SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 183 // नवकम् तत् स्थापनेति क्रियतेऽल्पकालञ्च ॥१॥इति, तथा, लेप्पगहत्थी हत्थित्ति एस सब्भाविया भवे ठवणा। होइ असब्भावे पुण हत्थिति तृतीयमध्ययन निरागिई अक्खो॥१॥ (आव०नि० 1447) इति, तथा द्रवति- गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायैोर्वा-- त्रिस्थानम्, प्रथमोद्देशकः सत्ताया अवयवो विकारो वा वर्णादिगुणानां वा द्रावः- समूह इति द्रव्यम्, तच्च भूतभावं भाविभावं चेति, आह च-दवए 1 सूत्रम् 119 यए 2 दोरवयवो विगारो 3 गुणाण संदावो 4 / दव्वं भव्वं भावस्स भूयभावं च जंजोगं॥१॥ (विशेषाव० २८)ति / तथा भूतस्य नामस्थापना द्रव्य-ज्ञानभाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् // 1 // तथा 'अनुपयोगो द्रव्यमप्रधानं चे'ति, दर्शनतत्र द्रव्यंचासाविन्द्रश्चेति द्रव्येन्द्रः,सच द्विधा-आगमतोनोआगमतश्च, तत्र आगमत:-खल्वागममधिकृत्य ज्ञानापेक्षयेत्यर्थः, चारित्र | देवेन्द्रादिनोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमत इन्द्रशब्दाध्येताऽनुपयुक्तो द्रव्येन्द्रः अनुपयोगो द्रव्य' मिति वचनात्, अयमेवार्थो मङ्गलमाश्रित्य भाष्य उक्तः, तथाहि-आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता / तन्नाणलद्धिजुत्तोविणोवउत्तोत्ति तो दव्वं॥१॥ (विशेषाव० 29) ति, तथा नोआगमतस्त्रिविधो द्रव्येन्द्रः, तद्यथा- ज्ञशरीरद्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रश्चेति, तत्र ज्ञस्य शरीरंज्ञशरीरंज्ञशरीरमेव द्रव्येन्द्रो ज्ञशरीरद्रव्येन्द्रः, एतदुक्तं भवति- इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्धावानुवृत्त्या सिद्धशिलातलादिगतमपिघृतघटादिन्यायेन नोआगमतो द्रव्येन्द्र इति / इन्द्रज्ञानशून्यत्वाच्च तस्येह सर्वनिषेध एव नोशब्दः, तथा भव्यो- योग्य इन्द्रशब्दार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति तस्य शरीरं लेप्यहस्ती हस्तीति एषा सद्भाविका स्थापना भवेत् / भवत्यसद्भावे पुनर्हस्तीति निराकृतिरक्षः // 1 // ॐ द्रवति द्रूयते वा द्रोः (सत्तायाः) अवयवो विकारो वा 8 गुणानां संद्रावो(भाजनं) तद्रव्यं भव्यभावस्य भूतभावस्य च यद् योग्यमिति॥१॥0 आगमतोऽनुपयुक्तो मङ्गलशब्दानुवासित(आत्मा) वक्ता / तज्ज्ञानलब्धियुक्तोऽप्यनुपयुक्त इति ततो द्रव्यम् // 1 // 0 इति, द्रव्यकारणत्वाद् इन्द्रज्ञानशून्यत्वाच्च तस्य, इह (मु०)। // 183 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy