________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 177 // नक्षत्र वर्तिसमुद्र विमानानि च- तदुपरिवर्तित्रैवेयकादीनि कल्पविमानानि तेषूपपत्तिः- उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोप- द्वितीयमध्ययन पत्तिका ज्ञानाधाराधना, एषाच श्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोक्ता परम्परया तु भवान्तक्रियाऽनु- द्विस्थानम्, चतुर्थोद्देशकः पातिन्येवेति।ज्ञानाधाराधनाऽनन्तरमुक्ता, तत्फलभूताश्च तीर्थकरास्तैर्वा सा सम्यकृता देशिता वेति तीर्थकरान् द्विस्थानका-8 सूत्रम् नुपातेनाह- दो तित्थयरे त्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं पञ- रक्तोत्पलं तद्वद् गौरी पद्मगौरौ रक्तावित्यर्थः, तथा चन्द्रगौरी 109-112 पूर्ववस्तुचन्द्रशुक्लावित्यर्थः, गाथाऽत्र- पँउमाभवासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा। सुव्वयनेमी काला पासो मल्ली पियंगाभा // 1 // (आव०नि० ३७६)इति / तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थकर्तृत्वाच्च तीर्थकराः, तीर्थं च प्रवचनमतः प्रवचनैकदेशस्य पूर्व- तारकविशेषस्य द्विस्थानकावतारायाह मनुष्यक्षेत्रसच्चप्पवायपुव्वस्स णं दुवे वत्थूपं० // सूत्रम् 109 // नरकगतपुव्वाभद्दवयाणक्खत्ते दुतारे पन्नत्ते, उत्तरभद्दवयाणक्खत्ते दुतारे पण्णत्ते, एवं पुव्वफग्गुणी उत्तराफग्गुणी। सूत्रम् 110 // चक्रवर्तिनः अंतोणं मणुस्सखेत्तस्स दो समुद्दा पं० त०- लवणे चेव कालोदेचेव।। सूत्रम् 111 // दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पतिट्ठाणे णरए नेरइतत्ताए उववन्ना तं०सुभूमे चेव बंभदत्ते चेव॥सूत्रम् 112 // सच्चप्पवाये त्यादि, सद्ध्यो- जीवेभ्यो हितः सत्यः- संयमः सत्यवचनं वा स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षेणोद्यतेअभिधीयते तत्सत्यप्रवादं तच्च तत्पूर्वं च सकलश्रुतात्पूर्व क्रियमाणत्वादिति सत्यप्रवादपूर्वम्, तच्च षष्ठम्, तत्परिमाणंच एका (r) पद्मप्रभवासुपूज्यौ रक्तौ चन्द्रसुविधी शशिगौरौ। सुव्रतनेमी कृष्णौ पार्श्वमल्ली प्रियङ्ग्वाभौ // 1 // // 177 //