SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 501 // 62-365 शुभादि जनादिषु तुल्यं मनो येषां ते समनसः, उक्तञ्च-"तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो। सयणे य जणे य समो समो य चतुर्थमध्ययनं चतु:स्थानम्, माणावमाणेसुं॥१॥ (दशवै०नि० 156) अथवा समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्त्तन्त इति समणाः, आह च- चतुद्दिशक: नत्थि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु / एएण होइ समणो एसो अन्नोऽवि पज्जाओ॥१॥ (दशवै०नि० 155) इति, सूत्रम् प्राकृततया सर्वत्र समणत्ति, एवं समणीओ, तथा शृण्वन्ति जिनवचनमिति श्रावकाः, उक्तञ्च- अवाप्तदृष्ट्यादिविशुद्धसम्पत्, प्रकृत्यादिच परं समाचारमनुप्रभातम् / शृणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः॥१॥इति, अथवा श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं कणः, संघभेदाः, निष्ठांनयन्तीति श्रास्तथावपन्ति-गुणवत्सप्तक्षेत्रेषु धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति-क्लिष्टकर्मरजो विक्षिपन्तीति औत्पत्तिक्यकास्ततः कर्मधारये श्रावका इति भवति, यदाह-श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम्। किरत्यपुण्यानि लंजरोदकादि समाना बुद्धिः, सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा॥१॥इति, एवं श्राविका अपीति, तथा उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, मनोयोग्यादिननु क्षयोपशमः कारणमस्याः, सत्यम्, किन्तु स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्मा-2 स्त्रीवेदादि चक्षुर्दर्शन्याभ्यासादिकमपेक्षत इति, अपिच-बुद्ध्युत्पादात्पूर्वस्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थि- दिसयतादि भेदा जीवाः, तोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिरौत्पत्तिकीति, यदाह- पुव्वमदिट्ठमसुयमवेइयतक्खणविसुद्ध- (साधु श्रावकयोः गहियत्था। अव्वाहयफलजोगा बुद्धी उप्पत्तियानाम॥१॥ (आव०नि० 939) इति, नटपुत्ररोहकादीनामिवेति, तथा विनयो तदा श्रमणो यदि सुमना भावेन च यदि न भवति पापमनाः / स्वजने च जने च समः समश्च मानापमानयोः // 1 // 0 नास्ति च तस्य कोऽपि द्वेष्यः प्रियो वा // 501 / / सर्वेष्वपि जीवेषु / एतेन भवति समना एषोऽन्योऽपि पर्यायः॥ 1 // 0 पूर्वमदृष्टाश्रुतज्ञातस्य तत्क्षणे गृहीतविशुद्धार्था / अव्याहतफलयोगवती औत्पातिकीनाम्नी & बुद्धिः // 1 // नाकादि-- बुद्धीनांच स्वरूपम्)
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy