SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 219 // सुषमानरो जलाश्रया बहवो भवन्तीतिसम्बन्धाजलाश्रयाणां तीर्थानां निरूपणायाह- जंबुद्दीवे इत्यादि पञ्चदशसूत्री साक्षादतिदेशतश्च, तृतीयमध्ययन सुगमा च, केवलंतीर्थानि-चक्रवर्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तन्नामकदेवनिवासभूतानि, तत्र भरतैरावतयो प्रथमोद्देशकः स्तानि पूर्वदक्षिणापरसमुद्रेषुक्रमेणेति, विजयेषु तुशीताशीतोदामहानद्योः पूर्वादिक्रमेणैवेति ॥जम्बूद्वीपादौ मनुष्यक्षेत्रे सन्ति / सूत्रम् 143 तीर्थानि प्ररूपितानि, अधुना तत्रैव सन्तं कालं त्रिस्थानोपयोगिनं सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्नाह सुषमामानम्, जम्बुद्दीवे 2 भरहेरवएसु वासेसु तीताए उस्सप्पिणीते सुसमाए समाए तिन्नि सागरोवमकोडाकोडीओ कालो हुत्था 1, एवं चत्वायुषी, ओसप्पिणीए नवरं पन्नत्ते 2, आगमिस्साते उस्सप्पिणीए भविस्सति 3, एवं धायइसंडे पुरच्छिमद्धे पच्चत्थिमद्धेवि 9, एवं पुक्खरवर अर्हचक्रि दशारवंशाः, दीवद्धपुरच्छिमद्धे पञ्चत्थिमद्धेविकालो भाणियव्वो 15 / जंबुद्दीवे दीवे भरहेरवएसुवासेसु तीताते उस्सप्पिणीते सुसमसुसमातेसमाए यथायुषो मध्यमायुषश्च मणुया तिण्णि गाउयाइं उद्धं उच्चत्तेणं तिन्नि पलिओवमाइं परमाउंपालइत्था 1, एवं इमीसे ओसप्पिणीते 2 आगमिस्साए उस्सप्पिणीए (32 आ०) 3, जंबुद्दीवे दीवे देवकुरुउत्तरकुरासु मणुया तिण्णि गाउयाई उद्धं उच्चत्तेणं पं०, तिन्नि पलिओवमाइं परमाउं पालयंति 4, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे 20 / जंबुद्दीवे दीवे भरहेरवएसुवासेसु एगमेगाते ओसप्पिणिउस्सप्पिणीए तओवंसाओ उप्पजिंसुवा उप्पजंति वा उप्पजिस्संति वा तं०- अरहंतवंसे चक्वट्टिवंसे दसारवंसे 21, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे 25 / जंबूदीवे दीवे भरहेरवएसु वासेसु एगमेगाए ओसप्पिणीउस्सप्णिए तओ उत्तमपुरिसा उप्पजिंसु वा उप्पजंति वा उप्पज्जिसंति वा तं०- अरहंता चक्कवट्टी बलदेववासुदेवा 26, एवं जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे 30, तओ अहाउयं पालयंति तं०- अरहंता चक्कवट्टी बलदेववासुदेवा 31, तओ मज्झिममाउयं पालयंति, तं०- अरहंता चक्कवट्टी बलदेववासुदेवा ३२॥सूत्रम् 143 // जम्बुद्दीवे इत्यादि सुबोधम्, किंतु, पन्नत्ते इति अवसर्पिणीकालस्य वर्त्तमानत्वेनातीतोत्सर्पिणीवत् ‘होत्थ'त्ति न व्यपदेशः // 21
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy