SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 403 // सूत्रम् 303-306 जम्बूद्वीपद्वारतदधिपाः, अन्तरदापा: १८,पातालकलशतदधिपाऽऽवासपर्वततद्देवलवण-चन्द्रसूर्य-नक्षत्र चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ, लवणस्स णं समुदस्स चत्तारि दारा पं० तं०- विजए चतुर्थमध्ययन विजयंते जयंते अपराजिते, तेणंदाराणंचत्तारिजोयणाई विक्खंभेणं तावतितंचेव पवेसेणं पं० तत्थणं चत्तारि देवा महिड्डिया जाव पलिओवमट्ठितिया परिवसंति-विजये वेजयंते जयंते अपराजिए।सूत्रम् 305 / / ___धायइसंडे दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेण पं०, जंबूद्दीवस्स णं दीवस्स बहिया चत्तारि भरहाइं चत्तारि एरवयाई, एवं जहा सहुद्देसते तहेव निरवसेसंभाणियव्वं जाव चत्तारि मंदरा चत्तारि मन्दरचूलिआओ।सूत्रम् 306 // विजयादीनि क्रमेण पूर्वादिदिक्षु विष्कम्भो-द्वारशाखयोरन्तरं प्रवेशः- कुड्यस्थूलत्वमष्ट योजनान्युच्चत्वमिति, उक्तं चचउजोयणविच्छिन्ना अट्टेव य जोयणाणि उव्विद्धा। उभओवि कोसकोसं कुड्डा बाहल्लओ तेसिं॥१॥(बृहत्क्षेत्र० 17) इति, क्रोश शाखाबाहल्यमित्यर्थः, पलिओवमट्टिईया सुरगणपरिवारिया सदेवीया। एएसु दारनामा वसंति देवा महिड्डीया॥२॥ (बृहत्क्षेत्र० गृह-द्वारतद१९) इति, चुल्लहिमवंतस्स त्ति महाहिमवदपेक्षया लघोहिमवतस्तस्य हि प्राग्भागापरभागयोः प्रत्येकं शाखाद्वयमस्तीत्युच्यते / कीविष्कम्भा ऽजम्बूद्वीपचउसु विदिसासु विदिक्षु पूर्वोत्तराद्यासुलवणसमुद्रं त्रीणि त्रीणि योजनशतान्यवगाह्य- उल्लङ्घय ये शाखाविभागा वर्त्तन्ते एत्थ / त्ति एतेषु शाखाविभागेषु अन्तरे- मध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं- परस्परविभागस्तत्प्रधाना द्वीपा अन्तरद्वीपास्तत्र पूर्वोत्तरायामेकोरुकाभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिकवैषाणिकलाङ्गलिकद्वीपा अपिक्रमेणाग्नेयीनैऋतीवायव्यास्विति, चतुर्विधा इति समुदायापेक्षया न त्वेकैकस्मिन्निति, अतः क्रमेणैते योज्या, द्वीपनामतः पुरुषाणां (r) योजनचतुष्कं विस्तीर्णा अष्टयोजनोद्वेधा। उभयतोऽपि क्रोशक्रोशं कुड्या बाहल्यतस्तयोः // 1 // पल्योपमस्थितिकाः सुरगणपरिवृत्ताः सदेवीकाः। एतेषु द्वारनामानो वसन्ति देवा महर्द्धिकाः॥२॥ |धिपाः,धात भरतादीन, (अन्तरद्वीपपातालकलशवेलन्धरवक्तव्यता) // 403 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy