________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 60 // भव्याऽभव्य 1047) इति, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत् तेषां 3, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो प्रथममध्ययनये सिद्धा गौतमादिवत् तेषां 4, तथा स्वयं-आत्मना बुद्धाः- तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां 5, मेकस्थानम्, सूत्रम् 51 तथा प्रतीत्यैकं किञ्चिद् वृषभादिकमनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये नैरयिकादिसिद्धास्ते तथा तेषां 6, स्वयम्बुद्धप्रत्येकबुद्धानांच बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयंबुद्धानांबाह्यनिमित्तमन्तरेणैव दण्डकः, बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्डादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिदशविधः, तद्यथा- पत्तं 1 पत्ताबंधो 8 सम्यग्दृष्ट्या२ पायठवणं 3 च पायकेसरिया 4 / पडलाइं५ रयत्ताणं च 6 गोच्छओ 7 पायनिज्जोगो॥१॥ तिन्नेव य पच्छागा 10 रयहरणं 11 चेव दितीर्थसिद्धा दिपरमाण्वहोइ मुहपोत्ति 12 // (ओघनि० ६६८-६९)त्ति, प्रत्येकबुद्धानां तु नवविधः प्रावरणवद्ध इति, स्वयम्बुद्धानां पूर्वाधीते श्रुते / वगाहस्थितिअनियमः प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धानामाचार्यसन्निधावपि भवति प्रत्येकबुद्धानां तुल भावदेवता प्रयच्छतीति / बुद्धबोधिता आचार्यादिबोधिताःसन्तोये सिद्धास्ते बुद्धबोधितसिद्धास्तेषां७, एतेषामेव स्त्रीलिङ्गसिद्धानां प्रदेशवर्गणाः 8 पुंलिङ्गसिद्धानां 9 नपुंसकलिङ्गसिद्धानां 10 स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया 11 अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां 12 गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनां 13 एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानां 14 अनेकसिद्धानामेकसमये व्यादीनामष्टशतान्तानां सिद्धानामेका वर्गणेति 15 / तत्रानेकसमयसिद्धानां प्ररूपणागाथा- बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धव्वा / चुलसीई छन्नउई दुरहिय अट्ठोत्तर सयं च // 1 // (बृहत्सं० २४७)एतद्विवरणं-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिद्ध्यन्ति तदा द्वितीयेऽपिसमये द्वात्रिंशद्, एवं नैरन्तर्येण अष्टौसमयान्यावत् द्वात्रिंशत् सिद्ध्यन्ति, पात्राणि पात्रबन्धः पात्रस्थापनं पात्रकेसरिका / पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः॥ 1 // त्रय एव प्रच्छादका रजोहरणमेव भवति मुखवस्त्रिका।