________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 500 // चउब्विहा संसारसमावन्नगा जीवा पं० तं०-णेरइता तिरिक्खजोणीया मणुस्सा देवा, चउव्विहा सव्वजीवा पं० तं०- मणजोगी वइजोगी कायजोगी अजोगी, अहवा चउव्विहा सव्वजीवा पं० तं०- इत्थिवेयगा पुरिसवेदगा णपुंसकवेदगा अवेदगा, अथवा चउव्विहा सव्वजीवा पं० तं- चक्खुदंसणी अचक्खुदंसणी ओहिदंसणी केवलदसणी, अहवा चउव्विहा सव्वजीवा पं० तं०संजया असंजया संजयासंजया णोसंजयाणोअसंजया॥सूत्रम् 365 // चउविहे त्यादि सूत्रत्रयं व्यक्तम्, नवरं क्रियत इति कर्मज्ञानावरणीयादितत् शुभं-पुण्यप्रकृतिरूपंपुनःशुभं-शुभानुबन्धित्वा भरतादीनामिव, शुभं तथैवाशुभमशुभानुबन्धित्वाद् ब्रह्मदत्तादीनामिव अशुभं- पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव अशुभं तथैव पुनरशुभमशुभानुबन्धित्वाद् मत्स्यबन्धादीनामिवेति / तथा शुभं सातादि सातादित्वेनैव बद्धं तथैवोदेति यत्तत् शुभविपाकं यत्तु बद्धं शुभत्वेन सङ्कमकरणवशात्तूदेत्यशुभत्वेन तद् द्वितीयम्, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सङ्कमाभिधानकरणवशाद, उक्तञ्च- मूलप्रकृत्यभिन्नाः सङ्कमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्त्तत्वादध्यवसानप्रयोगेण // 1 // इति, तथा मतान्तरं- मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च। सेसाणं पयडीणं उत्तरविहिसंकमो भणिओ॥१॥यद्बद्धमशुभतयोदेति च शुभतया तत्तृतीयं चतुर्थं प्रतीतमिति, तृतीयं कर्मसूत्रमत्रत्यद्वितीयोद्देशकबन्धसूत्रवज्ञेयमिति / चतुर्विधकर्मस्वरूपं सङ्कएव वेत्तीति सङ्घसूत्रम्, सचसर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रम्, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सङ्को- गुणरत्नपात्रभूतसत्त्वसमूहस्तत्र श्राम्यन्ति- तपस्यन्तीति श्रमणा अथवा सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्त्तत इति समनसस्तथा समानं- स्वजनपर ®आयुर्दर्शनमोहं चारित्रमोहमेव च मुक्त्वा। शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भणितः॥१॥ चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थीद्देशकः सूत्रम 362-365 शुभादिप्रकृत्यादिच कर्मणः, संघभेदाः, औत्पत्तिक्यवग्रहाद्य लंजरोदकादिसमाना बुद्धिः, मनोयोग्यादिस्त्रीवेदादिचक्षुर्दर्शन्यादिसयतादिभेदा जीवाः, (साधुश्रावकयोः बुद्धानाच स्वरूपम्) // 500 / जारकाधादि