SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग वृत्तियुतम् भाग-१ // 120 // कान्तम् चाउरंगिणिं सेणं विउव्वइ 2 चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगाम संगामेई (भगवती १/७/१९)त्यादि९, समुद्धातो मारणान्ति- द्वितीयमध्ययन कादिः 10, कालसंयोगः- कालकृतावस्था 11, आजातिर्गर्भान्निर्गमो 12, मरणं- प्राणत्यागः 13, दोण्हं छविपव्व त्ति द्विस्थानम्, तृतीयोद्देशकः द्वयानां- उभयेषां छवि त्ति मतुब्लोपाच्छविमन्ति- त्वग्वन्ति पव्व त्ति पर्वाणि सन्धिबन्धनानि छविपर्वाणि क्वचित् छवियत्त सूत्रम् 85 त्ति पाठः तत्र छवियोगाच्छविः स एव छविकः स चासौ अत्त त्ति आत्मा च- शरीरं छविकात्मेति, छविपत्त त्ति पाठान्तरे देवादीनाम् उपपातादि छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयं 14, दो सुक्के त्यादि, द्वये शुक्र- रेतः शोणितं- आर्तवं ताभ्यां आयुःसंवर्त्तसम्भवो येषां ते तथा 15, कायट्ठिति त्ति काये- निकाये पृथिव्यादिसामान्यरूपेण स्थितिः कायस्थितिरसङ्घयोत्सर्पिण्यादिका, भवे भवरूपा वा स्थितिर्भवस्थितिर्भवकाल इत्यर्थः 16, दोण्हं ति द्वयानामुभयेषामित्यर्थः, कायस्थितिः सप्ताष्टभवग्रहणरूपा, (गर्भे वैक्रियं गत्यन्तरंच) पृथिव्यादीनामपि साऽस्ति, न चानेन तद्व्यवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति 17, दोण्हे त्यादि, देवनारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्वेनानुत्पत्तेरिति 18, दुविहे इत्यादि अद्धा- कालस्तत्प्रधानमायुः- कर्मविशेषोऽद्धायुः, भवात्ययेऽपि कालान्तरानुगामीत्यर्थो, यथा मनुष्यायुः, कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताष्टभवमानं कालमुत्कर्षतोऽनुवर्तत इति, तथा भवप्रधानमायुर्भवायुः, यद्भवात्ययेऽपगच्छत्येव न कालान्तरमनुयाति, यथा देवायुरिति, 19, दोण्ह मित्यादिसूत्रद्वयंभावितार्थमेव 21, दुविहे कम्मे इत्यादि, प्रदेशा एव-पुद्गला एव यस्य वेद्यन्तेन यथा बद्धोरसस्तत्प्रदेशमात्रतया वेद्यं कर्म प्रदेशकर्म, यस्य त्वनुभावो यथाबद्धरसो वेद्यते तदनुभावतो वेद्यं कर्मानुभावकर्मेति 22, दो इत्यादि, यथाबद्धमायु 8 // 120 // - चतुरङ्गिणी सेनां विकुर्वति 2 चतुरङ्गिण्या सेनया परानीकेन साधू संग्राम संग्रामयति। (r) आयाति:-गर्भा० (मु०)। (c) द्वयोः शुक्रं (मु०)।
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy