SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 10 // एगट्ठाणं जोज्जं चउसुंपि कमेण भावेसुं॥२॥ (विशेषाव० 958-959) तत्राध्यात्म- मनस्तत्र शुभे अयनं- गमनम्, अर्थादात्मनो प्रथममध्ययनभवति यस्मादध्यात्मशब्दवाच्यस्य वा मनसःशुभस्य आनयनमात्मनि यतो भवति बोधादीनां वाऽधिकमयनं यतो भवति मेकस्थानम्, फलादितदज्झयणंति प्राकृतशैल्या भवतीति, आह च- जेण सुहज्झप्पयणं अज्झप्पाणयणमहियमयणं वा / बोहस्स संजमस्स व मोक्खस्स द्वारनिरूपण पूर्वकमनुयोगव तो तमज्झयणं॥१॥(विशेषाव० 960) ति, अधीयते वा-पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति, तथा प्रवृत्तिःफलम्, यद्दीयमानं न क्षीयते स्म तदक्षीणम्, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपणहेतुत्वात् क्षपणेति, आह समुदायार्थे, च- अज्झीणं दिजंतं अव्वोच्छित्तिनयतो अलोगोव्व / आओ नाणाईणं झवणा पावाण खवणंति॥१॥(विशेषाव०९६१) नामनिष्पन्ने | स्थाननिक्षेपाः तु निक्षेपे अस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, 15, अङ्गनिक्षेपा तदुक्तं-"नामं 1 ठवणा 2 दविए 3 माउयपय 4 संगहेक्कए चेव 5 / पज्जव 6 भावे य 7 तहा सत्तेते एक्कगा होंति॥१॥ (दशवै०नि० |४,सप्रभेदा 8,218) तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तैककाङ्कः, द्रव्यैकः सचित्तादिस्त्रिधा, मातृकापदैकस्तु उपक्रम निक्षेपाऽनुगम'उप्पन्ने इ वा विगए इवा धुवे इव'त्ति एषां मातृकावत्सकलवाङ्मयमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरा- नया:,प्रस्तुते त्मिकाया वा मातृकाया एकतरोऽकारादिः, संग्रहैको येनैकेनापि ध्वनिना बहवः सङ्गह्यन्ते, यथा जातिप्राधान्येन व्रीहिरिति, पर्यायैकः शिवकादिरेकः पर्यायो, भावैक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो निक्षेपा:७ - श्रुतानुसारेण / एकस्थानमायोज्यं चतुर्ध्वपि क्रमेण भावेषु / / 2 // 0 सामाइयमा० वि०भा०। 0 येन शुभाध्यात्मायनमध्यात्मानयनमधिकमयनं वा। बोधस्य संयमस्य वा मोक्षस्य वा ततस्तद् अध्ययनम् / / 0 अक्षीणं दीयमानमव्युच्छित्तिनयतोऽलोक इव। आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति // नामस्थापनाद्रव्ये मातृकापदसंग्रहैककश्चैव / पर्ययभावे च तथा सप्तैते एकका भवन्ति // O विगमे इ वा धुवे इ वा' इत्येष (मु०)। समवतारः, एकक // 10 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy