SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गणामो। जीवस्स अप्पणिज्जोस जोगसन्नो जिणक्खाओ॥१॥ तेओजोगेण जहा रत्तत्ताई घडस्स परिणामो / जीवकरणप्पओए विरियमवि तृतीयमध्ययन श्रीअभय० तहप्पपरिणामो॥२॥ इति, मनसा करणेन युक्तस्य जीवस्य योगो- वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग त्रिस्थानम्, वृत्तियुतम् प्रथमोद्देशकः भाग-१ इति, स च चतुर्विधः- सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगोऽसत्यामृषामनोयोगश्चेति, मनसो वा योग:- करण सूत्रम् 124 // 191 // कारणानुमतिरूपो व्यापारो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरं स सप्तविधः-औदारिकौ 1 दारिकमिश्र 2 | योग प्रयोगकरणवैक्रिय 3 वैक्रियमिश्रा 4 हारका 5 हारकमिश्र 6 कार्मणकाययोग 7 भेदादिति, तत्रौदारिकादयः शुद्धाः सुबोधाः, त्रैविध्यऔदारिकमिश्रस्तु औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रंदधिन गुडतया नापि दधितया व्यपदिश्यते तत्वाभ्याम- मारम्भसंरम्भपरिपूर्णत्वात्, एवमौदारिकं मिश्रं कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यम् अपरिपूर्णत्वादिति तस्य समारम्भाश्च मिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति शतकटीकालेशः, प्रज्ञापनाव्याख्यानांशस्त्वेवं- औदारिकाद्याः शुद्धास्तत्पर्याप्तकस्य मिश्रास्त्वपर्याप्तकस्येति, तत्रोत्पत्तावौदारिककायः कार्मणेन औदारिकशरीरिणश्च वैक्रियाहारककरणकाले वैक्रियाहारकाभ्यां मिश्रो भवति इत्येवमौदारिकमिश्रः, तथा वैक्रियमिश्रो देवाद्युत्पत्तौ कार्मणेन कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारिकेण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति, कार्मणस्तु / विग्रहे केवलिसमुद्धाते वेति, सर्व एवायं योगः पञ्चदशधेति, सङ्गहोऽस्य-सच्चं 1 मोसं 2 मीसं 3 असच्चमोसं 4 मणो वती चे 8 / काओ उराल 1 विक्किय२ आहारग 3 मीस 6 कम्मइगो 7 // 1 // इति // सामान्येन योगं प्ररूप्य विशेषतो नारकादिषु - वापि युक्तस्य वीर्यपरिणामः जीवस्यात्मीयः स योगसंज्ञो जिनाख्यातः॥१॥ तेजोयोगेन यथा रक्तत्वादिर्घटस्य परिणामो जीवकरणप्रयोगे वीर्यमपि तथाऽऽत्मपरिणामः // 2 // ॐ तत्ताभ्याम (मु०)। दिति तस्यौदारिकमिश्र० (मु०)। 0 सत्यं मृषा मिश्रमसत्यामृषा मनो वचोऽपि चैवं। काय औदारिकवैक्रिया-2 // 191 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy