________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ तृतीयमध्ययनं त्रिस्थानम्, प्रथमोद्देशक: सूत्रम् 133 ताराचलन विद्युत्कारः स्तनितशब्दश // 206 // अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तो, ज्योतिष्काणां तु तथा तदसम्भवाच्चलनधर्मेण तमाह तिहिं ठाणेहिं तारारूवे चलिज्जा तं०- विकुव्वमाणे वा परियारेमाणे वा ठाणाओ वा ठाणं संकममाणे तारारूवे चलेजा, तिहिं ठाणेहिं देवे विजुतारं करेज्जा तं०- विकुव्वमाणे वा परियारेमाणे वा तहारूवस्स समणस्स वा माहणस्स वा इहिं जुत्तिं जसं बलं वीरियं पुरिसक्कारपरक्कम उवदंसेमाणे देवे विजुतारं करेजा / तिहिं ठाणेहिं देवे थणियसई करेजा तं०- विकुव्वमाणे, एवं जहा विजुतारं तहेव थणियसइंपि॥सूत्रम् 133 // तिहीत्यादि / तारारूवे त्ति तारकमात्रं चलेजा स्वस्थानं त्यजेद्, वैक्रियं कुर्वद्वा परिचारयमाणं वा, मैथुनार्थ संरम्भयुक्तमित्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङ्कामद्गच्छदित्यर्थः, यथा धातकीखण्डादिमेरुं परिहरदिति, अथवा क्वचिन्महर्द्धिके देवादौ चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थं चलेदिति, उक्तं च-तत्थ णं जे से वाघाइए अंतरे से जहन्नेणं दोन्नि छावढे जोयणसए, उक्कोसेणं बारस जोयणसहस्साई (जम्बू० 7/350) ति, तत्र व्याघातिकमन्तरं महर्द्धिकदेवस्य मार्गदानादिति॥ अनन्तरंतारकदेवचलनक्रियाकारणान्युक्तान्यथ देवस्यैव विद्युत्स्तनितक्रिययोः कारणानि सूत्रद्वयेनाह-तिही त्यादि, कण्ठ्यम्, नवरं विजुयारं ति विद्युत्-तडित्सैव क्रियत इति कारः- कार्य विद्युतोवा करणं कारः-क्रिया विद्युत्कारस्तम्, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदर्पस्य भवन्ति, तत्प्रवृत्तस्य च दोल्लासवतश्चलनविद्युद्गर्जनादीन्यपि भवन्तीति चलन (r) तत्र व्याघातिकं यदिदमन्तरं तज्जघन्येन द्विषष्ट्याधिके द्वे शते योजनानामुत्कृष्टं तु द्वादश सहस्राणि। उत्पातोऽत्राभूतभावार्थोऽनिष्टतार्थश्च, यतोऽत्राद्यानि त्रीणि सूत्राण्यनिष्टार्थसूचकान्यपराणि तु दशेष्टार्थशंसीनि, संगता चोत्पत्तिवदुत्पातस्याप्युद्भवतार्थता। 0 मेर्वपेक्षयेति संग्रहणीवृत्तिः, कादाचित्कमन्तरं तु लक्षयोजनान्यपि चमराद्यागम इव। // 206 //