________________ भाग-१ // 230 // सूत्रम् श्रीस्थानाङ्ग बोधिविशिष्टाः पुरुषास्त्रिधा ज्ञानबुद्धादय इति, एवं मोहे मूढ त्ति बोधिवबुद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि- तृतीयमध्ययन श्रीअभय० त्रिस्थानम्, तिविहे मोहे पण्णत्ते, तंजहा- नाणमोहे इत्यादि, तिविहा मूढा पन्नत्ता, तंजहा- णाणमूढे इत्यादि। चारित्रबुद्धाः प्रागभिहिताः, वृत्तियुतम् द्वितीयोद्देशकः तेच प्रव्रज्यायां सत्यामतस्तां भेदतो निरूपयन्नाह-तिविहे त्यादि, सूत्रचतुष्टयं सुगमम्, केवलं प्रव्रजनं- गमनं पापाचरण-सूत्रम् |156-157 व्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, ज्ञानादिउक्तं च-पव्वयणं पव्वज्जा पावाओ सुद्धचरणजोगेसु / इय मोक्खं पइ गमणं कारणकज्जोवयाराओ॥१॥ (पञ्चवस्तु 5) इति, बोधिबुद्धाः, इहलोकइहलोकप्रतिबद्धा- ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा-जन्मान्तरकामाद्यर्थिनां द्विधाप्रतिबद्धा-इहलोक- प्रतिबद्धादिपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः- अग्रतः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु शिष्यादिष्वाशंसनतः प्रतिबन्धाद् प्रव्रज्याः 32 मार्गतः- पृष्ठतः स्वजनादिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति / तुयावइत्त त्ति 'तुद व्यथने' इति वचनात् तोदयित्वा- तोदं 158-159 कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, पुयावइत्त त्ति, 'प्लुङ्गता'विति वचनात् / नोसंज्ञा संज्ञानोसंज्ञोप्लावयित्वा- अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते सा तथेति, बुयावइत्ता संभाष्य गौतमेन कर्षकवदिति / अवपात:- पयुक्ता निर्ग्रन्थाः, सेवा सद्गुरूणां ततो या सा अवपातप्रव्रज्या, तथा आख्यातेन- धर्मदेशनेन आख्यातस्य वा- प्रव्रजेत्यभिहितस्य गुरुभिर्या शैक्षस्थविरसाऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, संगार त्ति सङ्केतस्तस्माद्या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं भूमयः प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा तथा / / उक्तप्रव्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह // 230 // तओ णियंठाणोसंण्णोवउत्ता पं० २०-पुलाए णियंठे सिणाए। ततो णियंठा सन्नणोसंण्णोवउत्तापं० तं०- बउसे पडिसेवणा0 प्रव्रजनं प्रव्रज्या पापाच्छुद्धचरणयोगेषु / एवं मोक्षं प्रति गमनं (प्रव्रज्या) कारणे कार्योपचारात्॥१॥