________________ श्रीस्थानाङ्ग वृत्तियुतम् भाग-१ // 284 // उपघात दोसा इमे होंति॥१॥ (पश्चा० 13/40, पञ्चव० ७४०)आहाकम्मु 1 देसिय 2 पूइकम्मे य 3 मीसजाए य 4 / ठवणा 5 पाहुडियाए 6 तृतीयमध्ययनं पाओयर 7 कीय 8 पामिच्चे 9 // 2 // परियट्टिए 10 अभिहडे 11 उब्भिन्ने 12 मालोहडे इय 13 / अच्छेजे 14 अनिसट्टे 15 अज्झोयरए / त्रिस्थानम्, चतुर्थोद्देशकः य१६ सोलसमे॥३॥ (पश्चा० 13/5-6, पिण्डनि० 92-93) इति, इह चाभेदविवक्षया उद्गमदोषा एवोगमोऽतस्तेनोद्गमेनोपघात:- सूत्रम् 194-196 पिण्डादेरकल्पनीयताकरणंचरणस्य वाशबलीकरणमुद्गमोपघातः, उद्गमस्य वा-पिण्डादिप्रसूतेरुपघात:- आधाकर्मत्वादि- ज्ञानादिप्रज्ञा पनासम्यक्त्वे भिर्दुष्टता उद्गमोपघातः, एवमितरावपि, केवलमुत्पादना-सम्पादनं गृहस्थात्पिण्डादेरुपार्जनमित्यर्थः, तद्दोषा धात्रीत्वादयः षोडश, यदाह-उप्पायण संपायण णिव्वत्तणमो य होंति एगट्ठा। आहारस्सिह पगया तीय य दोसा इमे होंति॥१॥(पञ्चा० 13/17, विशुद्धीच, आराधनापञ्चव०७५३)धाई 1 दूइ 2 निमित्ते 3 आजीव 4 वणीमगे 5 तिगिच्छा य 6 / कोहे 7 माणे 8 माया 9 लोभे य 10 हवंति दस एए॥ संक्लेशा संक्लेशाति२॥ पुट्विं पच्छा संथव 11 विज्जा 12, मंते य 13 चुन्न 14 जोगे य 15 / उप्पायणाय दोसा सोलसमे मूलकम्मे य॥३॥ (पञ्चा० 13/ क्रमव्यति क्रमाऽतीचारा१८-१९, पञ्चव०७५४-७५५, पिण्डनि० 408-409) इति, तथा एषणा- गृहिणा दीयमानपिण्डादेर्ग्रहणं तदोषाःशङ्कितादयो ऽनाचाराः, दशेति, आह च-एसणगवेसणन्नेसणा य गहणं च होंति एगट्ठा। आहारस्सिह पगया तीय य दोसा इमे होंति // 1 // संकिय 1 मक्खिय अतिक्रमादि प्रतिक्रमणंच, 2 निक्खित्त 3 पिहिय 4 साहरिय 5 दायगु 6 म्मीसे 7 / अपरिणय 8 लित्त 9 छड्डिय 10 एसणदोसा दस हवंति // 2 // (पञ्चा० 13/ प्रायश्चित्त त्रैविध्यम् दोषा इमे भवन्ति // 1 // आधाकर्म औद्देशिकं पूतिकर्म च मिश्रजातश्च / स्थापना प्राभृतिका प्रादुष्कृतं क्रीतं प्रामित्यम् // 2 // परिवर्तितोऽभ्याहृत उद्भिन्नो मालाहृतः। आच्छेद्योऽनिसृष्टोऽध्यवपूरकश्च षोडशः // 3 // 0 उत्पादना सम्पादना निर्वर्तना च भवन्ति एकार्थानि / आहारस्येह प्रकृता तस्यां च दोषा इमे भवन्ति। 1 // धात्री दूती निमित्तमाजीविका वनीपकश्चिकित्सा च / क्रोधो मानो माया लोभश्च भवन्ति दशैते॥२॥ पूर्व पश्चाद्वा संस्तवो विद्या मन्त्रश्च चूर्णयोगश्च / उत्पादनायां दोषाः षोडशो मूलकर्म च 16 ॥३॥एषणा गवेषणाऽन्वेषणा च ग्रहणं च भवन्त्येकार्थानि / आहारस्येह प्रकृता तस्यां च दोषा इमे भवन्ति // 1 // शङ्कितो म्रक्षितो निक्षिप्तः पिहितः संहतो दायक उन्मिश्रः / अपरिणतो लिप्तश्छर्दित एषणादोषा दश भवन्ति // 2 // (आधाकादिस्वरूपम्) // 284 //