________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 176 // मुच्छा दुविहा पं० तं०-कोहे चेव माणे चेव // सूत्रम् 106 / / दुविहा आराहणा पं० तं०- धम्मिताराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा पं० तं०-सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलिआराहणा दुविहा पं०, तं०- अंतकिरिया चेव कप्पविमाणोववत्तिआचेव॥सूत्रम् 107 // दो तित्थगरा नीलुप्पलसामा वन्नेणं पं०, तं०-मुणिसुव्वए चेव अरिहनेमीचेव, दो तित्थयरा पियंगुसामा वन्नेणं पं० २०-मल्ली चेव पासे चेव, दो तित्थयरा पउमगोरा वन्नेणं पं०, तं०- पउमप्पहे चेव वासुपुजे चेव, दो तित्थगरा चंदगोरा वन्नेणं पं० तं०चंदप्पभे चेव पुप्फदंते चेव // सूत्रम् 108 // दुविहे त्यादि सूत्रत्रयं कण्ठ्यम्, नवरं मूर्छा- मोहः सदसद्विवेकनाशः प्रेम- रागो वृत्तिः- वर्त्तनं रूपं प्रत्ययो वाहेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया वा, एवं द्वेषवृत्तिका द्वेषप्रत्यया वेति // मूर्योपात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह- दुविहे त्यादि, सूत्रत्रयं कण्ठ्यम्, नवरमाराधनमाराधना- ज्ञानादिवस्तुनोऽनुकूलवर्तित्वं निरतिचारज्ञानाद्यासेवेतियावद् धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिका:-साधवस्तेषामियं धार्मिकी सा चासावाराधना च निरतिचारज्ञानादिपालना धार्मिकाराधना, केवलिनां- श्रुतावधिमनःपर्यायकेवलज्ञानिनामियं कैवलिकी सा चासावाराधना चेति कैवलिकाराधनेति / सुयधम्मे त्यादौ विषयभेदेनाराधनाभेद उक्तः, केवलिआराहणे त्यादौ तु फलभेदेनेति, तत्र अन्तो- भवान्तस्तस्य क्रिया अन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचाराद्, एषा च क्षायिकज्ञाने केवलिनामेव भवति / तथा कल्पेषु देवलोकेषु, न तु ज्योतिश्चारे, विमानानि-देवावासविशेषा अथवा कल्पाश्च-सौधर्मादयो (r) राधना च धार्मिका० (मु०)। 0 केवलिकी (मु०)। द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 106-108 प्रेम-द्वेषोद्धवा मूर्छा, धार्मिककेवल्याराधनाः, तीर्थकराणां वर्णाः // 176 //