SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वत्तियुतम् भाग-१ // 288 // तृतीयमध्ययन त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 198 देशसर्वपृथ्वीचलनम् तिही त्यादि स्पष्टम्, केवलं देश इति भागः, पृथिव्या- रत्नप्रभाभिधानाया इति, अहे त्ति अधः ओरालि त्ति उदाराबादरा निपतेयु:- विनसापरिणामात् ततो विचटेयुरन्यतोवाऽऽगत्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत्, तए णं ति ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति पृथिवीदेशश्चलेदिति, महोरगो- व्यन्तरविशेषः, महिड्डिए परिवारादिना, यावत्करणाद् महज्जुइए शरीरादिदीप्त्या, महाबले प्राणतः, महाणुभागे वैक्रियादिकरणतः, महेसक्खे महेश इत्याख्या यस्येति, उन्मग्ननिमग्निकांउत्पतनिपतां कुतोऽपि दादेः कारणात् कुर्वन् देशं पृथिव्याश्चलयेत्, स च चलेदिति, नागकुमाराणां सुपर्णकुमाराणां च भवनपतिविशेषाणां परस्परं सङ्गामे वर्तमाने- जायमाने सति देसं ति देशश्चलेदिति, इच्चेएहिं ति निगमनमिति / पृथिव्या देशस्य चलनमुक्तम्, अधुना समस्तायास्तदाह- तिही त्यादि, स्पष्टम्, किन्तु केवलैव केवलकल्पा, ईषदूनता चेह न विवक्ष्यते, अतः परिपूर्णेत्यर्थः परिपूर्णप्राया वेति, पृथिवी- भूः, अहे त्ति अधो घनवातः-तथाविधपरिणामो वातविशेषो गुप्येत व्याकुलो भवेत् क्षुभ्येदित्यर्थः, ततः स गुप्तः सन् घनोदधिं- तथाविधपरिणामजलसमूहलक्षणमेजयेत्- कम्पयेत्, तए णं ति ततोऽनन्तरंस घनोदधिरेजितः- कम्पितः सन् केवलकल्पांपृथिवीं चालयेत्, साच चलेदिति, देवो वा ऋद्धि-परिवारादिरूपां द्युतिं शरीरादेर्यशः- पराक्रमकृतांख्यातिं बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारं- साभिमानं व्यवसायं निष्पन्नफलं तमेव पराक्रममिति, बलवीर्याधुपदर्शनं हि पृथिव्यादिचलनं विना न भवतीति तद्दर्शयंस्तां चलयेदिति, देवाश्च- वैमानिका असुरा भवनपतयस्तेषां भवप्रत्ययं वैरं भवति, अभिधीयते च भगवत्यां-किं पत्तियण्णं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा! तेसिणं देवाणं भवपञ्चइए वेराणुबंधे (भगवती 3/2/13) त्ति, ततश्च सङ्गामः स्यात्, तत्र वर्त्तमाने पृथिवी चलेत्, तत्र तेषां महाव्यायामत उत्पातनिपातसम्भवादिति, इच्चेएही त्यादि, निगमनमिति / देवासुराः सङ्ग्रामकारितयाऽनन्तर
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy