SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 475 // पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तस्तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा तद्विक्रिया / चतुर्थमध्ययनं स्यात्तामाह- चउविहे त्यादि पातनयैवोक्तार्थम्, नवरं प्रवालतये ति नवाङ्करतयेत्यर्थः / एते हि पूर्वोक्ता आख्यायकादयः चतुःस्थानम्, चतुर्थोद्देशकः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह सूत्रम् 345 चत्तारिवातिसमोसरणा पं० ०-किरियावादी अकिरियावादी अन्नाणितावादी वेणतियावादी।णेरइयाणंचत्तारिवादिसमोसरणा क्रियावाद्यादि समवसरणानि। पं० तं०-किरियावादी जाव वेणतितवादी, एवमसुरकुमाराणवि जाव थणियकुमाराणं एवं विगलिंदियवलं जाव वेमाणियाणं॥ सूत्रम् 345 // चत्तारीत्यादि, वादिनस्तीर्थिकाः समवसरन्ति-अवतरन्त्येष्विति समवसरणानि-विविधमतमीलकास्तेषांसमवसरणानि वादिसमवसरणानि, क्रियां-जीवाजीवादिरर्थोऽस्तीत्येवंरूपांवदन्तीति क्रियावादिन आस्तिका इत्यर्थस्तेषां यत्समवसरणं तत्त एवोच्यन्ते अभेदादिति, तन्निषेधादक्रियावादिनो-नास्तिका इत्यर्थः / अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकास्ते एव वादिनोऽज्ञानिकवादिनोऽज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थो, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति, एतद्भेदसङ्ख्या चेयं-असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा॥ १॥(सूत्रकृ०नि० 119) इति, तत्राशीत्यधिकं शतं क्रियावादिनांभवति, इदं चामुनोपायेनावगन्तव्यं-जीवाजीवाश्रवसंवरबन्धनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ तयोरधो नित्यानित्यभेदौ तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्या-अस्ति जीवः 0 क्रियावादिनामशीत्यधिकं शतमक्रियावादिनां चतुरशीतिरज्ञानिनां सप्तषष्टिवैनयिकानां द्वात्रिंशत् // 1 // // 475 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy