SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 458 // विनेया उपालम्भनीया यथा महावीरसमवसरणे सविमानागतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाम्नी साध्वी चतुर्थमध्ययनं स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरार्यचन्दनासमीपंगता तया चोपालब्धा-अयुक्तमिदंभवादृशी- चतु:स्थानम्, तृतीयोद्देशकः नामुत्तमकुलजातानामिति, तथा पृच्छा- प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा सूत्रम् 338 प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टस्तथाहि- किल कोणिकः श्रेणिकराजपुत्रः श्रमणं भगवन्तं ज्ञाताहरणमहावीरं पप्रच्छ, तद्यथा- भदन्त! चक्रवर्त्तिनोऽपरित्यक्तकामा मृताः क्वोत्पद्यन्ते?, भगवताऽभिहितं सप्तमनरकपृथिव्याम्, तद्देशतद्दोषो पन्यासोपततोऽसौ बभाण- अहं क्वोत्पत्स्ये?, स्वामिनोक्तं- षष्ठ्यां, स उवाच- अहं किं न सप्तम्यां?, स्वामिना जगदे- सप्तम्यां नयहेतूनां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ- किमहं न चक्रवर्ती?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे चातुर्विध्यम् (सदृष्टान्तम्) तव रत्ननिधयो न सन्ति, ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः कृतमालिकयक्षेण गुहाद्वारे व्यापादितः षष्ठी गत इति / तथा निस्सावयणे त्ति निश्रया वचनं निश्रावचनम्, अयमर्थ:- कमपि सुशिष्यमालम्ब्य यदन्यप्रबोधार्थं वचनं तन्निश्रावचनम् तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनं, यथा असहनान् विनेयान् माईवसम्पन्नमन्यमालम्ब्य किञ्चिद् / ब्रूयाद्, गौतममाश्रित्य भगवानिवेति, तथाहि-किल गौतमंतापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्नकेवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम! चिरपरिचितोऽसि गौतम! मा त्वमधृतिं कार्षीरित्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासितास्तदनुशासनार्थं द्रुमपत्रकाध्ययनंच प्रणिन्ये इति, उक्तंच-पुच्छाए कोणिए खलु निस्सावयणमि गोयमस्सामि (दशवै०नि० 78) इति ॥व्याख्यातंतद्देशोदाहरणम्, तद्दोषोहरणमथ व्याख्यायते, तच्च चतुर्द्धा, तत्र अहम्मजुत्तेत्ति यदुदाहरणं कस्यचिदर्थस्य 7 पृच्छायां कोणिकः खलु निश्रावचने गौतमस्वामी। 145 8 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy