________________ श्रीस्थानामा श्रीअभय० वृत्तियुतम् भाग-१ जम्बूद्वीपवक्तव्यतानन्तरंतदनन्तरत्वादेव लवणसमुद्रवक्तव्यतामाह-लवणेण मित्यादिकण्ठ्यम्, नवरं, चक्रवालस्य-मण्डलस्य द्वितीयमध्ययन विष्कम्भ:- पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिकासूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति / क्षेत्रप्रस्तावाल्लवणसमुद्र द्विस्थानम्, तृतीयोद्देशकः वक्तव्यतानन्तरं धातकीखण्डवक्तव्यतां धायइसंडे दीवे इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाह, कण्ठ्यश्चायम्, नवरं धातकी सूत्रम् खण्डप्रकरणमपिजम्बूद्वीपलवणसमुद्रमध्यं वलयाकृति धातकीखण्डमालिख्य हिमवदादिवर्षधरान् जम्बूद्वीपानुसारेणैवो-९१-९३ वेदिकोच्चत्वम्, भयतः पूर्वापरविभागेन भरतहैमवतादिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये मेरुंच कल्पयित्वाऽवबोद्धव्यम् / अनेनैव च क्रमेण पुष्करवरद्वीपार्द्धप्रकरणमपीति / तत्र धातकीनां- वृक्षविशेषाणां खण्डो वनं समूह इत्यर्थो / पूर्वापरार्द्धयोः धातकीखण्डस्तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्ड इति, धातकीखण्डश्चासौ द्वीपश्चेति धातकी पदार्थद्वयम्, कालोदवेखण्डद्वीपस्तस्य पुरच्छिमं ति पौरस्त्यं पूर्वमित्यर्थो यदर्द्ध-विभागस्तद्धातकीखण्डद्वीपपौरस्त्यार्द्धम्, पूर्वापरार्द्धता च लवण दिकोच्चत्वम्, समुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावद्गताभ्यामिषुकारपर्वताभ्यांधातकीखण्डस्य विभक्तत्वादिति, पुष्करार्द्धद्वये क्षेत्रादिद्विकम् उक्तंच- पंचसयजोयणुच्चा सहस्समेगंच होंति विच्छिन्ना। कालोययलवणजले पुट्ठा ते दाहिणुत्तरओ॥१॥दो इसुयारनगवरा धायइसंडस्सल | मज्झयारठिया। तेहि दुहा णिहिस्सइ पुव्वद्धं पच्छिमद्धं च॥२॥ (बृहत्क्षेत्र० ३/४-५)इति, तत्र णमिति वाक्यालङ्कारे, मंदरस्य मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमार्द्धप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदूध्येतव्ये व्याख्येये च, अत एवाह- एवं जहा जंबुद्दीवे तहे त्यादि, नवरं वर्षधरादिस्वरूपमायामादिसमता चैवं भावनीया-"पुव्वद्धस्स य मज्झे मेरू // 145 // 0 पञ्चशतयोजनोचौ सहस्रमेकं च भवतो विस्तीणीं। कालोदकलवणजले स्पृष्टौ तौ दक्षिणोत्तरयोः॥ 1 // द्वौ इषुकारौ नगवरौ धातकीखण्डस्य मध्ये स्थितौ। ताभ्यां द्विधा निर्दिश्यते पूर्वार्धं पश्चिमाधं च // 2 // 0 पूर्वार्धस्य च मध्ये मेरुःपुनस्तस्य