________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 58 // सूत्रम् 51 भव्याऽभव्यसम्यग्दृष्ट्या प्रथिव्यामित्यर्थः नीला किण्हा य रिट्ठाए॥१॥ पञ्चम्यामित्यर्थः (बृहत्सं० 288) किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया। प्रथममध्ययनजोइससोहमीसाण तेउलेसा मुणेयव्वा // 2 // कप्पे सणंकुमारे माहिदे चेव बंभलोए य। एएसु पम्हलेसा तेण परं सुक्कलेसा उ॥३॥ मेकस्थानम्, पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि / गब्भयतिरियनरेसुं छल्लेसा तिन्नि सेसाणं॥ 4 // (बृहत्सं० 193-94, ३४२)अयं. नैरयिकादिसामान्यो लेश्यादण्डकः 5 / अयमेव भव्याभव्यविशेषणादन्यः, एगा कण्हलेसाणं भवसिद्धियाणं वग्गणे त्यादि, एव मिति दण्डकः, कृष्णलेश्यायामिव छसुवि त्ति कृष्णया सह षट्सु, अन्यथा अन्या: पञ्चैवातिदेश्या भवन्तीति, द्वेद्वेपदे प्रतिलेश्यं भव्याभव्यलक्षणे वाच्ये, यथा एगा नीललेसाणं भवसिद्धियाणं वग्गणे त्यादि६, लेश्यादण्डक एव दर्शनत्रयविशेषितोऽन्यः, एगा कण्हलेसाणं दितीर्थसिद्धा दिपरमाण्वसम्मद्दिट्ठियाण मित्यादि, जेसिं जइ दिट्ठीओ त्ति येषां नारकादीनां या यावत्यो दृष्टयः सम्यक्त्वाद्यास्तेषां ता वाच्या इति, तत्र वगाहस्थितिएकेन्द्रियाणां मिथ्यात्वमेव, विकलेन्द्रियाणां सम्यक्त्वमिथ्यात्वे, शेषाणां तिम्रोऽपि दृष्टय इति 7, लेश्यादण्डक एव भावकृष्णशुक्लपक्षविशिष्टोऽन्यः, एगा कण्हलेसाणं कण्हपक्खियाण मित्यादि, एते 'अट्ट चउवीस दंडय'त्ति, एते चैवं-ओहो 1 प्रदेशवर्गणाः भव्वाईहिं विसेसिओ 2 दंसणेहिं 3 पक्खेहिं 4 / लेसाहिं 5 भव्व 6 दंसण 7 पक्खेहिं 8 विसिठ्ठलेसाहिं॥१॥ति // इतः सिद्धवर्गणा अभिधीयन्ते, तत्र सिद्धा द्विधा- अनन्तरसिद्धपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशविधाः, तद्वर्गणैकत्वमाह- एगा तित्थे त्यादिना, तत्र तीर्यतेऽनेनेति तीर्थम्, द्रव्यतो नद्यादीनांसमोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्या (च) नीला कृष्णा च रिष्ठायाम् // 1 // कृष्णानीलाकापोतातेजोलेश्याश्च भवनव्यन्तराः / ज्योतिष्कसौधर्मेशानेषु च तेजोलेश्या मुणितव्याः॥२॥ कल्पे सनत्कुमारे 8 *माहेन्द्रे चैव ब्रह्मलोके च। एतेषु पद्यलेश्यास्ततः परं शुक्ललेश्यास्तु // 3 // पृथ्व्यब्वनस्पतिबादरप्रत्येकेषु लेश्याश्चतस्रः / गर्भजतिर्यग्नरेषु षड्लेश्यास्तिस्रः शेषाणाम्। 4 // 7 ओघो भव्याभव्यत्वाभ्यां विशेषितः दर्शनैः पक्षाभ्याम् / लेश्याभिर्भव्यदर्शनपक्षैर्विशिष्टाभिर्लेश्याभिः॥१॥ // 58