________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 275 // पालम्भाना त्रैविध्यम् मधुना धर्ममाह तृतीयमध्ययन त्रिस्थानम्, तिविहे धम्मे पं० तं०- सुयधम्मे चरित्तधम्मे अत्थिकायधम्मे, तिविधे उवक्कमे पं० तं०- धम्मिते उवक्कमे अधम्मिते उवक्कमे तृतीयोद्देशक: धम्मिताधम्मिते उवक्कमे 1, अहवा तिविधे उवक्कमे पं० तं०-आओवक्कमे परोवक्कमे तदुभयोवक्कमे 2, एवं वेयावच्चे 3, अणुग्गहे 4, सूत्रम् 188 धर्मोपक्रमअणुसट्ठी 5, उवालंभे 6, एवमेक्केके तिन्नि 2 आलावगा जहेव उवक्कमे // सूत्रम् 188 // वैयावृत्त्याऽतिविहे धम्मे इत्यादि श्रुतमेव धर्मः श्रुतधर्मः- स्वाध्यायः, एवं चरित्रधर्मः- क्षान्त्यादिश्रमणधर्मोऽयं च द्विविधोऽपि नुग्रहानुद्रव्यभावभेदे धर्मे भावधर्म उक्तः, यदाह-दुविहो उ भावधम्मो सुयधम्मो खलु चरित्तधम्मो य। सुयधम्मो सज्झाओ चरित्तधम्मो शास्त्युसमणधम्मो॥१॥ (दशवै०नि० 43) इति, अस्तिशब्देन प्रदेशा उच्यन्ते तेषां कायो- राशिरस्तिकायः स चासौ संज्ञया धर्मश्वेत्यस्तिकायधर्मो, गत्युपष्टम्भलक्षणो धर्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म इति / अनन्तरं श्रुतधर्माचारित्रधर्मावुक्तौ अधुना तद्विशेषानाह- तिविहे उवक्कमे इत्यादि, सूत्राणि अष्टौ सुगमानि, परमुपक्रमणमुपक्रम- उपायपूर्वक आरम्भो, धर्मे-8 श्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिकः, श्रुतचारित्रार्थ आरम्भ इत्यर्थः, तथा न धार्मिकोऽधार्मिकोऽसंयमार्थः, तथा धार्मिकश्चासौ देशतः संयमरूपत्वाद् अधार्मिकश्च तथैवासंयमरूपत्वाद् धार्मिकाधार्मिको, देशविरत्यारम्भ इत्यर्थः, अथवा नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षड्डिध उपक्रमः, तत्र नामस्थापने सुज्ञाने, द्रव्योपक्रमस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा-सचित्ताचित्तमिश्रद्रव्यभेदात्, तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदभेदभिन्नः, पुनरेकैको द्विविधःपरिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि- द्रव्यस्य गुणविशेषकरणम् तस्मिन् सति, तद्यथा- घृताधुपयोगेन पुरुषस्य 0 द्विविधस्तु भावधर्मः श्रुतधर्मः खलु चारित्रधर्मश्च। श्रुतधर्मः स्वाध्यायश्चारित्रधर्मः श्रमणधर्मः / / 1 / / // 275 //