________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 283 // अहवेत्यादि सूत्रद्वयं सुबोधम् / उदाहरणानि तु स्त्रीवचनादीनां नदी नदः कुण्डम्, तीतादीनां कृतवान् करोति करिष्यति। वचनं हि जीवपर्यायस्तदधिकारात् तत्पर्यायान्तराणि त्रिस्थानकेऽवतारयन्नाह तिविहा पन्नवणापं० तं०-णाणपन्नवणा दंसणपन्नवणा चरित्तपन्नवणा 1, तिविधेसम्मे पं० तं०- नाणसम्मे दंसणसम्मे चरित्तसम्मे २,तिविधे उवघाते पं० तं०- उग्गमोवघाते उप्पायणोवघाते एसणोवघाते 3, एवं विसोही ४॥सूत्रम् 194 // तिविहा आराहणा पं० तं०- णाणाराहणा दंसणाराहणा चरित्ताराहणा 5, णाणाराहणा तिविहा पं० तं०- उक्कोसा मज्झिमा जहन्ना 6, एवं दंसणाराहणावि७, चरित्ताराहणावि ८,तिविधे संकिलेसे पं०२०- नाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे 9, एवं असंकिलेसेवि 10, एवमतिक्कमेऽवि११, वइक्कमेऽवि 12, अइयारेऽवि 13, अणायारेवि१४। तिहमतिकमाणं आलोएज्जा पडिक्कमेज्जा निदिज्जा गरहिज्जा जाव पडिवजिज्जा, तं०- णाणातिक्कमस्स दंसणातिक्कमस्स चरित्तातिक्कमस्स 15, एवं वइक्कमाणवि 16, अतिचाराणं 17, अणायाराणं १८॥सूत्रम् 195 // तिविधे पायच्छित्ते पं० तं०- आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे 19 // सूत्रम् 196 / / तिविहे त्यादि सूत्राणामेकोनविंशतिः, स्पष्टा चेयम्, परं प्रज्ञापना-भेदाद्यभिधानम्, तत्र ज्ञानप्रज्ञापना- आभिनिबोधिकादि पञ्चधा ज्ञानम्, एवं दर्शनं क्षायिकादि त्रिधा, चारित्रंसामायिकादिपञ्चधेति, समञ्चतीति सम्यग्- अविपरीतं मोक्षसिद्धिं प्रतीत्यानुगुणमित्यर्थः, तच्च ज्ञानादीनि, उपहननमुपघातः पिण्डशय्यादेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गमः पिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकादयः षोडश दोषाः, उक्तं च-तत्थुग्गमो पसूई पभवो एमादि होंति एगट्ठा। सो पिंडस्सिह पगओ तस्स य तत्रोद्गमः प्रसूतिः प्रभव इत्यादीन्येकार्थानि भवन्ति / स पिण्डस्येह प्रकृतस्तस्य च तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 194-196 ज्ञानादिप्रज्ञापनासम्यक्त्वे उपघातविशुद्धीच, आराधनासंक्लेशाऽसंक्लेशातिक्रमव्यतिक्रमाऽतीचाराज्नाचाराः, अतिक्रमादिप्रतिक्रमणंच, प्रायश्चित्तत्रैविध्यम (आधाकर्मादिस्वरूपम्) // 283 //