________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 104 // नादीनां मनुष्याणा| मिहान्यत्र सूत्रम् 77 // द्वितीयमध्ययनं जे देवे त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः- प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम्, तस्माच्च देवत्वं केषा द्विस्थानम्, द्वितीयोद्देशकः ञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह-जे देवे त्यादि, ये देवाः-सुरा वक्ष्यमाणविशेषणेभ्यो वैमानिका सूत्रम् 77 अनशनादेरुत्पन्नाः, किंभूताः- उड्ड त्ति ऊर्द्धलोकस्तत्रोपपन्नका:- उत्पन्ना ऊोपपन्नकास्ते च द्विधा- कल्पोपपन्नका: ऊोत्पसौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नका:- ग्रैवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः, तथा परे चारोववन्नग तत्रान्यत्र त्ति चरन्ति- भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो- ज्योतिश्चक्रक्षेत्रं समस्तमेव, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्ति पापवेदनम्, निमित्ताश्रयणात्, तत्रोपपन्नकाचारोपपन्नका:- ज्योतिष्काः, न च पादपोपगमनादेयॊतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहि-चारे-ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिका:-समयक्षेत्रबहिर्वर्त्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिका: समयक्षेत्रवर्त्तिन इत्यर्थः, गतिरतयश्चासततगतयोऽपि भवन्तीत्यत आह- गतिंगमनं समिति- सन्ततमापन्नका:- प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः, तेषां देवानां द्विविधानां पुनर्द्विविधानां सदा-नित्यं समितं-सन्ततं यत्पापं कर्म-ज्ञानावरणादि,सततबन्धकत्वाद्जीवानाम्, क्रियते-बध्यते, कर्मकर्तृप्रयोगोऽयम्, भवति सम्पद्यत इत्यर्थः, ते देवास्तस्य-कर्मणोऽबाधाकालातिक्रमे सति तत्थगयावित्ति अपिरेवकारार्थस्तस्य चैवं प्रयोगःतत्रैव-देवभव एव कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवादिह तत्रान्यत्रशब्दाभ्यां भव एव विवक्षितः, न क्षेत्रशयनासनादीति, // 104 // गता:- वर्तमाना एके केचन देवा वेदनां- उदयं विपाकं वेदयन्ति अनुभवन्ति, अन्नत्थगयावि त्ति देवभवादन्यत्रैव भवान्तरे / गता- उत्पन्ना देवा वेदनामनुभवन्ति, केचित्तूभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति, एतच्च विकल्पद्वयं सूत्रे