________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 179 // दोसु कप्पेसु कम्पत्थियाओ पन्नत्ताओ, तं०- सोहम्मे चेव ईसाणे चेव ॥सूत्रम् 114 // दोसुकप्पेसु देवा तेउलेस्सा पन्नत्ता, तं०- सोहम्मे चेव ईसाणे चेव॥सूत्रम् 115 // दोसुकप्पेसु देवा कायपरियारगा पं० तं०- सोहम्मे चेव ईसाणे चेव, दोसुकप्पेसुदेवा फासपरियारगा पं० तं०-सणंकुमारे चेव माहिंदेचेव, दोसुकप्पेसुदेवा रूवपरियारगा पं० तं०-बंभलोगेचेवलंतगेचेव, दोसुकप्पेसुदेवा सद्दपरियारगा पं० तं०- महासुक्के चेव सहस्सारे चेव, दो इंदा मणपरियारगापं० तं०- पाणए चेव अच्चुए चेव॥सूत्रम् 116 // ___ जीवाणं दुट्ठाणणिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसुवा चिणंति वा चिणिस्संति वा, तं०- तसकायनिव्वत्तिए चेव थावरकायनिव्वत्तिएचेव, एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा, बंधिंसु वा बंधंति वा बंधिस्संति वा, उदीरिंसुवा उदीरेंति वा उदीरिस्संति वा, वेदेंसुवा वेदेति वा वेदिस्संति वा, णिज्जरिंसुवा णिज्जरिंति वा णिज्जरिस्संति वा॥ सूत्रम् 117 // दुपएसिता खंधा अणंता पन्नत्ता दुपदेसोगाढा पोग्गला अणंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अणंता पन्नत्ता।।सूत्रम् ११८॥उद्देशकः ४॥दुट्ठाणं समत्तं॥ असुरे त्यादि, असुरेन्द्रौ-चमरबली तद्वर्जितानां तत्सामानिकवर्जितानां च, सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद्, अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणांत्रायस्त्रिंशादीनामसुराणांतदन्येषां च भवनवासिनां देवानामुत्कर्षतो द्वे पल्योपमे किञ्चिदूने स्थितिः प्रज्ञप्ता, उक्तञ्च- चमर 1 बलि 2 सार 1 महियं 2 सेसाण सुराण आउयं वोच्छं। दाहिणदिवड्डपलियं 0 चमरबली तद्वर्जितानामन्येषां भवनवासिनां देवानामसुरेन्द्रवर्जनात् नागकुमारादीन्द्राणामित्यर्थ उत्कर्षतो वे (प्र०) भवनेषु दक्षिणार्धपतीनामित्यादिवचनात् | सम्यगेषोऽपि पाठः। ॐ समाने विभवायुषि भवा सामानिका इत्युक्तेष्टीप्पितमेतत्। 0 चमरबलिनोः सागरमधिकं च शेषाणां सुराणामायुर्वक्ष्ये / दाक्षिणात्यानां द्वितीयमध्ययनं द्विस्थानम्, चतुर्देिशकः सूत्रम् 113-118 भवनवास्यादिस्थिति:, कल्पस्त्रियः, तेजोलेश्याः, कल्पे परिचारणा, बसस्थावरकायनिर्वतिताःपुगलचयनाद्याः, द्विप्रदेशिकाद्या द्विगुणरूक्षान्ताः पुद्गलाः, (निषेकादि| लक्षणम्) // 179 //