SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 66 // गाढाः, ते च परमाणुरूपाः स्कन्धरूपाश्चेति, एवं वर्ण 5 गन्ध 2 रस 5 स्पर्श 8 भेदविशिष्टाः पुद्गला वाच्याः, अत एवोक्तं- प्रथममध्ययनजाव एगगुणलुक्खे त्यादि // तदेवमनुगमोऽभिहितः, अधुना कथञ्चित्प्रत्यवस्थानावसरे भणितमपि नयद्वारमनुयोग मकस्थानम्, सूत्रम् 52-56 द्वारक्रमायातमिति पुनर्विशेषेणोच्यते-तत्र नैगमादयः सप्त नयाः, तेच ज्ञाननये क्रियानये चान्तर्भवन्तीति ताभ्यामध्ययनमिदं जम्बूद्वीप परिधिः, विचार्यते-तत्र ज्ञानचरणात्मकेऽस्मिन्नध्ययने ज्ञाननयोज्ञानमेव प्रधानमिच्छति, ज्ञानाधीनत्वात् सकलपुरुषार्थसिद्धेः, यतः वीरनिर्वाण| विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलप्राप्तेरसम्भवाद् // 1 // इत्यत ऐहिकामुष्मिकफलार्थिना गमनम्, अनुत्तरज्ञान एव यत्नो विधेय इति। क्रियानयस्तु क्रियामेवेच्छति, तस्या एव पुरुषार्थसिद्धावुपयुज्यमानत्वात् तथा चोक्तं-क्रियैव शरीरोच्चत्वम्, फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत्॥१॥इत्यत ऐहिकामुष्मिकफलार्थिना क्रियैव आर्द्राचित्रा स्वातिकार्येति। जिनमते तु नानयोः प्रत्येकं पुरुषार्थसाधनता, यत उक्तं- हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो तारकाः, दडो, धावमाणो य अंधओ ॥१॥(आव०नि० १०१)त्ति, संयोग एव चानयोः फलसाधकत्वम्, यत उक्तं- संजोगसिद्धीइ फलं एकप्रदेशा वगाहादि, वयंति, नहु एगचक्केण रहो पयाइ। अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा // 1 // (आव०नि० १०२)इति॥ (ज्ञानक्रियाभाष्यकृताऽप्युक्तं-नाणाहीणं सव्वं नाणणओ भणति किं च किरियाए?। किरियाए करणनओ तदुभयगाहो य सम्मत्तं ॥१॥सामान्य (विशेषाव० ३५९१)ति, अथवा सप्तापि नैगमादयः सामान्यनये विशेषनये चान्तर्भवन्ति, तत्र सामान्यनयः प्रक्रान्ताध्ययनोक्ता- विशेषनामात्मादिपदार्थानामेकत्वमेवाभिमन्यते, सामान्यवादित्वात् तस्य, स हि ब्रूते- एकं नित्यं निरवयवं निष्क्रियं सर्वगं च Oहतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया। पश्यन् पङ्गुर्दग्धो धावंश्चान्धः॥१॥ ॐ संयोगसिद्धेः फलं वदन्ति, नैवैकचक्रेण रथः प्रयाति। अन्धश्च पङ्गुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ // 1 // ज्ञानाधीनं सर्वं ज्ञाननयो भणति किंच क्रियया?। क्रियायाः करणनयस्तदुभयग्रहश्च सम्यक्त्वम् // 1 // विचारः)
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy