SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 193 // तृतीयमध्ययन त्रिस्थानम्, प्रथमोद्देशक: सूत्रम् 125 अल्पदीर्घाशुभशुभ दीर्घायुष्ट संकप्पो संरंभो परितावकरो भवे समारंभो। आरंभो उद्दवओसुद्धनयाणं तुसव्वेसिं॥१॥(व्यव०भा० 46) इति // इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशन्नाह-निरन्तर मित्यादि, सुगमम्, केवलंसंरम्भकरणमसंज्ञिनांपूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति // आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन्नाह तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरिति, तं०- पाणे अतिवातित्ता भवति मुसंवइत्ता भवइ तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ताभवइ, इच्चे तेहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरेंति / तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्मंपगरेंति, तं०- णोपाणे अतिवातित्ता भवइणो मुसंवतित्ता भवति तथारूवंसमणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, इच्चे तेहिं तिहिं ठाणेहिं जीवादीहाउयत्ताए कम्मं पगरेंति / तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तंजहा- पाणे अतिवातित्ता भवइ मुसं वइत्ता भवइ तहारूवं समणं वा माहणं वा हीलेत्ता शिंदित्ता खिंसेत्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारतेणं असण० पडिलाभेत्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरेंति / तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताते कम्मं पगरेंति, तं०- णो पाणे अतिवातित्ता भवइ णो मुसं वदित्ता भवइ तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सक्कारिता सम्माणेत्ता कल्लाणं मंगलं देवतं चेतितं पञ्जुवासेत्ता मणुन्नेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा सुहदीहाउतत्ताते कम्मं पगरेति // सूत्रम् 125 // तिहिं ठाणेहिं इत्यादि, त्रिभिः स्थानैः कारणैः जीवाः प्राणिनः अप्पाउयत्ताए त्ति अल्पं-स्तोकमायुर्जीवितं यस्य सोऽल्पायु0 संकल्पः संरम्भः परितापकरो भवेत्समारम्भः। आरम्भ उपद्रवतः शुद्धनयानान्तु सर्वेषाम् // 1 // कारणानि, (संविग्नलुब्धकदृष्टान्तौ) // 193 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy