SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 356 // च द्विधा- परिणामभेदात् प्रतिषेवणीयभेदाता, तत्र परिणामभेदात् पडिसेवणा उ भावो सो पुण कुसलोव्व होज्जऽकुसलो वा। चतुर्थमध्ययनं कुसलेण होइ कप्पो अकुसलपरिणामओ दप्पो॥१॥ (व्यव०भा० 39) प्रतिषेवणीयभेदात्तु मूलगुणउत्तरगुणे दुविहा पडिसेवणा चतुःस्थानम्, प्रथमोद्देशकः समासेणं 1 / मूलगुणे पंचविहा पिंडविसोहाइगी इयरा॥१॥(व्यव०भा० 41) तस्यां प्रायश्चित्तमालोचनादि, तच्चेदं-आलोयण 1 सूत्रम् पडिक्कमणे 2 मीस 3 विवेगे 4 तहा विउस्सग्गे 5 / तव 6 छेय 7 मूल 8 अणवठ्ठया य 9 पारंचिए 10 चेव॥१॥(व्यव०नि०१३ भा० |262-263 53) इति प्रतिषेवणाप्रायश्चित्तं 1, संयोजनं- एकजातीयातिचारमीलनं संयोजना यथाशय्यातरपिण्डो गृहीतः सोऽप्युदका दृष्टिवादे परिकर्मादिहस्तादिना सोऽप्यभ्याहृतःसोऽप्याधाकर्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तं 2, तथा आरोपणमेकापराधप्रायश्चित्ते न भेदाः (पूर्वपुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं पदमानम्), पुनः पञ्चदशरात्रिन्दिवमेवं यावत्षण्मासात् ततस्तस्याधिकं तपो देयं न भवति अपितु शेषतपांसि तत्रैवान्तर्भावनीयानि, प्रायश्चित्त प्रकाराः, इह तीर्थे षण्मासान्तत्वात् तपस इति, उक्तं च-पंचाईयारोवण नेयव्वा जाव होंति छम्मासा। तेण पर मासियाणं छण्हुवरि जोसणं (प्रतिसेवाकुज्जा॥१॥(व्यव०भा० 141) इति, आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति 3, तथा परिकुञ्चनं- अपराधस्य द्रव्यक्षेत्र संयोजना |ऽऽरोपणाकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चना परिवञ्चना वा, उक्तं च-दव्वे खेत्ते काले भावे पलिउंचणा परिकुंचना:) चउवियप्प (व्यव०भा० १५०)त्ति, तथाहि-सच्चित्ते अचित्तं 1 जणवयपडिसेवियं च अद्धाणे 2 / सुब्भिक्खे य दुभिक्खे 3 हटेण तहा Oभावः प्रतिषेवना स पुनः कुशलो वा भवेदकुशलो वा। कुशलेन भवति कल्पोऽकुशलपरिणामाद्दर्पः // 1 // मूलगुणोत्तरगुणेषु द्विविधा प्रतिषेवणा समासेन। मूलगुणेषु पञ्चविधा पिण्डविशोध्यादिका इतरा।। 1 / / 0 आलोचनं प्रतिक्रमणं मिश्रं विवेकस्तथा व्युत्सर्गः। तपश्छेदो मूलमनवस्थाप्यं पाराश्चितं चैव // 1 // 08 ||356 // पञ्चादिकारोपणा ज्ञातव्या यावद्भवन्ति षण्मासाः। ततः परं मासादीनां षण्णामुपरि शोषणं कुर्यात्॥१॥ सचित्तमचित्तं जनपदप्रतिसेवितं चाध्वनि सुभिक्षे दुर्भिक्षे चल हृष्टेन तथा -
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy