________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 375 // 127) इति, तथा अतियानं-नगरादौ प्रवेशस्तत्कथा अतियानकथा, यथा-सियसिंधुरखंधगओ सियचमरो सेयछत्तछन्नणहो। चतुर्थमध्ययनं जणणयणकिरणसेओ एसो पविसइ पुरे राया॥१॥इति, एवं सर्वत्र, नवरं निर्याणं-निर्गमस्तत्कथा यथा-"वजंताउज्जममंदबंदिस चतु:स्थानम्, द्वितीयोद्देशकः मिलंतसामंत। संखुद्धसेन्नमुद्धयचिंधं नयरा निवो नियइ॥१॥ बलं- हस्त्यादि वाहनं- वेगसरादि, तत्कथा यथा- हेसंतहयं / सूत्रम् 282 गज्जंतमयगलंघणघणंतरहलक्खं। कस्सऽन्नस्सवि सेन्नं णिन्नासियसत्तुसिन्नं भो! ॥१॥कोशो-भाण्डागारं कोष्ठागारं-धान्यागारमिति, | सप्रभेदानां तत्कथा यथा-पुरिसपरंपरपत्तेण भरियविस्संभरेण कोसेणं। णिज्जियवेसमणेणं तेण समो को निवो अन्नो?॥१॥ इति, इह चैते / स्त्यादि विकथानाम् दोषा:-चारिय चोरा 1 भिमरे 2 हिय 1 मारिय 2 संक काउकामा वा / भुत्ताभुत्तोहाणे करेज्ज वा आससपओगं॥१॥ (निशीथभा० आक्षेपण्या१३०) भुक्तभोगोऽभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः / आक्षिप्यते- मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, दिधर्मकथानां च स्वरूपम् तथा विक्षिप्यते-सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति विक्षेपणी, संवेगयति-संवेगं करोतीति संवेद्यते वासंबोध्यते संवेज्यते वा-संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी संवेजनी वेति, निर्विद्यते-संसारादेनिविण्णः क्रियते अनयेति निर्वेदनीति, आचारो- लोचास्नानादिस्तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणीति, एवमन्यत्रापि, नवरं व्यवहारःकथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः- संशयापन्नस्य श्रोतुर्मधुरवचनैः प्रज्ञापनम्, दृष्टिवादः-श्रोत्रपेक्षया / O सितसिन्धुरस्कन्धगतः सितचामरः सितच्छत्रच्छन्ननभाः। जननयनकिरणश्वेत एष प्रविशति पुरे राजा॥१॥ 0 वाद्यमानायुधममन्दबन्दिशब्दं मीलत्सामन्तम्।। संक्षुब्धसैन्यमुद्भूतचिह्न नगरान्नृपो निर्गच्छति // 1 // 0 हेषद्धयं गर्जद्रजंघनघनायमानस्थलक्षम् / कस्यान्यस्यापि सैन्यं नि शितशत्रुसैन्यं भोः! // 1 // 0 पुरुषपरम्परया : / / 375 // प्राप्तेन भृतसमग्रविश्वेन कोशागारेण / निर्जितवैश्रमणेन तेन समोऽन्यः को नृपः? ॥१॥७चारिकचौराभिमरतया हृते मारिते शङ्का कर्तुकामा वा। भुक्ताभुक्तयोरवधावनं कुर्यादाशंसाप्रयोगं वा॥१॥ B