SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानम्, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 190 // योगप्रयोगकरण समारम्भाश्च योनि 1 गुंदुत्व 2 मस्थैर्य 3, मुग्धत्वं 4 क्लीबता 5 स्तनौ 6 / पुंस्कामितेति 7 लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते॥१॥ मेहनं 1 खरता 2 तृतीयमध्ययन दाढ्यं 3, शौण्डीर्य 4 श्मश्रु५धृष्टता 6 / स्त्रीकामिते 7 ति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते॥२॥स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम्। प्रथमोद्देशकः | नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् // 3 // तथाऽन्यत्राप्युक्तं- स्तनकेशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च, सूत्रम् 124 तदभावे नपुंसकम् // 1 // इत्यादि। एते च योगवन्तो भवन्तीति योगप्ररूपणायाहतिविहे जोगे पं० तं०- मणजोगे वतिजोगे कायजोगे, एवंणेरतिताणं विगलिंदियवज्जाणंजाव वेमाणियाणं, तिविहे पओगे पं० त्रैविध्यतं०- मणपओगे वतिपओगे कायपओगे, जहा जोगो विगलिंदियवज्जाणं तधा पओगोऽवि, तिविहे करणे पं०, तं०- मणकरणे मारम्भसंरम्भवतिकरणे कायकरणे, एवं विगलिंदियवजं जाव वेमाणियाणं, तिविहे करणे पं० तं०- आरंभकरणे सरंभकरणे समारंभकरणे, निरंतरंजाव वेमाणियाणं ।सूत्रम् 124 // तिविहे जोए इत्यादि, इह वीर्यान्तरायक्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्यं योगः, आह च- जोगो वीरियं थामो उच्छाह परक्कमो तहा चेट्ठा / सत्ती सामत्थंति य जोगस्स हवंति पज्जाया॥१॥ (पञ्चसं० 396) इति, सह च द्विधा-सकरणोऽकरणश्च, तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः, सच नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैव व्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या, युज्यते जीवः कर्मभिर्येन कम्म जोगनिमित्तं बज्झइत्ति वचनात् युङ्क्ते वा प्रयुङ्क्ते वा यं पर्याय स योगोवीर्यान्तरायक्षयक्षयोपशमजनितो जीवपरिणामविशेष इति, आह च-मणसा वयसा काएण वावि जुत्तस्स विरियपरि®योगो वीर्य स्थाम उत्साहः पराक्रमस्तथा चेष्टा / शक्तिः सामर्थ्यमिति च योगस्य भवन्ति पर्यायाः॥१॥७कर्म योगनिमित्तं बध्यते / मनसा वचसा कायेन 0 // 190 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy