________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 175 // नविय सुहं देइ चउसुवि गईसुं। दुक्खसुहाणाहारं धरेइ देहट्ठियं जीयं // 1 // (प्रथमकर्म० 63) इति / अद्धायु:-कायस्थितिरूपम्, द्वितीयमध्ययन भावना तु प्राग्वत्, भवायुर्भवस्थितिरिति, विचित्रपर्यायैर्नमयति-परिणमयति यज्जीवं तन्नाम, एतत्स्वरूपंच जह चित्तयरो द्विस्थानम्, चतुर्थोद्देशकः निउणो अणेगरूवाइं कुणइ रूवाई। सोहणमसोहणाई चोक्खमचोक्खेहिं वण्णेहिं॥ 1 // तह नाम पि हु कम्मं अणेगरूवाई कुणा सूत्रम् जीवस्स।सोहणमसोहणाइं इट्ठाणिट्ठाई लोयस्स॥२॥ (प्रथमकर्म०६७-६८) इति, शुभं- तीर्थकरादि अशुभं- अनादेयत्वादीति, 106-108 पूज्योऽयमित्यादिव्यपदेशरूपां गां- वाचं त्रायत इति गोत्रम्, स्वरूपं चास्येदं-जह कुंभारो भंडाइं कुणइ पुज्जेयराई लोयस्स। प्रेम-द्वेषो द्भवामूर्छा, इय गोयं कुणइ जियं लोए पुज्जेयरावत्थं ॥१॥इति, उच्चैर्गोत्रं पूज्यत्वनिबन्धनमितरत्तद्विपरीतम्, जीवं चार्थसाधनं चान्तरा एति धार्मिकपततीत्यन्तरायम्, इदं चैवं-जहराया दाणाईण कुणइ भंडारिए विकूलंमि / एवं जेणं जीवो कम्मतं अंतरायंति॥१॥ पडुपन्नविणासिए. केवल्या राधनाः, चेव त्ति प्रत्युत्पन्नं- वर्त्तमानलब्धं वस्त्वित्यर्थो विनाशितं- उपहतं येन तत्तथा, पाठान्तरेण प्रत्युत्पन्नं विनाशयतीत्येवंशीलं तीर्थकराणां प्रत्युत्पन्नविनाशि, चैवः समुच्चये, इत्येकम्, अन्यच्च पिधत्ते च- निरुणद्धि च आगामिनो- लब्धव्यस्य वस्तुनः पन्था / वर्णा: आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचिच्च आगमपहंति, तत्र च लाभमार्गमित्यर्थः / इदं चाष्टविधं कर्म मूर्छाजन्यमिति मूस्विरूपमाह दुविहा मुच्छा पं० तं०- पेजवत्तिता चेव दोसवत्तिता चेव, पेजवत्तिया मुच्छा दुविहा पं० तं०-माए चेव लोभे चेव, दोसवत्तिया च सुखं ददाति चतसृष्वपि गतिष / दुःखसुखयोराधारं धारयति देहस्थितं जीवम्॥१॥ यथा चित्रकारो निपुणोऽनेकरूपाणि करोति रूपाणि / शोभनान्यशोभनानि // 175 // चोक्षाण्यचोक्षाणि वर्णैः // 1 // तथा नामाप्येव कर्मानेकानि रूपाणि करोति जीवस्य। शोभनान्यशोभनानीष्टान्यनिष्टानि लोके // 1 // यथा कुम्भकारो भाण्डानि करोति पूज्येतराणि लोकस्य। एवं गोत्रं करोति जीवं लोके पूज्येतरावस्थम्॥१॥0 यथा राजा दानादि न करोति भाण्डागारिके विकूले। एवं येन जीवः कर्म तदन्तरायमिति // 1 //