SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 209 // भर्तृ अङ्गरक्षा राज्ञामिवेति, माणुस्स लोयं हव्वमागच्छन्ती ति प्रतिपदं सम्बन्धनीयं 15 // मनुष्यलोकागमने देवानां यानि तृतीयमध्ययन कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकेनाह- तिहिं इत्यादि कण्ठ्यम्, नवरं अब्भुट्ठिज त्ति त्रिस्थानम्, प्रथमोद्देशकः सिंहासनादभ्युत्तिष्ठेयुरिति, आसनानि शक्रादीनां सिंहासनानि, तच्चलनं लोकानुभावादेवेति, सिंहनादचेलोत्क्षेपौ प्रमोदकार्यों सूत्रम् 135 जनप्रतीतौ, चैत्यवृक्षाये सुधर्मादिसभानांप्रतिद्वारंपुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजादिक्रमतः श्रूयन्ते, मातापितृलोकान्तिकानांप्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह-तिही त्यादि कण्ठ्यम्, नवरं लोकस्य- ब्रह्मलोकस्यान्तः धर्माचार्यसमीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां ते लोकान्ते वा-औदयिकभावलोकावसाने भवा अनन्तरभवे मुक्तिगमनादिति दुष्प्रतिलोकान्तिका:- सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति॥ अथ किमर्थं भदन्त! ते इहागच्छन्तीति? उच्यते, अर्हता करत्वम् धर्माचार्यतया महोपकारित्वात् पूजाद्यर्थम्, अशक्यप्रत्युपकाराश्च भगवन्तो धर्माचार्याः, यतः तिण्हं दुष्पडियारं समणाउसो! तं०- अम्मापिउणो 1 भट्टिस्स 2 धम्मायरियस्स 3, संपातोऽवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेत्ता सुरभिणा गंधट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मजावित्ता सव्वालंकारविभूसियं करेत्ता मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्ठिवडेंसियाए परिवहेला, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवित्ता परूवित्ता ठावित्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो! 1, केइ महच्चेदरिहंसमुक्तसेना, तएणं से दरिदे समुक्किट्ठे समाणे पच्छा पुरं चणं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तए णं से महच्चे अन्नया कयाइ दरिद्दीहूए समाणे तस्स दरिहस्स अंतिए हव्वमागच्छेज्जा, तए णं से दरिद्दे लौकान्तिकाः (प्र०)। // 209 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy