________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ प्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानांसङ्खयेयासङ्घयेयप्रदेशावगाढानामित्यर्थः / जघन्या- जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिका एकसमयस्थितिका इत्यर्थः, तेषाम्, उत्कर्षा- उत्कर्षवत्सङ्ग्या समयापेक्षया स्थितिर्येषां ते तथा तेषामसङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयंकण्ठ्यम्, जघन्येन- जघन्यसङ्घयाविशेषेणैकेनेत्यर्थः, गुणो- गुणनं ताडनं यस्य सः, तथाविधः कालो वर्णो येषां ते जघन्यगुणकालकास्तेषाम्, एवमुत्कर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, तृतीयं कण्ठ्यम्, एवं भावसूत्राणि सर्वाण्यापि षष्टिर्भावनीयानीति // सामान्यस्कन्धवर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह एगेजंबूद्दीवे 2 सव्वदीवसमुद्दाणं जाव अद्धंगुलगंच किंचिविसेसाहिए परिक्खेवेणं॥सूत्रम् 52 // एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्ध बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे॥ सूत्रम् 53 // अणुत्तरोववाइया देवाणं एगरतणिं उडुंउच्चत्तेणं पन्नत्ता॥ सूत्रम् 54 // अद्दाणक्खत्ते एगतारे पन्नत्ते चित्ताणक्खत्ते एगतारे पं० सातीणक्खत्ते एगतारे पं०॥ सूत्रम् 55 // एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयठितिया एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता ।सूत्रम् 56 // एगट्ठाणं समत्तं // जम्ब्वा-वृक्षविशेषेणोपलक्षितोद्वीपः जम्बूद्वीप इति नाम, द्वीप इति नाम सामान्यम् / यावद्हणादेवं सूत्रंद्रष्टव्यं-सव्वब्भंतरए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिए एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलससहस्साई दोन्नि सयाई प्रथममध्ययनमकस्थानम्, सूत्रम् 52-56 जम्बूद्वीपपरिधिः, वीरनिर्वाण|गमनम्, अनुत्तरशरीरोच्चत्वम्, आाचित्रास्वातितारकाः, एकप्रदेशावगाहादि, (ज्ञानक्रियानयौ, सामान्यविशेष विचार: // 6 //