SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 13 // श्रुतनिक्षेप आयुनिक्षे पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाचकार- श्रुतं- आकर्णितं मे मया आउसं ति आयु:- जीवितं प्रथममध्य तत्संयमप्रधानतया प्रशस्तं प्रभूतं वा विद्यते यस्यासावायुष्मांस्तस्यामन्त्रणं हे आयुष्मन्!- शिष्य! तेणं ति यः सन्निहित-8 मेकस्थान सूत्रम् 1 व्यवहितसूक्ष्मबादरबाह्याध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाऽऽप्तत्वेन जगति प्रतीतः, अथवा पूर्वभवोपात्ततीर्थकरनाम संहितादि कर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिथ्यादर्शनादिवासनः परिहृतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गा क्रमेण व्याख्या, विचलितशुभध्यानमार्गोभास्कर इव घनघातिकर्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पद-3 पटलजुष्टपादपद्मोमध्यमाभिधानपुरीप्रथमप्रवर्तितप्रवचनो जिनोमहावीरस्तेन भगवता अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्यादियुक्तेन एव मित्यमुना वक्ष्यमाणेनैकत्वादिना प्रकारेण आख्यात मिति आ-मर्यादया जीवाजीवलक्षणासङ्कीर्णतारूपया अभिविधिना वा-समस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं-कथितमाख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च श्रुत' मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तञ्च- किं एत्तो पावयरं? सम्मं अणहिगयधम्मसब्भावो। अन्नं कुदेसणाए कट्ठयरागमि पाडेइ॥१॥त्ति, मये त्यनेनोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नागमेऽयंवक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम इत्याह, आयुष्मन्नित्यनेन तुकोमल-2 वचोभिः शिष्यमनःप्रह्लादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तञ्च- धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं / पल्हायंतो य मणं सीसंचोएइ आयरिओ॥१॥(उपदेशमाला १०४)१त्ति / आयुष्मत्त्वाभिधानंचात्यन्तमाह्लादकम्, प्राणिनामायुषोऽत्यन्ताभी किमेतस्मात् कष्टकरं? सम्यग् अनधिगतसमयसद्भावः। अन्यं कुदेशनया कष्टतरागसि पातयति // ॐभिन्नागमोऽयं प्र.। धर्ममयैरतिसुन्दरैः कारणगुणोपनीतैः।। प्रह्लादयश्च मनः शिष्यं नोदयत्याचार्यः॥
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy