SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 357 // चतुर्थमध्ययनं चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 264-266 प्रमाणादिकाला:, वर्णादि परिणामाः, गिलाणेणं४॥१॥(व्यव०भा० 151) इति, तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तं 4, विशेषोऽत्र व्यवहारपीठादवसेय इति / प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रं चउव्विहे काले पं० तं०- पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले॥सूत्रम् 264 // चउविहे पोग्गलपरिणामे पन्नत्ते तं०- वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे // सूत्रम् 265 // भरहेरवएसु णं वासेसु पुरिमपच्छिमवज्जा मज्झिमगा बावीसं अरहंता भगवंता चाउज्जामं धम्मं पण्णवेंति, तं०- सव्वातो पाणातिवायाओवेरमणं, एवं मुसावायाओ वेरमणं, सव्वातो अदिन्नादाणाओवेरमणं, सव्वाओ बहिद्धादाणा(परिग्गहा)ओवेरमणं 1, सव्वेसुणं महाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तं०-सव्वातो पाणातिवायाओ वेरमणं, जाव सव्वातो बहिद्धादाणाओवेरमणं 2 // सूत्रम् 266 // तत्र प्रमीयते- परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः, स च अद्धाकालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति, उक्तं च-दुविहो पमाणकालो दिवसपमाणं च होइ राई य। चउपोरिसिओ दिवसो राई चउपोरिसीचेव॥१॥ (आव०नि०७३०, विशेषाव० 2069) इति, यथा- यत्प्रकारं नारकादिभेदेनायु:-कर्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृत्तिर्बन्धनं तस्याः सकाशाद्यः कालो- नारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृत्तिकालः, अथवा यथाऽऽयुषो निर्वृत्तिस्तथा यः कालो- नारकादिभवेऽवस्थानं स तथेति, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्त्तनादिरूप इति, उक्तं च- आउयमेत्तविसिट्ठो स एव जीवाण वत्तणादिमओ। भन्नइ अहाउकालो वत्तइ जो ग्लानेन // 1 // द्विविधः प्रमाणकालो दिवसप्रमाणो भवति रात्रिप्रमाणश्च / चतुष्पौरुषीको दिवसो रात्रिरपि चतुःपौरुषी एव // 1 // 0 आयुर्मात्रविशिष्टः स एव जीवानां वर्त्तनादिमयः / भण्यते यथाऽऽयुष्ककालो वर्त्तते यो - मध्यमजिनचतुर्यामाः।
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy