SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ द्वितीयोद्देशकः श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 405 // सूत्रम 303-306 जम्बूद्वीप अन्तरद्वापाः १८,पातालकलशतदधिपाऽवास सूर्य-नक्षत्र एवं चिय अट्ठवीसावि॥८॥ अंतरदीवेसु नरा धणुसयअट्ठसिया सया मुइया। पालिंति मिहुणधम्म पल्लस्स असंखभागाऊ॥९॥ चतुर्थमध्ययन एव चिय चत:स्थानम्, चउसढि पिट्टिकरंडयाणि मणुयाणऽवच्चपालणया। अउणासीइं तु दिणा चउत्थभत्तेण आहारो॥१०॥ (बृहत्क्षेत्र० 2/55-62,7374) इति // एत्थ णं ति मध्यमेषु दशसु योजनसहस्रेषु महामहान्त इति वक्तव्ये समयभाषया महइमहालया इत्युक्तम्, महच्चक तदरञ्जरंच अरंजरं-उदकुम्भ इत्यर्थो महारञ्जरंतस्य संस्थानेन संस्थिता येते तथा,तदाकारा इत्यर्थो, महान्तस्तदन्यक्षुल्लकव्य द्वारतदधिपाः, वच्छेदेन पातालमिवागाधत्वाद् गम्भीरत्वात्पातालाः पातालव्यवस्थितत्वाद्वा पाताला महान्तश्च तेपातालाश्चेति महापातालाः, वडवामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिक्ष्विति, एते च मुखे मूले च दश सहस्राणि योजनानाम्, मध्ये उच्चस्त्वेन पर्वततद्देवच लक्षमिति, एषामुपरितनभागे जलमेव मध्ये वायुजले मूले वायुरेवेति, एतन्निवासिनो देवा वायुकुमारा: कालादय इति, लवण-चन्द्रइह गाथा:- पणनउइ सहस्साई ओगाहिताण चउद्दिसिं लवणं / चउरोऽलंजरसंठाणसंठिया होंति पायाला॥१॥ वलयामुह केऊए गृह-द्वारतद धिपूाः, धातजूयग तह इस्सरे य बोद्धव्वे। सव्ववइरामयाणं कुड्डा एएसिं दससइया // 2 // जोयणसहस्सदसगं मूले उवरिं च होंति विच्छिन्ना / मज्झे कीविष्कम्भा ऽजम्बूद्वीपय सयसहस्सं तत्तियमेत्तं च ओगाढा॥३॥ पलिओवमठिईया एएसिं अहिवई सुरा इणमो। काले य महाकाले वेलंब पभंजणे चेव॥ भरतादीनि, 4 // अन्नेवि य पायाला खुड्डालंजरगसंठिया लवणे। अट्ठसया चुलसीया सत्त सहस्सा य सोवि॥५॥जोयणसयविच्छिन्ना मूलुवरिं दस - एवमेव अष्टाविंशतिरपि॥८॥ अन्तीपेषु नरा धनुःशताष्टोच्छ्रिताः सदा मुदिताः / पालयन्ति मिथुनकधर्मं पल्यासङ्ख्यभागायुषः // 9 // चतुःषष्टिः पृष्ठकरण्डकानि। मनुष्या एकोनाशीतिं यावदपत्यपालनादिनानि आहारश्चतुर्थभक्तेन / / 10 // 0 चतुर्दिशि लवणं पञ्चनवतिसहस्राण्यवगाह्य / चत्वारोऽलजरसंस्थानसंस्थिताः पाताला भवन्ति ॥१॥वलयमुखः केतुको यूपकस्तथा ईश्वरश्च बोद्धव्याः। सर्वे वज्रमयाः कुड्या एषां दशशतानि // 2 // दशसहस्रयोजनानि मूले उपरि च विस्तीर्णा भवन्ति। मध्ये च शतसहस्रं तावन्मानं चावगाढाः / / 3 / / पल्योपमस्थितिका एतेषामधिपतिसुरा एते कालश्च महाकालः वेलम्बः प्रभञ्जनश्चैव / / 4 / / अन्येऽपि च | क्षुल्लकालञ्जरसंस्थिता लवणे / पातालाः सन्ति ते सर्वेऽपि सप्तसहस्राष्टशतचतुरशीतिमिताः।। 5 / / योजनशतविस्तीर्णा मूले उपरि च दश - (अन्तरद्वीप पातालकलशवेलन्धरवक्तव्यता) // 405 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy