SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 184 // देवेन्द्रादिनवकम् भव्यशरीरंतदेव द्रव्येन्द्रोभव्यशरीरद्रव्येन्द्रः, अयमत्र भावार्थो-भाविनी वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वाद्मधुघटादिन्याये- तृतीयमध्ययनं नैव तद्बालादिशरीरं भव्यशरीरद्रव्येन्द्र इति, नोशब्दः पूर्ववत्, उक्तञ्च मङ्गलमधिकृत्य- मंगलपयत्थजाणयदेहो भव्वस्स वा | त्रिस्थानम्, | प्रथमोद्देशकः सजीवोवि। णोआगमओ दव्वं आगमरहिओत्ति जंभणितं॥१॥(विशेषाव०४४) इति,ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रोभावेन्द्र सूत्रम् 119 कार्येष्वव्यापृतः, आगमतोऽनुपयुक्तद्रव्येन्द्रवत्, तथा यच्छरीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणामं तच्चोभयातिरिक्तद्रव्येन्द्रो, नामस्थापना द्रव्य-ज्ञानज्ञशरीरद्रव्येन्द्रवत्, तथा यो भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपर्यायमात्मद्रव्यं तदप्युभयातिरिक्तो द्रव्येन्द्रः, दर्शनभव्यशरीरद्रव्येन्द्रवत्, सचावस्थाभेदेन त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविको- योऽनन्तर एव भवे इन्द्रतयोत्पत्स्यत इति, स चोत्कर्षतस्त्रीणि पल्योपमानि भवति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुरुच्यते, सचोत्कर्षतः पूर्वकोटीत्रिभागं यावद्, अस्मात्परत आयुष्कबन्धाभावात्, तथा अभिमुखे-संमुखे जघन्योत्कर्षाभ्यांसमयान्तर्मुहूर्त्तानन्तरभावितया नामगोत्रे इन्द्रसम्बन्धिनी यस्य स तथा, तथा भावैश्वर्ययुक्ततीर्थकरादिभावेन्द्रापेक्षया अप्रधानत्वा-2 च्छक्रादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेरिति, भावेन्द्रस्त्विह त्रिस्थानकानुरोधान्नोक्तः, तल्लक्षणं चेदंभावं-इन्दनक्रियानुभवनलक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः सचासाविन्द्रश्चेति भावेन्द्रः, यदाहभावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः। सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् // 1 // स च द्विधा- आगमतो द्विधा- आगमता // 184 // नोआगमतश्च, तत्र आगमत इन्द्रज्ञानोपयुक्तो जीवोभावेन्द्रः, कथमिन्द्रोपयोगमात्रात् तन्मयताऽवगम्यते?,न ह्यग्निज्ञानोपयुक्तो Oमङ्गलपदार्थज्ञातृदेहो भव्यस्य वा सजीवोऽपि (देहः)। नोआगमतो द्रव्यमागमरहित इति यद्भणितम् // 1 // * सजीवोत्ति /
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy