________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 155 // कादित 98399322 मित्याह- समयाइवा इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ख्यातसमयसमुदयात्मिका आवलिका द्वितीयमध्ययन क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमभागभूता इति, तत्र समया इति वा आवलिका इति वा यत्कालवस्तु तद द्विस्थानम्, चतुर्थोद्देशकः विगानेन जीवा इति च, जीवपर्यायत्वात्, पर्यायपर्यायिणोश्च कथञ्चिदभेदात्, तथा अजीवानां-पुद्गलादीनांपर्यायत्वादजीवा सूत्रम् 95 इति च, चकारौ समुच्चयार्थी, दीर्घता च प्राकृतत्वात्, प्रोच्यते- अभिधीयत इति, न जीवादिव्यतिरेकिणः समयादयः, समयावलितथाहि-जीवाजीवानांसादिसपर्यवसानादिभेदा या स्थितिस्तद्भेदाः समयादयःसा च तद्धर्मोधर्मश्च धर्मिणो नात्यन्तंभेदवान्, उत्सर्पिण्यअत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषाद्, न्तानाम् 25, ग्रामनगरादिदृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसरविवरान्तरतः किमपि शुक्लं पश्यति तदा किमियं पताका किंवा बलाकेत्येवं / तोराजधान्यप्रतिनियतधर्मिविषयः संशय इति, अभेदेऽपि सर्वथा संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादिति, इह त्वभेदनया- न्तानाम् 47, श्रयणाद् जीवा इ येत्याधुक्तम्, इह च समयावलिकालक्षणार्थद्वयस्य जीवादिद्वयात्मकतया भणनाद् द्विस्थानकावतारो छायादीनां शनिप्रवादृश्यः, एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति, आणापाणू इत्यादि, आनप्राणा विति- उच्छ्वासनिःश्वासकालः तान्तानांच सङ्ख्यातावलिकाप्रमाणः, आह च-हस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई // 1 // जीवत्वम् (जम्बू०२/१, बृहत्सं० 207) तथा स्तोकाः सप्तोच्छ्रासनिःश्वासप्रमाणाः, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्तस्तोकप्रमाणा लवाः, एव मिति यथा प्राक्तने सूत्रत्रये जीवा इति च अजीवा इति च प्रोच्यते इत्यधीतमेवं सर्वेषूत्तरसूत्रेष्वित्यर्थः, मुहूर्ताःसप्तसप्ततिलवप्रमाणाः, उक्तञ्च- सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे। लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए॥१॥ Oहृष्टस्यानवग्लानस्य निरुपकृष्टस्य जन्तोरेक उच्छासनिःच्छास एष प्राण इति उच्यते॥१॥ ॐ सप्त प्राणाः स स्तोकः सप्त स्तोका लवः सप्तसप्तत्या लवैरेष जीवा // 155 //