SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ कोडीओ आयपवायंमि होइ पयसंखा 7 / कम्मपवाए कोडी असीती लक्खेहिं अब्भहिआ 8 ॥५॥चुलसीइ सयसहस्सा पञ्चक्खाणंमि चतुर्थमध्ययनं वन्निया पुव्वे 9 / एक्का पयाण कोडी दससहसहिया य अणुवाए १०॥६॥छव्वीसं कोडीओ पयाण पुव्वे अवंझणामंमि 11 / पाणाउम्मि चतु:स्थानम्, प्रथमोद्देशक: / य कोडी छप्पणलक्खेहि अब्भहिया 12 // 7 // नवकोडीओ संखा किरियविसालमि वन्निया गुरुणा 13 / अद्धत्तेरसलक्खा पयसंखा सूत्रम् बिंदुसारम्मि 14 // 8 // इति, तेषुगतं-प्रविष्टं यत् श्रुतंतत्पूर्वगतं- पूर्वाण्येव, अङ्गप्रविष्टमङ्गानि यथेति, योजनं योगोऽनुरूपो 262-263 दृष्टिवादे नुकूलो वा सूत्रस्य निजेनाभिधेयेन सह योग इत्यनुयोगः, स चैकस्तीर्थकराणां प्रथमसम्यक्त्वावाप्तिपूर्वभवादिगोचरो यः स मूलप्रथमानुयोगोऽभिधीयते, यस्तु कुलकरादिवक्तव्यतागोचरः स गण्डिकानुयोग इति / पूर्वगतमनन्तरमुक्तम्, तत्र च भेदा: (पूर्व पदमानम्), प्रायश्चित्तप्ररूपणाऽऽसीदिति प्रायश्चित्तसूत्रद्वयं, तत्र ज्ञानमेव प्रायश्चित्तं, यतस्तदेव पापं छिनत्ति प्रायः चित्तं वा शोधयतीति प्रायश्चित्तनिरुक्तवशात् ज्ञानप्रायश्चित्तमिति, एवमन्यत्रापि, वियत्तकिच्चे त्ति व्यक्तस्य- भावतो गीतार्थस्य कृत्यं- करणीयं व्यक्तकृत्यं प्रकारा:, प्रायश्चित्तमिति, गीतार्थो हि गुरुलाघवपर्यालोचनेन यत् किञ्चन करोति तत्सर्वपापविशोधकमेव भवतीति, अथवा ज्ञानाद्यति (प्रतिसेवा संयोजनाचारविशुद्धये यानि प्रायश्चित्तान्यालोचनादीनि विशेषतोऽभिहितानि तानि तथा अपदिश्यन्ते, वियत्त ति विशेषण- अवस्थाद्यौ- ऽऽरोपणाचित्येन विशेषानभिहितमपि दत्तं-वितीर्णमभ्यनुज्ञातमित्यर्थो, यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यं- अनुष्ठानं तद् विदत्तकृत्यं परिकुंचनाः) प्रायश्चित्तमेव, चियत्तकिच्चे त्ति पाठान्तरतस्तु प्रीतिकृत्यं वैयावृत्त्यादीति, प्रतिषेवणं- आसेवनमकृत्यस्येति प्रतिषेवणा, सा - सत्यवादे षडधिकैका पदकोटी॥४॥ आत्मप्रवादे षड्विंशतिः कोट्यः पदसङ्ख्यया भवन्ति / अशीत्या लक्षैरधिका पदकोटी कर्मप्रवादे // 5 // प्रत्याख्यानपूर्वे चतुरशीतिशतसहस्राणि वर्णितानि / विद्यानुवादे दशसहस्राधिकैका कोटी पदानाम्॥६॥अवन्ध्यनाम्नि पूर्वे षड्विंशतिः कोट्यः पदानाम् / प्राणायुषि च षट्पञ्चाशल्लक्षाधिका कोटी॥ 7 // गुरुणा क्रियाविशाले नव कोट्यो वर्णिताः पदसङ्ख्यया। अर्द्धत्रयोदश लक्षा बिन्दुसारे पदसङ्ख्यया॥८॥ 8 // 355 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy