________________ चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 361 उपसर्गा दिव्यमानुषतैरश्चाऽऽत्मसंवेदनीयोपसर्गभेदाः श्रीस्थानाङ्गमित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदयं-मनोऽपापं- अहिंस्रमकलुषं-अप्रीतिवर्जितमिति, जिह्वाऽपिच मधुरभाषिणी श्रीअभय नित्यं यस्मिन् पुरुषे विद्यते स पुरुषोमधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां वृत्तियुतम् भाग-१ यद् हृदयं कलुषमयं-अप्रीत्यात्मकमुपलक्षणत्वात् पापंच जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे // 497 // विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधादिति 14 / अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चउव्विहा उवसग्गे'त्यादि सूत्रपञ्चकमाह चउव्विहा उवसग्गा पं० तं०-दिव्वा माणुसा तिरिक्खजोणिया आयसंचेयणिज्जा 1, दिव्वा उवसग्गा चउब्विहा पं० तं०- हासा पाओसा वीमंसा पुढोवेमाता 2, माणुस्सा उवसग्गा चउव्विधा पं० तं०- हासा पाओसा वीमंसा कुसीलपडिसेवणया 3, तिरिक्खजोणिया उवसग्गा चउव्विहा पं० तं०- भता पदोसा आहारहेउं अवच्चलेणसारक्खणया 4, आतसंचेयणिज्जा उवसग्गा चउव्विहा पं० तं०- घट्टणता पवडणता थंभणता लेसणता 5 // सूत्रम् 361 // कण्ठ्यश्चेदम्, नवरमुपसर्जनान्युपसृज्यते वा- धर्मात् प्रच्याव्यते जन्तुरेभिरित्युपसर्गा- बाधाविशेषास्ते च कर्तृभेदाचतुर्विधाः, आह च- उपसज्जणमुवसग्गो तेण तओ य उवसिज्जए जम्हा / सो दिव्वमणुयतेरिच्छआयसंवेयणाभेओ॥१॥ (विशेषाव० 3005) इति, आत्मना संचेत्यन्ते-क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हासत्ति- हासाद्भवन्ति हाससम्भूतत्वाद्वा हासा उपसर्गा एवेत्येवमन्यत्रापि, यथा भिक्षार्थं ग्रामान्तरप्रस्थितक्षुल्लकैय॑न्तर्या उपयाचितं प्रतिपन्नं- यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितम्, देवतया च हासेन 0 उपसर्जनमुपसर्गो येन यतो वोपसृज्यते यस्मात् / स दिव्यमानुजतैर्यगात्मसंवेदनाभेदः // 1 //