SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 103 // नादीनां तत्रान्यत्र पापर्वदनम्, मनुष्याणामिहान्यत्र साक्षादेवाह-दो दिसे त्यादि, पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा द्वितीयमध्ययनं चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना- तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः झूसण त्ति द्विस्थानम्, द्वितीयोद्देशकः जोषणा- सेवा तया तल्लक्षणधर्मेणेत्यर्थः झूसियाणं ति सेवितानाम्, तद्युक्तानामित्यर्थः, तया वा झोषितानां क्षपितानां सूत्रम् 77 क्षपितदेहानामित्यर्थः, तया वा झूषितानां क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा तेषाम्, ऊोत्पपादपवदुपगतानां-अचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः, कालं मरणकालमनवकासतां-तत्रानुत्सुकानां विहाँ- स्थातुमिति 17 / एवमेतानि दिक्सूत्राण्यादितोऽष्टादश / सर्वत्र यन्न व्याख्यातम्, तत्सुगमत्वादिति // द्विस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः॥ ॥द्वितीयाध्ययने द्वितीयोद्देशकः॥ इहानन्तरोद्देशके जीवाजीवधर्मा द्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते, इत्यनेन सम्बन्धेन आयातस्यास्योद्देशकस्येदमादिसूत्रं जे देवा उहोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा, तेसिणं देवाणं सता समितं जे पावे कम्मे कजति तत्थगतावि एगतिया वेदणं वेदेति अन्नत्थगतावि एगतिया वेअणं वेदेति, णेरइयाणं सता समियं जे पावे कम्मे कजति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्थगतावि एगतिआवेयणं वेदेति, जाव पंचेंदियतिरिक्खजोणियाणं मणुस्साणं सता समितं जे पावे कम्मे कजति इहगताविएगतिता वेयणं वेयंति अन्नत्थगताविएगतिया वेयणं वेयंति, मणुस्सवज्जासेसा एक्कगमा॥ // 103 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy