SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रथममा ध्ययन मकस्थानम. श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 12 // चानुगतैव, सूत्रानुगमस्य तद्रूपत्वादिति, आह च-होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो (विशेषाव० 1009) त्ति, सूत्रे चास्खलितादिगुणोपेत उच्चारिते केचिदर्था अवगता:प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय सूत्रम् चपदादयो व्याख्याभेदाःप्रवर्त्तन्त इति, तत्र पदानि-श्रुतं मया आयुष्मन्! तेन भगवता एवमाख्यात मिति, एवं पदेषु व्यवस्थापितेषु संहितादिसूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र चेयं व्यवस्था- जत्थ उ जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं। जत्थवि य ण जाणेज्जा क्रमेण व्याख्या, चउक्कयं निक्खिवे तत्थ // 1 // (आचा०नि० 4, अनुयो० सू०८) त्ति, तत्र नामश्रुतं स्थापनाश्रुतं च प्रतीतम्, द्रव्यश्रुतमधीया श्रुतनिक्षेपा: 4, नस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्तं वा, भाव श्रुतं तु श्रुतोपयुक्तस्येति, इह च भावश्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः, आयुर्निक्षेपाः तथा आउसं ति आयुः- जीवितम्, तन्नामादिभेदतो दशधा, तद्यथा- नामं 1 ठवणा 2 दविए 3 ओहे 4 भव 5 तब्भवे य 6 भोगे / य 7 / संजम 8 जस 9 कित्ती 10 जीवियं च तं भण्णती दसहा॥१॥ (आव०नि० 1056, विशेषा० 3510) दविए त्ति द्रव्यमेव सचेतनादिभेदं जीवितव्यहेतुत्वाज्जीवितं द्रव्यजीवितम्, ओघजीवितं नारकाद्यविशेषितायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि, तब्भवे यत्ति तस्यैव-पूर्वभवस्य समानजातीयतया सम्बन्धि जीवितं तद्भवजीवितम्, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोगजीवितं चक्रवादीनाम्, संयमजीवितं साधूनाम्, यशोजीवितं कीर्तिजीवितं च यथा महावीरस्येति, जीवितं चायुरेवेति, इह च संयमायुषा यशःकीर्त्यायुषा चाधिकार इति, एवं शेषपदानां यथासम्भवं निक्षेपो वाच्य इति // उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थः पुनरेवं- इह किल सुधर्मस्वामी // 12 // Oभवति च कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगम इति। 0 यत्र तु यं जानीयात् निक्षेपं निक्षिपेत् निरवशेषम् / यत्रापि च न जानीयात् चतुष्ककं निक्षिपेत्तत्र / / 1 // तत्र नामस्थापने क्षुण्णे (मु०)10 वाक्यनिक्षेपप्रस्तावे भाषानिक्षेपवदत्र आयुःप्रस्तावे जीवितनिक्षेप इत्यर्थः /
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy