________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 53 // सम्यग्दृष्ट्या गुणरिद्धिसंपन्नो॥१॥ तं न जओ तच्चत्थे सिद्धे उवयारओ मया सिद्धी। तच्चत्थसीह सिद्धे माणव सीहोवयारोव्व॥२॥ (विशेषाव० प्रथममध्ययन१८८०-८१) इति, अपि च- देवेसु न संदेहो जुत्तो जं जोइसा सपच्चक्खं। दीसंति तक्कया वि य उवघायाणुग्गहा जगओ॥१॥ मेकस्थानम्, सूत्रम् 51 आलयमेत्तं च मई पुरं व तव्वासिणो तहवि सिद्धा / जे ते देवत्ति मया न य निलया निच्चपडिसुण्णा // 2 // को जाणइ व किमेयंति होन्ज नैरयिकादिणिस्संसयं विमाणाई। रयणमयनभोगमणादिह जह विज्जाहरादीणं // 3 // (विशेषाव० 1870-71-72) इति, तेषामसुरादिविशेषः / दण्डकः, भव्याऽभव्यपुनराप्तवचनादवसेय इति / अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह जीवत्वेन प्रतिपत्तव्याः?, उच्छ्रासादिप्राणिधर्माणां तेष्वप्रतीयमानत्वाद्, अत्रोच्यते, आप्तवचनादनुमानतश्च, तत्राप्तवचनमिदमेव, अनुमानं त्विदं- वनस्पतयो दितीर्थसिद्धाविद्रुमलवणोपलादयः स्वस्वाश्रये वर्तमानाःसात्मकाः,समानजातीयाङ्करसद्भावाद्, अर्थोविकाराङ्करवत्, आह च-मसंकुरोव्वंदपरमात्र वगाहस्थितिसामाणजाइरूवंकुरोवलंभाओ। तरुगणविदुमलवणोपलादयो सासयावत्था॥१॥ (विशेषाव० १७५६)इति, इह समानजातिग्रहणंभावशृङ्गारव्यवच्छेदार्थम्, स हि न समानजातीयो भवतीति, तथा सात्मकमम्भो भौमम्, भूमिखनने स्वाभाविकसम्भवाद्, प्रदेशवर्गणाः दर्दुरवत्, अथवा सात्मकमन्तरिक्षोदकं स्वभावतो व्योमसम्भूतस्य पातात्, मत्स्यवत्, आह च- भूमिक्खयसाभावियसंभवओ दडुरोव्व जलमुत्तं (सात्मकत्वेनेति) / अहवा मच्छोव सहाववोमसंभूयपायाओ॥१॥ (विशेषाव० १७५७)इति, तथा सात्मको गुणर्द्धिसंपन्नः॥ 1 // तन्न यतस्तथ्यार्थे सिद्धे उपचारतो मता सिद्धिः / तथ्यार्थसिंहे सिद्ध माणवके सिंहोपचारवत्॥२॥ 0 देवेषु न संदेहो युक्तो यद् ज्योतिष्काः स्वप्रत्यक्षेण / दृश्यन्ते तत्कृता अपि चोपघातानुग्रहा जगतः॥१॥ आलयमानं च मतिः पुरमिव तद्बासिनः तथापि सिद्धाः। ये ते देवा इति मता न च निलया नित्यं // 53 // प्रतिशून्याः॥ 2 // को जानाति किमेतदिति भवेत्?, निस्संशयं विमानादि / रत्नमयनभोगमनादिह यथा विद्याधरादीनाम् // 3 // 0०दयश्च स्वा० प्र। 0 अस्संकुर प्र.10 अर्शोऽ(मांसां)कुर इव समानजातीयरूपाङ्कुरोपलम्भात्। तरुगणविद्रुमलवणोपलादयः स्वाश्रयावस्थाः॥१॥ O भूमिक्षतस्वाभाविकसंभवाद् दर्दुरवद् 4 8 जलमुक्तम्। अथवा मत्स्यवत् स्वभावव्योमसंभूतपातात् // 1 //