________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 358 // जच्चिरं जेणं॥१॥ (विशेषाव० 2037) इति, मरणस्य- मृत्योः कालः- समयो मरणकालः, अयमप्यद्धासमयविशेष एव, चतुर्थमध्ययन मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति, उक्तं च-कालोत्ति मयं मरणं जहेह मरणं गओत्ति कालगओ। तम्हा स चतु:स्थानम्, प्रथमोद्देशकः कालकालो जो जस्स मओ मरणकालो॥१॥ (विशेषाव० 2066) इति, तथा अद्धैव कालोऽद्धाकालः, कालशब्दो हि वर्णप्रमाण सूत्रम् कालादिष्वपि वर्तते, ततोऽद्धाशब्देन विशिष्यत इति, अयं च सूर्यक्रियाविशिष्टो मनुष्यक्षेत्रान्तर्वर्ती समयादिरूपोऽवसेयः, |264-266 उक्तं च- सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो। अद्धाकालो भन्नइ समयक्खेतमि समयाइ॥१॥ समयावलियमुहुत्ता प्रमाणादि कालाः, दिवसमहोरत्तपक्खमासा य। संवच्छरजुगपलिया सागरओसप्पिपरियट्टा // 2 // (विशेषाव० 2035-36) इति / द्रव्यपर्यायभूतस्य वर्णादिकालस्य चतुःस्थानकमुक्तम्, इदानीं पर्यायाधिकारात् पुद्गलानांपर्यायभूतस्य परिणामस्य तदाह-चउब्विहे त्यादि, परिणामोऽ-8 परिणामाः, मध्यमजिनवस्थातोऽवस्थान्तरगमनम्, उक्तं च-परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः / चतुर्यामाः। ॥१॥इति, तत्र वर्णस्य- कालादेः परिणामोऽन्यथा भवनं वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणामः, एवमन्येऽपि / अजीवद्रव्यपरिणाम उक्तोऽधुना तु जीवद्रव्यस्य परिणामा विचित्राः सूत्रप्रपञ्चेनाभिधीयन्ते- तत्र च भरते त्यादिसूत्रद्वयं व्यक्तमेव, किन्तु पूर्वपश्चिमवर्जाः, किमुक्तं भवति?- मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते द्वाविंशतिरिति, चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा 'बहिद्धादाणाओ'त्ति बहिर्द्धा- मैथुनं परिग्रहविशेष Be यचिरं येन // 1 // 0 काल इति मतं मरणं यथेह मरणं गत इति कालगतः। तस्मात् स कालकालो यो यस्य मतो मरणकालः॥ 2 // 0 सूर्यक्रियाविशिष्टो गोदोहादिक्रियासु निरपेक्षः। अद्धाकालो भण्यते समयादिः समयक्षेत्रे॥१॥ समय आवलिका मुहूर्त्तः दिवसोऽहोरात्रः पक्षः मासः। संवत्सरं युगं पल्यः सागर उत्सर्पिणी परावर्त्तः // 2 // // 358 //