________________ श्रीस्थानाड़ श्रीअभय० भाग-१ समुदायार्थे, नन्तरपरम्परागमभेदतस्त्रिविधेऽर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तुगणधरतच्छिष्यतत्प्रशिष्यानपेक्ष्य यथाक्रममात्मा- प्रथममध्ययन मेकस्थानम्, नन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमन्यत्र प्रपञ्चितंतत एवावधारणीयम्, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि फलादिकालिकश्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिकश्रुतपरिमाणसङ्ख्यायाम, कालिकश्रुतत्वादस्येति, तत्रापि द्वारनिरूपण पूर्वकमनुयोगशब्दापेक्षया सङ्खयेयाक्षरपदाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायाम्, अनन्त प्रवृत्तिःफलम्, गमपर्यायत्वादागमस्य, तथा चाह-'अणंता गमा अणंता पज्जवा' इत्यादि / तथा वक्तव्यता स्वसमयेतरोभयवक्तव्यताभेदात् मङ्गलम्, त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात्, तदुक्तं- परसमयो उभयं वा सम्मद्दिहिस्स ससमओ स्थाननिक्षेपाः जेण। ता सव्वज्झयणाई ससमयवत्तव्वनिययाई॥१॥ (विशेषाव० 953) ति, तथा अधिकारो वक्तव्यताविशेष एव, स 15, अङ्गनिक्षेपा चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति। तथा समवतार:- प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, सचानुपूर्व्या |4, सप्रभेदा दिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि-अहुणा य समोयारो जेण समोयारियं पइद्दारं / एगट्ठाणमणुगओ सो लाघवओण उपक्र निक्षेपाऽनुगमपुण वच्चो॥१॥ (विशेषाव० 956) निक्षेपस्त्रिधा- ओघनामसूत्रालापकनिष्पन्नभेदाद्, आह च- भण्णइ घेप्पडू य सुहं नयाः, प्रस्तुते निक्खेवपयाणुसारओ सत्थं। ओहो नाम सुत्तं निखेत्तव्वं तओऽवस्सं ॥१॥तत्रौघः-सामान्यमध्ययनादि नाम, उक्तञ्च- ओहो / सामन्नं सुयाभिहाणं चउव्विहं तं च। अज्झयणं अज्झीणं आओ झवणा य पत्तेयं // 1 // नामादि चउब्भेयं वन्नेऊणं सुआणुसारेणं। निक्षेपा:७ 0 परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन। ततः सर्वाण्यध्ययनानि स्वसमयवक्तव्यतानियतानि॥ O अधुना च समवतारो येन समवतारितं प्रतिद्वारम्। एकस्थानेऽनुगतः स लाघवतो न पुनर्वाच्य इति ॥(सामइयं सोऽणुगओ लाघवओ णो पुणो वच्चो वि.भा.) 0 भण्यते गृह्यते च सुखं निक्षेपपदानुसारतः शास्त्रम्। ओघो: नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् // 0 ओघो यत्सामान्यं सूत्राभिधानं चतुर्विधं तच्च / अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् // 1 // नामादि चतुर्भेदं वर्णयित्वा समवतारः, एकक // 9 //