________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 122 // ति, तथा वर्षान्तरेषु वर्षधरपर्वतान् कल्पयित्वा, तद्यथा-हिमवंत 1 महाहिमवंत 2 पव्वया निसढ 3 नीलवंता य 4 / रुप्पी५ सिहरी द्वितीयमध्ययनं 6 एए वासहरगिरी मुणेयव्वा॥१॥ (बृहत्क्षेत्र० 24) इति सर्वमवबोद्धव्यमिति / मन्दरस्य- मेरोरुत्तरा च दक्षिणा च उत्तरदक्षिणे द्विस्थानम्, द्वि तृतीयोद्देशक: तयोरुत्तरदक्षिणयोरिति वाक्ये उत्तरदक्षिणेनेति स्याद्, एनप्रत्ययविधानादिति, द्वे वर्षे- क्षेत्रे प्रज्ञप्ते जिनैः, समवतुल्यशब्दः सूत्रम् 86 सदृशार्थः, अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः, अविशेषे- अविलक्षणे नगनगरनद्यादिकृतविशेषरहिते, अनानात्वे- भरतैरावता दिक्षेत्रकूटअवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते, किमुक्तं भवतीत्याह- अन्योऽन्यं परस्परं नातिवर्तेते, इतरेतरं न लङ्घयत इत्यर्थः, शाल्मल्यादिकैरित्याह-आयामेन दैर्येण विष्कम्भेन पृथुत्वेन संस्थानेन आरोपितज्यधनुराकारेण परिणाहेन परिधिनेति, इह च द्वन्द्वैकवद्भाव: वृक्षगरुडादिकार्य इति, अथवा बहुसमतुल्ये आयामतः, तथाहि-भरतपर्यन्तश्रेणीयं चोद्दस य सहस्साइंसयाइँ चत्तारि एगसयराई / भरहद्धुत्तर देवनिरूपणम्, (आयामजीवा छा य कला ऊणिया किंचि॥१॥(बृहत्क्षेत्र० ४९)कलाच योजनस्यैकोनविंशतितमो भाग इति 144716., एरवतेऽप्येवम्। विष्कम्भतथा अविशेषेविष्कम्भतः,तथाहि-पंच सए छव्वीसे छच्च कला वित्थडं भरहवासंति,५२६६ अयमेव चैरवतस्यापीति, अना संस्थान परिणाहोच्चनात्वे संस्थानतोऽन्योऽन्यं नातिवर्तेते, परिणाहतः परिणाहश्च ज्याधनुःपृष्ठयोर्यत्प्रमाणम्, तंत्र ज्याप्रमाणमुक्तम्, धनुःपृष्ठ-त्योद्वेधप्रमाणं त्विदं-चोद्दस य सहस्साइं पंचेव सयाइं अट्ठवीसाइं। एगारस य कलाओ धणुपुढे उत्तरद्धस्स॥१॥(बृहत्क्षेत्र०५०)१४५२८ वर्णनम्) यथा च भरतस्यैरवतस्यापि तथैवेति / एकार्थिकानि वैतानि पदानि, भृशार्थत्वाच्च न पुनरुक्ततेति, उक्तं च-अनुवादादर ®समतुल्य० (मु०)10 ज्याधनु० (मु०)10चतुर्दश सहस्राणि चत्वारि शतानि एकसप्तत्यधिकानि भरतार्दोत्तरजीवा षट्चकला ऊनाः किंचित् // 1 // 8 // 122 // पंच शतानि षड्रिंशत्यधिकानि षट्रकला विस्तरं भरतवर्षम्। 526-6- विस्तारः। चतुर्दश सहस्राणि पंचैव शतानि अष्टाविंशत्यधिकानि एकादश च कला धनुःपृष्ठ उत्तरार्द्धस्य 14528-11 धनुःपृष्ठम् /