SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रथममध्ययनमेकस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 15 // सूत्रम् मित्यनेन तु भगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अत एव स्ववचनस्य प्रामाण्यम्, सर्वज्ञवचनानुवादमात्रत्वादस्येति अथवा एव मित्येकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः, निरभिधेयताऽऽशङ्कया श्रोतॄणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्र मा भूदिति, आख्यात मित्यनेन तु नापौरुषेयवचनरूपमिदम्, तस्यासम्भवादित्याह, यत उक्तं-वेयवयणं न माणं अपोरुसेयं तिल संहितादितम्मयं जेण। इदमच्चंतविरुद्धं वयणं च अपोरुसेयं च॥१॥ जं वुच्चइत्ति वयणं पुरिसाभावे उ नेयमेवंति। ता तस्सेवाभावो नियमेण क्रमेण व्याख्या, अपोरुसेयत्ते / २॥(पञ्चवस्तु 1278-79) इति, अथवा आख्यातंभगवतेदम्, न कुड्यादिनिःसृतम्, यथा कैश्चिदभ्युपगम्यते श्रुतनिक्षेपाः 4, * तस्मिन् ध्यानसमापन्ने, चिन्तारत्नवदास्थिते। निःसरन्ति यथाकाम, कुड्यादिभ्योऽपि देशनाः॥१॥(तत्त्वसं० 3240) इत्यस्यानेनानभ्यु- आयुर्निक्षेपाः पगममाह, यतः कुड्यादिनिःसृतानां तु, न स्यादाप्तोपदिष्टता। विश्वासश्च न तासु स्यात्केनेमाः कीर्त्तिता इति?॥१॥(तत्त्वसं० 3243) समस्तपदसमुदायेन त्वात्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्याह, एवं हि तेषु भक्तिपरता स्यात्, तया च विद्यादेरपिसफलता स्यादिति, यदुक्तं-भत्तीऍ जिणवराणं खिजंती पुव्वसंचिया कम्मा। आयरियनमोक्कारेण विज्जा मंता य सिझंति॥१॥(आव०नि० 1110) त्ति, नमस्कारश्च भक्तिरेवेति, अथवा आउसंतेणं ति भगवद्विशेषणम्, आयुष्मता भगवता, चिरजीविनेत्यर्थः, अनेन भगवद्बहुमानगर्भेण मङ्गलमभिहितम्, भगवद्हुमानस्य मङ्गलत्वादिति चोक्तमेव, यद्वा आयुष्मते ति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता नतु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात् पुनरिहायातेनाभिमानादिभावतोऽप्रशस्तम्, यथोच्यते कैश्चित्- ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् / गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥ 0 वेदवचनं न मानमपौरुषेयमिति निर्मितं येन (तन्मतं येन) इदमत्यन्तविरुद्धं वचनं चापौरुषेयं च // 1 // यदुच्यते इति वचनं पुरुषाभावे तु नैतदेवमिति। तत् तस्यैवाभावो नियमेनापौरुषेयत्वे॥२॥0न निम्मियं प्र.। 0 भक्त्या जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि / आचार्यनमस्कारेण विद्या मन्त्राश्च सिध्यन्ति // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy