SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 220 // तेजोवायु कार्योऽपि तु पन्नत्तेत्ति कार्य इत्यर्थः, जम्बुद्दीवे त्यादिना वासुदेवे त्येतदन्तेन ग्रन्थेन कालधर्मानेवाह- सुगमश्चायम्, किन्तु तृतीयमध्ययनं 'अहाउयं पालयंति'त्ति निरुपक्रमायुष्कत्वात्, मध्यमायुः पालयन्ति वृद्धत्वाभावात् / आयुष्काधिकारादिदं सूत्रद्वयमाह त्रिस्थानम्, प्रथमोद्देशक: बायरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाई ठिती पन्नत्ता / बायरवाउकाइयाणं उक्कोसेणं तिन्नि वाससहस्साई ठिती पं०॥ सूत्रम् सूत्रम् 144 // 144-146 अह भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं स्थिति:, ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केवइयं कालं जोणी संचिट्ठति?, गोयमा! जहण्णेणं अंतोमुहत्तं उक्कोसेणं शाल्यादीनां तिण्णि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, योनिः,शर्करा वालुकयोः तेण परं जोणीवोच्छेदो पं० // सूत्रम् 145 // ___दोच्चाए णं सक्करप्पभाए पुढवीए णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाई ठिती पं०१, तच्चाए णं वालुयप्पभाए पुढवीए जहन्नेणं (भंतेशब्दार्थः)| णेरइयाणं तिन्निसागरोवमाई ठिती पण्णत्ता 2 // सूत्रम् 146 // बादरेत्यादिस्पष्टम् // स्थित्यधिकारादेवेदमपरमाहू-अहे त्यादि, अह भंते त्ति अथ परिप्रश्नार्थः, भदन्ते ति भदन्तः- कल्याणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, आह च-भदि कल्लाणसुहत्थो धाऊ तस्स य भदंतसद्दोऽयं / स भदंतो कल्लाणं सुहो य कलं किलारोग्गं॥१॥(विशेषाव० ३४३९)इत्यादि, अथवा भजते-सेवते सिद्धान् सिद्धिमार्गंवा अथवा भज्यते-सेव्यते शिवार्थिभिरिति भजन्तः, आह च-अहवा भज सेवाए तस्स भयंतोत्ति सेवए जम्हा। सिवगइणो सिवमग्गं सेव्वो य जओ तदत्थीणं॥१॥ भदि: कल्याणसुखार्थो धातुस्तस्य च भदन्तशब्दोऽयम् / स भदंत: कल्याणं सुखश्च कल्यं किलारोग्यम्॥१॥ॐ अथवा भज सेवायां तस्य भजन्त इति सेवते यस्माच्छिवगतीन् शिवमार्ग सेव्यश्च यतस्तदर्थिभिः॥ 1 // स्थितिः // 220 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy