SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 498 // उपसर्गा पसर्गभेदाः तद्रूपमावृत्य क्रीडितं अनागच्छत्सुच क्षुल्लकेषुव्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तम्, ततो वृषभैरुण्डेरकादि चतुर्थमध्ययनं याचित्वा तस्यै दत्तम्, तया तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत्, विमर्षाद् यथा क्वचिद्देव- चतु:स्थानम्, चतुर्थोद्देशकः कुलिकायां वर्षासूषित्वासाधुषुगतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितस्तंच देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितव-8 सूत्रम् 361 तीति, पृथग्- भिन्ना विविधा मात्रा- हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग्- विविधा मात्रा विमात्रा तया / दिव्यमानुषइत्येतल्लुप्ततृतीयैकवचनं पदंदृश्यम्, तथाहि- हासेन कृत्वा प्रद्वेषेण करोतीत्येवं संयोगाः, यथा सङ्गमक एव विमर्षेण कृत्वा तैरश्चाऽऽत्मप्रद्वेषेण कृतवानिति, तथा मानुष्या हासाद् यथा गणिकादुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता विवादे च संवेदनीयोराज्ञः श्रीगृहदृष्टान्तो निवेदितस्तेनेति, प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितो, विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थं लिङ्गिनोऽन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोभितुं न शकिता इति, कुशीलंअब्रह्म तस्य प्रतिषेवणं कुशीलप्रतिषेवणं तद्भाव: कुशीलप्रतिषेवणता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणका अथवा कुशीलप्रतिषेवणयेति व्याख्येयम्, यथा सन्ध्यायांवसत्यर्थं प्रोषितस्यालोर्गृहे प्रविष्टः साधुश्चतसृभिरीालुजायाभिर्दत्तावासः प्रत्येकं चतुरोऽपि यामानुपसर्गितो न च क्षुभितस्तथा तैरश्चा भयात् श्वादयो दशेयुः प्रद्वेषाच्चण्डकौशिको भगवन्तं दष्टवान् आहारहेतोः सिंहादयोऽपत्यलयनसंरक्षणाय काक्यादय उपसर्गयेयुरिति, तथा आत्मसंचेतनीया घट्टनता घट्टनया वा यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षिणि गले वा मांसाङ्करादि // 498 // जातं घट्टयतीति प्रपतनता प्रपतनया वा यथा अप्रयत्नेन सञ्चरतः प्रपतनाद् दुःखमुत्पद्यते स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः श्लेषणता श्वेषणया वा यथा पादमाकुञ्य स्थितो वातेन तथैव पादो
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy