SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 480 // मेघाः , करण्डकोपमया अन्यस्तु क्षेत्रतो देशे कालतः सर्वत्रात्मनो वा सर्वतः 2, अथवा कालतो देशे क्षेत्रतः सर्वत्र 3 आत्मनो वा सर्वतः४, अथवा चतुर्थमध्ययन चतुःस्थानम्, आत्मनो देशेन क्षेत्रतः५, कालतो वा सर्वत्र 6, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वतः 7, अथवा क्षेत्रतो देशे, आत्मनोचतुर्थीदशक देशेन कालतः सर्वत्र 8 अथवा कालतो देशे आत्मनो देशेन क्षेत्रतः सर्वत्रे ९त्येवं नवभिर्विकल्पैर्वर्षति स देशवर्षी सर्ववर्षी सूत्रम् 347-352 चेति, चतुर्थः सुज्ञान इति 13, राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योगक्षेमकारितया प्रभवति स देशाधिपतिर्न सर्वाधिपतिः स च पल्लीपत्यादिः, यस्तु न पल्ल्यादौ देशेऽन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिर्यस्तूभयत्र स ऽऽचार्याः, उभयाधिपतिरथवा देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत्स देशाधिपतिश्चसर्वाधिपतिश्चेति, चतुर्थो राज्यभ्रष्ट वृक्ष-मत्स्य गोलक-पत्रइति 14, कटोपमा आचार्यचत्तारि मेहा पं० तं०-पुक्खलसंवट्टते पञ्जुन्ने जीमूते जिम्हे, पुक्खलवट्टए णं महामेहे एगेणं वासेणं दसवाससहस्साई भावेति, भिक्षु-पुरुषाः, चतुष्पदपञ्जुन्नेणं महामेहे एगेणं वासेणं दस वाससयाई भावेति, जीमूतेणं महामेहे एगेणं वासेणं दसवासाई भावेति, जिम्हेणं महामेहे बहूहिं पक्षि-क्षुद्रवासेहिं एगंवासं भावेति वाण वा भावेइ 15, // सूत्रम् 347 // पक्ष्युपमाः चत्तारि करंडगा पं० तं०- सोवागकरंडते वेसिताकरंडते गाहावतिकरंडते रायकरंडते 16, एवामेव चत्तारि आयरिया पं० तं० बादिसोवागकरंडगसमाणे वेसिताकरंडगसमाणे गाहावइकरंडगसमाणे रायकरंडगसमाणे १७॥सूत्रम् 348 // __ चत्तारिरुक्खा पण्णत्ता तं०-साले नाममेगेसालपरियाते साले नाममेगे एरंडपरियाए एरंडे०४, 18, एवामेव चत्तारि आयरिया // 480 // पं० तं०-साले नाममेगे सालपरिताते साले णाममेगे एरंडपरियाते एरंडे णाममेगे०४,१९, चत्तारिरुक्खापं० तं०-साले णाममेगे सालपरिवारे०४,२०, एवामेव चत्तारि आयरिया पं० तं०-साले नाममेगेसालपरिवारे०४, 21, सालदुममज्झयारे जह साले णाम प्राणाः, चतुर्भङ्गयौ
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy