Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600102/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि देवचन्द्रलालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ६९ निर्दलिताज्ञानप्रसरचतुर्दशप्रकरणशतसौधसूत्रधारकल्पप्रभुश्रीहरिभद्रसूरि विरचितखोपज्ञशिष्यहिताव्याख्यासमेतो श्रीपञ्चवस्तुकग्रन्थः। मुद्रणकारिका-श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारसंस्था । प्रसिद्धिकारकः-जीवनचन्द-साकरचन्द जह्वेरी, अस्याः कार्यवाहकः । इदं प्रन्थरत्नं मुम्बाफुयां जीवनचन्द-साकरचन्द जह्वेरी इत्यनेन निर्णयसागरमुद्रणयन्त्रणालये कोलभाटवीध्या २६-२८ तमे मन्दिरे रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितः बीरात् २४५३. विक्रमनृपस्य १९८३. इसुसन १९२७. प्रतिसंख्या १००.] मूल्य म् रु.३-०-० [Rs. 3-0-0 Page #2 -------------------------------------------------------------------------- ________________ PRINTED BY-F PUBLISHED B Jain Education international વિશાશ્રીમાળીજ્ઞાતીય તપાગચ્છીય લાલભાઇ હીરાચંદ (ફતાસાની પાળવાળા) તરફથી ભેટ For Privano & Peronal Use Only Bombay. irra Fund. Page #3 -------------------------------------------------------------------------- ________________ ॥ श्रीजिनाय नमः ॥ श्रीमद्धरिभद्रसूरिसूत्रितस्य श्रीपञ्चवस्तुग्रन्थस्य स्वोपज्ञवृत्तिकस्य उपोद्घातः । शेमुषीधनाः ! स्वीक्रियतामिदं प्रन्थरत्नमुपदीक्रियमाणं मुद्रयित्वा मन्थरत्नता चास्य विधातुः विषयस्य प्रामाण्यतायाश्चानन्यतुल्यत्वात्, के विधातार इति चेत् परः सहस्रप्रन्थोद्धारसौधसूत्रण सूत्रधारायमाणाः श्रीमन्तो हरिभद्रसूरयः, तत्रभवतां सत्ताकालादिविषयो निर्णयश्च योगदृष्टिसमुच्चयोपमितिभवप्रपञ्चकथापश्चाशक प्रस्ताव नादावस्माभिरुल्लिखितः श्रीधर्मसंग्रहण्यादिषु च तत्तत्प्रस्तावकैरुल्लिखितः, न विवादो विदुषां श्रीमतां सत्ता समयस्य वैक्रमीयपष्ठशताब्द्यां भावित्वे, विचारसारादिग्रन्थकारा अपि एतदेवाख्यान्ति, ततः सुस्थमेतत् - श्रीमन्तः वैक्रमी षष्ठशताब्दीकाले सत्तावन्तः तथा च श्रीमतां पूर्वघरानेहो निकटकालभावित्वं न दुर्जेयं, अत एव च श्रीमद्भिरत्रापि प्रकरणे अनुयोगानुज्ञाधिकारे दृष्टिवादोद्धृतस्य धर्मविषयककषादिभेदस्य स्तवपरिज्ञायाश्च तथाविधाया व्याख्याकरणमन्वज्ञायि, यतस्त आहुः एकोनविंशति| विंशत्यधिकसहस्रुतमगाथयोः तद्वृत्तौ च " दिट्टिवायाई । ततो वा निज्जूढं” ततो वा-दृष्टिवादादेः निर्व्यूढं- आकृष्टं ॥ निर्व्यूढलक्षणमाह - " सम्मं धम्मविसेसो जहिअं कसछे अतावपरिसुद्धो । वणिज्जइ निज्जूढं " - सम्यग् निर्व्यूढमेवंविधं भवति प्रन्थरूपं तच्च उत्तमश्रुतादि Jain Educational w.jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ श्रीपञ्चत्र स्तु० ॥ २ ॥ एवमुपक्रम्योत्तमश्रुतं व्याख्यातं तथा च तस्य दृष्टिवादोद्धृतत्वमव्याहृतं, तस्य तथात्वावबोधश्च श्रीमतां पूर्वधरासन्नकालभावादेव, किंचस्तवपरिज्ञा या समग्रा धृता सूरिभिः सा न स्वयंकृता, किंतु प्राभृतरूपा, यत आहुः दशाधिकैकादशशततमगाथावृत्तौ "स्तवपरिज्ञादयः प्राभृतविशेषा गृह्यन्ते” तथाच स्तवपरिज्ञायाः प्राभृतत्वं न विवादास्पदं, प्राभृतानि च पूर्वांशरूपाणीति तु 'पाहुडपाहुडपाहुडे' त्या दिज्ञातृणां सुप्रतीतमिति श्रीमतां सूरीणां पूर्वधरकालासन्नता निर्विवादा, एवं च श्रीमतां प्रकरणरत्नरत्नाकरः सूत्रानुपात्येवेति न सूत्रश्रद्धालूनां शावकाशः कोऽपि प्रामाण्ये तदीयप्रकरणानां यथा च श्रीमद्भिः पञ्चाशकादीनि प्रकरणानि समयपाथोधिनवनीतरूपाणि विहितानि तथैतदपि पञ्चवस्तुकाभिधानं प्रकरणं प्राणायि, यद्यपि बहूनि उपलभ्यन्ते श्रीमद्भिः सूत्रितानि प्रकरणानि आप्तशास्त्रविवरणानि च तथापि क्रमस्तेषां न ज्ञायते, तदज्ञानाच्च श्रीमद्भिः कस्य प्रकरणरत्नस्यादौ कस्य च प्रकरणरत्नस्य पञ्चाद्विहिताऽस्य ग्रन्थरत्नस्य संकलनेति न निश्श्रीयते, तथापि ग्रन्थरत्नमिदं भवविरहाङ्कुरेव श्रीहरिभद्रसूरिभिः संदृब्धमिति तु 'आयाणुसरणत्थं भवविरहं इच्छमाणेणं' ति (१७१३) गाथावयवधृतभवविरहाङ्कतः स्पष्टमेव प्रतीयते, भवविरहाङ्कता च श्रीमतां श्रीमत्या अष्टकवृत्तेः पञ्चाशक वृत्त्यादेश्च स्पठैव, टीका तु प्रस्तुता 'कृतिर्धर्मतो याकिनी महत्तरासू नोराचार्य हरिभद्रस्ये 'ति प्रान्त्यस्पष्ट लेखेन श्रीमद्भिरेव विहितेति प्रस्तुतग्रन्थरत्नस्य स्वोपज्ञवृत्तियुक्ततेति सुखेन निश्चीयते, एवं ग्रन्थकर्तृषु आप्तेषु निश्चितेषु विषयो विचार्यते, यतो यथा प्रन्थविधातृणां माहात्म्येन ग्रन्थगौरवं तथैव ग्रन्थस्थविषयस्य महन्त्वेन प्रन्थमाहात्म्यं, आद्यं श्रद्धानुसारिणां स्वभावसिद्धं परमपरं तु तेषां तर्कानुसारिणां चेति ग्रन्थोल्लिखितो विषयो विचारणीयः, श्रीजैनशासनश्रद्धालूनां न नूनमेतत् निश्चेयं यदुत जैनशासनं समयं सच्चारित्रद्वारैव मुक्तिप्राप्तिख्यापकं, यद्यपि देशविरतिरूपं चारित्रं मोक्षसुखप्राप्तिहेतुस्तथापि तस्य तथात्वं सर्वविरतिचारित्रावाप्तिद्वारा, न तु जातुचिदपि स्वतन्त्रतया, किंच- देशविरतेरपि सद्भाव स्तेषामेव ये सर्वविरतिमभिला Jain Educatioemational उपोद्घातः ॥ २ ॥ Page #5 -------------------------------------------------------------------------- ________________ पुकाः, सर्वविरत्यभिलाषाभावे तु तस्यास्तथात्वाभावः, स्पष्टं चेदं 'यतिधर्मानुरक्तानां, देशतः स्याद्गारिणामिति श्रीहेमचन्द्राचार्यवचसा, आस्तां देशविरतेरवाप्तिः परं सर्वविरतिमनभिलाषुकाणां सम्यक्त्वस्याप्यभावः, यतः सम्यक्त्वचिह्नेषु संवेगो निर्वेदश्च मुख्यतया जेगीयेते पारङ्गतागमतत्त्वज्ञैः न च तौ सर्वविरत्यभिलाषमन्तरेण तथेति सुस्थता सर्वविरत्यभिलापस्य यावज्जैनं व्याप्यतायां, प्रस्तुतं च प्रकरणं सर्वविरतानेवोद्दिश्य प्रवृत्तमिति मुमुक्षूणामनन्यमनस्कतयोपादेयोऽस्य विषयः, नाम चास्य सान्वर्थमेव, यतः पश्चैव प्रतिपादितान्यत्र वस्तूनि, आदौ तावत् प्रव्रज्याया विधानं पञ्चात् प्रतिदिनक्रिया तृतीये स्थाने व्रतोत्थापना तुरीये च वस्तुनि आचार्यत्वगणयोरनुज्ञा अन्त्ये च अभ्युद्यतविहारोऽभ्युद्यतमरणं चाख्यायि, क्रमस्यैतस्य वास्तवता पूज्यैरेव प्रतिवस्तुप्रारंभं स्वयं प्रादर्शीति न तत्रायासः प्रव्रज्याविधाननामके आये वस्तुनि भगवता प्रब्रज्यायाः योग्यतां प्रतिपादयता प्रव्रज्यायाः स्वरूपं तद्दानादयश्च पदार्थाः स्फुटतरं प्रतिपादिताः, अत्र श्रीमद्भिर्वादिमुखानि मुद्रयितुं सपूर्वपक्षं दीक्षाकालः अष्टवर्ष्याः आसप्ततिं वर्षाणि प्रतिपादितः, न च वाच्यं अष्टवर्षप्रमाणस्य कथं दीक्षार्हतेति, यतः राजकीये शासने तु वर्षसप्तकादूर्ध्वं बुद्धिमत्वेऽपराधकारिता तच्छिक्षा च प्रतिपादिता, दृश्यतामेतदीयो नियमः, एवं च सिद्धमेतद् यदुत वर्षाष्टकादूर्ध्व भवेत् केषाञ्चित् बुद्धेः परिपक्कता यतः स्वीकृता तत्र तेषामप्यपराधिता, तथाच सति वर्षाष्टकात् परतो दीक्षादानं किमिव बुद्धिपरिपक्कताविषयं न स्यात् ?, तथा च स एव दीक्षार्हस्य कालो निर्णीतः श्रीमद्भिः, तथैव भुक्तभोगानामभुक्तभोगानां च कुटुम्बयुतानामितरेषां च दीक्षा सपूर्वपक्षं निर्णीता, निर्णीतं च वैराग्यबुद्धेः प्राबल्यं, स्वजनकृतशोकाक्रन्दनविलापानां तमन्तरा स्वजनकृताकार्यस्यापि च कर्मबन्धाहेतुत्वं, निरस्ता चोत्थाप्य पूर्वपक्षं गृहाश्रमस्योत्तमता, तथाच आधुनिकानां बालदीक्षा दिविषयः प्रलापो दुरापास्तप्रसर एव, विशेषार्थिना तु विलोकनीयः सविवरणः प्रस्तुत एवाधिकारोऽत्रत्यः, यथाच तैरेव पूज्यैः पञ्चसूत्रीविवरणे मातापितराभ्यां अमुत्क Shainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ श्रीपञ्चव स्तु ० ॥ ३ ॥ Jain Educatio लितस्यापि स्वश्रेयसे प्रव्रज्या प्रत्यपादि तथाऽत्र बालस्यापि दीक्षा प्रत्यपादि, न च वाच्यं मातापितृभ्यामदत्तस्य दीक्षादाने शैक्षनिष्फेटिकानामा दोषः श्रीनिशीथ चूर्णिप्रभृतिषु श्रूयते तत्कथमेवं प्रतिपादनं सूरीणां जाघटीति ?, यतः शैक्षनिष्फेटिका कदा भवति कदा चन भवतीत्येव चेश्चिन्त्यने तदा वाचाटतायाः स्वयमेवापगमो भविष्यति, शास्त्रकारा हि महात्मानः न कदाचनापि स्वश्रेयोनिबन्धनभूतां दीक्षां सर्वदा निषेधयेयुः अज्ञानमातापित्राद्यालम्बनेन, शैक्ष निष्फेटिका हि अर्वाक् षोडशभ्यो वर्षेभ्यः, षोडशवर्ष्याः परतस्तु मातापितरौ दीयेतां तं सुतादिकं मा वा परं न तत्र शैक्षनिष्फेटिका, यत आहुः पञ्च कल्पभाष्यकाराः - “अपडुप्पण्णो वालो सोलसवरिपूर्णो अहव अनिविट्ठो । अम्मापि - उअविदिष्णो न दिखई तत्थ वऽण्णत्थ ॥ ५२४ ॥ ( नि. उ. ११ - ४४८ अपि) जो सो अप्पडिपुण्णो बिरट्ठवरसूण अहव अणिविट्ठो । तं दिक्खित अविदिण्णं तेजो परओ अतेणो उ ॥ ५२७ ॥” तथाच भाष्यकाराः शैक्षनिष्फेटिकां परतः षोडशवर्ष्या न मन्वते इति सिद्धं, राजकीय| शासनं तु पुरुषस्य चतुर्दशवर्ष्याः स्त्रियाश्च षोडशवर्ष्याः परतो नापहरणापराधं प्रणिगदति, तथा च श्रीमदाप्तवचनानां राजकीयशासनस्य च अपेक्षया अर्वाक् षोडशवर्ष्या एव मातापित्रनुज्ञापेक्षा, न परत इति सिद्धं, एवं च सति वाचाटानां वक्रं श्रद्धानुसारिभिः पिहितमेव बोध्यं तैः सर्वदैव मातापित्रनुज्ञामन्तरेण दीक्षणे शिक्षनिष्फेटिकादोषस्योघोषणात्, एवं यथा दीक्षाग्राहकाणां सौकर्यं विहितं श्रीमद्भिः तथैव दीक्षाया दायकानां ग्राहकाणां च अविधिना दीक्षादानादानादावनर्थपरम्परापि या दर्शिता सा नोपेक्षणीयैव सत्पुरुषैः, एवं प्रथमवस्तुनि प्रत्रज्याविधि सप्तविंशत्यधिकया द्विशत्या गाथानां प्रपश्चय प्रतिदिनक्रियायां प्रतिलेखनादीनि दश द्वाराणि सविस्तरमभिहितानि अत्र चैकोनाशीत्यधिकद्विशतीतमगाथाया वृत्तौ 'स्तोकापराधं बहुगुणं मासकल्पाविहारवत् सर्वेषां जिनमतानुसारिणां तत् प्रमाणमेवे 'ति वृत्तिवाक्यलेशमवलंब्य खररटननिपुणरसनो जिनदत्तः खरबिरुद्धारको रारटीति यदुत अधुना मासकल्पेन विहारस्य कथनं करणं चोत्सूत्रमेव, tional उपोद्घातः ॥३॥ Inelibrary.org Page #7 -------------------------------------------------------------------------- ________________ CROSONAMMARRORDCRACK पर विचारशून्यमेव तत् , यतो न तत्र मासकल्पविच्छेदो यथा खरेण स्वकुल के प्रत्यपादि तथा प्रतिपादितः, किंतु यः कश्चित् किंचित् कारणमालंब्य मासकल्पेन विहारं न कुर्यात् तथापि अपवादपदत्वात् तदाचरणस्य तदाभाव्यं न कोऽपि जिनमतानुसारी छिंद्यात्, यत आहुः भाष्यकारा:-"जइ होइ खेत्तकप्पो असती खेत्ताण होज बहुगावी । खेत्तेण य कालेण य सम्बस्सवि उग्गहो णगरे ॥ २४५०॥” तथा क्षेत्राभावमाश्रित्य कादाचित्कविहरणाभावमाश्रित्य साधारणक्षेत्रस्याभाव्यताविषयमेतत्, कथमन्यथा श्रीमद्भिरेव प्रतिपादितं मासाद्यतिक्रमे वसतेर्दुष्टत्वं "उउमासं समईआ०"(७१३) गाथायां, कथं च 'अप्पडिबद्धो अ सया गुरूवएसेण सबभावेसु । मासाइविहारेणं विहरिज जहोचियं नियमा ॥ ८९५ ॥ मोत्तूण मासकप्पं अन्नो सुत्तमि नस्थि उ विहारो" इत्येवं मासादिकल्पस्य नियततां एते प्रतिपादयेयुः?, सूत्रकारा अपि श्रीमत्याचारांगे एवमेवाहुः कालातिक्रान्ता वसतिं दुष्टतया से आगंतागारेसु वा ४ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवाइणित्ता तत्थेव भुज्जो संवसंति अयमाउसो ! कालाइकंतकिरिया भवति' वृत्तिकारा अप्याहुः-"तेषु आगन्तागारादिषु ये भगवन्तः । ऋतुबद्धं शीतोष्णकालयोर्मासकल्पं 'उपनीय' अतिवाह्य वर्षासु वा चतुरो मासान् अतिवाह्य तत्रैव पुनः कारणमन्तरेणासते अयमायुष्मन् ! कालातिक्रमदोषः संभवति" एवं च सति मासकल्पविहारस्योच्छेदो न सूत्रकृद्भिः संमतः न च वृत्तिकृद्भिः श्रीशीलांकाचायः, नच श्रीमद्भिहरिभद्रसूरिभिः, किंतु खराणां स्वस्वभावतः कटुरसनपरायणतया जातं तदुद्भावनं, तथा च मासकल्पादिविहारिणामुत्सूत्रतामापादयतः जिनदत्तस्यैव तथात्वं दुर्निरिमेव, एतावल्लिखनं तु कश्चित् खरात्मज एवं मा रटीद् यदुत संस्थयैव मासकल्पविहारोच्छेदः प्रकटितः, यतस्तादृशामेतादृश एव स्वभावः, कथमन्यथा श्रीमत्यां पञ्चाशकवृत्तौ धर्मसंग्रहवृत्तौ च वन्दनाद्यपेक्षं सामायिकक्रियाया अनु ईर्याप्रतिक्रमणं यन्मुद्रितं तत् स्खोत्सूत्रमूलकमतपोषकतया स प्रकटयेत् , तथा चैतदुल्लेखे नास्माकं मनीषा, किंतु मा भूत् तेषां तथा रटनं तेन भद्रकाणां भ्रामण Jain Educa ional For Private Personel Use Only Page #8 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु ॥४॥ COCCASCCESSACREACOCOCON किमानमेव प्रदर्शितं. एवं चानकातिगंभीरविषययुतं द्वितीयं वस्तु समाप्य तृतीये उपस्थापनायाः काल आवश्यकता बतानामतिचाराणापोटात प्रव्रज्यामुण्डनादीनां च स्वरूपं यथायथमाख्यायि, तुर्ये च आचार्यगणानुज्ञाभिधे वस्तुनि आचार्यस्य गीतार्थताया नियमो निवेदितो. निवेदितं च त्रिवादिपर्यायेणैव साधोरेव सूत्रादीनामध्यापनं, तथा च यः कश्चित् सूत्रोक्तमुलंध्य श्रावकाणामशेषसूत्राहतां प्रतिपादयति श्रीस्थानाङ्गोक्तं चोपष्टम्भादिकं साधुगतमपि श्रावकादिनिश्रया व्याख्याति स तु न्यायपथोत्तीर्ण एव बोध्यः, अत्रैव तुरीये वस्तनि प्रव. तिन्याः खलब्धिः स्खशिष्यासमुदायमुद्दिश्य व्याख्यातेति आर्यासाम्राज्यस्य समूलकाषंकषत्वं संपादितं, पञ्चमे च संलेखनाभिधान वान संलेखनाया विधिः आवश्यकता तत्र विधेया भावनाः पादपोपगमनादिविधयः आराधनाः तत्फलं लेश्याशुद्धिः प्रस्तुतानां पचाना फलं च त्रैकालिकमिति प्रतिपादयाञ्चक्रुः श्रीमन्तः, एवं चानेकेषामुपयुक्ततमानां विषयाणामत्रोल्लेखादनन्यसाधारणोऽयं ग्रन्थरत्नतया DIबिभर्ति शोभामिति उन्मुद्रणमेतस्यारब्धं संस्थयैतया, न चास्य प्राक् केनाप्यकारि उन्मुद्रणं न च भाण्डागारेषु प्राचर्येणास्य पस्तकानि शुद्धानां प्रतीनां तु असंभव एवेति यतितमस्योन्मुद्रणादौ, परमप्रामाण्याचास्य सहस्रशो ग्रन्थान्तरेवस्य साक्षितया न्यास इति मलग्रन्थ स्यापि पार्थक्येनोन्मुद्रणमत्र कृतमस्ति, कृतेऽप्यत्र शोधनादियत्ने यत् किञ्चित् शोधनादौ स्खलितं स्यात् तत् प्रमार्जनीयं धीधनः ज्ञापनीयं च तत् यतो वयं द्वितीयावृत्तौ ततोऽर्वाग् वा तत् शोधयिष्याम इति निवेदयन्त्यानन्दसागराः । १९८३ कार्तिकशक्का नवमी वहिवखंकचन्द्राब्दे नवम्यां कार्तिके सिते । सादरीग्रामसंस्थेनानन्देनान्दि ह्ययं मुदा ॥१॥ ॥ ४ ॥ JainEducata For Private Personel Use Only ANThinelibrary.org Page #9 -------------------------------------------------------------------------- ________________ गाथाङ्कः अथ श्रीपञ्चवस्तुग्रन्थरत्नस्य वृद्धविषयानुक्रमः । १ मङ्गलाभिधेयादि २ प्रव्रज्याविधान- प्रतिदिन क्रिया - व्रतस्थापना-गणानुज्ञा-संलेखनारूपवस्तु निर्देश: १ प्रव्रज्याविधानं ३ ज्यादीनां वस्तुत्वं ४ प्रव्रज्याया: स्वरूपादीनि द्वाराणि ५-९ प्रत्रज्यायाः स्वरूपमे कार्थिकानि च १०- ३१ प्रवज्यादायक गुणाः ३२- ४९ प्रव्रज्यार्हगुणाः गाथाङ्कः ५०-५२ अष्ट वर्षाणि दीक्षाकाल : ५३ - ७३ भुक्ताभुक्तभोगिनां दीक्षा ७४-७८ गृहाश्रमस्य हीनत्वम् ७९-९० स्वजनयुक्तस्य दीक्षा ९१ - १०८ खजनादिरहितस्यापि दीक्षा ( द्रव्यस्तवोपदेशः लूताद्यपनयनं, शब्दभेदनिरर्थकता 'जे य कन्ते; इत्यस्या गाथायाः स्फुटोऽर्थः ) १०९ - ११४ प्रत्रज्यायोग्याः क्षेत्रकालादयः ११५ - १२१ वैराग्यहेतुः प्रश्नः, आज्ञाराधनाकथनं Painelibrary.org Page #10 -------------------------------------------------------------------------- ________________ श्रीपञ्चव PAISAIAIAIAIAIASCATATAS गाथारः १२२ षण्मासी परीक्षा १३३-१६३ सूत्रदानं जिनपूजा सामायिकारोपणं लिंगदानं | रजोहरणस्य लिंगवं ( उपकरणतासिद्धिः) शे पविधिः पञ्चदशांगानि १६४-१७९ विधेरावश्यकता, तत्र व्यभिचारमृषावादादिदोष परिहारः, लिंगफलं, व्यवहारप्राबल्यं १८०-२२८ गृहाश्रमश्रेष्ठत्वनिरासः, पुण्याद्वैराग्यं, इच्छानि वृत्तौ सुखं, यथापर्यायं लेश्याशुद्धिः तपआदेरदुःखता, अन्नादेर्ग्रहणमप्यनुष्ठानं, सारम्भाणां मिक्षा विराधनाफलं, अभयदानं परोपकारः, स्तेनदृष्टान्तः, २ प्रतिदिनक्रियावस्तु २२९ क्रियया प्रव्रज्यासाफल्यं गाथाङ्कः वृद्धविष२३० प्रतिलेखनादीनि दश द्वाराणि यानुक्रमः २३१-२६६ प्रतिलेखनाया गुणः क्रमः ऊर्ध्वस्थिरात्वरितप्र-10 स्फोटनप्रमार्जनं (अनर्तितावलितामोषलिदोषाः)। ( आरभडासंमर्दाऽस्थानस्थापनप्रस्फोटनाविक्षिसावेदिकादोषाः ) अन्यूनातिरिक्तविपर्यासभंगाः ८, कालेऽनादेशा आदेशश्च, वसतिप्रमार्जने कालः दण्डकपोन्छनं २६७-२८५ पात्रकप्रमार्जने विधिः मूषकरजआदिरक्षा सि-| कर्क आचरणाप्रामाण्यं धरणबन्धने २८२-३४२ भिक्षाया निर्गमविधिः प्रयोजनं यस्य योगः अ-IN भिग्रहभेदाः आगमनं विवेचनं आलोचनं नैषेधिकी अंजली दण्डादिमोक्षणं शुद्धिः कायोत्सर्गः (न स्तवचिन्तनं ) व्याक्षिप्तत्वादी नालो CACOCONGRA-CAC%CROCOC%C40 ॥ ५ ॥ Jain Educ a tional For Private Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ KAMALSCREGACANCCIRSANA गाथाः चना नृत्यादिवर्जनं ओघालोचना प्रमार्जनाप्रति- लेखने भक्तादिदर्शनं कायोत्सर्गः ३४३-३६९ मण्डलीविधिः निमत्रणं जीर्णाभिनवश्रेष्ठिदृष्टान्तः स्वाध्यायभावना भोजनविधिः रागादिहानिः ... वैयावृत्त्यादीनि ३७०-३९२ विकृतेस्त्यागः भेदा निर्विकृतिकानि लेपकृतं आ हारमानं पात्रक्षालनं प्रत्याख्यानं प्रच्छन्नभोजनता ३९३-४३३ संज्ञायाः कालः संघाटकः नियमद्रवप्रहणं गमन विधिः स्थण्डिलभेदाः (१०२४) आपातसंलोकवर्जनं उपघातदोषाः अशुषिरं अचिरकालकृतं विस्तीर्णं दूरावगाढं आसन्नबिलवर्जनं पूर्व दिगादिवर्जनं संसक्तप्रहणिविधिः प्रमार्जनाव्युत्सर्जन आपातेऽपवादः गाथाङ्क: ४३४-४९२ अपराहप्रतिलेखना स्वाध्यायः कालोच्चारप्रश्र वणभूमिप्रेक्षणं आवश्यकं कायोत्सर्ग: आलोचना क्षामणाया आचरणा रत्नाधिकक्षामणा चारित्रा द्युत्सर्गाः स्तुतयः देवतोत्सर्गः ४९३-५०५ प्राभातिकप्रतिक्रमणं तपश्चिन्ता ५०६-५५४ प्रत्याख्यानानि आकाराः आकारेष्वदोपता, त्रि विधमपि न बाधक, प्रत्याख्याने भोगाभोगार्थता दानं वैयावृत्यं भरतज्ञातं सर्शनाद्याः शुद्धयः बहुवेलक्रिया प्रतिलेखना ५५५-५६९ स्वाध्यायगुणाः आत्महितज्ञानं भावसंवरः सं वेगः निष्कम्पता तपो निर्जरा परदेशकता अविधौ दोषाः ५७०-६०९ प्रत्रज्यामुण्डनादिभिर्योग्यता सूत्राध्ययनपर्यायाः उपधानविधिः गुरुशुद्धिः परिणामप्रामाण्यं Jain Educa t ional For Private & Personel Use Only Crow.jainelibrary.org न Page #12 -------------------------------------------------------------------------- ________________ - श्रीपञ्चव SCRECIRCASEAR-OLUCCCX गाथाङ्कः ३ उपस्थापनावस्तु ६१०-६७८ उपस्थापनाया योग्याः भूमयः पितापुत्रादिविधिः अप्रज्ञापनीयेऽपि सामायिकं आकर्षाः पृथ्व्यादी. नां सजीवता व्रतषटुं तदतिचाराः परीक्षा उप स्थापनाविधिः मण्डल्याचाम्लानि ६७८-७०५ गुरुगच्छादौ यत्नः गुरुसेवाफलं गच्छवासः पा र्थक्ये हेतुः ७०६-७३७ वसतेर्मूलोत्तरगुणाः कालातिक्रान्ताद्या दोषाः (१०)स्त्रीपशुपण्डकरहिता वसतिः पार्श्वस्थादि.. संगवर्जनं संगात् दोषाः ७३८-७६८ उद्गमोत्पादनैषणामण्डलीदोषाः ७६९-८३९ उपकरणानि जिनकल्पिकानां स्थविराणामार्याणां च, उत्कृष्टादिविभागः पात्रपात्रबन्धप्रमाणं नन्दी गाथा. वृद्धविषपात्रं गोच्छके प्रयोजनं, केसरिकायाः पटलकान151 यानुक्रमः स्वरूपं प्रमाणं प्रयोजनं च, रजनाणे प्रमाणं सप्रयोजनं पात्रप्रयोजनं कल्पानां मानं प्रमाणं प्रयोजनं च, रजोहरणमुखवत्रिकामात्रकचोलपट्टककमढकावग्रहानन्तकपट्टा?रुकनिवसनीउत्कक्षिकावैकक्षिकासंघाटीनां मानादि, पीठकनिषद्यादण्डकादिष्वोपप्रहिकेषु जघन्यादिविभागः, औधिकौपग्रहिकयोर्लक्षणं ८४०-८६४ तपसः कर्तव्यता भेदाः विवेकहेतुरचितमांसता पीडायामपि धर्मध्यानवृद्धिः क्षायोपशमिकताऽस्य ८६५-८७४ प्रतिपक्षाशयेन सूक्ष्मातिचारत्यागः क्षुद्रातिचा-1 राणां मानुष्ये फलं CACASCARDCROS Jain Educa t ional For Private & Personel Use Only Nimjainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ गाथाङ्कः ८७५-८९४ अस्थैर्य जीवितयौवनर्धिप्रियायोगादः विषयाणां स्त्रिया अर्थस्य च स्वरूपं ८९५ - ९०९ मासकल्पादेर्नियतता पूर्वसाधुचरितकथा चरण रक्षा ९१० - ९३० विधेः प्राधान्यं द्रव्यचरणावश्यकता मरुदेव्या ४ अनुज्ञावस्तु ९३१ - ९७१ अनुयोगे योग्याः, कालोचितसूत्रार्थता निश्चयार्थता दानविधिः मत्रदानं सूरिवन्दनं शंसा कालप्रतिक्रमणं ९७२ - ९८४ मध्यस्थबुद्धियुतधर्मार्थिप्राप्तेषु व्याख्यानं, परिणामकादिखरूपं ९८५ - ९९० उपसंपद्विधिः, आभाव्यं प्रयोजनं च । गाथाडः ९९१ - १०१९ कथनविधिः कालाद्यालम्बननिरासः प्रमार्जनानिषद्यादिविधिः कायोत्सर्गः श्रवणविधिः चि न्तक वन्दना दृष्टिवादोद्धृतनन्यादीनां व्याख्या १०२०- १०७९ कषच्छेदतापस्वरूपं सम्यक्त्वं श्रुतं जीववीर्यफलं कर्मवादाने कान्तिकता कालस्वभावाद्या हेतवः तत्स्वभावता द्रव्यभावसम्यक्त्वे कषच्छेदतापरैशुद्धताऽन्येषां १०८० - १३१० जीवादीनां सत्त्वासत्त्वे नित्यानित्यत्वे जीवदेहयोर्भेदाभेदौ बन्धसुखादिसत्ताऽनादिता च ११११-१३१४ स्तवपरिज्ञायां द्रव्यभावस्तवौ जिनभवनकारणवि धिः अभीतिपरिहारः गुर्वागमनदर्शनादिना खाशयवृद्धिः जिनबिम्बकारणविधिः आज्ञया द्रव्यस्तवत्वं यतियोगतुल्यता अभिष्वंगवर्जनं बिम्ब Page #14 -------------------------------------------------------------------------- ________________ RAGARHGA गाथाङ्क: श्रीपञ्चवस्तु गाथाः वृद्धविषयानुक्रमः N GARSAGARA%AA%E स्थापनादेः सुगत्यादि स्तवादेर्भावस्तवत्वं अष्टादश अपेक्ष्य सलब्धिकता गणानुज्ञाविधिः गणग-1 सहस्रशीलांगानि अपवादेऽप्यबाधः आज्ञापारत णिनोः शिक्षा गुरुकुलबासफलं अयं एकाप्रमनस्कता मोह विषघातनाद्याः साधु ५संलेखनावस्तु गुणाः अष्टभिर्भवैर्मोक्षः द्रव्यभावयोरनुविद्धता | १३६५-१४८२ अव्युच्छित्तिमनस्कता गण्यादीनामभ्युद्यतविहारयतेव्यस्तवानुमोदनादि बल्यादिवत् औपचारि योग्यता इत्वरो गण निक्षेपः उपकरणं इन्द्रियादिकविनयता करणमाश्रित्य निषेधः वैदिकीहिंसा परिकर्म तपःसत्त्वसूत्रकत्वबलभावनाः परिकर्मसमानतानिरासः यतनातो निवृत्तिः शिल्पादेरिव विधि. जिनकल्पांगीकारविधिः तस्य सामाचार्यः निर्दोषता उपकाराभावेऽपि साफल्यं पूजायाः श्रुतसंहननोपसर्गातङ्कवेदनाकतिजनस्थण्डिलवसअपौरुषेयवेदखण्डनं दाहवत्सदोषता हिंसायाः तिकियच्चिरोच्चारप्रश्रवणावकाशतृणफलकसंद्रव्यस्तवासमर्थस्य न भावस्तवः, दानशीलतपो रक्षणसंस्थापनप्राभृतिकाग्निदीपापहानकतिवासभावनानां क्रमः मिक्षाचर्यापानकलेपालेपाचामाम्लप्रतिमामास१३१५-१३६४ गणवामिलक्षणानि प्रवर्तिन्याः स्वरूपं गीतार्थ कल्पाः द्वाराणि जिनकल्पे ता नियमः जाताजातभेदौ प्रवर्तिन्याः शिष्या १४८३-१५२२ क्षेत्रकाल चारित्रतीर्थपर्यायागमवेदकल्पलिंगलेश्या-1 For Private & Personel Use Only ww.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ गाथाङ्कः Jain Educational ध्यानगणना भिग्रह प्रत्राजन मुण्डनमनसापन्नकारणप्रतिकर्मभक्त पथाश्च द्वाराणि, जंघाबलहानावविहारः १५२३ - १५५३ पारिहारिकयथालन्दिकयोः कल्पेऽतिदेशो नानात्वं च १५५४ - १५७१ जिनस्थविरकल्पयोर्यथायथं प्राधान्यं १५७२ - १६२७ संलेखनाभावनाया आवश्यकता नात्महत्या भा वसंलेखनाभावना अतीचारवर्जनं संलेखनाफलं विधिः संलेखनांगीकारः पादपोगमनं इंगिनीमरणं भक्तपरिज्ञा १६१८ - १६७० कान्दर्पिक्याद्या अशुभभावनाः ( २५ ) सप्रभे गाथाङ्कः दाः, ततो दुर्गतिरनन्तः संसारश्च, एतन्निरोधे सञ्चरणं, तद्वतां चरणरहितसहितता च १६७१ - १७०० विकटना प्रत्याख्यानं मैत्र्यादि देहपीडा समाधिः शुभध्यानश्ये संविप्रपाक्षिकता क्लिष्टचित्तत्यागः ज्ञानादीनां दुर्लभता भावशल्यत्यागः आराधकलक्षणं आराधकभेदाः सम्यक्त्वादितो लेश्याशुद्धावाराघकता आराधनाफलं १७०१ - १७१७ पञ्चवस्तुषु त्रैकालिकमाराधनाविराधनाफलं आ गम मूलत्वं धर्मस्य श्रुतबाह्य स्यानादरः शक्त्यनुरूपो यत्न उद्धारहेतुः ॥ इति श्रीपञ्चवस्तुग्रन्थरत्नस्य बृहद्विषयानुक्रमः ॥ Page #16 -------------------------------------------------------------------------- ________________ श्रीपञ्च वस्तु० ॥ ८ ॥ Jain Educat १ श्रीवीतरागस्तोत्रम् २ श्रीभ्रमण प्रतिक्रमण सूत्रवृत्तिः ३ श्रीस्याद्वादभाषा ४ श्रीपाक्षिकसूत्रम् ५ श्रीअध्यात्ममतपरीक्षा ६ श्रीषोडशकप्रकरणम् ७। ६१ श्रीकल्पसूत्रसुबोधिका वृत्तिः ८ श्री वन्दारुवृत्तिः ९ श्रीदान कल्पद्रुमः १० योगफीलोसोफी ( अंग्रेजी ) ११ श्रीजरूपकल्पलता १२ श्रीयोगदृष्टिसमुच्चयः १३ कर्मफलोसोफी ( अंग्रेजी ) ational पुस्तकोद्धारीया ग्रन्थाः । १५ श्रीधर्मपरीक्षा | १४-२० २२-३०-३२-४३-६६-६९ आनन्द ३१।३७ श्रीअनुयोगद्वाराणि | ३३।३६१४१ श्रीउत्तराध्ययनानि ३४ श्रीमलयसुंदरी चरित्रम् | ३५ श्रीसम्यक्त्वसप्ततिका १६ श्री शास्त्रवार्तासमुच्चयः १७ श्रीकर्मप्रकृतिः ३८ गुणस्थानक्रमारोहः | ३९-४२ धर्मसंग्रहणी | ४० धर्मकल्पद्रुमः | ४४ श्रीपिण्डनिर्युक्तिः ४६।४९ श्रीउपमितिभवप्रपचा कथा १८ श्रीकल्पसूत्रम् मूलं १९ श्रीपञ्चप्रतिक्रमणसूत्राणि २१ श्रीउपदेशरत्नाकरः २३ श्रीचतुर्विंशतिजिनानन्दस्तुतिः २४ श्रीषदपुरुषचरित्रम् २५ श्रीस्थूलभद्र चरित्रम् | २६।४५ श्रीधर्मसंग्रहः | २७ श्रीसंग्रहणिसूत्रम् | २८ श्रीउपदेशशतक-सम्यक्त्वपरीक्षे | २९ श्रीललितविस्तरा | ५२/५४ जम्बूद्वीपप्रज्ञप्तिः ५३ आवश्यक टिप्पणम् | ५५ देवसीराइप्रतिक्रमण सूत्राणि ५६ श्रीपाल चरित्रं ( संस्कृत ) ५७ सूक्तमुक्तावली | ५८ ६४ प्रवचनसारोद्धारः ५९ तन्दुलवैचारिकं (सवृत्ति ) ६० विंशतिस्थानकं चरित्रं | ६२ सुबोधा सामाचारी ६३ श्रीपालचरित्रं प्राकृतं ६५ लोकप्रकाशः (द्रव्य. ) ६७ तत्वार्थः (५ अ.) ४७ श्रीदशवैकालिकसूत्र ४८ श्राद्धप्रतिक्रमणसूत्रवृत्तिः ५० जीवाजीवाभिगमसूत्रं (सवृत्ति) ६८ नवपदलघुवृत्ति. ५१ सेनप्रभः | ६९ पंचवस्तुक. पुस्तकोद्धारीया ग्रन्थाः ॥ ८ ॥ Jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचन्द लालभाई जह्वेरी. जन्म १९०९ वैक्रमाब्दे कार्तिक शुक्लैकादश्यां, सूर्यपूरे. निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्णतृतीयायाम् , मुम्बय्याम्. MIYAAAAR RAAZAAR The Late Sheth Devchand Lalbhai Javeri. Born 1853 A.D. Surat, Died 13th January 1906 A. D. Bombay. 9-24.-Copies 5000. ORAA de cabalenia Page #18 -------------------------------------------------------------------------- ________________ Page #19 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्रलालभातृ-जैनपुस्त कोद्धार-ग्रन्थाङ्के 545455 निर्दलिताज्ञानसम्भारप्रसरचतुर्दशप्रकरणशतप्रसादसूत्रधारकल्पप्रभुश्रीहरिभद्र सूरिविरचितस्वोपज्ञशिष्यहिताव्याख्यासमेत श्रीपञ्चवस्तुकग्रन्थः। SAMASTI-छार A5 ॐ नमः श्रीसर्वज्ञाय। प्रणिपत्य जिनं वीरं, नृसुरासुरपूजितम् । व्याख्या शिष्यहिता पञ्च-वस्तुकस्य विधीयते ॥१॥ इह हि पञ्चवस्तुकाख्यं प्रकरणमारब्धुकाम आचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थ चादावेवेदं गाथासूत्रमुपन्यस्तवान् पश्चव.१ % For Private & Personel Use Only Page #20 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. णमिऊण वद्धमाणं सम्ममणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्कम कित्तइस्सामि ॥१॥ प्रव्रज्यातत्र शिष्टानामयं समयः, यदुत-'शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमानाः सन्त इष्टदेवतानमस्कारपूर्वक प्रवर्तन्ते' विधानं इति, अयमपि आचार्यों नहि न शिष्ट ! इत्यतः तत्समयपरिपालनाय, तथा श्रेयांसि बहुविध्नानि भवन्तीति, उक्तं च- १द्वारम्BIश्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥१॥” इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतम्, अतो माभूद्विघ्न ! इति विघ्नविनायकोपशान्तये 'नमिऊण वद्धमाणं सम्म मणवयणकायजोगेहिं संघंच' इत्यनेनेष्टदेवतास्तवमाह, प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्तन्ते इति, उक्तं च-"सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत् तत्केन गृह्यते ॥१॥” इत्यादि, अतः प्रयोजनादि-12 प्रतिपादनार्थ च 'पंचवत्थुगमहक्कम कित्तइस्सामि' इत्येतदाह-प्रकरणार्थकथनकालोपस्थितपरसम्भाव्यमानानुपन्यासहेतुनिराकरणार्थं वा; तथाहि-पञ्चवस्तुकाख्यं प्रकरणमारभ्यत इत्युक्ते सम्भावयत्येवं वादी परः-नारब्धव्यमेवेदं प्रकरणं, प्रयोजनरहितत्वात् , उन्मत्तकविरुतवत् । तथा निरभिधेयत्वात् , काकदन्तपरीक्षावत् । तथाऽसम्बन्धत्वात् , दशदाडिमानीत्यादि वाक्यवत् । अतोऽमीषां हेतूनामसिद्धतोद्विभावयिषयेत्येतदाह 'पंचवत्थुगमहक्कम कित्तइस्सामि' एप तावद्गाथाप्रस्तावः समुदायार्थश्च ॥ अधुनाऽवयवार्थोऽभिधीयते-नत्वा प्रणम्य, के? इत्याह-वर्द्धमानं-वर्तमानतीर्थाधिपति तीर्थकर, तस्य हि भगवत एतन्नामः यथोक्तं-'अम्मापिउसंति वद्धमाणे इत्यादि, कथं 'नत्वा' इत्यत आह-सम्यग्मनोवाक्काययोगैः'-सम्यगिति प्रवचनोक्तेन विधिना, मनोवाकाययोगैमनोवाक्कायव्यापारैः, अनेनैवंभूतमेव भाववन्दनं TO तथाहि-पञ्चवस्तुकार तथा निरभिधेयत्वापयेत्येतदाह 'पंचवमाह-वर्द्धमानं SHARABANA Jain Educatiohit ional For Private & Personel Use Only hinelibrary.org Page #21 -------------------------------------------------------------------------- ________________ 4% 9568 भवतीत्येतदाह च, मनोवाक्काययोगैरसम्यगपि नमनं भवतीति सम्यग्ग्रहणं; आह-एवमपि सम्यगित्येतदेवास्तु, अलं| मनोवाक्काययोगग्रहणेन !, सम्यग्नमनस्य तदव्यभिचारित्वात्, नैतदेवम्, एकपदव्यभिचारेऽपि “अद्रव्यं पृथिवीद्रव्यं" इत्यादौ विशेषणविशेष्यभावदर्शनादिति । न केवलं वर्द्धमानं नत्वा, किन्तु सङ्घ च सम्यग्दर्शनादिसमन्वितप्राणिगणं च । नत्वा, किम् ? इत्याह-पञ्चवस्तुकं यथाक्रम कीर्तयिष्यामि, प्रव्रज्याविधानादीनि पञ्चवस्तूनि यस्मिन् प्रकरणे तत्पञ्चवस्तु,४ पञ्चवस्त्वेव पञ्चवस्तुकं ग्रन्थं, यथाक्रममिति यो यः क्रमो यथाक्रमः यथापरिपाटि, कीर्तयिष्यामि-संशब्दयिष्यामि । इति गाथार्थः॥१॥ अधिकृतानि पञ्चवस्तून्युपदर्शयन्नाह। पव्वज्जाए विहाणं पइदिणकिरिया वएसु ठवणा य । अणुओगगणाणुपणा संलेहण मोइइ पंच ॥२॥ 'प्रव्रज्यायाः' वक्ष्यमाणलक्षणायाः 'विधानम्' इतिविधिः तथा 'प्रतिदिनक्रिया' इति, प्रतिदिन-प्रत्यहं क्रिया-चेष्टा प्रतिदिनक्रिया, प्रव्रजितानामेव चक्रवालसामाचारीति भावः । तथा 'व्रतेषु स्थापना च' इति, "हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतयः व्रतानि" तेषु स्थापना-सामायिकसंयतस्योपस्थापनेत्यर्थः । ननु व्रतानां स्थापनेति युक्तम्, तत्र तेषामा-18 रोप्यमाणत्वात्; उच्यते, सामान्येन व्रतानामनादित्वात् तेषु व्रतेषु तस्योपस्थाप्यमानत्वात्, इत्थमप्यदोष एव । तथा 'अनुयोगगणानुज्ञा' इति अनुयोजनमनुयोगः, सूत्रस्य निजेनाभिधेयेन सम्बन्धनं व्याख्यानमित्यर्थः, गणस्तु गच्छोऽभिधीयते, अनुयोगश्च गणश्चानुयोगगणौ तयोरनुज्ञा प्रवचनोक्तेन विधिना स्वातछ्यानुज्ञानमिति । 'संलेखना' चेति संलिख्यते शरीरकषायादि यया तपःक्रियया सा संलेखना, यद्यपि सर्वैव तपः क्रिये (त्थं) यं तथाऽप्यत्र चरमकालभाविनी है " Join Educational For Private Personel Use Only lainoltrary arg Page #22 -------------------------------------------------------------------------- ________________ + श्रीपञ्च + वस्तुके. प्रव्रज्या विधान १द्वारम् । - ॐॐॐॐॐ विशिष्टव संलेखनोच्यत इति, 'मो' इति पूरणार्थों निपातः इति, 'पञ्च' इति एवमनेनैव क्रमेण पञ्चवस्तूनि; तथाहि-1 प्रवज्याभिधाने सति सामायिकसंयतो भवति, संयतस्य प्रतिदिनक्रिया, क्रियावतश्च व्रतेषु स्थापना, व्रतस्थस्य चानुयोगगणानजे, सम्भवतश्चरमकाले च संलेखना । इति गाथार्थः॥२॥ साम्प्रतममीषामेव वस्तुत्वप्रतिपादनार्थमाहएए चेव य वत्थू वसंति एएसु नाणमाईया । जं परमगुणा सेसाणि हेउफलभावओ टुति ॥३॥ तान्येव प्रव्रज्याविधानादीनि शिष्याचार्यादिजीवद्रव्याश्रयत्वात् तत्त्वतस्तद्रूपत्वाद्-वस्तूनि, एतेष्वेव भावशब्दार्थोपपत्तेः, तथा चाह-वसन्ति एतेषु' प्रव्रज्याविधानादिषु 'ज्ञानादयः' ज्ञानदर्शनचारित्रलक्षणा, 'यत यस्मात |'परमगुणाः' प्रधानगुणाः; एवमप्येतान्येवेत्यवधारणमयुक्तम्, अविरतसम्यग्दृष्ट्यादिविधानादीनांविशिष्टस्वर्गगमनसुकुलप्रत्यायातिपुनर्बोधिलाभादीनामपि च वस्तुत्वात् , इत्येतदाशङ्क्याह-'शेषाणि अविरतसम्यग्दृष्ट्यादिविधानादीनि 'हेतुफलभावतो भवन्ति' अविरतसम्यग्दृष्ट्यादीनि हेतुभावतः कारणभावेन, विशिष्टस्वर्गगमनादीनि तु फलभावतः कार्यभावेन वस्तूनि भवन्ति; तथाहि-अविरतसम्यग्दृष्ट्यादिविधानादीनाम् कार्याणि प्रव्रज्याविधानादीनि, अतो वस्तुकारणत्वात् तेषामपि वस्तुत्वमेव । विशिष्टस्वर्गगमनादीनि तु प्रव्रज्याविधानादिकार्याणि, अतो वस्तुकार्यत्वादमीषामपि वस्तुता, परिस्थूरव्यवहारनयदर्शनतः। तत्त्वतस्त्वधिकृतानामेव वस्तुत्वम् । इति गाथार्थः ॥ ३ ॥ आद्यद्वारावयवार्थाभिधित्सयैवाह ॥ २ ॥ Jain Educa t ional Mainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ पव्वज पढमदारं सा केणं केसि कमिव कहं वा। दायव्वत्ति निरुच्चइ समासओ आणुपुठवीए॥४॥दार। 'प्रव्रज्या' वक्ष्यमाणशब्दार्था 'प्रथमद्वारम्' इह प्रकरणे प्रथमोऽधिकारः, सा नामादिभेदभिन्ना निरुच्यते- तथा केन' इति किंविशिष्टैनगुरुणा दातव्यतन्निरुच्यते, तथा 'केभ्य' इति किंविशिष्टेभ्यः शिष्येभ्यो दातव्यति, तथा 'कस्मिन्' इति कस्मिन् वा क्षेत्रादौ, 'कथं वा' इति केन वा प्रश्नादिप्रकारेण 'दातव्या' इति न्यसनीया, "निरुच्यते' निराधिक्येन प्रकटार्थतामङ्गीकृत्योच्यते निरुच्यते, 'समासतः' इति सङ्केपेण, न पूर्वाचार्यैरिव विस्तरेणेति 'आनुपूर्व्या' इति आनुपूर्व्या परिपाट्या क्रमेणोच्यते । इति गाथार्थः ॥४॥ तत्र 'तत्वभेदपर्यायैर्व्याख्या' इति न्यायमङ्गीकृत्य तत्वतः प्रव्रज्यां प्रतिपादयन्नाहपव्वयणं पव्वजा पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पइवयणं कारणकजोवयाराओ॥५॥ 'प्रव्रजनं प्रव्रज्या' प्र-इति प्रकर्षेण ब्रजनं प्रव्रजनं, कुतः क्वेत्यत आह-'पापाच्छुद्धचरणयोगेषु' इह पापशब्देन पापहेतवो गृहस्थानुष्ठानविशेषा उच्यन्ते, कारणे कार्योपचारात्-यथा “दधित्रपुषी प्रत्यक्षो ज्वर" इति, शुद्धचरणयोगास्तु संयतव्यापारा मुखवस्त्रिकादिप्रत्युपेक्षणादय उच्यन्ते 'इय' एवं 'मोक्षं प्रतिव्रजन' प्रव्रज्या। कथमित्याह 'कारणे कार्योपचारात्' कारणे शुद्धचरणयोगलक्षणे मोक्षाख्यकार्योपचारात्-“यथा आयुर्घतम्" इत्यायुषः कारणत्वाद् घृतमेवायुः, CAT Jain Educaticultational For Private Personel Use Only KILuinelibrary.org Page #24 -------------------------------------------------------------------------- ________________ श्रीपञ्च- इत्थं मोक्षकारणत्वात् शुद्धचरणयोगा एव मोक्ष इति, ततश्च मोक्षं प्रति प्रव्रजनं प्रव्रज्या । इति गाथार्थः ॥५॥ एष ४ प्रव्रज्यावस्तुके. तावत् प्रव्रज्यातत्त्वार्थोऽधुना भेदत एनां व्याचिख्यासुराह विधानं A नामाइ चउब्भेआ एसा दव्वम्मि चरगमाईणं । भावेण जिणमयम्मि उ आरंभपरिग्गहच्चाओ ॥६॥ १द्वारम् 'नामादिचतुर्भेदा एषा' इयं च प्रव्रज्या नामादिचतुर्भेदा भवति। तद्यथा-नामप्रव्रज्या स्थापना-द्रव्य-भाव प्रव्रज्या चेति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य नोआगमत एव ज्ञशरीरभव्यशरीरव्यतिरिक्तां द्रव्यप्रव्रज्यामाह-'द्रव्ये चरकाहै| दीनां' द्रव्य इति द्वारपरामर्शः, द्रव्यप्रव्रज्या चरकादीनां चरकपरिव्राजकभिक्षुभौतादीनां, द्रव्यशब्दश्चेहाप्रधानवाचको न तु भूतभविष्यद्भावयोग्यतावाचक इति । नोआगमत एव भावप्रव्रज्यामाह-भावेन' इति भावतः परमार्थतः, 'जिनमत एव' रागादिजेतृत्वाजिनः, तन्मत एव वीतरागशासन एवेत्यर्थः । 'आरंभपरिग्रहत्यागः' वक्ष्यमाणारम्भपरिग्रहवर्जन जिनशासन एव अन्यशासनेष्वारम्भपरिग्रहस्वरूपानवगमात् सम्यक्त्यागासम्भवः । इति गाथार्थः ॥६॥ आरम्भपरि ग्रहस्वरूपप्रतिपादनायाह8| पुढवाइसुआरंभो परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाईओ ॥७॥ _ 'पृथिव्यादिषु' कायेषु विषयभूतेषु 'आरंभ' इत्यारम्भणमारम्भः सट्टनादिरूपः, परिग्रहणं 'परिग्रहः,' असौ द्विविधः Mबाह्योऽभ्यन्तरश्च, तत्र धर्मसाधनं मुखवस्त्रिकादि मुक्त्वा बाह्य इति सम्बन्धः, अन्यपरिग्रहणमिति गम्यते, मूच्छो च 544545445+5% jainelibrary.org in Educ a tional Page #25 -------------------------------------------------------------------------- ________________ Jain Educatio तत्र धर्मोपकरणे वाह्य एव परिग्रह इति । इतरस्त्वान्तरपरिग्रहो मिथ्यात्वादिरेव, आदिशब्दादविरतिदुष्टयोगा गृह्यन्ते, परिगृह्यते तेन कारणभूतेन कर्मणा जीवः । इति गाथार्थः ॥ ७ ॥ त्यागशब्दार्थ व्याचिख्यासुराह - ओइमेसि सम्मं मणवयका एहिं अप्पवित्तीओ। एसा खलु पव्वज्जा मुक्खफला होइ निअमेणं ॥८॥ 'त्यागः' प्रोज्झनम् 'अनयोः' आरम्भपरिग्रहयोः 'सम्यक्' प्रवचनोक्तेन विधिना 'मनोवाक्कायैः' त्रिभिरपि 'अप्रवृत्तिः ' एव आरम्भे परिग्रहे च मनसा वाचा कायेनाप्रवर्त्तनमिति भावः । 'एषाखलु' इति एषैव 'प्रव्रज्या' यथोक्तस्वरूपा 'मोक्षफला भवति' इति, मोक्षः फलं यस्याः सा मोक्षफला भवति 'नियमेन' अवश्यंतया, भावमन्तरेणा रम्भादौ मनोप्रवृत्यसम्भवात् । इति गाथार्थः ॥ ८ ॥ उक्ता प्रब्रज्या भेदतः, अधुनैतत्पर्यायानाह पव्वज्जा निक्खमणं समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खा एगट्टियाइं तु ॥ ९ ॥ 'प्रव्रज्या' निरूपितशब्दार्था, 'निष्क्रमणं' द्रव्यभावसङ्गात्, 'समता' - सर्वेष्विष्टानिष्टेषु 'त्यागः ' बाह्याभ्यन्तरपरिग्रहस्य ' तथैव वैराग्यं' विषयेषु, 'धर्म्मचरणं' क्षान्त्याद्यासेवनम् 'अहिंसा' - प्राणिघातवर्जनम्, 'दीक्षा' - सर्वसत्त्वाभयप्रदानेन भावसत्रं, 'एकार्थिकानि तु' एतानि प्रव्रज्याया एकार्थिकानि, तुर्विशेषणार्थः, शब्दनयाभिप्रायेण । समभिरूढनयाभिप्रायेण तु नानार्थान्येव, भिन्नप्रवृत्तिनिमित्तत्वात् सर्वशब्दानाम् । इति गाथार्थः ॥ ९ ॥ सेति व्याख्यातम्, अधुना केनेत्येतद् व्याख्यायते, तत्र योग्येन गुरुणा, स चेत्थंभूत इत्याह tional ainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु. ॥ ४ ॥ पव्वज्जा जोग्गगुणेहिं संगओ विहिपवण्णपव्वज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलोअ १० प्रव्रज्यायोग्यस्य प्राणिनो गुणाः 'प्रव्रज्यायोग्यगुणा' आर्यदेशोत्पन्नादयो वक्ष्यमाणाः; तथाऽन्यत्राप्युक्तम् “अथ प्रव्रज्याऽर्ह - आर्यदेशोत्पन्नः १ विशिष्टजातिकुलान्वितः २ क्षीणप्रायकर्म्ममलः ३ तत एव विमलबुद्धिः ४ दुर्लभं मानुष्यं जन्म मरणनिमित्तं सम्पदश्चपलाः विषया दुःखहेतवः संयोगो वियोगः प्रतिक्षणं मरणं दारुणो विपाक इत्यवगतसंसारनैगुण्यः ५ तत एव तद्विरतः ६ प्रतनुकषायोऽल्पहास्यादिः ७-८ कृतज्ञो ९ विनीतः १० प्रागपि राजाऽमात्यपौर जनबहुमतो ११ अद्रोहकारी १२ कल्याणाङ्गः १३ श्राद्धः १४ स्थिरः १५ समुपसम्पन्नश्चेति १६” एभिः 'सङ्गतो' युक्तः समेतः सन् किं ? इत्याह- 'विधिप्रपन्नप्रव्रज्यो' विधिना वक्ष्यमाणलक्षणेन प्रपन्नाऽङ्गीकृता प्रव्रज्या येन स तथाविधः, तथा 'सेवितगुरुकुलवासः' समुपासितगुरुकुल इत्यर्थः, 'सततं' सर्वकालं प्रवज्याप्रतिपत्तेरारभ्य 'अस्खलितशीलश्च' अखण्डितशीलश्च चशब्दात् परद्रोहविरतिभावश्च इति गाथार्थः ॥ १० ॥ सम्मं अहीअसुत्तो ततो विमलयर बोहजोगाओ । तत्तण्णू उवसंतो पवयणवच्छलजुत्तो अ॥ ११ ॥ 'सम्यगू'- यथोक्तयोगविधानेन 'अधीत सूत्रः, -गृहीतसूत्र: 'ततो विमलतरबोधयोगात्' इति ततः सूत्राध्ययनाद्यः शुद्धतरावगमस्तत्सम्बन्धादित्यर्थः । किमित्याह 'तत्त्वज्ञः' वस्तुतत्त्ववेदी 'उपशान्तः' क्रोधविपाकावगमेन 'प्रवचनवात्सल्ययुक्तश्च'- प्रवचनमिह सङ्घः सूत्रं वा तद्वत्सलभावयुक्तः । इति गाथार्थः ॥ ११ ॥ Jain Educatinational प्रत्रक्याविधानं १ द्वारम्. ॥ ४ ॥ jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ A * BHARARYANAGAR सत्तहिअरओ अतहा आएओ अणुवत्तगोअगंभीरो। अविसाई परलोए उवसमलद्धीइकलिओअ१२ । 'सत्त्वहितरतश्च' सामान्येनैव जीवहिते सक्तश्च 'तथा' न केवलमित्थंविधः किंतु 'आदेयोऽनुवर्तकश्च गम्भीरः' तत्रादेयो नाम ग्राह्यवाक्यः, अनुवर्तकश्च-भावानुकूल्येन सम्यक्पालकः गम्भीरो-विपुलचित्तः 'अविषादीपरलोके' न परिषहाद्यभिद्रुतः कायसंरक्षणादौ दैन्यमुपयाति, 'उपशमलब्ध्यादिकलितश्च' उपशमलब्ध्यु १पकरणलब्धि २ स्थिरह-14 स्तलब्धि ३ युक्तश्च । इति गाथार्थः ॥ १२॥ तह पवयणस्थवत्ता सगुरू अणुन्नायगुरुपओ चेव। एआरिसो गुरू खलु भणिओ रागाइरहिएहिं ॥१३॥ 'तथा प्रवचनार्थवक्ता'-सूत्रार्थवक्तेत्यर्थः, 'स्वगुर्वनुज्ञातगुरुपदश्चैव' असति तस्मिन् दिगाचार्यादिना स्थापितगुरुपद इत्यर्थः, 'ईदृशो गुरुः' खलुशब्दोऽवधारणार्थः, ईदृश एव कालदोषादन्यतरगुणरहितोऽपि बहुतरगुणयुक्त इति वा विशेषणार्थः, 'भणितो रागादिरहितैः' प्रतिपादितो वीतरागैः। इति गाथार्थः ॥ १३ ॥ एआरिसेण गुरुणा सम्म परिसाइकजरहिएणं । पवजा दायव्वा तयणुग्गहनिज्जराहेउं ॥१४॥ ईदृशेन गुरुणा' एवंविधनाचार्येण 'सम्यगू' अविपरीतेन विधिना 'पर्षदादिकार्यरहितेन' सम्पूर्णा मे पर्षदू भवियति पानकादिवाहको वेत्यायैहिककार्यनिरपेक्षेण 'प्रव्रज्या दातव्या' दीक्षा विधेया, किं ताङ्गीकृत्य ? इत्यत्राह-'तदनुग्रहनिर्जराहेतोः' इति विनयानुग्रहाँथे कर्मक्षयार्थं च । इति गाथार्थः ॥ १४॥ ईदृशि गुरौ गुणमाह **** * * For Private & Personel Use Only * Planelibrary.org Page #28 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु के. ॥ ५॥ Jain Educat भत्तिबहुमाणसद्धा थिरया चरणम्मि होइ सेहाणं । एआरिसम्मि निअमा गुरुम्मि गुणरयणजलहिम्मि ॥ 'भक्ति बहुमानौ' इति भक्तिर्बाह्यविनयरूपा बहुमानो भावप्रतिबन्धः एतौ भवतः शिक्षकाणामभिनवप्रव्रजिताना| मिति योगः, क्वेत्याह 'ईदृशि' एवंभूते 'गुरौ' आचार्ये 'नियमात्' नियमेन पुनरपि स एव विशिष्यते - 'गुणरत्नजलधौ' गुणरत्नसमुद्र इति । ततः 'श्रद्धा स्थिरता' च 'चरणे भवति' इति; तथाहि - गुरुभक्ति बहुमानभावत एव चारित्रे श्रद्धास्थैर्य च भवति नान्यथा । इति गाथार्थः ॥ १५ ॥ गुणान्तरमाह - अणुवत्तगो एसो हवइ दढं जाणई जओ सत्ते । चित्ते चित्तसहावे अणुवत्ते तह उवायं च ॥ १६ ॥ 'अनुवर्त्तकश्च एषो' ऽनन्तरोदितो गुरुर्भवति, 'दृढ' अत्यर्थ, कुत इत्याह- 'जानाति यतः सत्त्वान्' प्राणिनः 'चित्रान्' अनेकरूपान् 'चित्रस्वभावान्' नानास्वभावान् 'अनुवर्त्त्यान्' इत्यनुवर्त्तनीयान् 'तथोपायं च' अनुवर्त्तनोपायं च जानाति । इति गाथार्थः ॥ १६ ॥ अनुवर्त्तनागुणमाह I अणुवत्तणाए सेहा पायं पावंति जोग्गयं परमं । रयणंपि गुणक्करिसं, उवेइ सोहम्मणगुणेण ॥ १७ ॥ 'अनुवर्त्तनया' - करणभूतया 'शिक्षकाः ' 'प्रायो' बाहुल्येन कांकककल्पं विहाय 'प्राप्नुवन्ति योग्यताम्' अपवर्ग | प्रति 'परमां ' प्रधानां, स्यादेतत् योग्य एव प्रव्रज्याई इति किं गुरुणेत्येतदाशङ्कयाह - रत्नमपि' पद्मरागादि 'गुणोत्कर्ष' १ दुःखासत्वम् इत्यपि पाठः । ational प्रत्रज्या विधानं १ द्वारम्. ॥ ५ ॥ Page #29 -------------------------------------------------------------------------- ________________ कान्त्यादिगुणप्रकर्षम् 'उपैति' 'सोहम्मणगुणेण' रत्नशोधकप्रभावेण वैकटिकप्रभावेणेत्यर्थः । एवं सुशिष्या अपि गुरुप्रभावेण । इति गाथार्थः॥ १७॥ किश्च____एत्थ य पमायखलिया पुव्वब्भासेण कस्स वन हुंति।जोते वणेइ सम्मं गुरुत्तणं तस्स सफलंति॥१८॥ ___'अत्र च' प्रव्रज्याविधाने 'प्रमादस्खलितानि' इति प्रमादात् सकाशाहुश्चेष्टितानि 'पूर्वाभ्यासेन कत्य वा न भवन्ति', अनादिभवाभ्यस्तो हि प्रमादः न झटित्येव त्यक्तुं पार्यते । यस्तानि स्खलितानि 'अपनयति सम्यक्' प्रवचनोक्तेन विधिना 'गुरुत्वं तस्य सफलं' गुणगुरुत्वेन । इति गाथार्थः ॥१८॥ एतदेव लौकिकोदाहरणेन स्पष्टयति___ कोणाम सारहीणंस होज जो भद्दवाइणो दमए। दुट्टे विअजो आसे दमेइ तं आसियं बिंति ॥१९॥ | 'को नाम सारथीनां स भवेत् यो भद्रवाजिनः-' शोभनाश्वान् 'दमयेत्', न कश्चिदसौ असारथिरेवेत्यर्थः । दुष्टानपि तु योऽश्वान् दमयति-' शोभनान् करोति, 'तं सारथिं ब्रुवते' लौकिकाः। पाठान्तरे वा, 'तमाश्विकं ब्रुवते' । इति गाथार्थः ॥ १९॥ शिष्याननुपालनेन गुरोर्दोषमाह| जो आयरेण पढम पव्वावेऊण नाणुपालेइ । सेहे सुत्तविहीए सो पवयणपञ्चणीओ त्ति ॥२०॥ 'यो' गुरुः 'आदरेण'-बहुमानेन 'प्रथम' प्रव्रज्यां ग्राहयित्वा पश्चात् 'नानुपालयति शिष्यकान् सूत्रविधिना', स| किमित्याह-'स प्रवचनप्रत्यनीका-शासनप्रत्यनीकः । इति गाथार्थः॥२०॥ एतदेवाह SKIN En Edanemo For Private Personel Use Only Page #30 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ ६ ॥ Jain Educat अविकोविअपरमत्था विरुद्धमिह परभवे अ सेवंता । जं पार्वति अणत्थं सो खलु तप्पच्चओ सव्वो ॥२१॥ ‘अविकोपितपरमार्थः' अविज्ञापितसमय सद्भावात् 'विरुद्धं सेवमाना' इति योगः, 'इह परभवे च यं प्राप्नुवन्त्यनर्थ स खलु तत्प्रत्ययः सर्वः' अननुवर्त्तकगुरुनिमित्तः । इति गाथार्थः ॥ २१ ॥ जिणसासणरसवण्णो मिअंकधवलस्स जो अ ते दहुं । पावं समायरंतो जायइ तप्पच्चओ सो वि ॥२२॥ 'जिनशासनस्यावण' अश्लाघा 'मृगाङ्कधवलस्य' चन्द्रधवलस्य 'यश्च तान् दृष्ट्वा पापं समाचरतः सेवमानान् 'जायते' जनितो भवति । 'तत्प्रत्ययोऽसावपि' अननुवर्त्तकगुरुनिमित्तोऽसावपि । इति गाथार्थः ॥ २२ ॥ अनुवर्त्तकस्य तु गुणमाह जो पुण अणुवत्तेई गाइ निष्फायइ अ विहिणाउ । सो ते अन्ने अप्पाणयं च पावेइ परमपयं ॥२३॥ 'यः पुनरनुवर्त्तते' स्वभावानुकूल्येन हिते योजयति 'ग्राहयति' क्रियां 'निष्पादयति च' ज्ञानक्रियाभ्यां 'विधिना' आगमोक्तेन 'स' गुरुः 'तान्' शिष्यान् 'अन्यान्' प्राणिनः 'आत्मानं च प्रापयति परमपदं' नयति मोक्षम् । इति गाथार्थः ॥ २३ ॥ एतदेव दर्शयति इलाभओ खलु दोसा हीयंति वड्डई चरणं । इअ अब्भासाइसया सीसाणं होइ परमपयं ॥ २४ ॥ 'ज्ञानादिलाभतः खलु' अनुवर्त्त्यमाना हि शिष्याः स्थिरा भवन्ति । ततो ज्ञानदर्शने लभन्ते, ततो लाभात् खलु ational प्रव्रज्याविधानं १ द्वारम् ॥६॥ jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ पञ्चव. २ शब्दोऽवधारणे, तत एव 'दोषा' रागादयो 'हीयन्ते' त्यज्यन्ते क्षीयन्ते वा । ततो 'वर्द्धते चरणं' चारित्रं, 'इय' एवं 'अभ्यासातिशयात्' अभ्यासातिशयेन तत्रान्यत्र वा जन्मनि कर्म्मक्षयभावात् 'शिष्याणां भवति परमपदं' मोक्षाख्यम् । इति गाथार्थः ॥ २४ ॥ एआरिसा इहं खलु अण्णेसिं सासणम्मि अणुरायो । बीअं सवणपवित्ती संताणे तेसु विजहुतं ॥२५॥ तान् ज्ञानादियुतान् दृष्ट्वा 'ईदृशा' ज्ञानादियुक्ता 'इहं खलु' इहैव जिनशासने इति, 'अन्येषां' गुणपक्षपातिनां 'शासने अनुरागो' भवति, भावत एव शोभनं भव्यमिदं शासनमिति 'बीजं' इत्येतदेव सम्यक्त्वापवर्गबीजं, केषाञ्चित्त्वनुरागातिशयात् 'श्रवणप्रवृत्तिः' अहो शोभनमेतदिति शृण्वन्त्येवापरेऽङ्गीकुर्वन्ति च 'सन्ताने' इत्येवं कुशलसन्तानप्रवृत्तिः 'तेषामपि ' अन्येषां सन्तानिनां 'यथोक्तं ' - विज्ञानादिगुणलाभतः परमपदमेव । इति गाथार्थः ॥ २५ ॥ इय कुसलपक्खहेऊ सपरुवयारम्मि निच्चमुज़ुत्तो । सफलीकयगुरुसदो साहेइ जहिच्छिअं कजं ॥२६॥ 'इय' एवं 'कुशलपक्ष हेतुः' पुण्यपक्षकारणं 'स्वपरोपकारे नित्योद्युक्तो' नित्योद्यतः 'सफलीकृतगुरुशब्दो' गुणगुरुत्वेन 'साधयति, यथेप्सितं कार्य' परमपदम् । इति गाथार्थः ॥ २६ ॥ विपर्ययमाह - । विहिणाणुवत्ति पुण कहिंचि सेवंति जवि पडिसिद्धं आणाकारिति गुरु न दोसवं होइ सो तहवि ॥ २७ ॥ Page #32 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु के. ॥ ७ ॥ Jain Educatic, 'विधिनानुवर्त्तिताः पुनः कथञ्चित्' कर्म्मपरिणामतः 'सेवन्ते यद्यपि प्रतिषिद्धं' सूत्रे 'आज्ञाकारीति गुरुर्न दोषवान् भवत्यसौ तथापि भगवदाज्ञानुवर्त्तनासम्पादनात् । इति गाथार्थः ॥ २७ ॥ आहण्णसेवणाए गुरुस्स पार्वति नायवज्जमिणं । आणाभंगा उ तयं नय सो अण्णम्मि कह बज्झं ॥ २८ ॥ 'आह' पर:- 'अन्य सेवनया' अनुवर्त्तितशिष्यापराधसेवनया 'गुरोः पापमिति न्यायबाह्यमिदं', ततश्च स खलु तत्प्रत्ययः सर्व इत्याद्ययुक्तमित्यत्रोत्तरमाह - 'आज्ञाभङ्गात् तद्' भगवदाज्ञाभङ्गेन पापं, 'न चासावन्यस्मिन्' किन्तु गुरोरेव 'कथं बाह्यं' ? नैव न्यायबाह्यम् । इति गाथार्थः ॥ २८ ॥ तम्हाणुवत्तियवा सेहा गुरुणा उसो अगुणजुत्तो । अणुवत्तणासमत्थो जत्तो एआरिसेणेव ॥ २९ ॥ यस्मादेवं ‘तस्मादनुवर्त्तितव्याः शिष्या गुरुणैव स च गुणयुक्तः' सन् 'अनुवर्त्तनासमर्थो, यत् यस्मात्तत्तस्मात् - 'ईशेनैव' गुरुणा प्रव्रज्या दातव्या । इति गाथार्थः ॥ २९ ॥ अपवादमाह - कालपरिहाणिदोसा इत्तो एक्काइगुणविहीणेणं । अन्नेण वि पव्वज्जा दायवा सीलवंतेण ॥ ३० ॥ 'कालपरिहाणिदोषात् अतोऽ' - नन्तरोदितगुणगणगणोपेताद् गुरोः 'एकादिगुणविहीनेनान्येनापि प्रत्रज्या दातव्या, शीलवता' शीलयुक्तेन । इति गाथार्थः ॥ ३० ॥ विशेषतः कालोचितं गुरुमाहtarasati चारित्ती तहय गाहणाकुसलो । अणुवत्तगो विसाई बीओ पल्वावणायरिओ ॥ ३१ ॥ प्रव्रज्या विधानं १ द्वारम् . ॥ ७ ॥ ainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ Jain Education 'गीतार्थो' गृहीतसूत्रार्थः ‘कृतयोगी' कृतसाधुव्यापारः 'चारित्री' शीलवान् 'तथा च ग्राहणाकुशल: ' क्रियाकलापशिक्षणानिपुणः 'अनुवर्त्तकः' स्वभावानुवर्त्तकः स्वभावानुकूल्येन प्रतिजागरकः 'अविषादी' भावापत्सु 'द्वितीयः' अपवा दिकः 'प्रवाजनाचार्यः' प्रव्रज्याप्रयच्छको गुरुः । इति गाथार्थः ॥ ३१ ॥ केनेति व्याख्यातम्, अधुना, केभ्य इति व्याख्यायते - केभ्यः प्रव्रज्या दातव्या ? के पुनस्तदर्हाः ? इत्येतदाह पव्वज्जाए अरिहा आरियदेसम्मि जे समुप्पन्ना । जाइकुलेहिं विसुद्धा तह खीणप्पायकम्ममला ॥३२॥ 'प्रव्रज्याया अर्हा' योग्याः क ? इत्याह- 'आर्यदेशे ये समुत्पन्ना' अर्द्धषड् विंशतिजनपदेष्वित्यर्थः १ । ' जातिकुलाभ्यां विशिष्टाः, ' 'मातृसमुत्था जातिः, पितृसमुत्थं कुलं २ । 'तथा क्षीणप्रायकर्म्ममला' अल्पकर्माणः ३ । इति गाथार्थः ॥ ३२ ॥ तत्तो अविमलबुद्धी दुलहमणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ ॥३३॥ 'ततश्च' कर्मक्षयात् 'विमलबुद्धयः ४' । विमलबुद्धित्वादेव च 'दुर्लभं मनुजत्वं भवसमुद्रे' संसारसमुद्रे तथा 'जन्ममरणनिमित्तं चपलाः सम्पदश्च' इति गाथार्थः ॥ ३३ ॥ विसया य दुक्खहेऊ संजोगे निअमओ विओगुत्ति । पइसमयमेव मरणं एत्थ विवागो अ अइरुद्दो ३४ 'विषयाश्च दुःखहेतवः' तथा 'संयोगे' सति 'नियमतो वियोग इति' । 'प्रतिसमयमेव मरणम्' आवीचिमाश्रित्य 'अत्र विपाकश्चातिरौद्रः परभवे । इति गाथार्थः ॥ ३४ ॥ tional ainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ज्या. विधान १द्वारम्. ***%25 एवं पयईए च्चिअ अवगयसंसारनिग्गुणसहावा । तत्तो अ तत्विरत्ता पयणुकसायाप्पहासाय ॥३५॥ 'एवं प्रकृत्यैव' स्वभावेनैव 'अवगतसंसारनिर्गुणस्वभावाः' ५। 'ततश्च' नैर्गुण्यावगमात्' संसारविरक्ताः६।'प्रत. नुकषायाः अल्पहास्याश्च' ७-८ । हास्यग्रहणं रत्याधुपलक्षणम् । इति गाथार्थः॥ ३५॥ सुकयण्णुआ विणीआ रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपण्णा ॥३६॥ _ 'सुकृतज्ञा ९ विनीताः१० राजादीनामविरुद्धकारिणश्च ११ ।आदिशब्दाद् अमात्यादिपरिग्रहः (१२) 'कल्याणाङ्गाः १३ श्राद्धाः १४ स्थिराः १५। तथा समुपसम्पन्नाः' १६ इति गाथार्थः ॥३६॥ उत्सर्गत एवंभूता एव, अपवादतस्त्वाहकालपरिहाणिदोसा एत्तो एकादिगुणविहीणावि । जे बहुगुणसंपन्ना ते जुग्गा हुंति नायवा ॥३७॥ 'कालपरिहाणिदोषात् अतो-'ऽनन्तरादिगुणगणान्वितेभ्यः, एकादिगुणविहीना अपि ये बहुगुणसम्पन्नास्ते योग्या भवन्ति ज्ञातव्याः, प्रव्रज्यायाः। इति गाथार्थः ॥ ३७॥ नउ मणुअमाइएहिं धम्मेहिं जुएत्ति एत्तिएणेव । पायं गुणसंपन्ना गुणपगरिससाहगा जेणं ॥३८॥ 'नतु मनुजादिभिर्धम्मैर्युक्ता इत्येतावतेव' योग्या इति आदिशब्दादार्यदेशोत्पन्नग्रहः, किमेतदित्यम् ? इत्यत्राह'प्रायो' बाहुल्येन 'गुणसम्पन्नाः' सन्तः 'गुणप्रकर्षसाधका येन', गुणप्रकर्षश्च प्रबजितेन साधनीयः। इति गाथार्थः॥३८॥ निगमयन्नाह ॥८॥ Jain Educ a tional For Private Personal Use Only w.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ एवंविहाण देया पव्वज्जा भवविरत्तचित्ताणं। अच्चंतदुक्करा जं थिरं च आलंबणमिमेसिं ॥३९॥ 'एवंविधेभ्यो'-बहुगुणसम्पन्नेभ्यो 'देया' दातव्या 'प्रव्रज्या' दीक्षा 'भवविरक्तचित्तेभ्यः'-संसारविरक्तचित्तेभ्यः, किमित्यत्राह-'अत्यन्तदुष्करा यत्' यस्मात् 'स्थिरं चालम्बनममीषां' भवविरक्तचित्तानाममी सदा वैराग्यभावेन कुर्वन्ति । इति गाथार्थः ॥ ३९ ॥ दुष्करत्वनिवन्धनमाह___ अइगुरुओ मोहतरू अणाइभवभावणाविअयमूलो । दुक्खं उम्मूलिजइ अच्चंत अप्पमत्तेहिं ॥४०॥ 'अतिगुरुः' अतिरौद्रः 'मोहतरुः' मोहस्तरुरिवाशुभपुष्पफलदानभावेन मोहतरुः 'अनादिभवभावनाविततमूल:'अनादिमत्यो याः संसारभावना विषयस्पृहाद्यास्ताभिव्याप्तमूलः, यतश्चैवमतो 'दुःखमुन्मूल्यते' अपनीयते 'अत्यन्तम-17 प्रमत्तैः'। इति गाथार्थः ॥ ४०॥ __ संसारविरत्ताण य होइ तओ न उण तयभिनंदीणं। जिणवयणंपिन पायं तेसिं गुणसाहगं होइ ॥४१ 'संसारविरक्तानां च भवति तक' इत्यसावप्रमादः, 'न पुनः तदभिनन्दिनां,' जिनवचनाद् भविष्यतीति चेत्; एतदाशङ्कयाह-'जिनवचनमपि' आस्तां! तावदन्यत् 'न प्रायस्तेषां' संसाराभिनन्दिनां 'गुणसाधकं भवति,' शुभनिर्वर्तकं भवति । इति गाथार्थः॥४१॥ किमित्यत आह गुरुकम्माणं जम्हा किलिट्टचित्ताण तस्स भावत्थो।नो परिणमेइ सम्म कुंकुमरागोव्व मलिणम्मि ४२| Jain Educationainatic For Private Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ श्रीपञ्च 'गुरुकर्मणां' प्रचुरकर्मणां यस्मात् क्लिष्टचित्तानां' मलिनचित्तानां 'तस्य' जिनवचनस्य 'भावार्थो'ऽविपरीतार्थो प्रव्रज्यावस्तुके. 'न परिणमति' न प्रतिभासते 'सम्यम्' अविपरीतः, दृष्टान्तमाह-'कुङ्कुमराग इव मलिने' वाससीति गम्यते, न चापरि- विधानं Mणतोऽसावप्रमादप्रसाधकः । इति गाथार्थः ॥ ४२ ॥ किञ्च १द्वारम् . विट्ठाण सूअरोजह उवएसेण विन तीरए धरिउं। संसारसूअरोइअ अविरत्तमणो अकजम्मि॥४३॥ _ 'विष्ठायां' पुरीषलक्षणायां 'शूकरः' पशुविशेषः 'यथा उपदेशेनापि' निवारणालक्षणेन, अपिशब्दात् प्रायः क्रिययापि 'न शक्यते धर्तु, किन्तु बलात्प्रवर्त्तते, एवं 'संसारशूकरः'प्राणी इति एवम् 'अविरक्तमनाः' संसार एवेति गम्यते 'अकार्य' इत्यनासेवनीये न शक्यते धर्तुम् । इति गाथार्थः ॥४३॥ ता धन्नाणं गीओ उवाहिसुद्धाण देह पवजं । आयपरपरिच्चाओ विवजए मा हविज्जत्ति ॥४४॥ यस्मादेवं 'तस्माद्धन्येभ्यः' पुण्यभाग्भ्यो 'गीत' इति गीतार्थः, 'उपाधिशुद्धेभ्यः' आर्यदेशसमुत्पन्नादिविशेषणशुद्धेभ्यो 'ददाति प्रव्रज्यां' प्रयच्छति दीक्षाम्, 'आत्मपरपरित्यागो विपर्यये माभूदिति'; तथाहि-अधन्येभ्योऽनुपा-* धिशुद्धेभ्यः प्रव्रज्यादाने आत्मपरपरित्यागो नियमत एव । इति गाथार्थः॥४४॥ एतदेव भावयति अविणीओ नय सिक्खइ सिक्खं पडिसिद्धसेवणं कुणइ। सिक्खावणेण तस्स हु सइ अप्पा होइ परिचत्तो ॥४५॥ Jain Education For Private Personal Use Only M ainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ 'अविनीत' इति साधन्यः प्रत्रजितः प्रकृत्यैवाविनीतो भवति, 'न च शिक्षति शिक्षां' ग्रहणासेवनारूपां, 'प्रतिषिद्धसेवनं करोति' अविहितानुष्ठाने च प्रवर्तते प्रतीतशिक्षणेन 'तस्य इत्थंभूतस्य 'सदा सर्वकालम् आत्मा भवति, परित्यक्तः' | अविषयप्रवृत्तेः । इति गाथार्थः ॥ ४५ ॥ तस्स वि य अट्टज्झाणं सद्धाभावम्मि उभयलोगेहिं । जीविअमहलं किरियाणाएणं तस्स चाओत्ति ४६ 'तस्यापिच' अधन्यस्याशिक्षायां प्रवर्त्तमानस्य 'आर्त्तध्यानम्' इत्यार्त्तध्यानं भवति । किमित्यत आह 'श्रद्धाभावे' सति श्राद्धस्य हि तथाप्रवर्त्तमानस्य सुखं, नेतरस्य ततश्च 'उभयलोकयोः' इह लोके परलोके च 'जीवितमफलं' तस्य इह लोके तावद्भिक्षाटनादियोगात्, परलोके च कर्म्मबन्धात्, 'क्रियाज्ञातेन' इति वैद्यक्रियोदाहरणेन 'तस्य त्याग इति' अनेन प्रकारेण परपरित्यागः । इति गाथार्थः ॥ ४६ ॥ क्रियाज्ञातमाह जह लोअम्मि वि विजो असजवाहीण कुणइ जो किरियं । सो अप्पाणं तह वाहिएअ पाडे केसम्मि ४७ 'यथा लोकेsपि वैद्य असाध्यव्याधीनाम्' आतुराणां 'करोति यः क्रियां, स आत्मानं तथा व्याधितांश्च पातयति क्लेशे', व्याध्यपगमाभावात् इति गाथार्थः ॥ ४७ ॥ तह चेव धम्मविज्जो एत्थ असज्झाण जो उ पवज्जं । भावकिरिअं पउंजइ तस्सवि उवमा इमा चेव ४८ 'तथैव धर्मवैद्य' आचार्यः 'अत्र' अधिकारे 'असाध्यानां' कर्म्मव्याधिमाश्रित्य 'यस्तु प्रव्रज्यां भावक्रियां प्रयुङ्क्ते', Jain Education conal nelibrary.org Page #38 -------------------------------------------------------------------------- ________________ श्रीपञ्चकर्म्मरोगनाशनाय ' तस्यापि धर्म्मवैद्यस्य 'उपमा' इयमेव, आत्मानं तांश्च क्लेशे पातयति । इति गाथार्थः ॥ ४८ ॥ वस्तुके. ४ चोदक आह- जिनक्रियाया असाध्या नाम न सन्ति सत्यमित्याह जिणकिरिआए असज्झा ण इत्थ लोगम्मि केइ विज्जति । जे तप्पओगजोगा तेसज्झा एस परमत्थो ४९ ॥ १० ॥ Jain Educatio जिनानां सम्बन्धिनी क्रिया तत्प्रणेतृत्वेन 'जिनक्रिया' तस्या 'असाध्या' अचिकित्स्याः 'नात्र लोके' प्राणिलोके 'केचन' प्राणिनो 'विद्यन्ते' । किन्तु 'ये तत्प्रयोगायोग्या' जिनक्रियायामनुचिताः 'तेऽसाध्याः', कर्म्मव्याधिमाश्रित्य एष ४ परमार्थः, इदमत्र हृदयम् । इति गाधार्थः ॥ ४९ ॥ एएसि वयपमाणं अट्ठसमाउत्ति वीअरागेहिं । भणियं जहन्नयं खलु उक्कोसं अणवगल्लोति ॥ ५० ॥ 'एतेषां ' प्रत्रज्यायोग्यानां 'वयः प्रमाणं' शरीरावस्थाप्रमाणम् 'अष्टौ समा इति' अष्टवर्षाणि 'वीतरागैः' जिनैः 'भणितं' प्रतिपादितं, 'जघन्यकं खलु सर्वस्तोकमेतदेव द्रव्यलिङ्गप्रतिपत्तेरिति, 'उत्कृष्टं' वयःप्रमाणं 'अनवगल इति' अनत्यन्त - वृद्धः । इति गाथार्थः ॥ ५० ॥ अधः को दोष ? इति चेत्; उच्यते तदहो परिभवखित्तं ण चरणभावो वि पायमेएसिं । आहच्चभावकहगं सुत्तं पुण होइ नायवं ॥ ५१ ॥ 'तदधः परिभवक्षेत्रम् ' इत्यष्टभ्यो वर्षेभ्य आरादसौ परिभवभाजनं भवति 'न चरणपरिणामो (भावो ऽपि न चारि - त्रपरिणामोऽपि 'प्रायो' बाहुल्येन 'एतेषां तदधोवर्तिनां वालानामिति; आह- एवंसति सूत्रविरोधः, “छम्मासियं छसु ational प्रव्रज्याविधानं १ द्वारम् . ॥ १० ॥ ainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ मजयं" इत्यादि श्रवणान्नैव चरणपरिणाममन्तरेण भावतः षट्सु यतो भवतीति । अत्रोत्तरमाह-'आहत्यभावकथक' कादा चित्कभावसूचकं 'सूत्रं पुनः' पाण्मासिकम् इत्यादि 'भवति ज्ञातव्यम्' तच्च प्रायोग्रहणेन व्युदस्तमेव, न सूत्रविरोधः। है इति गाथार्थः ॥ ५१ ॥ पराभिप्रायमाह केइ भणंति बाला किल एए वयजुआ वि जे भणिया।खुड्डगभावाउ च्चिय न हुंति चरणस्त जुग्गुत्ति ५२ __ 'केचन भणंति' तन्त्रान्तरीयास्त्रवेद्यवृद्धादयो 'बालाः किल एते' के इत्याह 'वयोयुक्ता अपि ये भणिता' अष्टवर्षा अपि ये उक्ताः, यतश्चैवमतः 'क्षुल्लकभावादेव' बालत्वादेव किमित्याह-न सम्भवन्ति 'चरणस्य योग्या' इति न चारित्रो-13 चिताः । इति गाथार्थः ॥ ५२ ॥ अन्ने उ भुत्तभोगाणमेव पवजमणहमिच्छति । संभावणिज्जदोसा वयम्मि जं खुड्डगा होति ॥ ५३ ॥ । 'अन्ये तु' त्रैवेद्यवृद्धाः 'भुक्तभोगानामेव' अतीतयौवनानां 'प्रव्रज्यामनवद्या' अपापां इच्छन्ति प्रतिपद्यन्ते, किमि& त्यत्राह-सम्भावनीयदोषाः' सम्भाव्यमानविषयासेवनापराधा 'वयसि' यौवने 'यद्' यस्मात् 'क्षुल्लका भवन्ति', सम्भवी | |च दोषः परिहर्तव्यो यतिभिः । इति गाथार्थः ॥ ५३॥ अविण्णायविसयसंगा सुहं च किल ते तओणुपालंति। कोउअनिअत्तभावा पवज्जमसंकणिजाय ॥५४॥ 'विज्ञातविषयसङ्गाः- अनुभूतविषयसङ्गाः सन्तः 'सुखं च किल ते' अतीतवयसः, 'ततो' विज्ञातविषयसङ्गत्वात् K中六中八个幸六本中,45*5*4令A Jain Educati o nal For Private Personel Use Only Page #40 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥११॥ कारणात् 'अनुपालयन्ति' 'प्रव्रज्याम्' इति योगः, कस्माद्धेतोरित्यत्राह-'कौतुकनिवृत्तभावा' इति कृत्वा' 'निमित्तकारणहे- प्रव्रज्यातुषु सर्वासां प्रायो दर्शनम्' इति वचनात् विषयालम्बनकौतुकनिवृत्तभावत्वादित्यर्थः, गुणान्तरमाह-'अशङ्कनीयाश्च' इति: विधानं अतिक्रान्तवयसः सर्वप्रयोजनेष्वेवाशङ्कनीयाश्च भवन्ति इति गाथार्थः ॥ ५४॥ किञ्च १द्वारम्. धम्मत्थकाममोक्खा पुरिसत्था जं चयारिलोगम्मि। एए अ सेविअवा निअ २ कालम्मि सवे वि ॥५५॥ __ 'धर्मार्थकाममोक्षाः पुरुषार्थाः यद्' यस्मात् 'चत्वारो लोके' तत्राहिंसादिलक्षणो धर्मः, हिरण्यादिरर्थः, इच्छामदनलक्षणः कामः, अनाबाधो मोक्षः, 'एते' चत्वारः पुरुषार्थाः 'सेवितव्याः' । 'निजनिजकाले' आत्मीयात्मीयकाले 'सर्वेऽपि, अन्यथा अक्षीणकामनिबन्धनकर्मणस्तत्परित्यागे दोषोपपत्तेः इति गाथार्थः॥ ५५ ॥ गुणान्तरमाहतहऽभुत्तभोगदोसा कोउगकामग्गहपत्थणाईआ। एएवि होति विजढा जोग्गाहिगयाण तो दिक्खा ५६ 3 __ 'तथा अभुक्तभोगदोषा' इति न भुक्ता भोगा यैस्ते अभुक्तभोगास्तदोषाः 'कौतुककामग्रहप्रार्थनादयः', तत्र कौतुर्कसुरतविषयमौत्सुक्यं, कामग्रहः-तदनासेवनोद्रेकाद्विभ्रमः, प्रार्थना-योषिदभ्यर्थना आदिशब्दालाग्रहणादिपरिग्रहः, 'एतेऽपि भवन्ति विजढाः' परित्यक्ता अतिक्रान्तवयोभिः प्रव्रज्यां प्रतिपद्यमानैरिति 'योग्याधिकृतानाम्' अतिक्रान्तवयसामेव 'तत्' तस्मात्-'दीक्षा' प्रव्रज्या इतरे त्वयोग्या एवोक्तदोषोपपत्तेः इति गाथार्थः ॥५६॥ एषः पूर्वपक्षः, अत्रोत्तरमाहभण्णइ खुड्डगभावो कम्मखओवसमभावपभवेणं । चरणेण किं विरुज्झइ ? जेणमजोग्गत्ति सग्गाहो ५७ Jain Educatio n al For Private & Personel Use Only M ainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ 'भण्यते'ऽत्र प्रतिवचन-'क्षुल्लकभावो'-बालभावः, 'कर्मक्षयोपशमभावप्रभवेन' कर्मक्षयोपशमभावात् प्रभव-उत्पादो यस्य तेनेत्थम्भूतेन 'चरणेन' सहार्थे तृतीयेति सह "किं विरुध्यते १ येनायोग्याः' क्षुल्लका 'इत्यसग्राहः,' न विरुद्ध्यते । इति गाथार्थः ॥ ५७ ॥ एतदेव स्पष्टयन्नाहतकम्मखओवसमो चित्तनिबंधणसमुब्भवो भणिओ।न उ वयनिबंधणोच्चिय तह्मा एआणमविरोहो ५८६ | 'तत्कर्मक्षयोपशमः' चारित्रमोहनीयकर्मक्षयोपशमः 'चित्रनिबन्धनसमुद्भवो' नानाप्रकारकारणादुत्पादो यस्य स तथाविधो 'भणितः,' उक्तोऽहंदादिभिः 'नतु वयोनिबन्धन एव' न विशिष्टशरीरावस्थाकारण एष, यस्मादेवं 'तस्मादेतयोः वयश्चरणपरिणामयोः 'अविरोधो'ऽबाधा इति गाथार्थः॥ ५८॥ इत्थं चैतदङ्गीकर्तव्यमिति दर्शयतिगयजोवणावि पुरिसा बालुव्व समायरंति कम्माणि।दोग्गइ निबंधणाइं जोवणवंताविणय केइ ॥ ५९॥ ___ 'गतयौवना' अतिक्रान्तवयसोऽपि 'पुरुषाः बाला इव' यौवनोन्मत्ता इव 'समाचरन्ति'-आसेवन्ते कर्माणि क्रियारूपाणि, किंविशिष्टानि? इत्याह-'दुर्गतिनिबन्धनानि'-कुगतिकारणानि 'यौवनवन्तोऽपि'-यौवनसमन्विता अपि 'न च केचन' समाचरन्ति, तथाविधानि कर्माणि ततो व्यभिचारियौवनम् इति गाथार्थः ॥ ५९ ॥ ततश्च जोवणमविवेगो च्चिअ विन्नेओ भावओ उ तयभावो। जोवणविगमो सो उण जिणेहि न कया वि पडिसिद्धो ॥६० ॥ वालुब समायरंति कम्मा १८॥ इत्थं चैतदङ्गीकर्तव्यमिण एष, यस्मादेवं तस्मादेतयाः Jain Educati o nal For Private & Personel Use Only Krainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ १२ ॥ Jain Education 'यौवनमविवेक एव विज्ञेयः, भावतस्तु' परमार्थत एव 'तदभाव' अविवेकाभावो 'यौवनविगमः, ' स पुनः अविवेका भावो 'जिनैर्न कदाचित् प्रतिषिद्धः' सदैव सम्भवात् इति गाथार्थः ॥ ६० ॥ अत्राह जइ एवं तो कम्हा वयम्मि निअमो कओ उ नणु भणियं । तदहो परिवखित्ताइ कारणं बहुविहं पुत्रं ॥ ६१ ॥ ‘यद्येवं ’यौवनं व्यभिचारि, ततः कस्माद्वयसि नियमः कृत एव' ? अष्टौ समा इत्येवंभूतः अत्रोत्तरमाह-'नतु भणितम्' अत्र 'तदधः परिभवक्षेत्रादिकारणं बहुविधम्' अनेकप्रकारं 'पूर्वम्' इति गाथार्थः ॥ ६१ ॥ पूर्वपक्षमुलिय व्यभिचारयन्नाह - संभावणिज्जदोसा वयम्मि खुड्डत्ति जं पि तं भणिअं । तंपि न अहं जम्हा सुभुत्तभोगाण समं तं ॥ ६२ ॥ 'सम्भावनीयदोषा वयसि क्षुलका इति यद्भणितं' पूर्व 'तदपि तद्भणितमपि' नानघं " न शोभनं कुत ? इत्याह- 'यस्मात् सुभुक्तभोगानामपि अतीतवयसां ऋषिश्टङ्गपितृप्रभृतीनां 'समं' तुल्यं 'तत्' सम्भावनीय दोषत्वमिति गाथार्थः ॥ ६२ ॥ किञ्च - कम्माण रायभूअं वेअंतं जाव मोहणिज्जं तु । संभावणिज्जदोसा चिट्ठइ ता चरमदेहा वि ॥ ६३ ॥ 'कर्म्मणां राजभूतं' अशुभतया प्रधानमित्यर्थः, ओघत एव मिथ्यात्वादेरारभ्य 'वेदान्तं यावन्मोहनीयं तु तिष्ठति प्रव्रज्याविधानं १ द्वारम्. ॥ १२ ॥ nelibrary.org Page #43 -------------------------------------------------------------------------- ________________ पञ्चव. ३ योगः' तुर्विशेषणार्थः, किं विशिनष्टि ? - स्वप्रक्रियामाश्रित्यैवं तन्त्रान्तरं त्वाश्रित्य भवाभिनन्दिनी अविद्या परिगृह्यते, सम्भावनीयदोषाः तावत् चरमदेहा अपि-पश्चिमशरीरा अपि तिष्ठन्तु तावदन्य इति गाथार्थः ॥ ६३ ॥ यतश्चैवम्तहान दिक्खिवा केइ अणिअट्टिबायरादारा । ते न य दिक्खाविअला पायं जं विसममेअंति ॥ ६४॥ यस्मादेवं तस्मान्न दीक्षितव्या - न प्रत्राजनीयाः केचिद् अनिवृत्तिवादरेभ्य आरात् - क्षपकश्रेणिप्रक्रमे यावदनिवृत्तिवादरा न संजातास्तावन्न दीक्षितव्या इति स्वप्रक्रियानुसारेण, तन्त्रान्तरपरिभाषया त्वानन्दशक्त्यनुबोधेनावाप्ताणिमादिभावेभ्य आरादिति, ते च- अनिवृत्तिबादराः अवाप्ताणिमादिभावा वा न दीक्षाविकला:-न प्रव्रज्याशून्याः प्रायः तत्रान्यत्र वा जन्मनि द्रव्यदीक्षामप्याश्रित्य मरुदेवीकल्पाश्चर्यभावव्यवच्छेदार्थ प्रायोग्रहणम्, एतच्च तन्त्रान्तरेऽपि स्वपरिभाषया गीयत एव 'अत्यन्तमनवाप्तकल्याणोऽपि कल्याणं प्राप्त' इति वचनात्, यद् - यस्मादेवं विषममेतत् ततः - तस्माद् विषमं सङ्कटमेतत् किमुक्तं भवति ? - दीक्षाव्यतिरेकेण विशिष्टगुणा न भवन्ति तद्व्यतिरेकेण च न दीक्षेतीतरेतराश्रयविरोधः इति गाथार्थः ॥ ६४ ॥ अन्यदुच्चार्य समतां दर्शयन्नाह - विष्णायविसयसंगा जमुत्तमिच्चाइ तंपि णणु तुलं । अण्णायविसयसंगावि तग्गुणा केइ जं हुंति ॥ ६५ ॥ विज्ञातविषयसङ्गा यदुक्तमित्यादि पूर्वपक्षवादिना तदपि ननु तुल्यं मत्पक्षेऽपि कथमित्याह - अज्ञातविषयसङ्गा अपि तद्गुणाः- विज्ञातविषय सङ्गगुणाः केचन प्राणिनो यद् - यस्माद् भवन्ति इति गाथार्थः ॥ ६५ ॥ स्वपक्षोपचयमाह अभुक्तभोगानां दीक्षा गा. ६४-६५ Page #44 -------------------------------------------------------------------------- ________________ श्रीपञ्च वस्तुके. ॥१३॥ अब्भासजणिअपसरा पायं कामा य तब्भवन्भासो।असुहपवित्तिणिमित्तो तेसिं नो सुंदरतराते॥६६॥ अभुक्तभो__ अभ्यासजनितप्रसराः-आसेवनोद्भूतवेगाः प्रायः कामाश्च-बाहुल्येन कामा एवंविधा वर्तन्ते, तद्भवाभ्यासः अशुभ- गानां दीक्षा प्रवृत्तिनिमित्तस्तेषां न विद्यते, अन्यभवाभ्यासस्तु मनाम् विप्रकृष्ट इति, सुन्दरतरास्ते-शोभनतरास्ते अज्ञातविषयसङ्गाः ।। टगा.६६-६९ इति गाथार्थः ॥ ६६ ॥ परोपन्यस्तमुपपत्त्यन्तरमुच्चार्य परिहरन्नाह धम्मत्थकाममोक्खा जमुत्तमिच्चाइ तुच्छमेअंतु । संसारकारणं जं पयईए अत्थकामाओ॥६७॥ | धर्मार्थकाममोक्षा यदुक्तमित्यादि पूर्वपक्षवादिना तुच्छमेतदपि, असारमित्यर्थः, कुत इत्याह-संसारकारणं यत्यस्मात्प्रकृत्या स्वभावेन अर्थकामौ, ताभ्यां बन्धात्, इति गाथार्थः ॥ ६७ ॥ ततः किमिति चेदुच्यतेअसुहोअमहापावो संसारो तप्परिक्खयणिमित्तं । बुद्धिमया पुरिसेणं सुद्धो धम्मो अ कायवो ॥६८॥ | अशुभश्च महापापः संसारस्तत्परिक्षयनिमित्तं-संसारपरिक्षयनिमित्तं बुद्धिमता पुरुषेण शुद्धो धर्मस्तु कर्त्तव्यः, एव चारित्रधर्मः स्वप्रक्रियया, अप्रवृत्तिरूपस्तु तन्त्रान्तरानुसारेण, इति गाथार्थः ॥ ६८॥ अन्नं च जीविअंजं विजुलयाडोवचंचलमसारं। पिअजणसंबंधोऽवि असया तओ धम्ममाराहे॥६९॥ ॥१३॥ ___ अन्यच्च जीवितं यत्-यस्माद् विद्युल्लताटोपचञ्चलं स्थितितः असारं स्वरूपतः, प्रियजनसम्बन्धोऽपि च एवम्भूत एव, यतश्चैवं सदा ततो धर्ममाराधयेत्-धर्म कुर्यात् इति गाथार्थः॥ ६९ ॥ किञ्च Jain Educat onal For Private & Personel Use Only KRjainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ Jain Educ मोक्खोऽवि तष्फलं चिअ नेओ परमत्थओ तयत्थंपि । धम्मो चिअ कायवो जिणभणिओ अप्पमत्तेणं ॥ ७० ॥ मोक्षश्च तत्फलमेव-धर्मफलमेव ज्ञेयः परमार्थतः, यतश्चैवमतः तदर्थमपि - मोक्षार्थमपि धर्म एव कर्त्तव्यः, जिनभणितः चारित्रधर्मः, अप्रमत्तेन इति गाथार्थः ॥ ७० ॥ अन्यदप्युच्चार्य तिरस्कुर्वन्नाहतत्तभोगदोसा इच्चाइ जमुत्तमुत्तिमित्तमिदं । इयरेसिं दुट्टयरा सइमाईया जओ दोसा ॥ ७१ ॥ तथा अभुक्तभोगदोषा इत्यादि यदुक्तं पूर्वपक्षवादिना उक्तिमात्रमिदं वचनमात्रमिदमित्यर्थः किमित्यत आहइतरेषां तु-भुक्तभोगानां दुष्टतराः स्मृत्यादयो यतो दोषाः इति गाथार्थः ॥ ७१ ॥ स्वपक्षोपचयमाहइयरेसिं बालभावप्पभिइं जिणवयणभाविअमईणं । अणभिण्णाण य पायं विसएसुन हुंति ते दोसा ॥७२॥ इतरेषां - अभुक्तभोगानां बालभावप्रभृति - बाल्यादारभ्य जिनवचनभावितमतीनां सतां वैराग्यसम्भवात् अनभिज्ञानां च विषयसुखस्य प्रायो न भवन्ति ते दोषाः - कौतुकादयः इति गाथार्थः ॥ ७२ ॥ उपसंहरन्नाहतम्हा उ सिद्धमेअं जहण्णओ भणियवयजुआ जोग्गा। उक्कोस अणवगल्लो भयणा संथारसामण्णे ॥७३ यस्मादेवं तस्मात्सिद्धमेतत् - जघन्यतो भणितवयोयुक्ताः - अष्टवर्षा योग्या प्रव्रज्यायाः, उत्कृष्टतोऽनवकल्पो योग्यः, अवकल्पमधिकृत्याह - भजना संस्तारकश्रामण्ये - कदाचिद्भावितमतिरवकल्पोऽपि संस्तारकः श्रमणः क्रियते इति गाथार्थः ॥७३॥ emational अभुक्तभोगानां दीक्षा गा. ७०-७३ Page #46 -------------------------------------------------------------------------- ________________ गृहाश्रमप्राधान्यखण्डनं गा. ७४-७७ श्रीपञ्च-1 अण्णे गिहासमं चिय बिंति पहाणंति मंदबुद्धीया। जं उवजीवंति तयं नियमा सवेऽवि आसमिणो ॥७॥ वस्तुके. । अन्ये वादिनो 'गृहाश्रममेव' गृहस्थत्वमेव ब्रुवते प्रधानमिति-अभिदधति श्लाघ्यतरमिति मन्दबद्धयः-अल्पमतय ॥१४॥ इति. उपपत्तिं चाभिदधति-'यद् यस्मात् उपजीवन्ति तक-गृहस्थं अन्नलाभादिना 'नियमात' नियमेन सर्वेऽप्याश्रमिणो-लिङ्गिनः इति गाथार्थः ॥ ७४ ॥ अत्रोत्तरमाहउपजीवणाकयं जड पाहणणं तो तओ पहाणयरा। हलकरिसगपुढवाई जं उवजीवंति ते तेऽवि ॥७॥ उपजीवनाकतं यदि प्राधान्यं' उपजीव्यं प्रधानमुपजीवकस्त्वप्रधानमित्याश्रीयते 'तो' इति ततः तस्मात् 'तत' इति | गृहाश्रमात् 'प्रधानतराः' श्लाध्यतराः हलकर्षकपृथिव्यादयः पदार्था इति, आदिशब्दाजलपरिग्रहः, किमित्यत्राह'यद्' यस्मात् उपजीवंति तेभ्यो धान्यलाभेन 'तान्' हलादीन् 'तेऽपि' गृहस्था अपि इति गाथार्थः ॥ ७५ ॥ सिअ णो ते उवगारं करेम एतेसिं धम्मनिरयाणं । एवं मन्नंति तओकह पाहण्णं हवडतेसिं?॥७६॥ _ 'स्यात्' इत्याशङ्कायाम् , अथैवं मन्यसे-नो ते हलादय एवं मन्यन्त इति योगः, मन्यन्ते-जानन्ति, कथं न मन्यन्त ? इत्याह-उपकारं कुम्मों धान्यप्रदानेन एतेषां धम्मनिरतानां गृहस्थानामिति, यतश्चैवं ततः कथं प्राधान्यं भवति तेषां-हलादीनामिति ?, नैव प्राधान्यं, तथा मननाभावात् इति गाथार्थः॥७६ ॥ अत्रोत्तरमाहते चेव तेहिँ अहिआ किरियाए मंनिएण किं तत्थ ? । णाणाइविरहिआ अह इअतेसिं होइ पाहणं ॥७७॥ ॥१४॥ Jain Educati o nal A N .jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ 5252 'ते एव' हलादयः 'तेभ्यो' गृहस्थेभ्यः अधिकाः क्रियया प्रधानाः, करणेनैव, यतस्तेभ्यो धान्यादिलाभतस्ते उपजी स्वजनयुव्यन्ते गृहस्थैः, अतो 'मुनितेन' ज्ञातेन किम(किं तत्र ?, क्रियाया एव प्राधान्ये सति, ज्ञानादिविरहिताः अथ ते-हलादय तस्यापि इति मन्यसे, एतदाशङ्कयाह-'इति' एवं एतेषां ज्ञानादीनां भवति प्राधान्यं, नोपजीव्यत्वस्य इति गाथार्थः ॥७७॥॥ दीक्षा गा. ७७-८० ततः किमिति चेत् उच्यते| ताणि य जईण तम्हा हुंति विसुद्धाणि तेण तेसिं तु । तं जुत्तं आरंभो अ होइ जं पावहेउत्ति ॥७८॥ | 'तानि च' ज्ञानादीनि 'यतीनां' प्रव्रजितानां यस्माद् भवन्ति 'विशुद्धानि' निर्मलानि तेन हेतुना 'तेषामेव' यतीनां 'तत्' प्राधान्यं युक्तं, आरम्भश्च भवति 'यद्' यस्मात् पापहेतुः इति-अतोऽपि तन्निवृत्तत्वात्तेषामेव प्राधान्यं युक्तम् । इति गाथार्थः॥ ७८॥ अण्णे सयणविरहिआ इमीऍ जोग्गत्ति एत्थ मण्णंति । सो पालणीयगो किल तच्चाए होइ पावं तु॥७९॥18 __ अन्ये वादिनः 'स्वजनविरहिताः' भ्रात्रादिवन्धुवर्जिताः 'अस्याः' प्रव्रज्याया योग्या इति-एवं 'अत्र' लोके &ामन्यन्ते, कया युक्त्येति तां युक्तिं उपन्यस्यति-'स' स्वजनः 'पालनीयो' रक्षणीयः, किल तत्त्यागे-स्वजनत्यागे| भवति पापमेव इति गाथार्थः॥७९॥ सोगं अकंदण विलवणं च जं दुक्खिओतओ कुणइ।सेवइ जंच अकजं तेण विणा तस्स सोदोसो॥८०॥ 2 5645625* En E ltema For Private Personal use only Page #48 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु. ॥ १५ ॥ Jain Education शोक माक्रन्दनं विलपनं च चशब्दादन्यच्च ताडनादि, यद्दुःखितः 'तक' इत्यसौ स्वजनः करोति सेवते यच्चाकार्य शीलखण्डनादि तेन विना, तेनेति - पालकेन प्रव्रज्याभिमुखेन तस्यासौ दोष इति यः स्वजनं विहाय प्रव्रज्यां प्रतिपद्यते इति गाथार्थः ॥ ८० ॥ एष पूर्वपक्षः, अत्रोत्तरमाह इअ पाणवहाईआ ण पावहेउत्ति अह मयं तेऽवि । णणु तस्स पालणे तह ण होंति ते ? चिंतणीअमिणं ॥ ८१ ॥ 'इति' एवं स्वजनत्यागाद् दोषे सति प्राणवधाद्या न पापहेतव इति, आदिशब्दात् मृषावादादिपरिग्रहः, स्वजनत्यागादेव पापभावादित्यभिप्रायः । अथ मतं- तेऽपि प्राणवधादयः पापहेतव एव एतदाशङ्कयाह - ननु तस्य - स्वजनस्य पालने ' तथा ' इत्यारम्भयोगेन न भवन्ति ते प्राणवधादयः ?, 'चिन्तनीयमिदं' चिन्त्यमेतद् भवन्त्येव इति गाथार्थः ॥ ८१ ॥ एतदेव प्रकटयन्नाह - आरंभमंतरेणं ण पालणं तस्स संभवइ जेणं । तंमि अ पाणवहाई नियमेण हवंति पयडमिणं ॥ ८२ ॥ आरम्भमन्तरेण न पालनं तस्य - स्वजनस्य सम्भवति, येन तस्मिंश्च- आरम्भे प्राणवधाद्या नियमेन भवन्ति, प्रकटमिदं लोकेऽपि इति गाथार्थः ॥ ८२ ॥ अण्णं च तस्स चाओ पाणवहाई व गुरुतरा होज्जा ? । जइ ताव तस्स चाओ को एत्थ विसेसहे उत्ति ? ॥८३॥ अन्यच्च - 'तस्य' स्वजनस्य त्यागः प्राणवधादयो वा पापचिन्तायां गुरुतरा भवेयुरिति विकल्पौ किं चात इति स्वजनयु तस्यानि दीक्षा गा. ८१-८३ ॥ १५ ॥ Page #49 -------------------------------------------------------------------------- ________________ स्वजनयुतस्यापि दीक्षा गा. ८४-८६ आह-यदि तावत् तस्य-स्वजनस्य त्यागो गुरुतर इत्यत्राह–'कोऽत्र विशेषहेतु'रिति, यतोऽयमेव इति गाथार्थः ॥ ८३॥ अह तस्सेव उ पीडा किंणो अण्णेसि पालणे तस्स ? । अह ते पराइ सोऽविहु सतत्तचिंताइ एमेव ॥८॥ | 'अथ' इत्यथैवं मन्यसे 'तस्यैव तु स्वजनस्य पीडा विशेषहेतुरिति, अनोत्तरमाह-किं नो अन्येषां सत्त्वानां पालने तस्य पीडा ?, पीडैवेति भावः । अथ ते परादय इति-अपरे आदिशब्दादेकेन्द्रियादयश्च, अत्रोत्तरम्-'असावपि' स्वजनः 'स्वतत्त्वचिन्तायां' परमार्थचिन्तायां एवमेव-परादिरेव, अनित्यत्वात् संयोगस्य इति गाथार्थः॥ ८४ ॥ पक्षान्तरमाह सिअतेण कयं कम्मं एसोनोपालगोत्ति किंण भवे? ता नृणमण्णपालगजोग्गं चिअतं कयं तेण ॥८५॥ PI 'स्याद्' इत्यथैवं मन्यसे 'तेन' स्वजनेन कृतं कर्म-अदृष्टं, किंफलमित्याह-'एष' प्रविजिषुः 'नः' अस्माकं पालक इत्येवंफलम् , अत्रोत्तरं-किं न भवति?, कर्मणः स्वफलदानात्, न च भवति, तन्नूनम्-अवश्यम् अन्यः पालक इत्येतदुचितमेव 'तत्'कर्म कृतं 'तेन' स्वजनेन इति गाथार्थः ॥ ८५ ॥ किञ्च बहुपीडाए अ कहं थेवसुहं पंडिआणमिटुंति ? । जलकट्टाइगयाण य बहूण घाओ तदच्चाए ॥८६॥ ___ 'बहुपीडायां च अनेकजलायुपमईने च कथं 'स्तोकसुखं' स्तोकानां स्वजनानां स्तोकं वा स्वल्पकालभावेन सुखं स्तोकसुखं पण्डितानामिष्टमिति?, वहुपीडामाह-जलकाष्ठादिगतानां च प्राणिनामिति गम्यते बहूनां घातः तदत्यागे-स्वजनात्यागे, आरम्भमन्तरेण तत्परिपालनाऽभावात् इति गाथार्थः ॥८६॥ Jain Educa t ional For Private & Personel Use Only Page #50 -------------------------------------------------------------------------- ________________ श्रीपञ्च- वस्तुके. स्वजनयुकस्यापि दीक्षा गा. ॥१६॥ ८७.९० 34545454545 एवंविहा उ अह ते सिटुत्तिन तत्थ होइ दोसो उ। इअ सिट्ठिवायपक्खे तच्चाए णणु कहं दोसो ? ॥८७॥ एवंविधा एव-तथामरणधर्माणः अथ ते-जलकाष्ठादिगताः प्राणिनः सृष्टा इति न तत्र-स्वजनभरणार्थ तजिघांसने भवति दोषस्तु, अत्रोत्तरमाह-'इति' एवं सृष्टिवादपक्षेऽङ्गीक्रियमाणे 'तत्त्यागे' स्वजनत्यागे ननु कथं दोषः?, नैव दोष इति, यतोऽसौ स्वजनस्तथाविध एव सृष्टः येन त्यज्यते इति गाथार्थः ॥ ८७॥ यतश्चैतदित्थं न घटते तो पाणवहाईआ गुरुतरया पावहेउणो नेआ।सयणस्स पालणमि अनियमा एइत्ति भणियमिणं ॥८॥ Pा यस्मादेवं तस्मात्प्राणिवधाद्या गुरुतराः पापहेतवो ज्ञेयाः स्वजनत्यागात् सकाशात् , ततः किमिति चेत् उच्यते-स्वजनस्य पालने च नियमादेते-प्राणिवधाद्या इति भणितमिदं पूर्व इति गाथार्थः ॥ ८८॥ अत्राहएवंपि पावहेऊ अप्पयरो णवर तस्स चाउत्ति । सो कह ण होइ तस्सा धम्मत्थं उज्जयमइस्स? ॥८९॥ | एवमपि पापहेतुरेव अल्पतरो नवरं तस्य-स्वजनस्य त्याग इति 'स' पापहेतुः कथं न भवति 'तस्य' प्रवित्रजिषोः धर्मार्थमुद्यतमते?, भवत्येव इति गाथार्थः॥ ८९ ॥ अनोत्तरमाहअब्भुवगमेण भणिअंणउ विहिचाओऽवि तस्स हेउत्ति।सोगाइंमिवितेसिंमरणे व विसुद्धचित्तस्स ॥९॥ __ अभ्युपगमेन भणितं 'अन्यच्च तस्य त्याग' (८३) इत्यादौ, न तु विधित्यागोऽपि स्वजनस्येति गम्यते 'तस्य हेतुरिति, तस्येति-पापस्य न हेतुः, विधित्यागस्तु कथनादिना अन्यत्र निम्मर्मस्य, शोकादावपि तेषां स्वजनानां, 'मरण इव RRRRRRRR For Private Personal Use Only w.jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ स्वजनर हितस्यापि दीक्षा गा. ९१-९३ A MANCCC विशुद्धचित्तस्य' रागादिरहितस्य मरण इवेति च सिद्धः परस्य दृष्टान्तः, अन्यथा तत्रापि स्वजनशोकादिभ्यः पापप्रसङ्गः ४ इति गाथार्थः॥ ९०॥ अण्णे भणंति धन्ना सयणाइजुआ उ होति जोग्गत्ति । संतस्स परिच्चागा जम्हा ते चाइणो हंति ॥९१॥ है अन्ये वादिनो 'भणन्ति' अभिदधति-'धन्याः' पुण्यभाजः 'स्वजनादियुक्ता एव' स्वजनहिरण्यादिसमन्विता एव भवन्ति योग्याः प्रव्रज्याया इति गम्यते, उपपत्तिमाह-'सतो' विद्यमानस्य परित्यागात् स्वजनादेः, यस्मात् कारणात्तेस्वजनादियुक्ताः त्यागिनो भवन्ति, त्यागिनां च प्रव्रज्येष्यते इति गाथार्थः ॥ ९१॥ जे पुण तप्परिहीणा जाया दिव्वाओं चेव भिक्खागा। तह तुच्छभावओ च्चिअ कहण्णु ते होंति गंभीरा ? ९२/ ये पुनस्तत्परिहीना जाता 'दैवादेव' कर्मपरिणामादेव 'भिक्षाकाः' भिक्षाभोजनाः, ततश्च 'तथा' तेन प्रकारेण 'तुच्छभावत्वादेव' असारचित्तत्वादेव कथं नु ते भवन्ति गम्भीराः?, नैव ते भवन्ति गम्भीराः-नैव ते भवन्त्युदारचित्ताः, अनुदारचित्ताश्चायोग्या इति गाथार्थः॥ ९२ ॥ किञ्चमज्जति अ ते पायं अहिअयरं पाविऊण पज्जायं। लोगंमि अ उवघाओ भोगाभावा ण चाई या ॥९३॥ 'माद्यन्ति च' मदं गच्छन्ति च 'ते' अगम्भीराः 'प्रायो' बाहुल्येन 'अधिकतरम्' इहलोक एव शोभनतरं 'प्राप्य पयोयम्' आसाद्यावस्थाविशेषम् , अधिकश्चेहलोकेऽपि तथाविधगृहस्थपर्यायात् प्रव्रज्यापर्यायः, लोके चोपघातः क्षुद्रप्रव्रज्या ASCAMER JainEducation For Private Personel Use Only Anjainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥१७॥ अविवेक. त्यागे दीक्षा गा.९४-९६ प्रदानेन, तथा भोगाभावात् कारणान्न त्यागिनश्च तेऽगम्भीराः, त्यागिनश्च प्रव्रज्योक्ता “से हु चाइत्ति वुच्चती"त्यादि- वचनात् इति गाथार्थः॥ ९३ ॥ एष पूर्वपक्षः, अत्रोत्तरमाहएयपि न जुत्तिखमं विपणेअं मुद्धविम्हयकरं तु । अविवेगपरिच्चाया चाई जं निच्छयनयस्स ॥९॥ एतदपि न युक्तिक्षमं विज्ञेयं-न युक्तिसमर्थ ज्ञातव्यं यदुक्तं पूर्वपक्षवादिना, 'मुग्धविस्मयकरं तु' मन्दमतिचेतोहारि त्वेतत्, कथमित्याह-'अविवेकपरित्यागाद्' भावतोऽज्ञानपरित्यागेन त्यागी यद्-यस्मात् निश्चयनयस्याभिप्रेत इति गाथार्थः ॥ ९४ ॥ किमित्येतदेवमत आहAI संसारहेउभूओ पवत्तगो एस पावपक्खंमि । एअंमि अपरिचत्ते किं कीरइ बज्झचाएणं? ॥९५॥ | 'संसारहेतुभूतः संसारकारणभूतः प्रवर्तक एषः-अविवेकः 'पापपक्षे' अकुशलव्यापारे, यतश्चैवमत 'एतस्मिन्' अविवेके अपरित्यक्ते किं क्रियते वाह्यत्यागेन-स्वजनादित्यागेन? इति गाथार्थः ॥ ९५ ॥ किञ्चपालेइ साइकिरिअंसो सम्मं तंमि चेव चत्तंमि।तब्भावमि अविहलो इअरस्स कओऽविचाओत्ति ॥९॥ न पालयति 'साधुक्रियां' यतिसामाचारी 'स' प्रव्रजितः 'सम्यग्' अविपरीतेन मार्गेण तस्मिन्नेव-अविवेके त्यक्त इति 'तद्भावे च' अविवेकसत्तायां च सत्यां विफलः परलोकमङ्गीकृत्य 'इतरस्य' स्वजनादेः कृतोऽपि त्यागः, अविवेकात् इति & गाथार्थः॥९६ ॥ एतदेव दर्शयति ॥१७॥ Jain Education anal ainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ संज्ञाभेदेविवेकः |गा. ९७ दीसंति अ केइ इहं सइ तंमी बज्झचायजुत्ताऽवि । तुच्छपवित्ती अफलं दुहावि जीवंकरेमाणा ॥९७॥ | दृश्यन्ते च केचिदत्र-लोके सति तस्मिन्-अविवेके 'बाह्यत्यागयुक्ता अपि' स्वजनादित्यागसमन्विता अपि 'तुच्छ- प्रवृत्त्या' अविवेकात् तथाविधारम्भाद्यसारप्रवृत्त्या अफलं 'द्विधापि' इहलोकपरलोकापेक्षया जीवितं कुर्वन्तः सन्तः इति गाथार्थः॥ ९७ ॥ तथा च चइऊण घरावासं आरंभपरिग्गहेसु वहति । जं सन्नाभेएणं एअं अविवेगसामत्थं ॥९८॥ त्यक्त्वाऽपि गृहवासं प्रव्रज्याङ्गीकरणेनारम्भपरिग्रहयोः उक्तलक्षणयोः वर्तन्ते यत्-यस्मात् 'संज्ञाभेदेन' देवाद्यर्थोऽयमित्येवंशब्दभेदेन, 'एतद्' इत्थंभूतम् 'अविवेकसामर्थ्यम्' अज्ञानशक्तिः इति गाथार्थः ॥ ९८ ॥ एतदेव दृष्टान्तद्वारेणाह| मंसनिवित्तिं काउं सेवइ दंतिक्कयंति धणिभेआ। इअ चइऊणारंभं परववएसा कुणइ बालो ॥९९॥ | मांसनिवृत्तिं कृत्वा कश्चिदविवेकात् सेवते दन्तिक्ककमिति ध्वनिभेदात्-शब्दभेदात् 'इय' एवं त्यक्त्वाऽऽरम्भम् "एकग्रहणे तजातीयग्रहणमिति” न्यायात् परिग्रहं च 'परव्यपदेशाद्' देवादिव्यपदेशेन करोति 'बाल' अज्ञः इति गाथार्थः ॥ ९९ ॥ किमित्येतदेवमित्यत आह| पयईए सावजं संतं जं सव्वहा विरुद्धं तु । धणिभेअंमिवि महुरगसीअलिगाइव्व लोगम्मि ॥१०॥ Jain Educatio n al Page #54 -------------------------------------------------------------------------- ________________ श्रीपञ्च आयतन तद्यतने १०३ प्रका ' स्वभावेन 'मावा' सपापं 'सद्' भवत् 'यत्' यस्मात् 'सर्वथा' सर्वैः प्रकारैः 'विरुद्धमेव' दृष्टमेव 'ध्वनि.* वस्तुके. साभेदेऽपि' शब्दभेदेऽपि सति, किंवदित्याह-मधुरकशीतलिकादिवल्लोक इति, नहि विषं मधुरकमित्युक्तं न व्यापादयति स्फोटिका वा शीतलिकेत्युक्ता न दुनोतीति गाथार्थः ॥ १०॥ अत्राह॥१८॥ गा.१०१ता कीस अणुमओ सो उवएसाइंमि कूवनाएणं। गिहिजोगोउ जइस्स उ साविक्खस्सा परटाए ॥१०॥ । यद्येवं तत्किमित्यनुमतोऽसौ-आरम्भः, केत्याह-'उपदेशादा विति उपदेशे श्रावकाणाम् , आदिशब्दात क्वचिदात्मनाऽपि लूताद्यपनयनमायतन इति?, अत्रोत्तरमाह-कूपज्ञातेन' प्रवचनप्रसिद्धकूपोदाहरणेन 'गृहियोग्यस्तु' श्रावकयोग्यस्तु, श्रावकयोग्य एवेति मध्यस्थस्य शास्त्रार्थकथने नानुमतिः 'यतेस्तु' प्रव्रजितस्य 'सापेक्षस्य' गच्छवासिनः 'परार्थ, सत्त्वार्हगुणमाश्रित्य, निरीहस्य यतनया विहितानुष्ठानत्वात् नानुमतिरिति गाथार्थः॥१०१॥ तथा चाह| अण्णाभावे जयणाएँ मग्गणासो हविज मा तेणं। पुवकयाययणाइसु ईसिं गुणसंभवे इहरा ॥१०॥18 R 'अन्याभावे' श्रावकाद्यभावे 'यतनया' आगमोक्तया क्रियया, 'मार्गनाशः' तीर्थनाशो मा भूदित्यर्थः, तेन कारणेन 'पूर्वकृतायतनादिषु' महति सन्निवेशे सच्चरितलोकाकुले अर्धपतितायतनादिषु ईषद्गुणसम्भवे च कस्यचित्प्रतिपत्त्यादि स्तोकगुणसम्भवे च सति एतदुक्तं, 'इतरथा' अन्यथा ॥२॥ ४ चेइअकुलगुणसंघे आयरिआणं च पवयणसुए अ । सव्वेसुवि तेण कयं तवसंजममुज्जमतेण ॥१०॥ ARCRACHCRA Jain Educat onal For Private Personal Use Only w.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ 'चैत्यकुलगणसङ्गेषु' चैत्यानि - अर्हत्प्रतिमाः, कुलं- चान्द्रादि परस्परसापेक्षानेककुलसमुदायो गणः बालिका ( चेल्लक )पर्यन्तः सङ्घः, तथा 'आचार्याणां' प्रसिद्ध तत्त्वानां 'प्रवचनश्रुतयोश्च' प्रवचनम् - अर्थः श्रुतं तु सूत्रमेव, एतेषु सर्वेष्वपि 'तेन' साधुना कृतं यत्कर्त्तव्यं, केन ? इत्याह- ' तपःसंयमयोरुधच्छता' तपसि संयमे चोद्यमं कुर्वतेति गाथार्थः ॥ ३ ॥ एत्थ as विवेगचागा पवत्तई जेण ता तओ पवरो । तस्सेव फलं एसो जो सम्मं बज्झचाउति ॥ १०४ ॥ 'अत्र च ' तपआदौ अविवेकत्यागात् प्रवर्त्तते येन कारणेन तस्मादसौ - अविवेक त्यागः प्रवरः, 'तस्यैव' अविवेकत्यागस्य फलमेष यः सम्यग्बाह्यत्याग इति गाथार्थः ॥ ४ ॥ यतश्चैवम्— ता थेवमिअं कज्जं सयणाइजुओ नवत्ति सइ तम्मि । एत्तो चेव य दोसा ण हुंति सेसा धुवं तस्स ॥१०५॥ 'तत्' तस्मात् स्तोकमिदं कार्यं स्वजनादियुक्तो नवेति सति 'तस्मिन्' अविवेकत्यागे, 'अत एव च' अविवेकत्यागाद् दोषा न भवन्ति शेषा ध्रुवं तस्य अगम्भीरमदादयः इति गाथार्थः ॥ ५ ॥ यद्येवं तर्हि सूत्र उक्तम् - " जे य कन्ते पिए" इत्यादौ यत् " से हु चाइत्ति वृच्चति"त्ति तत्कथं नीयते ?, इति चेतसि निधायाह सुत्तं पुण ववहारे साहीणे वाणत्ता) तवाइभावेणं । हू अविसद्दत्थम्मी अन्नोऽवि तओ हवइ चाई ॥ १०६॥ सूत्रं पुनः "सेहु चाइत्ती” त्यादि व्यवहारनयविषयं, व्यवहारतस्तावदेवं स्वाधीनत्वात्, 'तपआदिभावेन' तपसा - अनिदापञ्चव. ४ ४) नेन आदिशब्दात् कोटित्रयोद्यमपरित्यागेन च, हुः सूत्रोक्तः अपिशब्दार्थे, सोऽप्यन्योऽपि ततो भवति त्यागीति गाधार्थः ॥ ६ ॥ ॥ सेहुत्तिसू१ त्रस्य व्यव हारपरता गा. १०४-६ -366-436-66-i Page #56 -------------------------------------------------------------------------- ________________ श्रीपञ्च वस्तुके. ॥ १९ ॥ Jain Educa को वा कस्स न सयणो ? किं वा केणं न पाविआ भोगा ? | संतेसुवि पडिबंधो दुट्ठोत्ति तओ चएअवो ॥१०७॥ को वा कस्य न स्वजनः किं वा केन न प्राप्ता भोगाः अनादौ संसार इति, तथा सत्स्वपि स्वजनादिषु प्रतिबन्धो दुष्ट इत्यसौ त्यक्तव्यः, असत्स्वपि तत्सम्भवात् इति गाथार्थः ॥ ७ ॥ उभययुक्तानां तु गुणमाहधण्णा य उभयजुत्ता धम्मपवित्तीइ हुंति अन्नेसिं । जं कारणमिह पायं केसिंचि कयं पसंगेणं ॥ १०८ ॥ केसिंति दारं गयं ॥ 1 धन्याश्चोभययुक्ता - वाह्य त्यागाविवेकत्यागद्वयसम्पन्नाः किमित्यत आह-धर्म्मप्रवृत्तेर्भवन्ति अन्येषां प्राणिनां 'यद्' यस्मात् कारणमिह प्रायेण केषाञ्चिदन्येषामिति कृतं प्रसङ्गेन इति गाथार्थः ॥ ८ ॥ केभ्य इति व्याख्यातम् इदानीं कस्मिन्निति व्याख्यायते, कस्मिन् क्षेत्रादौ प्रव्रज्या दातव्येत्येतदाह ओसरणे जिणभवणे उच्छ्रवणे खीररुक्खवणसंडे । गंभीरसाणुणाए एमाइपसत्थखित्तम्मि ॥१०९ ॥ 'समवसरणे' भगवदध्यासिते क्षेत्रे वृत्ते, तदभावे वा 'जिनभवने' अर्हदायतने 'इक्षुवने' प्रतीते ' क्षीरवृक्षवनखण्डे' अश्वत्थादिवृक्षसमूहे 'गम्भीरसानुनादे' महाभोगप्रतिशब्दवति एवमादौ प्रशस्ते क्षेत्रे, आदिशब्दात् प्रदक्षिणावर्त्तजलपरिग्रह इति गाथार्थः ॥ ९ ॥ national उभययुक्तस्य योग्यता प्रव्रज्याक्षेत्र गा. १०७-९ ॥ १९ ॥ Page #57 -------------------------------------------------------------------------- ________________ Jain Educa दिज्ज णउ भग्गझामिअसुसाणसुण्णामण्णुष्णगेहेसु । छारंगारकयारामेज्झाईदवदुट्ठे वा ॥ ११० ॥ एवम्भूते क्षेत्रे दद्यात् नतु भग्नध्यामितश्मशानशून्यामनोज्ञगृहेषु दद्यात्, ध्यामितं- दग्धं, तथा क्षाराङ्गाराव - करामेध्यादिद्रव्यदुष्टे वा क्षेत्रे न दद्यात्, आदिशब्दोऽमेध्यस्व भेदप्रख्यापक इति गाथार्थः ॥ १० ॥ व्यतिरेकप्राधान्यतः कालमधिकृत्याह चाउदसिं पण्णरसिं च वज्जए अट्टमिं च नवमिं च । छद्धिं च चउत्थि बारसिं च सेसासु दिजाहि ॥ १११ ॥ चतुर्दशीं पञ्चदशीं च वर्जयेत्, अष्टमीं च नवमीं च षष्ठीं च चतुर्थी द्वादशीं च, शेषासु तिथिषु दद्यात्, अन्यासु दोषरहितास्विति गाथार्थः ॥ ११ ॥ नक्षत्राण्यधिकृत्याह - |तिसु उत्तरासु तह रोहिणीसु कुजा उ सेहनिक्खमणं । गणिवायए अणुण्णा महवयाणं च आरुहणा ॥ ११२ ॥ तिसृषु'उत्तरासु' आषाढादिलक्षणासु तथा रोहिणीषु कुर्यात् शिष्यकनिष्क्रमणं दद्यात् प्रव्रज्यामित्यर्थः, तथा गणिवाचकयोरनुज्ञा एतेष्वेव क्रियते, महाव्रतानां चारोपणेति गाथार्थः ॥ १२ ॥ वर्ज्यनक्षत्राण्याह | संझागयं १ रविगयं २ विड्डेरं ३ सग्गहं ४ विलंबिं च ५। राहुगयं ६ गहभिन्नं ७ च वज्जए सत्त नक्खते ॥११३॥ सन्ध्यागतं १ रविगतं २ बिड्डे ३ सग्ग ४ विलंबि ५ च राहुगतं ६ ग्रहभिन्नं ७ च वर्जयेत् सप्त नक्षत्राणि, "अत्थमणे संझागय रविगय जहियं ठिओ उ आइच्यो । विड्डेरमवद्दारिय सग्गह कूरग्गहहयं तु ॥ १ ॥ आइपिओ जं emational अयोग्ययोग्यक्षेत्र - तिथिनक्षत्राणि गा. ११०-१३ Page #58 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ २० ॥ Jain Educatio विलंब राहूयं तु जहिँ गहणं । मज्झेणं जस्स गहो गच्छइ तं होइ गहभिन्नं ॥ २ ॥ संझागयम्मि कलहो आइञ्चगते य | होइ णिवाणि २ । बिड्डेरे परविजओ ३ सगहम्मि य विग्गहो होई ४ ॥ ३ ॥ दोस्रो अभंगयत्तं ( अभङ्गयात्रा ) होइ कुभत्तं विलंबिनक्खते ५ | राहुहयम्मि य मरणं ६ गहभिन्ने सोणिउग्गालो || ४ ||' इति गाथार्थः ॥ १३ ॥ उपसंहरन्नाहएसा जिणाणमाणा खित्ताईआ य कम्मुणो हुंति । उदद्याइकारणं जं तम्हा एएसु जइअवं ॥ ११४ ॥ कंमित्तिदारं यं ॥ एषा जिनानामाज्ञा यदुत्तोकलक्षणेष्वेव क्षेत्रादिषु दातव्येति, क्षेत्रादयश्च कर्म्मणो भवन्ति उदयादिकारणं 'यद्' यस्मात् यत उक्तम् - "उदयक्खय कुखओवसमोवसमा जं च कम्मुणो भणिया । देवं खित्तं कालं भवं च भावं च संपप्प ॥ १ ॥ यस्मादेवं तस्मात् 'एतेषु' क्षेत्रादिषु यतितव्यं शुद्धेषु यः कार्य इति गाथार्थः ॥ १४ ॥ कस्मिन्निति व्याख्यातम्, इदानीं 'कथं वे 'ति व्याख्यायते, कथं केन प्रकारेण दातव्येति, एतदाह पुच्छ कहणा परिच्छा सामाइअमाइसुत्तदाणं च । चिइवंदणाइआइ विहीऍ सम्मं पयच्छिज्जा ॥११५॥ 'प्रश्नः' प्रव्रज्याभिमुखताविषयः 'कथनं' कथा साधुक्रियायाः परीक्षा सावद्यपरिहारेण सामायिकादिसूत्रदानं च विशुद्धालापकेन ततश्चैत्यवन्दनादिविधिना वक्ष्यमाणलक्षणेन 'सम्यग् ' असम्भ्रान्तः सन् प्रयच्छेत्-प्रत्रज्यां दद्यादिति गाथासमुदायार्थः ॥ १५ ॥ अवयवार्थ तु ग्रन्थकार एवाह क्षेत्रादियलः पृच्छा दि च गा. ११४-१५ ॥ २० ॥ Page #59 -------------------------------------------------------------------------- ________________ धम्मक हाअक्खित्तं पवज्जाअभिमुर्हति पुच्छिज्जा । को कत्थ तुमं सुंदर ! पवयसि च किंनिमित्तंति ॥ ११६ ॥ 'धर्मकथाद्याक्षिप्त' मिति धर्म्मकथया अनुष्ठानेन वा आवर्जितं प्रव्रज्याभिमुखं तु सन्तं पृच्छेत्, कथमित्याह - कः कुत्र त्वं सुन्दर ! - करत्वं कुत्र वा त्वमायुष्मन् !, प्रव्रजसि वा किंनिमित्तमिति गाथार्थः ॥ १६ ॥ स खल्वाहकुलपुत्तो तगराए असुहभवक्खयनिमित्तमेवेह | पवामि अहं भंते! इइ गेज्झो भयण सेसेसु ॥ ११७ ॥ कुलपुत्रोऽहं तगरायां नगर्यामित्येतद् ब्राह्मणमथुराद्युपलक्षणं वेदितव्यमिति, 'अशुभभवक्षयनिमित्तमेवेह ' भवन्त्यस्मिन् कर्म्मवशवर्त्तिनः प्राणिन इति भवः - संसारः तत्परिक्षयनिमित्तमित्यर्थः प्रव्रजामि अहं भदन्त इति, एवं ब्रुवन् ग्राह्यः भजना शेषेषु-अकुलपुत्रान्यनिमित्तादिषु, इयं च भजना विशिष्टसूत्रानुसारतो द्रष्टव्या, उक्तं च- " जे जहिं दुगुं | छिया खलु पचावणवस हिभत्तपाणेसु । जिणवयणे पडिकुट्ठा वज्जेयचा पयत्तेणं ॥ १ ॥" इत्यादीति गाथार्थः ॥ १७ ॥ प्रश्न इति व्याख्यातं कथामधिकृत्याह साहिज्जा दुरणुचरं कापुरिसाणं सुसाहुचरिअंति । आरंभ नियत्ताण य इहपरभविए सुहविवागे ॥ ११८ ॥ 'साधयेत्' कथयेत् दुरनुचरां 'कापुरुषाणां' क्षुद्रसत्त्वानां सुसाधु (चरित्रं - साधु) क्रियामिति, तथा आरम्भनिवृत्तानां च इहपारभविकान् शुभविपाकान् - प्रशस्त सुखदेवलोकगमनादीनि इति गाथार्थः ॥ १८ ॥ जह चेव उ मोक्खफला आणा आराहिआ जिनिंदाणं । संसारदुक्खफलया तह चेव विराहिआ होइ ॥ ११९ ॥ Jain Education Intemational प्रश्नः कथा च गा. ११६-१९ w.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु के. ॥ २१ ॥ Jain Educat यथैव तु मोक्षफला भवतीति योगः, आज्ञा आराधिता - अखण्डिता सती जिनेन्द्राणां सम्बन्धिनीति, संसारदुःखफलदा तथैव च विराधिता - खण्डिता भवतीति गाथार्थः ॥ १९ ॥ किञ्च - जह वाहिओ अ किरियं पवजिउं सेवई अपत्थं तु । अपवण्णगाउ अहियं सिग्धं च स पावइ विणासं ॥१२०॥ यथा व्याधितस्तु-कुष्ठादिग्रस्तः 'क्रियां प्रतिपत्तुं' चिकित्सामाश्रित्य सेवते अपथ्यं तु स किमित्याह - अप्रपन्नात् सकाशाद् अधिकं शीघ्रं च स प्राप्नोति विनाशम्, अपथ्य सेवनप्रकटितव्याधिवृद्धेरिति गाथार्थः ॥ २० ॥ एमेव भावकिरिअं पवजिउं कम्मवाहिखयहेऊ । पच्छा अपत्थसेवी अहियं कम्मं समजिइ ॥ १२१ ॥ एवमेव भावक्रियां प्रत्रज्यां प्रतिपत्तुं किमर्थमित्याह - कर्म्मव्याधिक्षयहेतोः, पश्चादपथ्यसेवी - प्रव्रज्याविरुद्धकारी अधिकं कर्म्म समर्जयति, भगवदाज्ञाविलोपनेन क्रूराशयत्वादिति गाथार्थः ॥ २१ ॥ कथेति व्याख्याता, परीक्षामाहअब्भुवगपि संतं पुणो परिक्खिज्ज पवयणविहीए। छम्मासं जाऽऽसज्ज व पत्तं अद्धाऍ अप्पबहुं ॥ १२२॥ अभ्युपगतमपि सन्तं पुनः परीक्षेत प्रवचनविधिना - स्वचर्याप्रदर्शनादिना कियन्तं कालं यावदित्याह - पण्मासं यावदासाद्य वा पात्रमद्धायाः अल्पबहुत्वम्, अद्धा - कालः सपरिणामके पात्रविशेषे अल्पतर इतरस्मिन् बहुतरोऽपीति गाथार्थः ॥ २२ ॥ परीक्षेति व्याख्यातं, साम्प्रतं सामायिकादिसूत्रमाह - सोभणदिणंमि विहिणा दिजा आलावगेण सुविसुद्धं । सामाइआइसुत्तं पत्तं नाऊण जं जोग्गं ॥ १२३ ॥ ational *340 आज्ञाराधनाफलं प रीक्षादानं च गा. १२०-२३ ॥ २१ ॥ w.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ सूत्रदानचैत्यवन्दनादि गा. १२४-२६ | 'शोभनदिने' विशिष्टनक्षत्रादियुक्ते 'विधिना' चैत्यवन्दननमस्कारपाठनपुरस्सरादिना दद्यात् आलापकेन, न तु प्रथ- मेव पट्टिकालिखनेन, 'सुविशुद्धं' स्पष्टं सामायिकादिसूत्रं प्रतिक्रमणेर्यापथिकादीत्यर्थः, पात्रं ज्ञात्वा यद्योग्यं तद् दद्यात्, न काव्यत्ययेनेति गाथार्थः॥ २३ ॥ उक्तं सूत्रदानं, शेषविधिमाह| तत्तोअ जहाविहवं पूअं स करिज वीयरागाणं । साहण य उवउत्तो एअंच विहिं गुरू कुणइ ॥१२॥ | 'ततश्च' तदुत्तरकालं 'यथाविभवं' यो यस्य विभवः, विभवानुरूपमित्यर्थः, पूजां 'सः' प्रविब्रजिषुः कुर्यात् वीतरागाणां-जिनानां माल्यादिना साधूनां वस्त्रादिना, उपयुक्तः सन्निति, 'एनं च' वक्ष्यमाणलक्षणं विधिं गुरुः-आचार्यः करोति, सूत्रस्य त्रिकालगोचरत्वप्रदर्शनार्थ वर्तमाननिर्देश इति गाथार्थः ॥ २४ ॥ चिइवंदणरयहरणं अट्टा सामाइयस्स उस्सग्गो।सामाइयतिगकड्डण पयाहिणं चेव तिक्खुत्तो॥१२५॥दारं। है। चैत्यवन्दनं करोति रजोहरणमर्पयति अष्टा गृह्णाति, सामायिकस्योत्सर्ग इति-कायोत्सर्ग च करोति, 'सामायिक त्रयाकर्षणमिति-तिस्रो वाराः सामायिकं पठति प्रदक्षिणां चैव त्रिकृत्वः-तिस्रो वाराः शिष्यं कारयतीति गाथासमुदायार्थः॥ २५ ॥ अवयवार्थ त्वाहसेहमिह वामपासे ठवित्तु तो चेइए पवंदति । साहहिं समं गुरवो थुइवुढी अप्पणा चेव ॥ १२६ ॥ शिष्यकमिह प्रव्रज्याभिमुखं वामपार्श्वे स्थापयित्वा ततश्चैत्यानि-अर्हत्प्रतिमालक्षणानि प्रवन्दन्ते साधुभिः समं गुरवः, nin Cinema For Private Personal use only Page #62 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ २२ ॥ Jain Educatio स्तुतिवृद्धिरात्मनैवेति- आचार्या एव छन्दःपाठाभ्यां प्रवर्द्धमानाः स्तुतीर्ददतीति गाथार्थः ॥ २६ ॥ वन्दनविधिमाहपुरओ उ ठंति गुरवो सेसावि जहकमं तु सहाणे । अक्खलिआइ कमेणं विवजए होइ अविही उ ॥१२७॥ I पुरत एव तिष्ठन्ति गुरवः - आचार्याः 'शेषा अपि' सामान्यसाधवः 'यथाक्रममेव' ज्येष्ठार्यतामङ्गीकृत्य स्वस्थाने तिष्ठन्ति, तत्रास्खलितादि-न स्खलितं न मिलितमित्यादि ' क्रमेण' परिपाठ्या सूत्रमुच्चारयन्तीति गम्यते, विपर्यये स्थानमुच्चारणं वा प्रति भवति अविधिरेव वन्दन इति गाथार्थः ॥ २७ ॥ एतदेवाह खलियमिलियवाइद्धं हीणं अच्चक्खराइदोसज्जुअं । वदंताणं नेआऽसामायारित्ति सुत्ताणा ॥ १२८॥ दारं ॥ स्खलितम् उपलाकुलायां भूमौ लाङ्गलवत् मिलितं विसदृशधान्यमेलकवत् व्याविद्धं विपर्यस्तरलमालावत् हीनंन्यूनं अत्यक्षरादिदोपयुक्तमिति, अत्यक्षरम्-अधिकाक्षरं, आदिशब्दादप्रतिपूर्णादिग्रहः इत्थं वन्दमानानां ज्ञेया असामाचारी-अस्थितिरिति 'सूत्राज्ञा' आगमार्थ एवंभूत इति गाथार्थः ॥ २८ ॥ व्याख्यातं चैत्यवन्दनद्वारम् अधुना रजोहरणद्वारं व्याचिख्यासुराह - वंदिय पुणुट्टिआणं गुरूण तो वंदणं समं दाउं । सेहो भणाइ इच्छाकारेणं पवयाबेह ॥ १२९ ॥ वन्दित्वा द्वितीयप्रणिपातदण्डकाव सानवन्दनेन पुनरुत्थितेभ्यः प्रणिपातान्निषण्णोत्थानेन 'गुरुभ्यः' आचार्येभ्यः ational चैत्यवन्द - नादि गा. १२७-२९ ॥ २२ ॥ jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ रजोहरण: स्य लिंगत्वं 5- १३०-३२ 'ततः' तदनन्तरं वन्दनं समं-देवाद्यभिमुखमेव दत्त्वा शिक्षको भणति, किमिति तदाह-इच्छाकारेण प्रव्राजयत, अस्मानिति गम्यते एवेति गाथार्थः॥२९॥ इच्छामोत्ति भणित्ता उट्टेउं कड्डिऊण मंगलयं । अप्पेइ रओहरणं जिणपन्नत्तं गुरू लिंगं ॥ १३०॥ ___ इच्छाम इति भणित्वा विशुद्धवचसा उत्थातुम् ऊर्द्धस्थानेन 'आकृष्य मङ्गलक' पठित्वा पञ्चनमस्कारम् अर्पयति है रजोहरणं जिनप्रज्ञप्तं गुरुर्लिङ्गमिति गाथार्थः ॥ ३० ॥ लिङ्गदान एव विधिमाहपुवाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा । जाए जिणादओवा दिसाएँ जिणचेइआई वा ॥१३१॥ ___ पूर्वाभिमुख उत्तराभिमुखो वा दद्याद् गुरुः अथवा प्रतीच्छेत् शिष्यः, यस्यां जिनादयो वा दिशि, जिनाः-मनः पर्यायज्ञानिनः अवधिसम्पन्नाश्चतुर्दशपूर्वधरा नवपूर्वधराश्च, जिनचैत्यानि वा यस्यां दिशि आसन्नानि, तदभिमुखो सदद्यात् अथवा प्रतीच्छेदिति गाथार्थः ॥ ३१॥ रजोहरणं लिङ्गमुक्तम् , साम्प्रतं तच्छब्दार्थमाह हरइ रयं जीवाणं वज्झं अब्भंतरं च जं तेणं । रयहरणंति पवुच्चइ कारणकजोवयाराओ ॥१३२॥ | 'हरति' अपनयति रजो जीवानां बाह्य-पृथिवीरजःप्रभृति अभ्यन्तरं च-बध्यमानकर्मरूपं यद्-यस्मात् तेन कारणेन रजोहरणमिति प्रोच्यते, रजो हरतीति रजोहरणम् , अभ्यन्तररजोहरण(णाभाव)माशक्याह-कारणे कार्योपचारात्, संयमयोगो रजोहरस्तत्कारणं चेदमिति गाथार्थः॥ ३२ ॥ एतदेव प्रकटयति 455125E Jan Education International Page #64 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ २३ ॥ Jain Education संजमजोगा एत्थं रयहरणा तेसि कारणं जेणं । रयहरणं उवयारो भण्णइ तेणं रओ कम्मं ॥ १३३॥ 'संयमयोगाः ' प्रत्युपेक्षितप्रमृष्टभूभागस्थानादिव्यापाराः 'अत्र' अधिकारे रजोहरणाः, वध्यमानकर्म्महरा इत्यर्थः, 'तेषां' संयमयोगानां कारणं येन कारणेन रजोहरणमित्युपचारः तेन हेतुनेति, रजः स्वरूपमाह - भण्यते रजः कर्म वध्यमानकमिति गाथार्थः ॥ ३३ ॥ केई भांति मूढा संजमजोगाण कारणं नेवं । रयहरणंति पमज्जणमाईहुवघायभावाओ ॥ १३४ ॥ केचन भन्ति मूढाः- दिगम्बरविशेषाः [ काष्ठाः ] 'संयमयोगानाम्' उक्तलक्षणानां कारणं नैव वक्ष्यमाणेन प्रका रेण रजोहरणमिति, यथा न कारणं तथाऽऽह - ' प्रमार्जनादिभिः' प्रमार्जनेन संसर्जनेन च उपघातभावात् प्राणिनामिति गाथार्थः ॥ ३४ ॥ एतदेवाह मूइंगलिआईणं विणाससंताणभोगविरहाई । रयदरिथजणसंसज्जणाइणा होइ उवघाओ ॥ १३५ ॥ प्रमार्जने सति 'मूइंगलिकादीनां' पिपीलिकामत्कोटप्रभृतीनां विनाशसन्तानभोग्यविरहादयो भवन्तीति वाक्यशेषः, रजोहरणसंस्पर्शनादल्पकायानां विनाशः, एवं सन्तानः - प्रबन्धगमनं भोग्यं - सिक्थादि एतद्विरहस्तु भवत्येवेत्युपघातः, तथा 'रजोदरी स्थगन संसर्जनादिना भवत्युपघात' इति च, सम्भवति च प्रमार्जने सति रजसा दरिस्थगनं तत्संसर्जने च सत्त्वोपघात इति गाथार्थः ॥ ३५ ॥ एष पूर्वपक्षः, अत्रोत्तरमाह रजोहरण पूर्वपक्ष:गा. १३३-३५ ॥ २३ ॥ Page #65 -------------------------------------------------------------------------- ________________ | पडिले हिउं पमज्जणमुवघाओ कह णु तत्थ होजा उ ? | अपमजिउं च दोसा बच्चादागाढवोसिरणे ॥ १३६॥ प्रत्युपेक्ष्य चक्षुषा पिपीलिकाद्यनुपलब्धौ सत्याम्, उपलब्धावपि प्रयोजनविशेषे यतनया प्रमार्जनं सूत्र उक्तम्, यतश्चैवमत उपघातः कथं नु तत्र भवेत् ?, नैव भवतीत्यर्थः, सत्त्वानुपलब्धौ किमर्थं प्रमार्जनमिति चेत् उच्यते - सूत्रोतथाविधसत्त्वसंरक्षणार्थम्, उपलब्धावपि प्रयोजनान्तरे तु अप्रमार्जने तु दोषः, तथा चाह- अप्रमृज्य च दोषाः वर्च्च आदावागाढव्युत्सर्गे आदिशब्दान्निश्येकाङ्गुलिकादिपरिग्रह इति गाथार्थः ॥ ३६ ॥ अप्रमार्जनदोषानाहआयपरपरिच्चाओ दुहावि सत्थस्सऽ कोसलं नूणं । संसज्जणाइदोसा देहे इव न विहिणा हुंति ॥१३७॥दारं ॥ यो हि कथञ्चित्पुरीषोत्सर्गमङ्गीकृत्यासहिष्णुः संसक्तं च स्थण्डिलं तेन दयालुना स तत्र न कार्यः कार्यों वेति द्वयी गतिः, किचातः ?, उभयथाऽपि दोषः, तथा चाह - 'आत्मपरपरित्यागः' अकरणे आत्मपरित्यागः, करणे परपरित्याग इति, किचात इत्याह- द्विधाऽपि शासितुः - त्वदभिमततीर्थङ्करस्य अकौशलं नूनम् - अवश्यं, कुशलस्य चाकुशलतापादने आशा - तनेति, दोषान्तरपरिजिहीर्षयाऽऽह - संसर्जनादिदोषाः पूर्वपक्षवाद्यभिहिता विधिना परिभोगे न भवन्ति 'देह इव' शरीर इव, अविधिना त्वसमञ्जसाहारस्य देहेऽपि भवन्त्येवेति गाथार्थः ॥ ३७ ॥ रजोहरणमिति व्याख्यातम्, अष्टा इति व्याचिख्यासुराह अह वंदिरं पुणो सो भणइ गुरुं परमभत्तिसंजुत्ते । इच्छाकारेणऽम्हे मुंडावेहत्ति सपणामं ॥ १३८ ॥ Jain Educamational रजोहरणस्यावश्य कता गा. १३६-३८ Page #66 -------------------------------------------------------------------------- ________________ श्रीपश्चवस्तु के. || 28 || Jain Educati 'अर्थ' अनन्तरं वन्दित्वा पुनरसौ-शिष्यकः भणति गुरुम् - आचार्य परमभक्तिसंयुक्तः सन् किमित्याह- इच्छाकारेणास्मान् मुण्डयतेति सप्रणामं भणतीति गाथार्थः ॥ ३८ ॥ | इच्छामोत्ति भणित्ता मंगलगं कड्डिऊण तिक्खुत्तो । गिण्हइ गुरु उवउत्तो अट्ठा से तिन्नि अच्छिन्ना । १३९ | दारं । इच्छाम इति भणित्वा गुरुः मङ्गलकमाकृष्य - पठित्वा 'त्रिकृत्वे 'ति तिम्रो वारा इत्यर्थः, गृह्णाति गुरुरुपयुक्तः अष्टाः| स्तोक केशग्रहणस्वरूपाः तिस्रः अच्छिन्नाः - अस्खलिता इति गाथार्थः ॥ ३९ ॥ अष्टा इति व्याख्यातम्, अधुना सामायिकस्योत्सर्ग इति व्याख्यानयन्नाह - वंदित्त पुणो सेहो इच्छाकारेण समइअं मित्ति । आरोवेहत्ति भणइ संविग्गो नवरमायरियं ॥ १४० ॥ वन्दित्वा पुनस्तदुत्तरकालं शिष्यकः - इच्छाकारेण सामायिकं नमेत्यारोपयतेति भणति संविग्नः सन् नवरमाचार्य - मिति गाथार्थः ॥ ४० ॥ इच्छामोत्ति भणित्ता सोऽवि अ सामइअरोवणनिमित्तं । सेहेण समं सुत्तं कड्डित्ता कुणइ उस्सग्गं ॥१४९॥ इच्छाम इति भणित्वा सोऽपि च-गुरुः सामायिकारोपणनिमित्तं शिष्यकेण सार्द्धं सूत्रं - सामायिकारोपणनिमित्तं करेमि काउस्सग्गं अन्नत्थ ऊससिएणमित्यादि पठित्वा करोति कायोत्सर्गमिति गाथार्थः ॥ ४१ ॥ पुनश्च - लोगस्सुज्जोअगरं चिन्तिय उस्सारए असंभन्ते । नवकारेणं तप्पुवगं च वारे तओ तिष्णि ॥ १४२ ॥ ational अष्टाग्रह णमुत्सर्गश्च गा. १३९-४२ ॥ २४ ॥ w.jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ पश्ञ्चव. ५ तत्र लोकस्यो द्योतकरं चिन्तयित्वा उत्सारयति संयमयोगं तदनन्तरभाविक्रियांसेवनेन असम्भ्रान्तः सन् नमस्कारेण" नमो अरहंताण" मित्यनेन, कायोत्सर्ग इति व्याख्यातं, साम्प्रतं सामायिकत्रयपाठ इति प्रतिपादयन्नाह - तत्पूर्वकं चनमस्कारपूर्वकं च वारास्ततस्तिस्रः इति गाथार्थः ॥ ४२ ॥ किमित्याह - माइम सीसो अणुकड्डई तहा चेव । अप्पाणं कयकिच्चं मन्नं तो सुद्धपरिणामो ॥१४३॥ दारं सामायिकमिह पठति गुरुः शिष्यकोऽप्यनुपठति ' तथैव' गुरुविधिना, किंविशिष्टः सन्नित्याह - आत्मानं ' कृतकृत्यं' निष्ठितार्थं मन्यमानः शुद्धपरिणाम इति गाथार्थः ॥ ४३ ॥ सामायिकत्रयपाठ इति प्रतिपादितम्, इदानीं प्रदक्षिणां चैवेत्यादि प्रतिपादयन्नाह तत्तो अ गुरु वासे गिव्हिअ लोगुत्तमाण पाएसुं । देइ अ तओ कमेणं सवेसिं साहुमाईणं ॥ १४४ ॥ 'ततश्च' तदनन्तरं गुरुवसान् गृहीत्वा आचार्यमन्त्रेण अभिमन्त्र्य अनाचार्यस्तु पश्ञ्चनमस्कारेण 'लोकोत्तमानां' जिनानां पद्भयां ददाति, मन्त्र नमस्कारपूर्वकमेव, ददाति च ततः - तदनन्तरं 'क्रमेण यथाज्येष्ठार्यतालक्षणेन सर्वेभ्यो यथासन्निहितेभ्यः साध्वादिभ्यः, आदिशब्दाच्छ्रावका दिपरिग्रह इति गाथार्थः ॥ ४४॥ तो वंदणगं पच्छा सेहं तु दवावए ठिओ संतो। वंदित्ता भणइ तओ संदिस्सह किं भणामोति ॥१४५॥ ततो वन्दनं पश्चात् - लोकोत्तमादिवासप्रदानोत्तरकालं शिष्यकं तु दापयति, स्थितः सन् ऊर्ध्वस्थानेन वन्दित्वा Page #68 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ २५ ॥ Jain Educa भणति 'ततः' तदनन्तरं 'तकः' असौ शैक्षकः किमित्याह -संदिशत किं भणामीत्येतदिति गाथार्थः ॥ ४५ ॥ वंदित पवेयअह भणइ गुरू वंदिउं तओ सेहो । अद्रावणयसरीरो उवउत्तो अह इमं भणइ ॥ १४६॥ दत्त्वा वेद-कथयेति भणति गुरुः, वन्दित्वा 'ततः' तदनन्तरं शिष्यकः अर्द्धावनतशरीरः सन्नुपयुक्तोऽथ - अनन्तरमिदं वक्ष्यमाणलक्षणं भणतीति गाथार्थः ॥ ४७ ॥ किं तदित्याह - तुभेहिं सामाइअ मारोविअमिच्छमो उ अणुसद्धिं । वासे सेहस्स तओ सिरंभि दिंतो गुरू आह ॥ १४७॥ णित्थारगपारगो गुरुगुणेहिं वड्डाहि वंदिउं सेहो । तुब्भं पवेइअं संदिसह साहूणं पवेएमि ॥ १४८ ॥ युष्माभिः सामायिकं ममारोपितं न्यस्तं इच्छाम एवानुशास्तिं - सामायिकारोपणलक्षणाम्, एवमुक्ते सति वासान् शिष्यकस्य ततः शिरसि ददद् गुरुराह ॥ ४७ ॥ किमाह इति ?, उच्यते - ' णित्थारे' त्यादि, निस्तारगपारग इति, निस्तारकः प्रतिज्ञायाः पारगः सामान्य साधुगुणानाम्, एवंभूतः सन् गुरुगुणैः प्रकृष्टैर्ज्ञानादिभिर्वर्द्ध स्वेति- वृद्धिं गच्छत, इच्छापुररसरं वन्दित्वा शिष्यकः, आहेति योगः, किं तदिति? - तुभ्यं प्रवेदितं ज्ञापितं सन्दिशत यूयं साधूनां प्रवेदयामि-ज्ञापयामि इत्येतदपि गाथाद्वयार्थः ॥ ४८ ॥ अन् इत्थवासे देंति जिणाईण तत्थ एस गुणो । सम्मं गुरुवि नित्थारगाइ तप्पुवगं भणइ ॥१४९॥ national सामायि कारोपणविधिः ॥ २५ ॥ jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ अन्ये तु आचार्य अत्रान्तरे वासान् ददति जिनादीनां, न चैवमपि कश्चिद् दोषः, किन्तु 'तत्र' प्रागुक्त स्थाने दीयमानेऽप्येष गुणः सम्यग्-द्रव्यपरिच्छेदपूर्वकं गुरुरपि निस्तारकादि-आशीर्वादरूपं निर्वचनवाक्यं तत्पूर्वकं-वासप्रदानपूर्वकं भणतीति गाथार्थः॥४९॥ आह य गुरू पवेअह वंदिअ सेहो तओ नमोकारं।अक्खलिअंकढतो पयाहिणंकुणइ उवउत्तो ॥१५०॥ आह च गुरुः-शिष्येणानन्तरोदिते उक्ते सति भणति च गुरुः प्रवेदय वन्दित्वा, शिष्यकस्ततः-तदनन्तरं नमस्कारमस्खलितं पठन् प्रदक्षिणां करोत्युपयुक्तः, एकेनैव नमस्कारेणेति गाथार्थः॥५०॥ अत्रान्तरे आयरियाई सवे सीसे सेहस्स दिति तो वासे॥दारं। एवं तु तिन्नि वारा एगो उ पुणोऽवि उस्सग्गं ॥१५१ ___ आचार्यादयः सर्वे यथासन्निहिताः शिरसि शिष्यकस्य ददति ततो वासान् , वदित्वादित आरभ्य इच्छाकारेण सामायिकं मे आरोपयत इत्यादिस्तिस्रो वारा इति, व्याख्यातं चरमद्वारम्, एके त्वाचार्याः पुनरपि कायोत्सर्ग कारयन्ति आचरणया, तत्राप्यदोष एव, नवरं द्वारगाथाया (१२५) मित्थं पाठान्तरं द्रष्टव्यम् ‘पयाहिणं चेव उस्सग्गो'त्ति गाथार्थः॥५१॥ आयंबिले अनियमो आइण्णं जेसिमावलीए उ।ते कारविंति नियमा सेसाणवि नत्थि दोसा उ ॥१५२॥81 आचामाम्ले अनियमः प्रवेदने, कदाचित्क्रियते कदाचिन्नेति, एतदेवाह-आचरितं येषामावलिकयैव आचार्याणां ते PRAKASHARA Jain Educ a tional For Private Personal Use Only 0 . .jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ २६ ॥ Jain Educat कारयन्ति नियमात्, अन्ये तु कारयन्त्यपि शेषाणामपि ये न कारयन्ति तेषां नास्त्येव दोषः, सामान्येन आचाम्लाकरणे वा नास्त्येव दोष इति गाथार्थः ॥ ५२ ॥ लोगुत्तमाण पच्छा निवडइ चलणेसु तह निसण्णस। आयरियस्स य सम्मं अण्णेसिं चेव साहूणं १५३॥ लोकोत्तमानां पश्चाद्-उक्तोत्तरकालं निपतति चरणयोः, वन्दनं करोतीत्यर्थः, तथा निषण्णस्य - उपविष्टस्याचार्यस्य च सम्यगिति - भावसार मन्येषां चैव साधूनां निपतति चरणयोरिति गाथार्थः ॥ ५३ ॥ वंदति अज्जियाओ विहिणा सड्ढा य साविआओ य । आयरियस्स समीवंमि उवविसइ तओ असंभंतो १५४ ततस्तं प्रव्रजितं वन्दन्ते आर्थिकाः 'पुरुषोत्तमो धर्म' इतिकृत्वा, कथमित्याह - विधिना- प्रवचनोक्तेन, किं ता एव?, नेत्याह-श्रावकाश्च श्राविकाश्च वन्दन्ते, आचार्यसमीपे चोपविशति ततः - तदुत्तरकालं, किंविशिष्टः सन्नित्याह-असम्भ्रान्तःअनन्यचित्त इति गाथार्थः ॥ ५४ ॥ ततश्च - भवजलहिपोअभूअं आयरिओ तह कहेइ से धम्मं । जह संसारविरत्तो अन्नोऽवि पवज्जए दिक्खं ॥ १५५॥ भवजलधिपोतभूतं - संसारसमुद्र बोहित्थ कल्पमाचार्यस्तथा कथयति 'से' तस्य - प्रब्रजितस्य धर्मं यथा संवेगातिशयात् संसार विरक्तः सन्नन्योऽपि तत्पदन्तर्वत्त सत्त्वः प्रपद्यते दीक्षां प्रव्रज्यामिति गाथार्थः ॥ ५५ ॥ कथं कथयतीत्यत्राहभूतेसु जंगमत्तं तेऽवि पंचिंदिअत्तमुक्कोसं । तेसुवि अ माणुसत्तं माणुस्से आरिओ देसो ॥१५६॥ ational सामायिकारोपणविधिः ॥ २६ ॥ ainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ 55555555554-54-5 देसे कुलं पहाणं कुले पहाणे अजाइमुक्कोसा। तीएऽविरुवसमिद्धी रूवे अबलं पहाणयरं ॥१५७॥ होइ बलेऽवि अजीअंजीएऽवि पहाणयं तु विण्णाणं । विण्णाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥१५॥ सीले खाइअभावो खाइअभावेऽवि केवलं नाणं। केवल्ले पडिपुन्ने पत्ते परमक्खरो मोक्खो ॥१५९॥ पण्णरसंगो एसो समासओ मोक्खसाहणोवाओ । एत्थ वर्ल्ड पत्तं ते थेवं संपावियत्वंति ॥१६०॥ तातह कायवं ते जह तं पावेसि थेवकालेणं। सीलस्स नत्थऽसझं जयंमितं पाविअं तुमए ॥१६१॥ लण सीलमेअंचिंतामणिकप्पपायवऽन्भहि। इह परलोए अ तहा सुहावहं परममुणिचरिअं १६२ एअंमि अप्पमाओ कायबो सइ जिणिंदपन्नत्ते । भावेअव्वं च तहा विरसं संसारणेगुण्णं ॥१६३॥ भूतेषु-प्राणिषु 'जङ्गमत्वं' द्वीन्द्रियादित्वं, तेष्वपि-जङ्गमेषु पञ्चेन्द्रियत्वमुत्कृष्ट-प्रधानं, तेष्वपि-पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते, मनुजत्वे आर्यो देश उत्कृष्ट इति गाथार्थः॥५६॥ देशे आर्ये कुलं प्रधानमुग्रादि, कुले प्रधाने च जातिरुत्कृष्टा, मातृसमुत्था, तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा, सकलाङ्गनिष्पत्तिरित्यर्थः, रूपे च सति बलं प्रधानतरं, सामर्थ्यमिति गाथार्थः॥ ५७॥ भवति बलेऽपि च जीवितं, प्रधानमिति योगः, जीवितेऽपि प्रधानतरं विज्ञानं, विज्ञाने सम्यक्त्वं, क्रिया पूर्ववत् , सम्यक्त्वे शीलसम्प्राप्तिः प्रधानतरेति गाथार्थः ॥ ५८ ॥ शीले क्षायिकभावः प्रधानः, FAC For Private Personal Use Only Dilibrary.org Jain Education Page #72 -------------------------------------------------------------------------- ________________ श्रीपश्चवस्तुके. ॥२७॥ आचार्य: कृता धर्मकथा 5ACANCSCRECARSAAR क्षायिकभावे च केवलं ज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति, कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरो मोक्ष इति गाथार्थः॥५॥ पञ्चदशाङ्ग:-पञ्चदशभेदः एषः-अनन्तरोदितः समासतः-सङ्केपेण मोक्षसाधनोपायः-सिद्धिसाधनमार्गः, अत्र-मोक्षसाधनोपाये बहु प्राप्तं त्वया, शीलं यावदित्यर्थः, स्तोकं सम्प्राप्तव्यं, क्षायिकभावकेवलज्ञानद्वयमिति गाथार्थः ॥६॥ तत्तथा कर्त्तव्यं त्वया यथा तत्-शेषं प्राप्नोषि स्तोककालेन, किमित्यत आह-शीलस्य नास्त्यसाध्यं जगति, तत्प्राप्त त्वया, प्रव्रज्या प्रतिपन्नेति गाथार्थः ॥ ६१॥ लब्ध्वा शीलमेतत्, किंविशिष्टमित्याह-चिन्तामणिकल्पपादपाभ्यधिकं, निर्वाणहेतुत्वेन, एतदेवाह-इह लोके परलोके च तथा सुखावह परमुनिभिश्चरितम्-आसेवितमिति गाथार्थः ॥ ६२ ॥ |एतस्मिन्- शीले अप्रमादो-यत्नातिशयः कर्त्तव्यः सदा-सर्वकालं 'जिनेन्द्रप्रज्ञप्ते' तीर्थकरप्रणीते, अप्रमादोपायमेवाहभावयितव्यं च तथा-शुभान्तःकरणेन विरसं संसारनैर्गुण्यं वैराग्यसाधनमिति गाथार्थः ॥ ६३ ॥ ___ आह विरइपरिणामोपवजा भावओ जिणाएसोजता तह जइअवं जह सो होइत्ति किमणेणं? ॥१६४॥ आह परः, किमाह ?, विरतिपरिणामः-सकलसावद्ययोगविनिवृत्तिरूपः प्रव्रज्या भावतः-परमार्थतो जिनादेशः-अर्हद्वचनमित्थं व्यवस्थितमिति, यत्-यस्मादेवं तत्-तस्मात्तथा यतितव्यं-तथा प्रयत्नः कार्यः यथाऽसौ-विरतिपरिणामो भवतीति, किमन्येन-चैत्यवन्दनादिक्रियाकलापेन ? इति गाथार्थः॥ ६४ ॥पर एव स्वपक्षं समर्थयन्नाह-- |सुबइअ एअवइअरविरहेणऽवि स इह भरहमाईणं। तयभावंमि अभावो जंभणिओ केवलस्ससुए॥१६५॥ ॥ २७॥ Jain Educati o nal For Private & Personel Use Only ww.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ Jain Educa श्रूयते च एतद्व्यतिकरविरहेणापि - चैत्यवन्दनादिसम्बन्धमन्तरेणापि सः - विरतिपरिणामः इह - जिनशासने भरतादीनां | महापुरुषाणामिति, कथमिति चेत्, उच्यते, तदभावे - विरतिपरिणामाभावे भावतः अभावः - असम्भवः यत् - यस्माद्भणितः - उक्तः केवलस्य श्रुते-प्रवचन इति गाथार्थः ॥ ६५ ॥ संपाडिए विअ तहा इमंमि सो होइ नत्थि एअंपि । अंगारमहगाई जेण पवज्जंतऽभव्वावि ॥ १६६ ॥ सम्पादितेऽपि च तथा अस्मिन् - चैत्यवन्दनादौ व्यतिकरे सति सः - विरतिपरिणामो भवति नास्त्येतद् अत्राप्यनियम एवेति एतदेवाह - अङ्गारमर्द्दकादयो येन कारणेन प्रतिपद्यन्ते अधिकृतव्यतिकरमभव्या अपि, आसतां तावदन्य इति गाथार्थः ॥ ६६ ॥ किञ्च तच्चैत्यवन्दनादिविधिना सामायिकारोपणं सति वा विरतिपरिणामे क्रियेतासति वा ?, उभयथापि दोषमाह सइ तंमि इमं विहलं असइ मुसावायमो गुरुस्सावि । तम्हा न जुत्तमेअं पव्वज्जाए विहाणं तु ॥ १६७ ॥ सति तस्मिन् - विरतिपरिणामे इदं - चैत्यवन्दनादिविधिना सामायिकारोपणं विफलं भावत एव तस्य विद्यमानत्वादन्ययतावित्र, असति - अविद्यमाने विरतिपरिणामे सामायिकारोपणं कुर्वतः मृषावाद एव गुरोरपि, असदध्यारोपणाद्, | अपिशब्दाच्छिष्यस्यापि, अयताविव अप्रतिपत्तेः यस्मादेवं तस्मान्न युक्तमेतत् - चैत्यवन्दनादिविधिना सामायिकारोपणरूपं प्रव्रज्याया विधानम्, एवमुभयथापि दोषदर्शनादिति गाथार्थः ॥ ६१ ॥ एष पूर्वपक्ष:, अत्रोत्तरमाह emational Page #74 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु. ॥ २८ ॥ Jain Educa सच्चखु जिणाए सो विरईपरिणामसो (मो) उपवज्जा । एसो उ तस्सुवाओ पायं ता कीरइ इमं तु ॥१६८॥ सत्यमेव जनादेशो - जिनवचनमित्थंभूतमेव यदुत विरतिपरिणाम एव प्रव्रज्या, नात्रान्यथाभावः, तथाऽप्यधिकृत वि धानमवन्ध्यमेवेति एतदेवाह - एष पुनः - चैत्यवन्दनादिविधिना सामायिकारोपणव्यतिकरः तस्य - विरतिपरिणामस्यो पायोहेतुः प्रायो - बाहुल्येन यद्यस्मात् तत् तस्मात् क्रियत एवेदं चैत्यवन्दनादि प्रव्रज्याविधानमिति गाथार्थः ॥ ६८ ॥ उपायतामाह - जिणपण्णत्तं लिंगं एसो उ विही इमस्स गहणंमि । पत्तो मएत्ति सम्मं चिंतें तस्सा तओ होइ ॥ १६९ ॥ जिनप्रज्ञप्तं लिङ्गं - तीर्थकरप्रणीतमेतत् साधुचिह्नं रजोहरणमिति, एष च - चैत्यवन्दनादिलक्षणो विधिरस्य - लिङ्गस्य ग्रहणेअङ्गीकरणे प्राप्तो मयाऽत्यन्तदुराप इत्येवं चिन्तयतः सतः शुभभावत्वादसौ - विरतिपरिणामो भवतीति गाथार्थः ॥ ६९ ॥ कथं गम्यत इति चेत् ?, उच्यते लक्खिज्जइ कज्जेणं जहा तं पाविऊण सप्पुरिसा । नो सेवंति अकजं दीसइ थेपि पाएणं ॥ १७० ॥ लक्ष्यते - गम्यते कार्येणासौ विरतिपरिणामः कथमित्याह यस्मात् तं चैत्यवन्दनपुरस्सरं सामायिकारोपणविधिं सम्प्राप्य सत्पुरुषाः - महासत्त्वाः प्रब्रजिता वयमिति न सेवन्ते अकार्य - परलोकविरुद्धं किञ्चित् दृश्यते एतत् - प्रत्यक्षेणै emational विधेरावश्यकता ।। २८ ।। jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ वोपलभ्यते एतत् स्तोकमध्यकार्य प्रायशो - बाहुल्येन न सेवन्ते, अतो विरतिपरिणामसामर्थ्यमेतदिति गाथार्थः ॥ ७० ॥ साम्प्रतं यदुक्तं 'श्रूयते चैतद्व्यतिकरविरहेणापि स इह भरतादीना' मित्येतत्परिजिहीर्षुराह आहच्चभावकहणं न य पायं जुज्जए इहं काउं । ववहारनिच्छया जं दोन्निवि सुत्ते समा भणिया ॥ १७१ ॥ कादाचित्कभावकथनं - भरतादिलक्षणं न च प्रायो युज्यते इह - विचारे कर्तुं किमित्यत आह-व्यवहारनिश्चयौ यतो नयौ द्वावपि सूत्रे समौ भणितौ- प्रतिपादितौ, भगवद्भिरिति गाथार्थः ॥ ७१ ॥ एतदेवाहजड़ जिणमयं पवज्जह ता मा ववहारणिच्छए मुअह । ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १७२ ॥ यदि जिनमतं प्रपद्यध्वं यूयं ततो मा व्यवहारनिश्चयौ मुञ्चत - मा हासिष्ठाः किमित्यत्र आह-व्यवहारनयोच्छेदे तीर्थो. च्छे दो यतोऽवश्यम्, अतो व्यवहारतोऽपि प्रत्रजितः प्रत्रजित एव गाथार्थः ॥ ७२ ॥ एतदेव समर्थयति — ववहारपवत्तीइवि सुहपरिणामो तओ अ कम्मस्स । नियमेणमुवसमाई णिच्छयणयसम्मयं तत्तो ॥ १७३ ॥ व्यवहारप्रवृत्याऽपि - चैत्यवन्दनादिविधिना प्रत्रजितोऽहमित्यादिलक्षणया शुभपरिणामो भवति, 'ततश्च' शुभपरिणामात् कम्मणः- ज्ञानावरणीयादेः नियमेनोपशमादयो भवन्ति, आदिशब्दात् क्षयक्षयोपशमादिपरिग्रहः, निश्चयनयसम्मतं 'तत' इति ततः- उपशमादेर्विरतिपरिणामो भवतीति गाथार्थः ॥ ७३ ॥ यच्चोकं 'सति तस्मिन्निदं विकल'मित्यादि, तन्निराकरणार्थमाह Page #76 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ २९ ॥ Jain Education होतेऽवि तम्मि विहलं न खलु इमं होइ एत्थऽणुट्टाणं । सेसाणुट्टाणंपिव आणाआराहणाए उ ॥१७४॥ भवत्यपि तस्मिन्-विरतिपरिणामे विफलं न खल्विति नैव इदं - चैत्यवन्दनादि भवति 'अत्र' प्रक्रमेऽनुष्ठानं, किन्तु सफलमेव, शेषानुष्ठानमिव - उपधिप्रत्युपेक्षणादिवत् कुत इत्याह-आज्ञाऽऽराधनात एव तीर्थकरोपदेशानुपालनादेव, भगवदुपदेशश्चायमिति गाथार्थः ॥ ७४ ॥ द्वितीयं पक्षमधिकृत्याह असइ मुसावाओऽवि अ ईसिंपि न जायए तहा गुरुणो । विहिकार गस्स आणाआराहणभावओ चेव ॥१७५॥ असति विरतिपरिणामे मृषावादोऽपि च ईपदपि - मनागपि न जायते गुरोः उक्तलक्षणस्य, किंविशिष्टस्येत्यत्राह - 'विधि - कारकस्य' सूत्राज्ञासम्पादकस्येति कुत इत्याह- ' आज्ञाराधनभावत एव भगवदाज्ञा सम्पादनादेवेति गाथार्थः ॥ ७५ ॥ | विधिप्रवाजने गुणानाह होति गुणा निअमेणं आसंसाईहिं विप्पमुक्कस्स । परिणामविसुद्धीओ अजुत्तकारिंमिवि तयंमि १७६ भवन्ति गुणा नियमेन कर्म्मक्षयादयो विधिप्रत्राजने सति आशंसादिभिर्विप्रमुक्तस्य गुरोः, आदिशब्दात् सम्पूर्ण पर्षदादिपरिग्रहः, कुतो भवन्ति ?, परिणामविशुद्धेः-सांसारिकदुःखेभ्यो मुच्यतामयमित्यध्यवसायाद्, अयुक्तकारिण्यपि कुतश्चि[त्कम्र्मोदयात् तस्मिन् शिष्ये इति गाथार्थः ॥ ७६ ॥ तम्हा उ जुत्तमे पवज्जाए विहाणकरणं तु । गुणभावओ अकरणे तित्थुच्छेआइआ दोसा ॥ १७७॥ विधेरावश्यकता ॥ २९ ॥ Page #77 -------------------------------------------------------------------------- ________________ *SHARASIRSANSAR यस्मादेवं तस्मात्तु युक्तमेतद्-अनन्तरोदितं प्रव्रज्याया विधानकरणं तु-चैत्यवन्दनादि, कुत इत्याह-गुणभावतः' उक्तन्यायात् कर्मक्षयादिगुणभावाद्, अकरणे प्रस्तुतविधानस्य तीर्थोच्छेदादयो दोषाः-तीर्थोच्छेदः सत्त्वेषु न चानुकम्पेति गाथार्थः ॥ ७७॥ एतदेव भावयतिछउमत्थो परिणामसम्मं नो मुणइ ताण देइतओ।न य अइसओ अतीए विणा कहं धम्मचरणंतु?१७८ ___ छद्मस्थसत्त्वः परिणाम विनेयसम्बन्धिनं न सम्यग्मनुते-न जानाति, ततो न ददात्यसौ दीक्षा परिणामादर्शनेन, ततोऽ-18 तिशयी दास्यतीति चेत् अत्राह-न चातिशयोऽपि-अवध्यादिः तया-भावतो दीक्षया विनैव, अतः कथं धर्मचरणमिति सामान्येनैव धर्माचरणाभाव इति गाथार्थः ॥ ७८ ॥ यच्चात्र भरतायुदाहरणमुक्तं तदङ्गीकृत्याह आहच्चभावकहणं तंपिह तप्पुत्वयं जिणा विति । तयभावेण य जुत्तं तयंपिएसोविही तेणं ॥१७९॥ कादाचित्कभावकथनं भरतादीनामतिशयादिरूपं यत् तदपि तत्पूर्वकं-जन्मान्तराभ्यस्तप्रव्रज्याविधानपूर्वकं जिना ब्रुवते, तदभावे च-जन्मान्तराभ्यस्तप्रव्रज्याविधानाभावे न च युक्तं तदपि-कादाचित्कभावकथनं, यत एवमेष विधिःअनन्तरोदितः प्रव्रज्यायाः ततो न्याय्य इति गाथार्थः॥७९॥ अण्णे अगारवासंपावाउ परिचयंति इइ विंति।सीओदगाइभोगं अदिन्नदाणत्ति न करिंति ॥१८॥ अन्ये वादिन इति ब्रुवत इति सम्बन्धः, किमित्याह-अगारवास-गृहवासं पापात् परित्यजन्ति, पापोदयेन तत्परित्यागबु Jain Ede For Private Personel Use Only (boww.jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु. 11 30 11 द्धिरुत्पद्यत इति भावः, तथा शीतोदकादिभोगम्, आदिशब्दाद्विकृत्यादिपरिग्रहः, अदत्तदाना इति न कुर्वन्ति, पापोदयेनैव तत्परिहार बुद्धिरुत्पद्यत इति गाथार्थः ॥ ८० ॥ एतदेव समर्थयति बहुदुक्खसंविदत्तो नासइ अत्थो जहा अभवाणं । इअ पुन्नेहिवि पत्तो अगारवासोऽवि पावाणं ॥ १८९ ॥ बहुदुःखसंविदत्तोऽपि - बहुदुःखसमर्जितः सन् नश्यत्यर्थो यथाऽभव्यानाम् - अपुण्यवतां इय- एवं पुण्यैरपि प्राप्तोऽगारवासोऽपि पापानां नश्यति, क्षुद्रपुण्योपात्तत्वादिति गाथार्थः ॥ ८१ ॥ चत्तंमि घरावासे ओआसविवज्जिओ पिवासत्तो । खुहिओ अ परिअडतो कहं न पावस्स विसउत्ति ? १८२ त्यक्ते गृहावासे, प्रव्रजितः सन्नित्यर्थः, अवकाशविवर्जितः - आश्रयरहितः पिपासार्त्तः - तृपरीतः क्षुधितश्च पर्यटन् कथं न पापस्य विषय इति, पापोदयेन सर्वमेतद्भवतीति गाथार्थः ॥ ८२ ॥ तथा चाह सुझाणाओ धम्म विहीणस्स तं कओ तस्स ? | अण्णंपि जस्स निच्चं नत्थि उवट्टंभहे उत्ति ॥ १८३ ॥ शुभध्यानात्-धर्मध्यानादेर्धर्म्म इति सर्वतन्त्र प्रसिद्धिः, सर्वविहीनस्य - सर्वोपकरणरहितस्य 'तत्' शुभध्यानं कुतस्तस्य-प्रत्रजितस्य ?, अन्नमपि - भोजनमपि, आस्तां शीतत्राणादि, यस्य नित्यं सदा उचितका ले नास्ति उपष्टम्भहेतुः शुभध्यानाश्रयस्य कायस्येति गाथार्थः ॥ ८३ ॥ तम्हा गिहासमरतो संतुहमणो अणाउलो धीमं । परहिअकर णिक्करई धम्मं साहेइ मज्झत्थो ॥ १८४ ॥ Jain Educational गृहत्यागस्य पापत्वनि रासः ॥ ३० ॥ Inelibrary.org Page #79 -------------------------------------------------------------------------- ________________ 20 -% BREAKS __यस्मादेवं तस्मात् गृहाश्रमरतः सन् सन्तुष्टमनाः, नतु लोभाभिभूतः, अनाकुलो नतु सदा गृहकर्त्तव्यतामूढः, धीमान्बुद्धिमान् तत्त्वज्ञः परहितकरणैकरतिः न त्वात्मम्भरिः धर्म साधयति मध्यस्थो न तु क्वचिद् रक्तो द्विष्टो वेति गाथार्थः॥ ॥ ८४ ॥ एष पूर्वपक्षः, अत्रोत्तरमाहकिं पावस्स सरूवं? किं वा पुन्नस्स ? संकिलिटुं जं । वेइज्जइ तेणेव य तं पावं पुण्णमिअरंति ॥१८५॥ _ 'पापात्परित्यजन्ति पुण्योपात्तं गृहाश्रम'मिति परमतम् , आचार्यस्त्वाह-किं पापस्य स्वरूपं ?, किं वा पुण्यस्येति-अभि-18 । प्रा()यस्य, पुण्यपापयोर्यथा सम्यग्लक्षणं तथा कुशलानुबन्धिनः पुण्यात् परित्यजन्ति गृहवासमित्येतच्च वक्ष्यति, परस्तु तयोः स्वरूपमाह-संक्लिष्ट-मलिनं यत्स्वरूपतो घेद्यते च-अनुभूयते तेनैव-सङ्क्लेशेनैव तत्पाप, पुण्यमितरदिति-यदसङ्-12 क्लिष्टमसङ्क्लेशेनैव च वेद्यते इति गाथार्थः॥ ८५॥ एवमनयोः स्वरूप उक्ते सत्याहजइ एवं किं गिहिणो अत्थोवायाणपालणाईसु। विअणा ण संकिलिट्टा ? किं वा तीए सरूवंति ? ॥१८॥ ___ यद्येवं पुण्यपापयोः स्वरूपं यथाऽभ्यधायि भवता नन्वेवं किं गृहिणः अर्थोपादानपालनादिषु सत्सु आतध्यानाद्, आदिशब्दान्नाशादिपरिग्रहः, वेदना न सक्लिष्टा ?, सङ्कक्लिष्टवेत्यभिप्रायः, किं वा तस्याः-सक्लिष्टायाः वेदनायाः स्वरूपं यदेषाऽपि सङ्कक्लिष्टा न भवतीति गाथार्थः ॥ ८६ ॥ पराभिप्रायमाशय परिहरन्नाह गेहाईणमभावे जा तं रूवं इमीइ अह इटुं । जुज्जइ अ तयभिसंगे तदभावे सव्वहाऽजुत्तं ॥१८७॥ पञ्चव.६ - For Private & Personel Use Only Page #80 -------------------------------------------------------------------------- ________________ श्रीपञ्च वस्तुके. ॥ ३१ ॥ गेहादीनां - गृहधनादीनामभावे या वेदना तद्रूपमस्याः - सङ्किष्टायाः वेदनायाः अथेष्टम् - अभ्युपगतं भवता, एतदाशङ्कयाहयुज्यते एतद्रूपं तस्याः 'तदभिष्वङ्गे' गेहादिष्वभिलाषे सति, 'तदभावे 'अभिष्वङ्गाभावे सर्वथा - एकान्तेनायुक्तं तद्रूपमस्याः, निरभिष्वङ्गस्य सक्लेशायोगादिति गाथार्थः ॥ ८७ ॥ एतदेव समर्थयति - जो एत्थ अभिसंगो संतासंतेसु पावहेउति । अट्टज्झाणविअप्पो स इमीऍ संगओ रूवं ॥ १८८ ॥ योsa - लोकेऽभिष्वङ्गो-मूर्च्छालक्षणः सदसत्सु गेहादिषु पापहेतुरिति- पापकारणमार्त्तध्यान विकल्पः - अशुभध्यानभेदोऽभिष्वङ्गः स खलु अस्याः - सङ्किष्टाया वेदनायाः सङ्गतो रूपम् - उचितस्वरूपमिति गाथार्थः ॥ ८८ ॥ ततः किमित्याह - एसो अ जायइ दृढं संतेसुवि अकुसलाणुबंधाओ । पुण्णाओ ता तंपि नेअं परमत्थओ पावं ॥ १८९ ॥ एष च - अभिष्वङ्गः जायते दृढम् अत्यर्थं सत्स्वपि गेहादिष्विति गम्यते, कुत इत्याह- अकुशलानुबन्धिनो - मिथ्यानुष्ठानोपात्तात् पुण्याद्, यस्मादेवं तत्-तस्मात्तदपि - अकुशलानुबन्धि पुण्यं ज्ञेयं परमार्थतः पापं, सङ्कक्लेशहेतुत्वादिति गाथार्थः ॥ ८९ ॥ तथा च कइया सिज्झइ दुग्गं को वामो मज्झ वट्टए कह वा । जायं इमंति चिंता पावा पावस्स य निदाणं ॥ १९० . कदा सिध्यति दुर्ग - बलदेवपुरादि, को वामः - प्रतिकूलो मे नरपतिर्वर्त्तते, कथं वा जातमिदम् - अस्य वामत्वं इतिएवंभूता चिन्ता पापा सङ्किष्टार्त्तध्यानत्वात् पापस्य च निदानं - कारणम्, आर्त्तध्यानत्वादेवेति गाथार्थः ॥ ९० ॥ * गृहत्यागस्य पापत्वनि रासः ॥ ३१ ॥ Page #81 -------------------------------------------------------------------------- ________________ इअचिंताविसघारिअदेहो विसएऽवि सेवइ न जीवो। चिट्टउ अताव धम्मोऽसंतेसुवि भावणा एवं॥१९१॥ इति-एवं चिन्ताविषघारितदेहो-व्याप्तशरीरः सन् विषयानपि सेवते न जीवः, तथा आकुलत्वात् , तिष्ठतु च तावद्धम्मो विशिष्टाप्रमादसाध्यः, असत्स्वपि गेहादिष्विति गम्यते अभिष्वङ्गे सति भावना एवमिति-अशुभचिन्ताधर्मविरोधिनी पापादेवेति गाथार्थः ॥ ९१ ॥ एतदेवाहदीणो जणपरिभूओ असमत्थो उअरभरणमित्तेऽवि।चित्तेण पावकारी तहवि हु पावप्फलं एअं॥१९२॥ दीनः-कृपणः जनपरिभूतो-लोकगर्हितः असमर्थः उदरभरणमात्रेऽपि-आत्मम्भरिरपिन भवति,चित्तेन पापकारी, तथापि तु-एवंभूतोऽपि सन् असदिच्छया पापचित्त इत्यर्थः, पापफलमेतदिति जन्मान्तरकृतस्य कार्य भाविनश्च कारणमिति गाथार्थः ॥ ९२ ॥ यद्येवं किंविशिष्टं तर्हि पुण्यमिति ?, अत्राह संतेसुवि भोगेसुं नाभिस्संगो दढं अणुटाणं ।अस्थि अ परलोगंमिवि पुन्नं कुसलाणुबंधिमिणं ॥१९३॥ इह यदुदयात् सत्स्वपि भोगेषु-शब्दादिषु नाभिवङ्गो, दृढम्-अत्यर्थम् -अनुष्ठानं अस्ति च परलोकेऽपि दानध्यानादि, पुण्यं कुशलानुबन्धीदं, जन्मान्तरेऽपि कुशलकारणत्वादिति गाथार्थः ॥ ९३ ॥ परिसुद्धं पुण एअंभवविडविनिबंधणेसु विसएसुं।जायइ विरागहेऊ धम्मज्झाणस्स य निमित्तं ॥१९४॥ परिशुद्धं पुनरेतद्-अभ्यासवशेन कुशलानुवन्धि पुण्यं, भवविटपिनिबन्धनेषु विषयेषु, संसारवृक्षबीजभूतेष्वित्यर्थः, For Private Personal use only R ainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ ३२ ॥ Jain Education जायते विरागहेतुः वैराग्यकारणं, धर्म्मध्यानस्य च निमित्तं महापुण्यवतां महापुरुषाणां तथोपलब्धेरिति गाथार्थः ॥ ९४ ॥ एतच्च विषयविरागादि महत्सुखमित्याह जं विसयविरत्ताणं सुक्खं सज्झाणभाविअमईणं । तं मुणइ मुणिवरोचिअ अणुहवउ न उण अन्नोऽवि १९५ द्विषयविरतानाम् - असदिच्छारहितानां सौख्यं सद्ध्यानभावितमतीनां च धर्म्मध्यानादिभावितचित्तानां तत् मनुते - जानाति मुनिवर एव- साधुरेवानुभवतः - अनुभवनेन न पुनरन्योऽपि - असाधुः, तथाऽनुभवाभावादिति गाथार्थः ॥ ९५ ॥ एतदेव समर्थयति कंखिजइ जो अत्थो संपत्तीए न तं सुहं तस्स । इच्छाविणिवित्तीए जं खलु बुद्धप्पवाओऽयं ॥ १९६ ॥ काङ्क्ष्यते-अभिलप्यते योऽर्थः - ख्यादिः सम्पत्त्या - सम्प्राप्या न तत्सुखं तस्य - अर्थस्य इच्छाविनिवृत्त्याऽत्र यत्खलु सुखं बुद्धप्रवादोऽयम् - आप्तप्रवादोऽयमिति गाथार्थः ॥ ९६ ॥ मुत्ती वभिचारो तं णो जं सा जिणेहिं पन्नत्ता । इच्छाविणिवित्तीए चेव फलं पगरिसं पत्तं ॥१९७॥ मुक्त्या व्यभिचारः, तत्काङ्क्षणे तत्प्राप्त्यैव सुखभावाद्, एतदाशङ्कयाह- तत् न, यद् - यस्मादसौ - मुक्तिर्जिनैः प्रज्ञप्तातीर्थकरैरुक्ता इच्छाविनिवृत्तेरेव फलं न पुनरिच्छापूर्वकमिति, प्रकर्षप्राप्तं - सामायिक संयतादेरारभ्योत्कर्षेण निष्ठां प्राप्तमिति गाथार्थः ॥ ९७ ॥ किञ्च - Bonal गृहत्यागस्य पापत्वनि रासः ॥ ३२ ॥ ainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ जस्सच्छाए जायइ संपत्ती तं पडुच्चिमं भणिअं । मुत्ती पुण तद्भावे जमणिच्छा केवली भणिया ॥१९८॥ । यस्यार्थस्येच्छया प्रवृत्तिनिमित्तभूतया जायते सम्प्राप्तिस्तम् - अर्थ विलयादिकं प्रतीत्येदं भणितं 'काङ्क्षचत' इत्यादि, मुक्तिः पुनस्तद भावे- इच्छाऽभावे जायते, कुत इत्याह-यद् - यस्मादनिच्छाः केवलिनो भणिताः, 'अमनस्काः केवलिन' इति वचनादिति गाथार्थः ॥ ९८ ॥ एवं तर्हि प्रथममपि प्रव्रज्यादौ तदिच्छाऽशोभना प्राप्नोतीत्येतदाशङ्कयाह पढमंपि जा इच्छा साऽवि पसत्यत्ति नो पडिक्कुट्टा । सा चैव तहा हेऊ जायइ जमणिच्छभावस्स ॥ १९९॥ प्रथममपि - प्रव्रज्यादिकाले या इच्छा मुक्तिविषया सापि तस्यामवस्थायां प्रशस्तेतिकृत्वा नो प्रतिकुष्टा-न प्रतिषिद्धा, किमित्यत आह-सेवेच्छा तथा तेन प्रकारेण - सामायिक संयताद्यनुष्ठान रूपेणाभ्यस्यमाना हेतुर्जायते यद् - यस्मादनिच्छ | भावस्य - केवलित्वस्येति गाथार्थः ॥ ९९ ॥ इतश्च प्रत्रजितस्यैव सुखमित्यावेदयन्नाह - भणिअं च परममुणिहिं (महासमणो) मासाइदुवाल सप्परीआए। वय(ण) मायणुत्तराणं विश्वयई तेअलेसंति भणितं च परममुनिभिः किमित्यत्राह - महाश्रमणो - महातपस्वी 'मासादिद्वादशपर्याय' इति मासमादिकं कृत्वा द्वादशमासपर्याय इत्यर्थः, व्यन्तराद्यनुत्तराणामिति - व्यन्तरादीनामनुत्तरोपपातिकपर्यन्तानां व्यतिक्रामति तेजोलेश्यांसुखप्रभावलक्षणामनुक्रमेणेति, गौतमपृष्टेन यथोक्तं भगवता - " जे इमे अजत्ताए समणा निग्गंथा विहरंति एए णं कस्स तेयलेस्सं वीईवयंति ?, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीईवयंति, एवं दुमासपरियाए असु Page #84 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु. ॥ ३३ ॥ Jain Educat रिंदवज्जियाणं भवणवासियाणं देवाणं, तिमासपरियाए असुरकुमारिंदाणं, चउमासपरियाए गहगणन क्खत्ततारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोतिसिंदाणं जोइसराईणं तेयलेस्सं, छम्मासपरियाए सोहम्मीसागाणं देवाणं, सत्तमासपरियाए सणकुमारमाहिंदाणं देवा णं, अट्टमासपरियाए बंभलंतगाणं देवाणं, नवमासपरियार महासुक्क सहस्साराणं देवाणं, दसमासपरियाए आणयपाणयआरणच्चुयाणं देवाणं, एक्कारसमासपरियाए गेविज्जगाणं देवाणं, बारसमासपरियाए समणे निथे अणुत्तरोववाइयाणं देवाणं तेयलेस्सं वीतीवयइ, तेण परं सुक्के सुक्काभिजाती भवित्ता तओ पच्छा सिज्झइ जाव अंतं करेइ" ॥ इति गाथार्थः ॥ २०० ॥ एतदेवाह - ते परं से सुक्के सुक्क भिजाई तहा य होऊणं । पच्छा सिज्झइ भयवं पावइ सव्वुत्तमं ठाणं ॥ २०९॥ तेन इति द्वादशभ्यो मासेभ्यः ऊर्ध्वमप्रतिपतितचरणपरिणामः सन्नसौ शुक्लः कर्म्मणा शुक्लाभिजात्यः आशयेन, तथा च भूत्वा समग्रप्रशमसुखसमन्वितः पश्चात् सिद्ध्यति भगवान् - एकान्तनिष्ठितार्थो भवति, प्राप्नोति सर्वोत्तमं स्थानं-परमपदलक्षणमिति गाथार्थः ॥ २०१ ॥ प्रकृतयोजनां कुर्वन्नाह | लेसा य सुप्पसत्था जायइ सुहियस्स चेव सिद्धमिणं । इअ सुहनिबंधणं चिअ पावं कह पंडिओ भणइ ? २०२ लेश्या च सुप्रशस्ता जायते सुखितस्यैव नेतरस्येति सिद्धमिदं विपश्चिताम्, इति एवं सुखनिबन्धनमेव अगारवासपरित्यागं पापं कथं पण्डितो - विपश्चिद् भणति ?, अतोऽयुक्तमुक्तम्- 'अगारवासं पावाओ परिच्चयन्ती 'ति गाथार्थः ॥ २ ॥ tional गृहत्यागस्य पापत्वनि रासः ॥ ३३ ॥ Kainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ Jain Educatio तम्हा निरभिस्संगा धम्मज्झाणंमि मुणिअतत्ताणं । तह कम्म क्खयहेउं विअणा पुन्नाउ निद्दिट्ठा ॥ २०३॥ तस्मान्निरभिष्वङ्गाः- सर्वत्राशंसाविप्रमुक्ता धर्म्मध्याने तथा आल्हादके सति ज्ञाततत्त्वानां - मोहरहितानां तथा-तेन प्रकारेणान्यानुपादानलक्षणेन कर्म्मक्षयहेतुः वेदना - तथाविधात्मपरिणामरूपानपायिनी पुण्यान्निर्दिष्टा तत्त्वतः पुण्यफलमेवंविधेति गाथार्थः ॥ ३ ॥ नय एसा संजायइ अगारवासंमि अपरिचत्तंमि । नाभिस्संगेण विणा जम्हा परिपालणं तस्स ॥२०४॥ न चैषा-वेदना उक्तलक्षणा सज्जायते अगारवासे-गृहवासेऽपरित्यक्ते भावतः किमिति ?, नाभिष्वङ्गेण विना यस्मात् प्रतिपालनं तस्य - अगारवासस्य, न च तस्मिन् सतीयं भवतीति, विरोधादिति गाथार्थः ॥ ४ ॥ एतदेवाह - आरंभपरिग्गहओ दोसा न य धम्मसाहणे ते उ । तुच्छत्ता पडिबंधा देहाहाराइतुलं तु ॥२०५॥ आरम्भपरिग्रहतो दोषाः - सङ्केशादयः, अगारवासे चावश्यं तावारम्भपरिग्रहाविति, अत्रान्तरे लब्धावसरः परः क्षपणकः कदाचिदेवं ब्रूयात्-उपकरणग्रहणेऽपि तुल्यमेतत्, इत्याशङ्कयाह-न च धर्म्मसाधने - वस्त्रपात्रादौ त एव दोषाः, कुतः ? - तुच्छत्वाद् - असारत्वात्तस्य, तथा अप्रतिबन्धात्-प्रतिबन्धाभावाद्, देहाहारादितुल्यत्वात् स्वला भवन्तोऽपि दोषाः | संमूर्च्छनजादयो देहाहारादितुल्यत्वात् बहुगुणा एवेति गाथार्थः ॥ ५ ॥ तम्हा अगारवासं पुन्नाओं परिच्चयंति धीमंता। सीओदगाइभोगं विवागकडुअंति न करिति ॥ २०६ ॥ tional jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ 6454 श्रीपश्च वस्तुके. यस्मादेवं तस्मादगारवासं निगडबन्धवत् पुण्यात् परित्यजन्ति धृतिमन्तः, परित्यक्ते तस्मिन् सुखभावात् , शीतोदकादि18भोग विषान्नभोगवद्विपाककटुकमितिकृत्वा न कुर्वन्ति तपस्विन इति गाथार्थः॥ ६ ॥ एतदेव समर्थयति पापत्वनिकेइ अविजागहिआ हिंसाईहिं सुहं पसाहति।नो अन्ने ण य एए पडुच्च जुत्ता अपुव(पण)त्ति ॥२०७॥ रासः ॥३४॥ केचित प्राणिनोऽविद्यागृहीताः-अज्ञानेनाभिभूताः हिंसादिभिः करणभूतैः, आदिशब्दादनृतसम्भाषणादिपरिग्रहः, सुख-विषयोपभोगलक्षणं प्रसाधयन्त्यात्मनः उपभोगतया, नान्य इति-न पुनरन्ये प्रसाधयन्ति, अपित तेन विनव तिष्ठन्ति, न च त एवंभूता विवेकिनः सुखभोगरहिता अपि(ए)तान्-हिंसादिभिः सुखप्रसाधकान् प्रतीत्य-आश्रित्य यता अपुण्या इति, तेषां हि विपाकदारुणे प्रवृत्तत्वात् , परस्यापि सिद्धमेतदिति गाथार्थः ॥ ७॥ एतेन 'बहदःखे'त्याद्यपि परिहतं, गृहवासस्य वस्तुतोऽनर्थत्वाद् , इदानीं 'त्यक्ते गृहवास'इत्यादि परिहरन्नाह| चइऊणऽगारवासं चरित्तिणो तस्स पालणाहेडं।जंजंकुणंति चिटुंसुत्ता सा सा जिणाणुमया ॥२०८॥ | त्यक्त्वाऽगारवासं द्रव्यतोभावतश्च चारित्रिणःसन्तः तस्य-चारित्रस्य पालनाहेतोः-पालननिमित्तं यां यां कुर्वन्ति चेष्टां ॥३४॥ देवकुलवासादिलक्षणां सूत्राद्-आगमानुसारेण सा सा जिनानुमता, गुर्वनुमतपालनं च सुखायैवेति गाथार्थः ॥८॥ किश्च-४ अवगासो आयञ्चिय जो वा सो वत्ति मुणिअतत्ताणं । निअकारिओउ मज्झं इमोत्ति दुक्खस्सुवायाणं २०९ Mainelibrary.org Jain Educati o nal Page #87 -------------------------------------------------------------------------- ________________ Jain Educati अवकाशोऽपि तत्त्वतः आत्मैव 'जो वा सो व'त्ति यो वा स वा ज्ञाततत्त्वानां देवकुलादिः, स्वकारितस्तु ममायमिति जीवस्वाभाव्यात् दुःखस्योपादानमिति गाथार्थः ॥ ९ ॥ वसो अपिवासाई संतोऽवि न दुक्खरूवगा णेआ। जं ते खयस्स हेऊ निद्दिट्ठा कम्मवाहिस्स ॥ २९०॥ तपसश्च पिपासादयः सन्तोऽपि भिक्षाटनादौ न दुःखरूपा ज्ञेयाः, किमित्यत्राह - यद् - यस्मात्ते - पिपासादयः क्षयस्य | हेतवो निर्दिष्टा भगवद्भिः कर्म्मव्याधेरिति गाथार्थः ॥ १० ॥ तथाहि वाहिस्स य खयहेऊ सेविजंता कुणंति धिइमेव । कडुगाईवि जणस्सा ईसिं दंसिंताऽऽरोग्गं ॥ २१९ ॥ व्याघेरपि-कुष्ठादेः क्षयहेतवः सेव्यमानाः कुर्वन्ति धृतिमेव कटुकादयोऽपि जनस्य ईषद् दर्शयन्त आरोग्यम्, अनुभवसिद्धमेतदिति गाथार्थः ॥ ११ ॥ एष दृष्टान्तः, अयमर्थोपनयः presar मुणिणो कुणंति धिइमेव सुद्धभावस्स । गुरुआणासंपाडणचरणाइसयं निदसिंता ॥२१२ ॥ इय- एवमेतेऽपि च क्षुदादयो मुनेः कुर्वन्ति धृतिमेव, न तु दुःखं, शुद्धभावस्य - रागादिविरहितस्य किं दर्शयन्त इत्याहगुर्वाज्ञासम्पादनेन यश्चरणातिशयः - संसारासारतापरिणत्या शुभाध्यवसायादिस्तदतिशयं निदर्शयन्तः सन्त इति गाथार्थः ॥ १२ ॥ यतेऽवि होंति पायं अविअप्पं धम्मसाहणमइस्सा। न य एगंतेणं चिअ ते कायवा जओ भणियं २१३ ational w.jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ ३५ ॥ नच तेऽपि भवन्ति प्रायः क्षुदादयः अविकल्पं - मातृस्थानविरहेण धर्मस(धनमतेः प्रव्रजितस्य, धर्मप्रभावादेव, न चैकान्तेनैव ते - क्षुदादयः कर्त्तव्या मोहोपशमादिव्यतिरेकेण, यतो भणितमिति गाथार्थः ॥ १३ ॥ किं तदित्याहसो हु तवो कायवो जेण मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी जेण य जोगाण हायंति ॥ २१४॥ तद्धितः कर्त्तव्यम् - अनशनादि येन मनो मङ्गलम् - असुन्दरं न चिन्तयति, शुभाध्यवसायनिमित्तत्वात्कर्म्मक्षयस्य, तथा येन नेन्द्रियहानिः तदभावे प्रत्युपेक्षणाद्यभावात्, येन च योगाः- चक्रवालसामाचार्यन्तर्गता व्यापारा न हीयन्त इति गाथार्थः ॥ १४ ॥ देहेऽवि अपबद्ध जो सो गहणं करेइ अन्नस्स । विहिआणुट्टाणमिणंति कह तओ पावविसओत्ति २१५॥ देहेऽप्यप्रतिबद्धो यो विवेकात् स ग्रहणं करोत्यन्नस्य - ओदनादेर्विहितानुष्ठानमिति, न तु लोभाद्, यतश्चैवमतः कथमसौ पापविषयः १, एतेन 'कथं न पापविषय' इत्येतत् प्रत्युक्तमिति गाथार्थः ॥ १५ ॥ किञ्च - तत्थवि अ धम्मझाणं न य आसंसा तओ असुहमेव । सवमिअमणुट्टाणं सुहावहं होइ विन्नेअं ॥ २१६ तत्रापि च - अन्नग्रहणादौ धर्म्मध्यानं सूत्राज्ञासम्पादनात् न चाशंसा, सर्वत्रैवाभिष्वङ्गनिवृत्तेः, यतश्चैवं ततश्च सुखमेव, तत्रापि सर्वे - वस्त्रपात्रादि इय- एवमुक्तेन न्यायेन सूत्राज्ञासम्पादनादिना अनुष्ठानं साधुसम्बन्धि सुखावहं भवति विज्ञेयमिति गाथार्थः ॥ १६ ॥ एवं भावयतः सूत्रोक्ता चेष्टा सुखदैव, तदन्यस्य तु दुःखदेति सिद्धसाध्यता, तथा चाह गृहत्यागस्य पापत्वनि रासः ॥ ३५ ॥ Page #89 -------------------------------------------------------------------------- ________________ चारित्तविहीणस्स अभिसंगपरस्स कलुसभावस्स । अण्णाणिणो अ जा पुण सा पडिसिद्धा जिणवरेहिं २१७ चारित्रविहीनस्य - द्रव्यप्रत्रजितस्याभिष्वङ्गपरस्य भिक्षादावेव कलुषभावस्य द्वेषात्मकस्याज्ञानिनश्च - मूर्खस्य या भिक्षाटनादिचेष्टा सा प्रतिकुष्टा जिनवरैः, प्रत्युत बन्धनिबन्धनमसाविति गाधार्थः ॥ १७ ॥ तथा च - भिक्खं अडंति आरंभसंगया अपरिसुद्धपरिणामा । दीणा संसारफलं पावाओ जुत्तमेअं तु ॥२१८॥ भिक्षामन्ति उदरभरणार्थमारम्भसङ्गताः तथा षड्जीवनिकायोपमर्द्दनप्रवृत्त्या अपरिशुद्धपरिणामाः-उक्तानुष्ठानगम्यमहामोहादिरञ्जिताः दीनाः - अल्पसत्त्वाः संसारफलां भिक्षां, न तु सुयतिवद्दातृग्रहीत्रोरपवर्गफलां, पापाद् युक्तमेतदिति, एतदित्थंभूतमकुशलानुबन्धिनां पापेन भवतीति न्याय्यमेतदिति गाथार्थः ॥ १८ ॥ कस्य पुनः कर्म्मणः फलमिदमित्याह - ईसिं काऊण सुहं निवा डिआ जेहिं दुक्खगहणंमि । मायाऍ केइ पाणी तेसिं एआरिसं होइ ॥ २१९ ॥ ईषत्कृत्वा सुखं - गलप्रत्रजिताविधिपरिपालनादिना निपातिता यैर्दुःखगहने - दुःखसङ्कटे मायया केचित् प्राणिन ऋजवस्तेषां सत्त्वानामीदृशं भवति - ईदृक्फलदायि पापं भवतीति गाथार्थः ॥ १९ ॥ तथा च चईऊण घरावासं तस्स फलं चेव मोहपरतंता । ण गिही ण य पवइआ संसारपयड्डगा भणिआ ॥ २२० ॥ त्यक्त्वा गृहवासं दीक्षाभ्युपगमेन, तस्य फलं चैव - गृहवासत्यागस्य फलं प्रव्रज्या तां च त्यक्त्वा, विरुद्धासेवनेन, मोहपरतन्त्राः सन्तो न गृहिणः प्रकटवृत्त्या तस्य त्यागात् न च प्रब्रजिता विहितानुष्ठानाकरणात्, त एवंभूताः 'संसार Jain Educationtional w.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. CARKARCHASR-C पयडगति संसाराकर्षकाः दीर्घसंसारिण इत्यर्थः भणितास्तीर्थकरगणधरैरिति गाथार्थः ॥२०॥ उपसंहरन्नाह- गृहत्यागस्य आ एएणं चिअसेसंजंभणिअंतपि सबमक्खित्तं। सुहझाणाइअभावा अगारवासमिविणेअं॥२२॥ पापत्वनि__एतेनैव अनन्तरोदितेन शेषमपि 'शुभध्यानाद्धर्म'इत्यादि यद् भणितं तदपि सर्वमाक्षिप्तम्-आगृहीतं विजेयमिति | योगः, कुत इत्याह-शुभध्यानाद्यभावात् अगारवास इति, न ह्यगारवासे उक्तवत् 'कदा सिद्ध्यति दुर्गमित्यादिना शभ-1 ध्यानादिसम्भव इति गाथार्थः॥ २१॥ यच्चोक्तं 'परहितकरणैकरति रित्यत्राहमुत्तण अभयकरणं परोवयारोऽविनत्थि अण्णोत्तिदंडिगितेणगणायंनय गिहवासे अविगलं तं ॥२२२॥ मुक्त्वाऽभयकरणमिहलोकपरलोकयोः परोपकारोऽपि नास्त्यन्य इति, अत्र दृष्टान्तमाह-दण्डिकीस्तेनकज्ञातमत्र द्रष्टव्यं, न च गृहवासेऽविकलं तद्-अभयकरणमिति गाथार्थः ॥ २२ ॥ यच्चोक्तं 'परहितकरणकरति रित्यत्र दण्डिकीस्तेनोदाहर-1 णमेवाहतेणस्स वज्झनयणं विदाणग रायपत्तिपासणया। निवविन्नवणं कुणिमो उवयारं किंपि एअस्स ॥२२३॥ | रायाणुण्णा ण्हवणग विलेवणं भूसणं सुहाहारं । अभयं च कयं ताहि किं लटुं ?, पुच्छिए अभयं ॥२२४॥ ॥३६॥ अनयोरर्थः कथानकेनैवोच्यते-वसंत उरे नयरे जियसत्तू राया, पियपत्तीहिं सद्धिं निजूहगगओ चिट्ठइ, इओ य तेणगो वज्झो निजइ, सो य मञ्चूभएणं विदाणगो रायपत्तीहिं दिछो, कारुणिगाहिं विणत्तो राया-महाराय ! कुणिमो एयस्स3 Jan Educat onal Page #91 -------------------------------------------------------------------------- ________________ एयावत्थागयस्स किंपि उवगारंति, राइणाऽणुण्णायं, तओ एगीए मिल्लावेऊण एयंपि ताव पावउत्ति चंपगतिल्लाइणा अभंगावेऊण ण्हविओ परिहाविओ विलित्तो य दससाहस्सीएणं परिवएणं, अण्णाए भूसिऊणाहारादिणा भुंजाविओ अट्ठारसवि खंडप्पगारे वीससाहस्सिएणं परिबएणं, अण्णाए भणियं-महाराय ! णत्थि मे विहवो जेण एयस्स उवगरेमि, राइणा भणियं-मए ठिए विहवते किं तुज्झ नत्थि?, देह जं रोयतित्ति, तीए भणियं-जइ एवं ता अभयं एयस्स, इयरीहिं भणियं-मोग्गडा एसा, तीए भणियं-जं मए दिन्नं तं न तुज्झेहि, एत्थ एसो पमाणं, पुच्छिओ तेणगो-भण किमेत्थ लटुंति?, तेण भणियं-सेसं ण याणामि, अभयदाणे मे चेयणा समुप्पण्णत्ति । अतोऽभयकरणमेव परोपकार इति गाथाद्वयार्थः ॥ २३-२४ ॥ गृहिणस्त्वेतदविकलं न भवतीत्याहहै गिहिणो पुण संपज्जइ भोअणमित्तंपि निअमओ चेव । छज्जीवकायघाएण ता तओ कह णु लट्रोत्ति? २२५४ गृहिणः पुनः सम्पद्यते भोजनमात्रमपि, आस्तां तावदन्यद् भोगादि, नियमत एव, केनेत्याह-षड्जीवकायघातेन, यतभश्चैवं ततः-तस्मादसौ-गृहाश्रमः कथं नु लष्टो ?, नैव शोभन इति गाथार्थः ॥ २५ ॥ अनेन वादस्थानान्तरमपि परिहृतं । ४ द्रष्टव्यमित्येतदाह गुरुणोऽवि कह न दोसो तवाइदुक्खंतहा करितस्स।सीसाणमेवमाइवि पडिसिद्धं चेव एएणं ॥२२६॥ गुरोरपि-प्रव्राजकस्य कथं न दोषः तपआदिना दुःखं तथा तेन प्रकारेणानशनादिना कुर्वतः ?, केषामित्याह-शिष्या पश्चव.७ Jain Educatiomemational For Private & Personel Use Only Page #92 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ गाहस्थ्ये | आरम्भः सुखहेतुः RECTROCILL-255454545454 णाम् , एवमाद्यपि कुचोद्यम् , आदिशब्दात् स्वजनवियोगादिपरिग्रहः, प्रतिषिद्धमेव एतेन-अनन्तरोदितेन ग्रन्थेनेति गाथार्थः ॥२६॥ कथमित्याह परमत्थओन दुक्खं भावंमिऽवितं सुहस्स हेउत्ति । जह कुसलविजकिरिआ एवं एअंपि नायत्वं ॥२२७॥ 'कहति दारं गयं' परमार्थतो न दुःखं तप इत्युक्तं, भावेऽपि दुःखस्य तत्-तथा दुःखं सुखस्य हेतुरिति, निवृतिसाधकत्वेन, अत्र दृष्टान्तमाहयथा कुशलवैद्यक्रिया दुःखदाऽप्यातुरस्य न वैद्यदोषाय, एवमेतदपि-सांसारिकदुःखमोचकं तपोऽनुष्ठानं ज्ञातव्यमिति गाथार्थः ॥ २७ ॥ 'कथं वे'ति व्याख्यातं, मूलद्वारगाथायां च प्रथमं द्वारम् , अत एवाह पवज्जाएँ विहाणं एमेअंवपिण समासेणं । एत्तो पइदिणकिरियं साहणं चेव वोच्छामि ॥२२८॥ प्रव्रज्याया विधानमिति-विधिविधानम् एवमेतद् उक्तन्यायाच्च वणितं समासेन-सन्क्षेपेण । द्वितीयद्वारसम्बन्धायाहअत उध्वे प्रतिदिनक्रियां-प्रत्युपेक्षणादिरूपांसाधूनामेव सम्बन्धिनी वक्ष्य इति गाथार्थः॥२८॥प्रव्रज्याविधानद्वारं समाप्तम्॥ ॐ5-%A4155155 ॥३७॥ प्रव्रज्याविधानानन्तरं किमर्थ प्रतिदिनक्रियेति ?, उच्यतेपवइअगोजओ इह पइदिणकिरियं करेइ जो नियमा।सुत्तविहिणाऽपमत्तो सफला खलु तस्स पवज्जा २२९ Jain Education 14412 8 rjainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ SASASARAS प्रव्रजितको यतो-यस्मादिह-लोके शासने वा प्रतिदिनक्रियां-चक्रवालसामाचारी करोति यो नियमादप्रमादेन-सम्यक् । | सूत्रोक्तेन विधिनोपयोगपूर्वकं सफला तस्यैव-इत्थंभूतस्य प्रव्रज्या, नान्यस्येति, अतः प्रव्रज्याविधानानन्तरं प्रतिदिनक्रियेति गाथार्थः॥ २९॥ सा चेयम् पडिलेहणा १ पमजण २ भिक्खि ३ रिआ ४ऽऽलोअ ५ भुंजणा ६ चेव ।। पत्तगधुवण ७ विआरा ८ थंडिल ९ मावस्सगाईआ १०॥ २३० ॥ मूलदारगाहा ॥ | प्रत्युपेक्षणा उपधेः प्रमार्जनं वसतेः भिक्षा-विधिना पिण्डानयनम् ईर्या-तत्सूत्रोच्चारणपुरस्सरं कायोत्सर्गः आलोचनं| पिण्डादिनिवेदनं भोजनं चैवेति प्रतीतं पात्रकधावनम्-अलाब्वादिप्रक्षालनं विचारो-बहिर्भूमेर्गमनं स्थण्डिलं-परानुपरोधी प्रासुको भूभागः आवश्यकं-प्रतिक्रमणम् , आदिशब्दात् कालग्रहणादिपरिग्रह इति द्वितीयवस्तुद्वारगाथासमुदायार्थः ॥ ३० ॥ अवयवार्थं तु वक्ष्यति, तथा चाद्यद्वारावयवार्थाभिधित्सयाऽऽह| उवगरणगोअरा पुण इत्थं पडिलेहणा मुणेअवा। अप्पडिलेहिअ दोसा विण्णेया पाणिघायाई ॥२३१॥ संयमप्रवृत्तस्योपकरोतीत्युपकरणं-वस्त्रादि तद्गोचरा-तद्विषया पुनरत्र-प्रक्रमे प्रत्युपेक्षणा-वक्ष्यमाणलक्षणा मुणि|तव्या-मन्तव्या, ज्ञातव्येत्यर्थः, अप्रत्युपेक्षित उपकरणे दोषा विज्ञेयाः, के ? इत्याह-प्राणिघातादयः, आदिशब्दात्परितापनादिपरिग्रह इति गाथार्थः॥३१॥ तत्र Jain Educational For Private & Personel Use Only TODainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ प्रतिलेखना द्वारम् श्रीपञ्चव. प्रतिदिन क्रिया २ ॥३८॥ SARASWARA उवगरण वत्थपत्ते वत्थे पडिलेहणं तु वुच्छामि । पुरवण्हे अवरण्हे मुहपत्तिअमाइपडिलेहा ॥२३२॥ | उपकरणमधिकृत्य प्रत्युपेक्षणा वस्त्रपात्रे-वस्त्रपात्रविषया, तत्र प्रव्रज्याग्रहणकाले प्रथममेव यथाजातरजोहरणादिभावात 'वस्त्रैषणा पात्रैषणे'ति च सूत्रक्रमप्रामाण्याद्वस्त्रविषयां प्रत्युपेक्षणां-विशिष्टक्रियारूपां तावद्वक्ष्ये, तत्क्रममाह-पूर्वाह्ने-प्रत्यू. षसि अपराहे-चरमपौरुष्यां मुखवस्त्रिकाद्या-मुखवस्त्रिकामादौ कृत्वा प्रत्युपेक्षणा प्रवर्तत इति गाथार्थः ॥ ३२ ॥ अत्र च वृद्धसम्प्रदायः-काए आणुपुवीए वत्था पडिलेहेअवा ?, मुहपोत्ती पुव्वं ताहे कायं रयहरणं चोलपट्टयं ताहे गुरुस्स उवट्ठाइ, ताहे गिलाणस्स सेहस्स, ताहे अप्पणोच्चए कप्पे विंटिया, ताहे उत्तरपट्टयं संथारपट्टयं, जं च गुरुनिउत्तंति, तत्पुनरनेन विधिना वस्त्रं प्रत्युपेक्षितव्यमित्येतदाह उडे थिरं अतुरिअं सत्वं ता वत्थ पुवपडिलेहा । तो बीअं पप्फोडे तइअं च पुणो पमजिज्जा ॥२३३॥ पडिदारगाहा ॥ ऊर्ध्व वस्त्रोर्ध्वकायोर्खापेक्षया सम्यक् स्थिरं घनग्रहणेन अत्वरितम्-अद्भुतं वक्ष्यमाणलक्षणेन विधिना सर्व तावद्वस्त्रम् आरतः परतश्च पूर्व-प्रथमं प्रत्युपेक्षेत-चक्षुषा निरीक्षेत, ततः-तदनन्तरं द्वितीयमिदं कुर्यात् , यदुत परिशुद्धं सत् प्रस्फोटयेत् वक्ष्यमाणेन विधिना, तृतीयं च पुनरिदं कुर्यात् यदुत प्रमार्जयेत् वक्ष्यमाणेनैव विधिनेति गाथासमुदायार्थः॥३३॥ व्यासार्थ त्वाह in Education For Private Personal use only S w.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ वत्थे काउद्वंमि अ परवयण ठिओ गहाय दसिअंते। तं न भवइ उक्कुडुओ तिरिअंपेहे जह विलित्तो॥२३॥ ा 'वस्त्र' इति वस्त्रोत्रं कायोर्वे च निरूप्यमाणे 'परवचन'मिति चोदक आह-'स्थितो गृहीत्वा दशान्त' इति स्थितः ऊर्ध्वस्थानेन इत्यनेन कायोर्ध्वस्वरूपं गृहीत्वा दशापर्यन्त इत्यनेन तु वस्त्रो स्वरूपमाह, अनोत्तरम्-तन्न भवति-यदेतदुक्तं परेण एतदित्थं न, किमत्र तत्त्वमित्याह-तिर्यक प्रेक्षेत-प्रत्युपेक्षेत, अनेन वस्त्रोर्ध्वमाह, उत्कुटुको यथा विलिप्तःसमारब्धश्चन्दनादिनेति, अनेन तु कायोर्ध्व, तिर्यग्व्यवस्थितं वस्त्रं भूमावलोलयन् विलिप्त इव कायेन-गात्रसंस्पर्शमकुर्वनिति गाथार्थः॥ ३४ ॥ व्याख्यातमूलद्वारम् , अधुना स्थिरद्वारं व्याचिख्यासुराह| अंगुट्टअंगुलीहिं चित्तुं वत्थं तिभागबुद्धीए । तत्तो अ असंभंतो थिरंति थिरचक्खुवावारं॥ २३५॥ __ अङ्गुष्ठाङ्गुलीभ्यां करणभूताभ्यां गृहीत्वा वस्त्रं प्रत्युपेक्षणीयं त्रिभागबुम्ब्येति-बुध्या परिकल्प्य त्रिभागे, ततश्च-तदन न्तरमसम्भ्रान्तः-अनाकुलः सन् , स्थिरमिति द्वारपरामर्शः, अस्यार्थः स्थिरचक्षुर्व्यापारं च प्रत्युपेक्षेतेति गाथार्थः ॥३५॥ लगतं स्थिरद्वारं, साम्प्रतमत्वरितद्वारमधिकृत्याहपरिवत्तिअंच सम्मं अतुरिअमिइ अदुयं पयत्तेणं।वाउजयणानिमित्तंइहरा तक्खोभमाईआ ॥२३६॥दार। परावर्तितं च सम्यग् द्वितीयपार्थेन, अत्वरितमिति द्वारसंस्पर्शः, किमुक्तं भवति?-अद्रुतं प्रयत्नेन परावर्तितं प्रत्युपेक्षेत, ३४ ॥ व्याख्या कायोर्ध्व, तिर्यग्व्यवस्थित वनक्षत, अनेन वस्त्रोद्धमाह, तम तन्न भवति यदेत / Jain Education sa For Private Personel Use Only Page #96 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ३९ ॥ Jain Education किमर्थमित्याह - वायुयतनानिमित्तं वायुसंरक्षणाय, इतरथा - द्रुतपरावर्त्तनेन तत्क्षोभादयो दोषा इति गाथार्थः ॥ ३६ ॥ उक्तमत्वरितद्वारं, सर्व तावदितिद्वारमभिधातुमाह इअ दोसुं पासेसुं दंसणओ सव्वगहणभावेणं । सव्वंति निरवसेसं ता पढमं चक्खुणा पेहे ॥ २३७॥ दारं ॥ इति - एवं द्वयोरपि पार्श्वयोर्वस्त्रस्य दर्शनात् सर्वग्रहणभावेन हेतुना सर्वमिति - निरवशेषं वस्त्रं तावत् प्रथमं चक्षुषा प्रत्युपेक्षेत, एष द्वारसंस्पर्श इति गाथार्थः ॥ ३७ ॥ अधिकृतद्वारगाथार्धं व्याख्यातं, शेषार्द्धप्रथमद्वारमाह अदंसणंमि अ तओ मूइंगलिआइआण जीवाणं । तो बीअं पप्फोडे इहरा संकामणं वा ॥ २३८॥ अदर्शने च सति तथा (तो) मूइंगलिकादीनां - पिपीलिकादीनां जीवानां ततो द्वितीयं प्रस्फोटयेत् इति द्वारसंस्पर्शः, इतरथा - दर्शने सति तेषां सङ्क्रमणं विधिना कुर्यादिति गाथार्थः ॥ ३८ ॥ कथं प्रस्फोटयेदित्यत्र प्रतिद्वारगाथामाहअणच्चाविअमवलिअमणाणुबंधिं अमोसलिं चेव । छप्पुरिमं नवखोडं पाणी पाणिपमजणं ॥ २३९ ॥ पडिदारगाहा ॥ अनर्त्तितं वस्त्रात्मानर्त्तनेन अवलितं वस्त्रात्मावलनेनैव अननुबन्धि-अनिरन्तरं अमोषलि चैव, तिर्यग्घट्टनादिरहितं चेत्यर्थः, पटूपूर्व-पतिर्यक्कृतवस्त्रप्रस्फोटनोपेतं नवप्रस्फोटनं - करतलगतप्रमार्जनान्तरितत्रिक त्रिकन वप्रस्फोटनवत् पाणौ प्राणिप्रमार्जनं-हस्ते प्राणिविशोधनमिति गाथार्थः ॥ ३९ ॥ अवयवार्थं त्वाह प्रतिलेख नाद्वारम् ॥ ३९ ॥ Page #97 -------------------------------------------------------------------------- ________________ वत्थे अप्पाणंमि अ चउह अणच्चाविअंअवलिअंच।अणुबंधि निरंतरया तिरिउड्डऽहघट्टणा मुसली २४० __ वस्त्रे-वस्त्रविषयमात्मनि-आत्मविषयं च, वस्त्रमात्मानं चाधिकृत्येत्यर्थः, चतुर्द्धा भङ्गसम्भव इति वाक्यशेषः, वस्त्रं MIनर्त्तयति आत्मानं च, इत्थं वस्त्रं वलितमात्मा चेत्यादि, अत्रोभयमाश्रित्यानर्तितमवलितं च गृह्यते, अनुबन्धि किमुच्यत इत्याह-निरन्तरता-नैरन्तर्यप्रत्युपेक्षणमिति भावः, तिर्यगूर्ध्वमधोघट्टनान्मोपलिः ॥४०॥ | तिरि उड्ड अहे मुसली घट्टण कुड्डे अमाल भूमीए। एअंतु मोसलीए फुडमेवं लक्खणं भणिअं॥२४॥ तिर्यक कुड्यादौ ऊर्ध्व मालादी अधो भूम्यादौ घट्टनं च-लगनमिति गाथार्थः॥४१॥ छप्पुरिमा तिरिअकए नव खोडा तिन्नि तिन्नि अंतरिआ। ते उण विआणियवा हत्थंमि पमजणतिएणं २४२ षट्पूर्वाः, पूर्वा इति प्रथमाः क्रियाविशेषाः, तिर्यक्कृत इति च-तिर्यकृते वस्त्रे उभयतो निरीक्षणविधिना क्रियन्ते, नव प्रस्फोटास्त्रयस्त्रयोऽन्तरिता-व्यवहिताः, व पुनस्त इत्याह-ते पुनर्विज्ञातव्याः हस्ते-आधारे, केनान्तरिताः?& प्रमार्जनत्रिकेण-सुप्रसिद्धप्रमार्जनत्रितयेनेति गाथार्थः ॥ ४२ ॥ ऊर्ध्वमित्यादिमूलद्वारगाथायाः अधिकृतप्रतिद्वारगाथायाश्च चरमद्वारव्याचिख्यासयाऽऽह तइ पमजणमिणं तवण्णऽदिस्ससत्तरक्खट्टा। तक्षणपमजिआए तब्भूमीए अभोगाओ॥२४३॥ तृतीयं प्रमार्जनमिति द्वारपरामर्शः, इदं तद्वर्ण(हस्तवर्ण)अदृश्यसत्त्वरक्षार्थमिति फलं, सम्भवमाश्रित्यात्र समययुक्तिः। Jain Educat i onal For Private Personel Use Only W w.ininelibrary.org Page #98 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ४० ॥ Jain Education तत्क्षणप्रमार्जिताया एव पूर्व तद्भूमेः-प्रत्युपेक्षण पृथिव्याः अभोगाद्, भूयः प्रत्युपेक्षणादिविरहेणेति ? [आगमे एवं भण्यते यदुत यस्यां प्रत्युपेक्षणा क्रियते सा यद्यपि प्रत्युपेक्षणतः पूर्व प्रमार्जिता तहावि पडिलेहणं काउं पुणो जाव न पमज्जिया ताव न भोत्तबा, एसा आगमियजुत्ती, न उण प्रमाणमङ्गीक्रियते इति (क्वचिदधिकमिदम् ] गाथार्थः ॥ ४३ ॥ विहिपाहण्णेणेवं भणिअं (उं) पडिलेहणं अओ उड्डुं । एअं चेवाह गुरू पडिसेहपहाणओ नवरं ॥ २४४॥ विधिप्राधान्येनैवम्-ऊर्ध्वादिप्रकारेण भणितुम्-अभिधाय प्रत्युपेक्षणां प्रक्रान्तामत ऊर्ध्वमेनामेव-प्रत्युपेक्षणामाह गुरुः- नियुक्तिकारः प्रतिषेधप्राधान्येन प्रकारान्तरेण नवरं, विधिप्रतिषेधविषयत्वाद्धर्म्मस्येति गाथार्थः ॥ ४४ ॥ आरभडा सम्मद्दा वज्जेयवा अठाणठवणा य । पफोडणा चउत्थी विक्खित्ता वेइआ छट्ठी ॥ २४५ || पडिदारगाहा ॥ आभा प्रत्युपेक्षणेति अविधिक्रिया, तथा सम्मर्दा - वक्ष्यमाणलक्षणा वर्जयितव्या, अस्थानस्थापना च वक्ष्यमाणरूपा प्रस्फोटना चतुर्थी - वक्ष्यमाणलक्षणा विक्षिप्ता - पञ्चमी वक्ष्यमाणलक्षणैव वेदिका पष्ठी-वक्ष्यमाणस्वरूपैवेति गाथार्थः ॥ ४५ ॥ अवयवार्थ त्वाह वितहकरणंमि तुरिअं अण्णं अण्णं व गिव्ह आरभडा । दारं । अंतो उ होज्ज कोणा णिसिअण तत्थेव सम्मद्दा ॥ २४६ ॥ दारं ॥ प्रतिलेखनाद्वारम् ॥ ४० ॥ jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ SHRS5 वितथकरणे वा-प्रस्फोटनाद्यन्यथासेवने वा आरभटा, त्वरितं वा-द्रुतं वा सर्वमारभमाणस्य, अन्यदर्द्धप्रत्युपेक्षितमेव xमुक्त्वा कल्पमन्यद्वा गृहतः आरभडेति, वाशब्दो विकल्पार्थत्वात् सर्वत्राभिसम्बध्यते आरभडाशब्दश्च, सम्मास्वरूप माह-अन्तस्तु भवेयुः कोणाः वस्त्रस्य, तुर्विशेषणार्थः, किं विशिनष्टि ?, तानन्विषतो वस्त्रं संमईयतः सम्म , निषदनं तत्रैव च-प्रत्युपेक्षितवेष्टिकायां सम्मति गाथार्थः ॥ ४६ ॥ गुरुउग्गहो (हा) अठाणं (दारं) पप्फोडण रेणुगुंडिए चेव । (दार) विक्खेवं (ते)तुक्खेवो वेइअपणगं च छद्दोसा ॥ २४७॥ गुर्ववग्रहादि अस्थानं प्रत्युपेक्षितोपधेनिक्षेप इति । प्रस्फोटनैव भवति रेणुगुण्डिते चैवेति, रेणुगुण्डितमेवायतनया प्रस्फोटयतः, विक्षिप्तेत्युत्क्षेपः 'सूचनात्सूत्र'मिति न्यायात् प्रत्युपेक्ष्य विविधैः प्रकारैः क्षिपत इत्यर्थः, वेदिकापञ्चकं चोर्ध्ववेदिकादि, पड्दोषा प्रत्युपेक्षणा इति गाथार्थः॥४७॥ अयं च वृद्धसम्प्रदायःउड्डमहो एगत्तो उभओ अंतो अ वेइआपणगं । जाणूणमुवरि हिट्ठा एगंतर दोण्ह बीअंतु ॥२४८॥ उड्डवेतिया अहोवेतिया एगत्तोवेइया दुहवेइया अंतोवेइया, उड्डवेइया उवरिंजण्णुयाणं हत्थे काऊण पडिलेहेइ १ अहोवेइया अहो जण्णुयाणं २ एगओवेइया एगजण्णुयमंतरेउं ३ दुहओ वेइया दोऽवि ४ अंतोवेइया अंतो जण्णुयाणंति ५॥ प्रत्युपेक्षणादोषानेवाह 515 For Private Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ४१ ॥ पसिढिल पलंब लोला एगामोसा अणेगरूवधुणा । कुइ पमाणि पमायं संकिअगणणोपगं कुजा ॥ २४९ ॥ दारं ॥ प्रश्लथम् अघुनग्रहणात् प्रलम्बम् - एकान्तग्रहणेन लोलनं भूमिकरयोरवज्ञया एकामर्षः आकर्षणादौ अनेकरूपधूननं त्रिसङ्ख्योलङ्घनादौ करोति प्रमादमिति योगः क्केत्याह-प्रमाणे - प्रस्फोटनादिसम्बन्धिनि, ततः शङ्कोपजायते, तद्विनिवृत्यर्थं गणनोपगं कुर्यात्-प्रत्युपेक्षणं गणनां कुर्वन् कुर्यादित्यर्थः, अन्ये तु काक्का व्याचक्षते - प्रमादतः शङ्काभावे सति गणनोपगं भवति, ततः प्रमादमेव न कुर्यादिति गाथासमुदायार्थः ॥ ४९ ॥ अवयवार्थे त्वाह पसिढिलमघणं अणिरायगं व विसमगह लंब कोणे वा । दारं । भूमिंकरलोलणया कड्डणगहणेक्कआमोसा ॥ २५० ॥ दारं ॥ प्रथमघनमिति ग्रहणदेशेऽघनग्रहणाद् अनिरायतं वा प्रश्लथमतटितमित्यर्थः, प्रलम्बमाह - विषमग्रहे लंबमिति भवति, मध्य इति गम्यते, कोणे वा - पर्यन्ते वा लम्बं भवति अपरान्तग्रहणेन, अन्ये तु अनिरायतमपि प्रलम्बभेदमेवाभिदधति, लोलनमाह-भूमिकरयोर्लोलनम् आकर्षणग्रहणयोरेकामर्ष इति, आकर्षणे - सामान्येन वेण्टिकायाः ग्रहणेऽङ्गुलित्रयग्राह्य- मेकया गृहत इति, तथाऽत्र वृद्धसम्प्रदायः - एगामोसा मज्झे घित्तूण वत्थं घसंतो णेति दोहिवि पासेहिं जाव गिण्हणा, अहवा तिहिं अंगुलीहिं घित्तव्वं तं एक्काओ चेव गिण्हइति गाथार्थः ॥ ५० ॥ प्रतिलेखनाद्वारम् ॥ ४१ ॥ Page #101 -------------------------------------------------------------------------- ________________ Jain Educat भ्रूणणा तिण्ह परेणं बहूणि वा घेत्तु एगओ धुणइ । खोडणपमज्जणासुं संकिय गणणं करि पमाई ॥ २५१ ॥ धुननं त्रयाणां वाराणां परेण कुर्वतः, बहूनि वा वस्त्राणि गृहीत्वा एकतो धुनाति - युगपडुनातीति, 'प्रस्फोटनप्रमा|र्जनासु च' प्रस्फोटनेषु-उक्तलक्षणेष्वेव प्रमार्जनेषु च - उक्तलक्षणेष्वेव 'शङ्कित' इति शङ्कायां सत्यां गणनां कुर्यात्प्रमादी, | भावार्थो निदर्शित एवेति गाथार्थः ॥ ५१ ॥ न चोर्द्धादिविधाने सत्यनेकधा दोषवर्णनमनर्थकमित्येतदाह डाइविहामिवि अगहा दोसवण्णणं एअं । परिसुद्ध मणुट्टाणं फलयंति निदरिसणपरं तु ॥ २५२ ॥ ऊर्ध्वादिविधाने सत्यपि 'उद्धुं थिर' मित्यादिना यदनेकधा दोषवर्णनमेतत्प्रत्युपेक्षणायां 'अणच्चाविय' मित्यादिना यदुक्तम् एतत् किमित्याह - परिशुद्ध मनुष्ठानं - निरतिचारमेव फलदमिति निदर्शनपरम्, अन्यथा प्रक्रान्तफलाभावादिति गाथार्थः ॥ ५२ ॥ तथा चाह नियुक्तिकारः अणुणाइरित्तपडिलेहा अविवच्चासा उ अट्ट भंगाओ । पढमं पयं पसत्थं से साणि उ अप्पसत्थाणि ॥ २५३ ॥ अन्यूना प्रस्फोटनादिभिः अनतिरिक्ता एभिरेव प्रत्युपेक्षणा- निरीक्षणादिक्रिया वेण्टिकाबन्धावसाना, उपलक्षणत्वात् प्रत्युपेक्षणशब्दस्य, अविपर्यासा च - अविद्यमानपुरुषादिविपर्यासा चेति त्रीणि पदानि, एतेषु चाष्टौ भङ्गा भवन्ति, तथा चाह-'अष्टौ भङ्गा' इत्यष्टौ भङ्गकपदानि भवन्ति, अत्र प्रथमं पदम् - आद्यभङ्गरूपं यदुपन्यस्तमेव एतत् प्रशस्तं - मुक्त्य ational Page #102 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ४२ ॥ विरोधि, शेषाणि तु सप्त पदानि विपर्यासादिदोषवन्ति अप्रशस्तानि, न मुक्तिसाधकानीति गाथासमुदायार्थः ॥ ५३ ॥ अवयवार्थ त्वाह नो ऊणा नऽइरित्ता अविवच्चासा उ पढमओ सुद्धो । सेसा हुंति असुद्धा उवरिल्ला सत्त जे भंगा ॥२५४॥ न्यूना नातिरिक्ता अविपर्यासा च प्रत्युपेक्षणेति गम्यते, 'प्रथमः शुद्ध' इति अयं प्रथमभङ्गः शोभन इति, शेषाः भवन्त्यशुद्धाः - उपरितनाः सप्त ये भङ्गकाः, न्यूनत्वादिति गाथार्थः ॥ ५४ ॥ यैन्यूनत्वमधिकत्वं वेति तानाहखोडणपमज्जवेलासु चेव ऊणाहिआ मुणेअक्वा। चोद्गः - कुक्कुडअरुणपगासं परोप्परं पाणिपडिलेहा २५५ प्रस्फोटनप्रमार्जन वेलास्वेव न्यूनाधिका मन्तव्या प्रत्युपेक्षणा, प्रस्फोटनैः प्रमार्जनैः कालेन चेति भावः, तत्र प्रस्फोटनादिभिर्न्यूनाधिकत्त्वं ज्ञायत एव, कालं त्वङ्गीकृत्य 'कुक्कुट अरुण मित्यादिना गाथार्डेन 'एते तु अणाएसा' इत्यनेन च गाथासूत्रेणाह, अत्र च वृद्धसम्प्रदायः - कालेण ऊणा जो पडिलेहणाकालो तत्तो ऊणं पडिलेहेइ, तत्थ भण्णइ - को पडिलेहणाकालो ?, ताहे एगो भणति - जाहे कुक्कुडो वासति पडिक्कमित्ता पडिले हिज्जउ, तो पट्टवेत्ता अज्झाइज्जउ १, अण्णो भणति - अरुणे उट्ठिए २, अण्णो-जाहे पगासं जायं ३, अण्णो-पडिस्सए जाहे परोप्परं पद्म इयगा दिस्संति ४, अण्णे भणंति - जाहे हत्थे रेहाओ दिस्संति ५” ॥ एतेषां विभ्रमनिमित्तमाह| देवसिया पडिलेहा जं चरिमाएत्ति विव्भमो एसो । कुक्कुडगादिसिस्सा तत्थंधारंति ते (तो) सेसा ॥२५६ ॥ Jain Educational प्रतिलेख नाद्वारम् ॥ ४२ ॥ Page #103 -------------------------------------------------------------------------- ________________ पञ्चव. ८ Jain Educatio दैवसिकप्रत्युपेक्षणा वस्त्रादेर्यस्माच्चरमायां तदन्वेव स्वाध्याय इति तस्माद्विभ्रम एषः, भ्रान्तिरित्यर्थः, कस्य ? - कुर्कुटकादेशिनः चोदकस्य, तत्रान्धकारमितिकृत्वा ततः शेषा अनादेशा इति गाथार्थः ॥ ५६ ॥ इह च वृद्धसम्प्रदायःएए उ अणाएसा अंधारे उग्गएऽवि हु ण दीसे । मुहरयणिसिजचोले कप्पतिअ दुपट्ट थुइ सूरो ॥ २५७॥ एवं आयरिया भणति -सवेऽवि एए सच्छंदा, अंधकारे पडिस्सए हत्थरेहाओ सूरे उग्गएऽवि न दीसंति, इमो पडि| लेहणाकालो - आवस्सए कए तिहिं श्रुतीहिं दिण्णियाहिं जहा पडिलेहणकालो भवति तहा आवस्सयं कायव्वं इमेहि य दसहिं पडिलेहिएहिं जहा सूरो उट्ठेइ "मुहपोत्तिय रयहरणं दोन्नि निसिज्जा उ चोलपट्टो य । संथारुत्तरपट्टो तिन्नि उ कप्पा मुणेयव्वा ॥ १ ॥' केई भणति एक्कारसमो दंडगो, एसो कालो, ततो जं ऊणं वा अइरित्तं वा कुणइ तं कालाओ ऊणातिरित्तं” ॥ अत्रैव व्यतिकरे युक्तिमाहहासो कालो इमीऍ ता ओ | आवस्सयथुइअंते दसपेहा उट्ठए सूरो ॥ २५८ ॥ 'जीवदयार्थ' जीवदयानिमित्तं प्रत्युपेक्षणा यस्मादेप कालोऽस्याः - प्रत्युपेक्षणायाः तस्मात् ज्ञेयः, आवश्यकस्तुत्यन्ते, प्रतिक्रमणान्ते इत्यर्थः, 'दश प्रत्युपेक्षे' ति दशसु वस्त्रेषु प्रत्युपेक्षितेषु सत्सु यथोत्तिष्ठति 'सूर्यः' आदित्य इति गाथार्थः ॥ ५८ ॥ अत्र वृद्धसम्प्रदाय एवम् — 'एत्थ ऊणाइरित्तया जत्तेण परिहरियवा एवं चेव इत्थ फलसिद्धी, सवण्णुवयणमेयं, वितहकरणं विराहणा, न उण इट्ठफलजोगो, नहि अणुवाया उवेयं पाविज्ज, अकालिचारिकरिसगादयो एत्थ निदरिसणं, '' Page #104 -------------------------------------------------------------------------- ________________ श्रीपञ्चव.. विवजओ चेव एवं हवतित्ति जयणाए सव्वत्थ आणापहाणेण होय'ति, सपरिकरः 'खोडणे'त्यादि(२५५-२५६) गाथाप्रतिदिन कुछटादद्वयार्थः ॥ ५८ ॥ अनादेशानामुपन्यासप्रयोजनमाहक्रिया २ योऽनादे| एए उ अणादेसा एत्थ असंबद्धभासगंपि गुरू । असढं तुपण्णविज्जत्तिखावणटा विणिहिट्टा ॥२५९॥ | शाः अवि॥४३॥ एते च-कुर्कुटादयः अनादेशाः अत्र-शास्त्रे विनिर्दिष्टा इति योगः, किमर्थमित्यत्राह-असम्बद्धभाषकमपि शिष्यमशठं त्विति योगः अशठमेव गुरुः-आचार्यः प्रज्ञापयेत् तत्त्वप्ररूपणया इति-एवं ख्यापनार्थ-ज्ञापनार्थ विनिर्दिष्टा इति गाथार्थः॥ ५९॥ अविपर्यासमाह| गुरुपच्चक्खाणगिलाणसेहमाईण पेहणं पुत्विं । तो अप्पणो पुवमहाकडाइं इअरे दुवे पच्छा ॥२६०॥ | गुरुप्रत्याख्यानग्लानशिक्षकादीनां 'प्रेक्षण'मिति प्रत्युपेक्षणं 'पूर्वम्' आदौ, अयं पुरुषाविपर्यासः, प्रथमं गुरोः-आचायस्य सम्बन्धी उपधिराभिग्रहिकसाध्वभावे सर्वैः प्रत्युपेक्षितव्यः, तदनु प्रत्याख्यानिन:-क्षपकस्य, तदनु ग्लानस्य, तदनु शिष्यकस्य-अभिनवप्रवजितस्य, आदिशब्दाद् व्यापृतवैयावत्यकरादिपरिग्रहः,तत आत्मन इति । उपकरणाविपर्यासमाह-५ ★ पूर्व यथाकृतानि वस्त्रादीनि संयमोपकारकत्वात् , तथाकरणे तत्र बहुमानाद्, इतरे द्वे उपकरणजाते-अल्पपरिकम्मबहुप- ॥४३॥ रिकर्मरूपे 'पश्चात्'तदुत्तरकालं प्रत्युपेक्षतेति गाथार्थः ॥२६०॥ इदानीमर्थतो गतमपि विपर्यासं विशेषाभिधानार्थमाह-15 | पुरिसुवहिविवच्चासो सागरिअ करिज उवहिवञ्चासं।आपुच्छित्ताण गुरुं पडुच्च माणेतरे वितह॥२६१॥ 13 BARSANSAR पर्यासः Jain Education For Private & Personel Use Only IAHainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ 'पुरुषोपधिविपर्यास' इति पुरुषविपर्यासो-गुरुं विहाय प्रत्याख्यानिन इत्यादिरूपः, उपधिविपर्यासस्तु प्रथमं बहुपरिकर्म्मादेः तदनु यथाकृतस्य, उपलक्षणत्वा चैतस्य पूर्वाह्णे प्रथमं भाजनानां तदनु वस्त्राणां अपराह्णे विपर्ययः, एष विपर्यासः, अयं च न कर्त्तव्य इति, अपवादमाह - सागारिके उपधौ तथा अनुचिते कुर्यादुपधिविपर्यासं, मा भूत् तत्र बहुमान इतरस्य वा सङ्केश इति, एवं गुरोराभिग्राहिके सति आपृच्छयैव गुरुम् आभिग्राहिकसम्पदा प्रभवति सति गुरौ 'इतर' इत्यन्येषां प्रत्याख्यानिप्रभृतीनां प्रत्युपेक्षेत, अन्यथा 'वितथ' मिति वितथं प्रत्युपेक्षणं भवतीति गाथार्थः ॥ ६१ ॥ उपसंहरन्नाहअप्पडिले हिय दोसा आणाई अविहिणावि ते चेव । तम्हा उसिक्खिअवा पडिलेहा सेविअव्वा य ॥२६२॥ दारं | अप्रत्युपेक्षिते उपधावति गम्यते दोषाः आज्ञादयः - आज्ञाऽनवस्थादयः, अविधिनाऽपि प्रत्युपेक्षिते त एव दोषा इति, यस्मादेवं तस्माच्छिक्षितव्या प्रत्युपेक्षणेति, तदुपलक्षिता प्रमार्जनादिक्रिया, सेवितव्या च यथाऽऽगममिति गाथार्थः ॥ ६२ ॥ प्रतिद्वारगाथायां प्रत्युपेक्षणेति व्याख्यातमाद्यद्वारम् अधुना द्वितीयद्वारमाह Jain Educationtional पडिलेहिऊण उवहिं गोसंमि पमज्जणा उ वसहीए । अवरहे पुण पढमं पमज्जणा पच्छ पडिलेहा ॥ २६३ ॥ jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ४४ ॥ Jain Education प्रत्युपेक्ष्योपधिं - मुखवस्त्रिकादिलक्षणं 'गोसे' प्रत्यूषसि तदनु प्रमार्जना तु वसतेरिति, अपराह्ने पुनः प्रथमं प्रमार्जनावसतेः प्रथमं प्रमार्जना पश्चात्प्रत्युपेक्षणोपधेरिति गाथार्थः ॥ ६३ ॥ तत्र - वसही पमज्जियव्वा वक्खेवविवज्जिएण गीएण । उवउत्तेण विवक्खे नायवो होइ अविही उ ॥ २६४॥ वसतिः–यतिनिवासलक्षणा प्रमार्जयितव्या - प्रमाष्टव्या, किंविशिष्टेनेत्याह-व्याक्षेपविवर्जितेन - अनन्यव्यापारेण गीतार्थेन- सूत्रार्थविदा उपयुक्तेन मनसा 'विपक्षे' व्याक्षेपादौ ज्ञातव्या भवत्यविधिरेव प्रमार्जनेऽपीति गाथार्थः ॥ ६४ ॥ सइ पहले मिउणा चोप्पडमाइरहिएण जत्तेणं । अविद्धदंडगेणं दंडगपुच्छेण नऽन्नेणं ॥ २६५ ॥ 'सदा' सर्वकालं 'पक्ष्मलेन' पक्ष्मवता 'मृदुना' अकठिनेन 'चोप्पडमादिरहितेन' स्नेहमलक्केदरहितेन 'युक्तेन' प्रमाणोपेतेन 'अविद्धदण्डकेन' विधिग्रन्थिबन्धेनेत्यर्थः दण्डक प्रमार्जनेन संयत लोकप्रसिद्धेन नान्येन - कचवरशोधना दिनेति गाथार्थः ॥ ६५ ॥ अप्रमार्जने दोषानाह onal अपमजणंमि दोसा जणगरहा पाणिघाय मइलणया । पापमज्जण उवही धुवणाधुवणंमि दोसा उ ॥ २६६ ॥ अप्रमार्जने दोषाः वसतेरिति गम्यते, के ? इत्याह- 'जनगर्हा' लोकनिन्दा, प्राणिघातो रेणुसंसक्ततया, मालिन्यं पादा वसतिप्रमार्जना ॥ ४४ ॥ ainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ 5453 प्रमार्जनादुपधेः रेण्वाक्रान्तोपविशनेन, धावनाधावनयोर्दोषा एव कायात्मविराधनादय इति गाथार्थः ॥ ६६॥ प्रतिद्वार गाथायां प्रमार्जनेति व्याख्यातं, साम्प्रतं पात्रकाण्यधिकृत्य प्रत्युपेक्षणामेवाहचरिमाए पोरिसीए पत्ताए भायणाण पडिलेहा । सा पुण इमेण विहिणा पन्नत्ता वीयरागेहिं ॥२६७॥ चरिमायां पौरुष्यां प्राप्तायां, चतुर्भागावशेषे प्रहर इत्यर्थः, भाजनानां प्रत्युपेक्षणा क्रियते, सा पुनरनेन-वक्ष्य४माणलक्षणेन विधिना प्रज्ञप्ता 'वीतरागैः' तीर्थकरगणधरैरिति गाथार्थः॥ ६७ ॥ तत्र चरमायां विधिनैव प्रत्युपेक्षणा कर्तव्या, यत आह__तीआणागयकरणे आणाई अविहिणाऽवि ते चेव। तम्हा विहीऍ पेहा कायदा होइ पत्ताणं ॥२६८॥ __ 'अतीतानागतकरणे' अतिक्रान्तायां चरमायां अप्राप्तायां वा प्रत्युपेक्षणाकरणे 'आज्ञादयः' आज्ञाऽनवस्थादयो दोषाः, अविधिनाऽपि प्रत्युपेक्षणाकरणे त एवाज्ञादय इति, यस्मादेवं तस्माचरमायामेव विधिना वक्ष्यमाणस्वरूपेण प्रत्युपेक्षणा वक्ष्यमाणैव कर्त्तव्या भवति पात्रयोः, पुनः स्वाध्यायसंश्रये आचार्यप्रणामं कृत्वा तदभावे चाभिवन्द्योत्थायैवेति गाथार्थः ॥ ६८॥ प्रत्युपेक्षणाविधिमाह__ भाणस्स पास बिट्टो पढमं सोआइएहिं काऊणं । उवओगं तल्लेसो पच्छा पडिलेहए एवं ॥२६९॥ भाजनस्य पार्श्व उपविष्ट इत्यत्र मात्रकाद् वितस्त्यन्तरं व्यवस्थापितस्य मूलभाजनस्य आसन्ने उपविष्टः प्रथमं मुख For Private & Personel Use Only Page #108 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥४५॥ वस्त्रिका प्रत्युपेक्ष्य श्रोत्रादिभिः कृत्वोपयोगमिति, अत्र पश्चानुपूळ श्रोत्रग्रहणं सर्वेन्द्रियोपयोगख्यापनार्थ, तथा च भाजनप्र. वृद्धसम्प्रदायः-पढमं चक्खुणा उवउज्जइ, जाहे बाहिं न दिटुं भवति ततो सोएणं अंतो अतिगयं हविजा, ततो घाणेण हीत्युपेक्षणा है किक्किसिंघणं वा, जत्थ गंधो तत्थ रसो, फासे उवरि पडलाण हत्थं दिजा, एवं श्रोत्रादिभिः कृत्वोपयोगं तल्लेश्यः सन्तद्भावपरिणत इत्यर्थः ‘पश्चात्' तदुत्तरकालं प्रत्युपेक्षेत भाजनमेवं-वक्ष्यमाणेन प्रकारेणेति गाथार्थः ॥६९॥ तथा चाह मुहणंतएण गोच्छं गोच्छगलइअंगुली उ पडलाइं । उक्कुडुओ भाणवत्थे पलिमंथाईसु तं न भवे ॥ २७०॥ ___ 'मुखानन्तकेने ति मुखवस्त्रिकया गोच्छकं-पात्रोपकरणविशेष प्रत्युपेक्षेत, ततोऽङ्गलिगृहीतगोच्छकस्तु 'पटलानि' पात्रोपकरणविशेषलक्षणानि, उत्कुटुको 'भाजनवस्त्राणि पटलानि प्रत्युपेक्षेत इति केचित्, पलिमन्थादेस्तन्न भवति-तन्न भवेत् , अनादेशोऽयं, परिश्रमदोषादित्यर्थः, तथा च वृद्धवादः-पडिलेहणा पुत्ववन्निया धीराणं, केई भणंति-पडलाइं| उक्कुडुओ पडिलेहेइ, अम्हं पुण नत्थि, अम्हं विनिविट्ठो, पलिमथाईदोसा इति गाथार्थः ॥ ७० ॥ ततश्च ॥४५॥ चउ कोण भाणकोणे पमज पाएसरीऍ तिउणंति ।भाणस्स पुप्फगं तो इमेहिं कजेहिं पडिलेहे ॥२७१॥ __ तदनन्तरं चतुरोऽपि पात्रबन्धकोणान् प्रमाटिं, तदनु भाजनकोणं, यत्र आदौ तद्ग्रहणमिति तांश्चैवं प्रमार्टि, प्रमृज्य Jain Educatio ainelibrary.org n For Private al Personel Use Only Page #109 -------------------------------------------------------------------------- ________________ पात्र केसर्येति, ततस्त्रिगुणं तु भाजनमन्तर्बहिश्च, भाजनस्य 'पुष्पक' नाभिप्रदेशं तत एभिः कार्यैः - वक्ष्यमाणलक्षणैः प्रत्युपेक्षेत विधिनेति गाथाक्षरार्थः ॥ ७१ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - जाहे पडलाणि पडिलेहियाणि हवंति ताहे पायकेसरियं पडिलेहित्ता गोच्छगं वामेण हत्थेणं अणामिगाए गिण्हइ, ताहे मुह (पाय ) केसरियाए चत्तारि पत्ताबंधकोणे पमजित्ता भायणं सवतो समंता पडिलेहेइ, ताहे उवओगं वच्चइ पंचहिं, पच्छा मुहणंतपणं अन्तो तिष्णि वारे पमज्जइ, बाहिंपि तिण्णि वारे पमजित्ता जाव हेट्ठा पत्तो ताहे वामेणं हत्थेणं गिण्हइ चउहिं अंगुलेहिं भूमिमपावंतं, ताहे पुप्फयं पलोएति' किंनिमित्तम् ?, एभिः कारणैरित्याह मूसगरयउक्केरे, घणसंताणए इअ । उदए मट्टिया चेव, एमेआ पडिवत्तिओ ॥ २७२ ॥ मूषकरजउत्करः घनसन्तानकश्च उदकं मृच्चैव, एवमेताः 'प्रतिपत्तयः' कायापत्तिस्थानानीति श्लोकसमुदायार्थः ॥७२॥ अवयवार्थ त्वाह नवगनिवेसे दूराओ उक्किरो मूसएहिं उक्किण्णो । निद्धमही हरतणुओ ठाणं भित्तूण पविसिजा ॥२७३ ॥ नवनिवेशे ग्रामादाविति गम्यते 'दूराद्' गम्भीराद्' उत्करः' सचित्तपृथिवीरजोलक्षणः मूषकैरुत्कीर्णो भवेद्, व्याख्यातं रजोद्वारम् अधुना घनसन्तानद्वारमुल्लङ्घयै केन्द्रियसाम्यादुदकद्वारमाह-'स्निग्धमयां' क्वचिदनूपदेशे हरतनु ' स्थापनं ' Jain Educat national Page #110 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ उत्करादिविधिः पात्रस्थापनं भित्त्वा प्रविशेत् , स्थापनग्रहणं पात्रबन्धाधुपलक्षणं, स ऊर्ध्वगामी उदकबिन्दुहरतनुरभिधीयत इति गाथार्थः॥ ७३ ॥ मृद्वारमाह कोत्थलगारी घरगं घणसंताणाइया य लग्गिजा । उक्केरं सटाणे हरतणु चिट्ठिज जा सुक्को ॥ २७४ ॥ 'कोत्थलकारी गृहक मिति वन्नकारिकाए घरं कयं, आणित्ता किमिए छुहइ, द्वारं ॥ इदानीं त्रससाम्याद् घनसन्तानद्वारमाह-घनसन्तानादयो वा लगेयुः, घणसंताणओ णाम कोलियओ, सो पुण पात्रे वा भायणे वा लगेज्जा, अत्र यतनाविधेयमाह-उक्केरं स्वस्थान इति, 'जाहे सचित्तरओ भवति ताहे तस्स चेव उवरि पमज्जेइ, हरतनौ तिष्ठेद् याव-18 च्छुष्क इति, 'जत्थ हरतणुओ भवति तत्थ ताव अच्छि जइ जाव विद्धत्थोत्ति गाथार्थः ॥ ७४ ॥ इअरेसु पोरिसितिगं संचिक्खावित्तु तत्ति छिंदे । सवं वावि विगिंचे पोराणं महिअंखिप्पं ॥ २७५॥ 'इतरेषु' घनसन्तानादिषु पौरुषीत्रयं संस्थाप्य अन्याभावे सति कार्ये तावन्मानं छिन्द्याद्, असति कार्ये सर्व वापि 'विगिंचे'त्ति जह्यात्, परित्यजेदित्यर्थः, पुराणमृदं क्षिप्रं परित्यजेदिति वर्त्तते, पुराणमृद्ग्रहणात् कोत्थलकारीमृदो व्यव-| ॥४६॥ Jain Educator Haknational For Private & Personel Use Only Page #111 -------------------------------------------------------------------------- ________________ SAHASRANA च्छेदः, तस्यां हि विध्वंसादिरेव विधिः, तथा च वृद्धव्याख्या-"मट्टिआ जाव विद्धयां, जइ महानगरे तत्थ अवणिजई"त्ति गाथार्थः॥ ७५ ॥ | भायण पमजिऊणंबाहिं अंतोअ एत्थ पप्फोडे।केइ पुण तिन्नि वारा चउरंगुलमित्त पडणभया ॥२७६॥ भाजनं प्रमृज्य बहिरन्तश्च प्रस्फोटयेत् , अस्य भावार्थो वृद्धसम्प्रदायादेवावसेयः, स चायम्-'पच्छा पमजिय पुप्फयं तिन्नि वारे, पच्छा तिन्नि परिवाडीओ पडिलेहेइ, पच्छा करयले काऊणमण्णाओवि तिण्णि परिवाडीओ पमजिजइ, तओ पप्फोडेइ, केचन पुनस्त्रीन् वारानिति, "केसिंचि आएसो एक्का परिवाडी पमन्जित्ता पच्छा पप्फोडिजइ, एवं तिन्नि वारे, अम्हं पुण एगवारं पप्फोडिजइ, तं च णातीव उच्चं पडिलेहिजइ पमजिज्जइ वा, किंतु चउरंगुलमित्तंति, अन्नह पडणादिया दोसा" तथा चाह-चतुरङ्गुलं तत्रान्तरं भवति, पतनभयात् नाधिकमिति, तथा 'जइ उउबद्धं ताहे धारेइ, रयत्ता पि संवलित्ता धारेति, इयरंमि विहिं भणिस्सइ, इति गाथार्थः ॥७६ ॥ | दाहिणकरेण कन्ने घेत्तुं भाणंमि वामपडिबंधे। खोडेज तिन्नि वारे तिन्नि तले तिनि भूमीए ॥२७७॥ (दक्षिणकरेण कर्णे गृहीत्वा 'भाणे भाजने वामप्रतिबन्धे-सव्यपार्श्वे 'खोडेज' प्रस्फोटयेत् त्रीन् वारान् , तथा 'तले' अधस्तले त्रीन वारान् भूमौ च प्रस्फोटनेति परमतदर्शिकेयं गाथेति ज्ञायते) ॥ ७७ ॥ साम्प्रतं न पात्राणां भूमौ स्थापनं ४ क्रियते, तद्वत्सर्वमेव न कर्त्तव्यमित्याशङ्कानिवृत्त्यर्थमाह For Private 8 Personal Use Only R Join Education ainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. BI कालपरिहाणिदोसा सिक्कगबंधेऽवि विलइए संतो। एसो व विही सम्म कायवो अप्पमत्तेणं ॥२७८॥ सिक्कगबप्रतिदिन- _ 'कालपरिहाणिदोषाद्' दुष्पमालक्षणकालपरिहाण्यपराधेन सिक्कगबंधेऽपि पात्र इति गम्यते विलगिते सति, कीलकादौ न्धः आचक्रिया २ प्रमादभङ्गभयेन, एष एव विधिरनन्तरोदितः 'सम्यग् अन्यूनातिरिक्तः कर्त्तव्यः अप्रमत्तेन, न स्थापनत्यागवत् सर्वत्याग रणास्वरूपं एवं कार्यः, तस्य पूर्वाचायरेवाचरितत्वादिति गाथार्थः॥ ७८ ॥ एतदेव समर्थयतिअवलंबिऊण कजं जंकिंचि समायरंति गीयत्था।थेवावराहबहगुण सवेर्सि तं पमाणं तु ॥ २७९॥ अवलम्ब्य-आश्रित्य कार्य यत्किञ्चिदाचरन्ति-सेवन्ते 'गीतार्थाः' आगमविदः स्तोकापराधं बहुगुणं मासकल्पाविहारवत् सर्वेषां जिनमतानुसारिणां तत् प्रमाणमेव, उत्सर्गापवादरूपत्वादागमस्येति गाथार्थः ॥ ७९ ॥ ण य किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं तित्थगराणं आणा कज्जे सच्चेण होअवं ॥२८०॥ न च किश्चिदनुज्ञातम् एकान्तेन प्रतिषिद्धं वाऽपि जिनवरेन्द्रैः-भगवद्भिः, किन्तु तीर्थङ्कराणामाज्ञा इयं यदुत कार्ये | सत्येन भवितव्यं, न मातृस्थानतो यत्किश्चिदवलम्बनीयमिति गाथार्थः॥ ८०॥ किमित्येतदेवमित्याहदोसा जेण निरुज्झति जेण खिजति पत्रकम्माई। सो सोमोक्खोवाओरोगावत्थासु समणं वा ॥२८॥1॥४७॥ 'दोषा' रागादयो येन निरुध्यन्ते अनुष्ठानविशेषेण येन क्षीयन्ते 'पूर्वकर्माणि' शेषाणि ज्ञानावरणादीनि ‘स सः'। अनुष्ठानविशेषो मोक्षोपायः, दृष्टान्तमाह-रोगावस्थासु 'शमनमिव' औषधानुष्ठानमिवेति, उक्तं च भिषग्वरशास्त्रे-"उत्प ताल CR JainEducation Mujainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ द्यते हि साऽवस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात्, कर्मकार्य च वर्जयेद् ॥१॥” इति गाथार्थः॥८॥ उक्तमानुषङ्गिकं, प्रकृतमाहविंटिअबंधणधरणे अगणी तेणे अ दंडिअक्खोहे। उउबद्धधरणबंधण वासासु अबंधणे ठवणा ॥२॥ विण्टिकाबन्धनमिति प्रत्युपेक्ष्योपधिं कार्य, धारणं च पात्रस्य, 'तं च रयत्ताणंपि संवलित्ता धारिजइ न निक्खिप्पई' किमित्येतदेवमित्याह-अग्नौ स्तेने दण्डिकक्षोभे च दोषसम्भवात् , अन्यादयश्च प्राय ऋतुबद्धे भवन्ति, न वर्षाकाले, इत्यत आह-ऋतुबद्धे धारणबन्धने, धारणं पात्रस्य बन्धनं तूपधेः, वर्षास्वबन्धनोपधेः स्थापना च पात्रस्य, अन्ये त्वाः'ठवणा य पुण मत्तयस्से'ति गाथासमुदायार्थः॥ ८२ ॥ अवयवार्थ त्वाहरयताण भाणधरणं उउबद्धे निक्खिविज वासासु।अगणी तेणभए वा रजक्खोभे विराहणया ॥२८॥ रजस्त्राणभाजनधरणं ऋतुबद्धे कुर्यात् , निक्षिपेद्वर्षासु भाजनमपि, अधारणे दोषमाह-अग्नौ स्तेनभये राज्यक्षोभे वा विराधना संयमात्मनोर्भवतीति गाथार्थः॥८३॥ तथा चाह परिगलमाणो हीरेज डहणभेआ तहेव छक्काया। गुत्तो अ सयं डज्झे हीरिज व जंच तेण विणा ॥ २८४ ॥ परिगलन् हियेतोपधिरिति गम्यते, दहनभेदावित्युपधिपात्रयोः स्यातां, तथैव षट्वायास्तव्यापृततया सम्भ्रान्तनिर्गमन | SROCEANSAR Jain Educa t ional M w .jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. इति, गुप्तो वा उपध्यर्थं स्वयं दह्येत हियेत वा स्वयमेव, यच्च तेन विना आज्ञाविराधनाऽसंयमादि तच्च प्रामोति निक्षि- पात्रादीनां प्रतिदिन- पन्, 'गहिएण पुण पडिग्गहेणं वेंटियं गहाय बाहिरकप्पं उवरिछोढुं ताहे वच्चई' इति गाथार्थः ॥ ८४ ॥ वर्षाकाले त्वनि- बन्धनधरक्रिया २ क्षिप्तेऽपि न दोष इत्येतदाह णेतराणि वासासु णत्थि अगणी व अ तेणा उ दंडिआ सस्था । ॥४८॥ तेण अबंधण ठवणा एवं पडिलेहणा पाए ॥२८५॥ 'पडिलेहणा पमजण'त्ति दारं गयं ॥ वर्षासु नास्त्यग्निः जलबाहुल्यात्, नैव स्तेना अपि, निस्सरणोपायाभावाद्, दण्डिकाः स्वस्थाः बलसामग्र्यभावेन कारणेन ४ दएतदेवं, तेनाबन्धनोपधेः स्थापना पात्रस्य, प्रकृतनिगमनायाह-'एवम्' उक्तप्रकारा प्रत्युपेक्षणा पात्र इति गाथार्थः ॥८५॥ मूलप्रतिद्वारगाथायां कारून व्याख्यातं प्रत्युपेक्षणाद्वारं, साम्प्रतं भिक्षाद्वारव्याचिख्यासुराह कयजोगसमायारा उवओगं कायजोग (काउ गुरु) समीवंमि । आवसियाए णिती जोगेण य भिक्खणट्टाए ॥ २८६ ॥ ॥४८॥ __ कृतयोगसमाचाराः-कृतकायिकादिव्यापारा इत्यर्थः उपयोग-कालोचितप्रशस्तव्यापारलक्षणं कृत्वा गुरुसमीपे-आचार्यसन्निधौ आवश्यिक्या-साधुक्रियाभिधायिन्या हेतुभूतया निर्गच्छन्ति वसतेरिति गम्यते, योगेन च-यस्य योग इत्येवंवचनलक्षणेन भिक्षार्थमिति गाथासमुदायार्थः ॥ ८६ ॥ अवयवार्थ त्वाह For Private JainEducationinda M Personal Use Only ainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ पञ्चव. ९ काइयमाइयजोगं काउंघित्तूण पत्तए ताहे । डंडं च संजयं तो गुरुपुरओ ठाउमुवउतो ॥२८७॥ | संदिसह भांति गुरुं उवओग करेमु तेणऽणुण्णाया । उवओगकरावणिअं करेमि उस्सग्गमिच्चाइ ॥२८८॥ अह कड्डिऊण सुत्तं अक्खलियाइगुणसंजुअं पच्छा । चिट्ठति काउसग्गं चिंतंति अ तत्थ मंगलगं ॥ २८९ ॥ कायिकादिव्यापारं कृत्वा गृहीत्वा पात्रे ततः प्रतिग्रहमात्रकरूपे दण्डकं च संयतम् - असम्भ्रान्तं ततः गुरुपुरतः स्थित्वोपयुक्ताः सन्तः ॥ ८७ ॥ किमित्याह - 'संदिसहे'ति भणन्ति गुरुं किमित्याह - उपयोगं कुर्म्म इति, तेनगुरुणा अनुज्ञाताः सन्तः किमित्याह-उपयोगकारणं कुर्मः कायोत्सर्गमित्यादि ॥ ८८ ॥ ततः किमित्याह - 'अहे 'त्यादि, 'अथाकृष्य' अनन्तरं पठित्वा 'सूत्र' 'उवयोगकरावणियं करेमि काउस्सगं अण्णत्थ ऊससिएण' मित्यादि 'अस्खलितादिगुणयुक्तं' अस्खलितममिलितमित्यादि, पश्चात् ततः तिष्ठन्ति 'कायोत्सर्ग' मिति कायोत्सर्गेण 'सुपां सुप' इति वचनात्, चिन्तयति च 'तत्र' कायोत्सर्गे 'मङ्गलकं' पञ्चनमस्कारमिति गाथात्रयार्थः ॥ ८९ ॥ तप्पुवयं जयत्थं अन्ने उ भणति धम्मजोगमिणं । गुरुबालवुड्डसिक्खगरेसिंमि न अप्पणो चेव ॥ २९०॥ 'तत्पूर्वकं' नमस्कारपूर्वकं यदर्थं तच्च चिन्तयंति, सम्यगनालोचितग्रहणप्रतिषेधात् अन्ये त्वाचार्या इत्थमभिदधतिधर्म्मयोगमेनं, चिन्तयंतीति वर्त्तते, किंविशिष्टमित्याह- गुरुबालवृद्धशिष्यकरेषे- एतदर्थं निर्व्याजमहं प्रवृतो नात्मन एवार्थमिति गाथार्थः ॥ ९० ॥ 1-44-64 Page #116 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ४९ ॥ Jain Education +xxx+ | चिंतित्तु तओ पच्छा मंगलपुव्वं भणति विणयणया। संदिसहत्ति गुरूविअ लाभोत्ति भनाइ उवउत्तो २९१ fear ततः पश्चात् 'मङ्गलपूर्व' नमस्कारपूर्वकं भणन्ति विनयनताः - अभिदधत्यर्द्धावनताः, किमित्याह'संदिसते' त्यादि, संदिशत यूयं गुरुरपि च लाभ इति भणति, कालोचितानुकूलानपायित्वाद्, उपयुक्तो - निमित्ते असम्भ्रान्त इति गाथार्थः ॥ ९१ ॥ कह घेत्थिमोत्ति पच्छा सविसेसणया भणंति ते सम्मं । आह गुरूवि तहत्तिअ जह गहिअं पुव्वसाहूहिं २९२ ततः कथं ग्रहीष्याम इति एवं पश्चात् सविशेषनताः सन्तो भणन्ति ते साधवः सम्यक्, आह गुरुरपि तथेति, अस्यैव भावार्थमाह-यथा गृहीतं पूर्वसाधुभिः इति, अनेन गुरोरसाधुप्रायोग्यभणनप्रतिषेधमाहेति गाथार्थः ॥ ९२ ॥ आवस्सियाऍ जस्स य जोगोत्ति भणित्तु ते तओ णिंति । निक्कारणे न कप्पइ साहूणं वसहि निग्गमणं २९३ 'आवश्यक्या' उक्तलक्षणया यस्य च योग इति भणित्वा 'ते' साधवः ततः- तदनन्तरं निर्गच्छन्ति वसतेः किमित्येतदेवमित्यत्राह - निष्कारणे न कल्पते साधूनां वसतेर्निर्गमनं, तत्र दोषसम्भवादिति गाथार्थः ॥ ९३ ॥ तथागुरुणा अपेसियाणं गुरुसंदिद्रेण वावि कज्जंमि । तह चैव कारणंमिवि न कप्पई दोससब्भावा ॥ २९ ॥ 'गुरुणा' आचार्येण अप्रेषितानां सतां गुरुसन्दिष्टेन वाऽपि ज्येष्ठार्यादिना कार्ये - सूक्ष्मश्रुतचिन्तनिकादौ गुरोः, तथैव कारणेऽपि - भिक्षाटनादौ न कल्पते वसतिनिर्गमनं, 'दोपसद्भावात्' स्वातन्त्र्येण मार्गातिक्रमादिति गाथार्थः ॥ ९४ ॥ भिक्षेर्याधि कारः ॥ ४९ ॥ Page #117 -------------------------------------------------------------------------- ________________ जस्स य जोगोत्ति जइ न भांति न कप्पई तओ अन्नं । जोग्गंपि वत्थमाई उवग्गहकरंपि गच्छस्स ॥ २९५॥ यस्य च-वस्त्रादेः योगः- प्रवचनोक्तेन विधिना सम्बन्धः प्राप्तलक्षण इति एवं यदि न भणन्ति, ततः किमित्याहन कल्पते ततोऽन्यद्वस्त्वन्तरं वस्त्रादि उपग्रहकरमपि - उपकारकमपि 'गच्छे' साध्वादिसमुदायरूप इति गाथार्थः ॥ ९५ ॥ किमेतदेवमित्याह साहूण जओ कप्पो मोत्तणं आणपाणमाईणं । कप्पइ न किंचि काउं घित्तुं वा गुरुअपुच्छाए ॥ २९६ ॥ साधूनां यतः 'कल्पो' मर्यादेयं, यदुत - मुक्त्वा 'प्राणापानादि' उच्छासनिःश्वासादि, आदिशब्दात् श्रुतादिपरिग्रहः, कल्पते न किञ्चित्कर्त्तुं ग्रहीतुं वा, किं सामान्येन ?, नेत्याह-' गुर्वनापृच्छया' गुरोरनादेशेनेति गाथार्थः ॥ ९६ ॥ हिंडंति तओ पच्छा अमुच्छिया एसणाऍ उवउत्ता । दव्वादभिग्गहजुआ मोक्खट्ठा सबभावेणं ॥ २९७॥ ‘हिण्डंति' अटन्ति ततः पश्चाद्, विधिनिर्गमनानन्तरमित्यर्थः 'अमूच्छिता' आहारादौ मूर्च्छामकुर्वन्तः, 'एषणायां' ग्रहणविषयायाम् 'उपयुक्ताः' तत्पराः 'द्रव्याद्यभिग्रहयुता' वक्ष्यमाणद्रव्याद्यभिग्रहोपेताः मोक्षार्थं, तदर्थं विहितानुष्ठानत्वाद्भिक्षाटनस्य, 'सर्वभावेन' सर्वभावाभिसन्धिना, तद्वैयावृत्त्यादेरपि मोक्षार्थत्वादिति गाथार्थः ॥ ९७ ॥ अभिग्रहानाहलेवडमलेवडं वा अमुगं दवं व अज्ज घिच्छामि । अमुगेण व दवेणं अह दवाभिग्गहो चेव ॥ २९८ ॥ 'लेपवत्' जगार्यादि तन्मिश्रं वा 'अलेपवद्वा' तद्विपरीतम् 'अमुकं द्रव्यं वा' मण्डकादि अद्य ग्रहीष्यामि, अमुकेन Page #118 -------------------------------------------------------------------------- ________________ द्रव्याद्या अभिग्रहा श्रीपञ्चव. वा 'द्रव्येण' दीकुन्तादिना 'अर्थ' अयं द्रव्याभिग्रहो नाम-साध्वाचरणाविशेष इति गाथार्थः॥९८ ॥ क्षेत्राभिग्रहमाहप्रतिदिन अट्ट उ गोअरभूमी एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे एवइअ घरा य खित्तंमि ॥२२९॥ क्रिया २ ___ अष्टौ गोचरभूमयो वक्ष्यमाणलक्षणाः तथा एलुकविष्कम्भमात्रग्रहणं च, यथोक्तं "एलुक विक्खंभइत्ता" तथा स्वग्रा॥५०॥ मपरग्रामयोरेतावन्ति च गृहाणि 'क्षेत्र' इति क्षेत्रविषयोऽभिग्रह इति गाथार्थः ॥ ९९ ॥ गोचरभूमिप्रतिपादनायाह उजुग १ गंतुं पञ्चागइआरगोमुत्तिआश्पयंगविही४। पेडा५य अद्धपेडा६अभितरवाहि संबुक्का ८॥३०॥ ऋज्वी गत्वा प्रत्यागतिर्गौमूत्रिका पतङ्गविधिः पेडा चार्द्धपेडा अभ्यन्तरबहिःसंबुक्केति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-"उज्जुगा आदिओ चेव हिंडंतो उज्जुगं जाति तोंडाउ सन्नियट्टइ, गंतुं पञ्चागइयाए | तोंडं गंतूण तत्थ गहणं करेति आइओ सन्नियट्टइ, गोमुत्तिया कोवलिया, पयंगविही अणियया पयंगुड्डुणसरिसा, पेडा पेलिगा इव चउक्कोणा, अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, अभितरसंबुक्का बाहिरसंबुक्का य संखणाहि|४| वित्तोवमा, एगीए अंतो आढवति बाहिरओ सन्नियट्टइ, इयराए विवजउत्ति ॥ कालाभिग्रहमाहकाले अभिग्गहो पुण आईमज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई विति मज्झ तइअंते ॥३०॥ 'काल' इति कालविषयोऽभिग्रहः पुनः, किंविशिष्टः इत्याह-आदौ मध्ये तथैवावसाने प्रतीतभिक्षावेलायाः, तथा Jain Educat For Private Personel Use Only TORainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ चाह-अप्राप्ते सति काले-भिक्षाकालेऽटतः प्रथम इत्यादौ, द्वितीयो मध्य इति भिक्षाकाल एवाटतः, तृतीयोऽन्त इतिभिक्षाकालावसान इति गाथार्थः॥ कालत्रयेऽपि गुणदोषानाहदित्तगपडिच्छगाणं हविज सुहुमंपि मा हु अचिअत्तं । इइ अप्पत्त अईए पवत्तणं मा इतो मज्झे ॥३०॥ M 'ददत्प्रतीच्छकयोः' गृहिभिक्षाचरयोः मा भूत्सूक्ष्ममपि 'अचियत्तम्' अप्रीतिलक्षणम् 'इति' एतस्माद्धेतोरप्राप्ते, अतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते, 'प्रवर्त्तनं च' अधिकरणरूपं मा भूत्, ततो 'मध्ये' भिक्षाकालमध्येऽटनं श्रेय इति गाथार्थः ॥२॥ भावाभिग्रहमाहउक्खित्तमाइचरगा भावजुआ खलु अभिग्गहो हुँति । गाअंतो अरुअंतोजं देइ निसण्णमाई वा ॥३०३॥ 'उत्क्षिप्तादिचरा' इति उत्क्षिप्ते भाजनात्पिण्डे चरति-गच्छति यःस उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनादाविति भावनीयं, जात एते भावयुक्ताः खल्वभिग्रहा इत्यर्थः, गायन रुदन् वा यद्ददाति निषण्णादिति तद्ग्राहिण इति गाथार्थः॥३॥ तथा ओसकण अभिसकण परंमुहोऽलंकिओ व इयरोऽवि। भावऽण्णयरेण जुओअह भावाभिग्गहो नाम॥३०४ ___सः अपसरन् अभिसरन् परामुखोऽलङ्कतः कटकादिना 'इतरोऽपि' अनलङ्कतो वाऽपि भावेनान्यतरेण 'युक्तः' ४ समेतो यावान् कश्चिद् 'अर्थ' अयं भावाभिग्रहो नामेति गाथार्थः॥४॥ अभिग्रहविषयोपदर्शनायाह पुरिसे पडुच्च एए अभिग्गहा नवरि एत्थ विणेआ। सत्ता विचित्तचित्ता केई सुज्झंति एमेव ॥३०५॥ 55 Jain Educa t ional For Private & Personel Use Only jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. पुरुषान प्रतीत्यैवंविधक्रियान् विनेयानभिग्रहाः 'अत्र शासने नवरं विज्ञेया इति, किमेतदेवमित्यत्राह-सत्त्वा अभिग्रहाप्रतिदिनविचित्रचित्ताः' विचित्राभिसन्धयः केचन शुध्यन्ति कर्ममलापेक्षया 'एवमेव' अभिग्रहासेवनेनैवेति गाथार्थः ॥५॥अत्राह णां कत्तेक्रिया २ व्यता जो कोइ परिकिलेसो जेसिं केसिंचि सद्धिहेउत्ति । पावइ एवं तम्हा ण पसत्थाभिग्गहा एए ॥३०६॥ ___ यः कश्चित् 'परिक्लेशो' दारुवहनादिः येषां केषाञ्चित्-कर्मकरादीनां शुद्धिहेतुरिति कर्ममलमपेक्ष्य प्राप्नोति 'एवं'। गुरुलाघवालोचनशून्याभिग्रहाङ्गीकरणे सति, यस्मादेवं तस्मात् न प्रशस्ता-न शोभनाः कर्मक्षयनिमित्तमभिग्रहा 'एते' भवतोपन्यस्ता इति गाथार्थः॥ ६॥ आचार्य आहसत्थे विहिआ निरवज पयइमोहाइघायणसमत्था।तित्थगरेहिवि चिण्णा सुपसत्थाऽभिग्गहा एए॥३०७॥ शास्त्रे विहिताः-प्रवचने उक्ताः 'निरवद्याश्च' अपापाश्च प्रकृत्या 'मोहादिघातनसमर्थाः' मोहमदापनयनसहाः तीर्थकरैरपि भगवद्भिः 'चीर्णा' इत्याचरिताः, नत्वेवं ये केचन परिक्लेशा इति, अतः 'सुप्रशस्ताः'-अतिशयशोभना अभिग्रहा XI एते' अनन्तरोदिताः, विशुद्धिफलदर्शनादिति गाथार्थः ॥ ७॥ अलं प्रसङ्गेन । प्रस्तुतमाह सुत्तभणिएण विहिणा उवउत्ता हिंडिऊण ते भिक्खं । पच्छा उविंति वसहिंसामायारिं अभिदंता ॥३०॥2॥५१॥ पा सूत्रभणितेन विधिना-शङ्कितादिपरिहारेण उपयुक्ताः तथा हिण्डित्वा-अटित्वा'ते'साधवः भिक्षा सर्वसम्पत्करी पश्चात्तदुत्तरकालं उविति'आगच्छन्ति वसतिं सामाचारी'शिष्टसमाचरणलक्षणां अभिन्दन्तः' अविराधयन्त इति गाथार्थः।वातत्र च Jain Educa t ional For Private Personal Use Only K .jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ SHARMA तकालाणुवलद्धं मच्छिगकंटाइअं विगिचंति । उवलद्धं वावि तया कहंचि जं णोज्झिअं आसि ॥३०९॥ 'तत्कालानुपलब्ध भिक्षाग्रहणकालादृष्टं मक्षिकाकण्टकादि विगिंचंति' पृथक्कुर्वन्ति परित्यजन्तीत्यर्थः, उपलब्धं वाऽपि 'तदा'ग्रहणकाले कथञ्चित् साकारिकादिभयेन यन्नोज्झितं-न परित्यक्तमासीदिति गाथार्थः॥९॥ यत्र तद्विगिञ्चति तदाहसुन्नहर देउले वा असई अ उवस्सयस्स वा दारे । मच्छिगकंटगमाई सोहेत्तुमुवस्सयं पविसे ॥३१०॥ शून्यगृहे देवकुले वाऽसति वा-अविद्यमाने वा तच्छन्यगृहादौ उपाश्रयस्य वाद्वारे मक्षिकाकण्टकाद्यं वस्तु 'शोधयित्वा' ४ उद्धृत्योपाश्रयं प्रविशेदिति गाथार्थः ॥ १०॥ अत्रैव विधिशेषमाह पायपमज निसीहिअ अंजलि दंडुवहिमोक्खणं विहिणा । सोहिं च करिति तओ उवउत्ता जायसंवेगा॥३११॥ पडिदारगाहा ॥ प्रविशन्तः पादप्रमार्जनं कुर्वन्ति, तथा नैषेधिकीम् 'अञ्जलि'मित्यञ्जलिग्रह, तथा दण्डोपधिमोक्षणं विधिना वक्ष्यमाणेन शुद्धिं चालोचनया कुर्वन्ति, तत उपयुक्ताः सन्तो जातसंवेगा इति द्वारगाथासमासार्थः ॥११॥ व्यासार्थ है तु स्वयमेवाह एवं पडुपण्णे पविसओ उ तिन्नि उ निसीहिया होति।अग्गद्दारे मज्झे पवेसणे पायऽसागरिए ॥३१॥दारं॥ Jain Educat onal For Private & Personel Use Only Admjainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ अञ्जल्युप धिकारिकादि श्रीपञ्चव. एवं प्रत्युत्पन्ने सत्याहारे प्रविशतः साधोवसतिं तिस्रो नैषेधिक्यो भवन्ति, अग्रद्वारे मध्ये प्रवेशने इति च, प्रवेशनप्रतिदिन- निजद्वारं, नषेधिकीति द्वारं, अल्पवक्तव्यतोत्क्रमप्रयोजनं । पादप्रमार्जनद्वारमाह-पादावसागारिके प्रमार्जितव्यौ, सम्यक्रिया २ ग्यतनादिसद्भावादिति गाथार्थः ॥ १२ ॥ इह चायं वृद्धसम्प्रदायः-"भिक्खायरियाए नियत्ताणं इमो विही-बाहिं ठिया देवकुलियाए वा सुन्नघरे वा भत्तपाणं पडिलेहिंति, मा मच्छिया वा कंटओ वा हुज्जा, जं च पाणयं कारणे ओलंबए ॥५२॥ गहियं तं उग्गहणए छुभित्ता पविसंति, जमसुद्धं तं तत्तो चेव परिदृवित्ता अण्णं गहाय एति, जहिं च संसत्तयं पाणयं गहिया तत्थ भायणे अण्णं पाणयं न घिपंति, अह सत्तुगा लद्धा तो तिणि वारे पत्ताबंधे पडिलेहिंति, जइ तिहिं वाराहि न दिहं सुद्धं, अह दिहा ताहे पुणो तिन्नेव वारा पडिलेहिजंति, एवं जाव दीसंति, नियत्ता य बाहिं ताव वसहीए अप्प सागारिए पाए पमज्जति, ताहे तिन्नि निसीहीयाओ करिति, अग्गदारे मज्झे पवेसणे य, अण्णे भणंति-तिणि वारे निसी& हियाओ करिति, पवेसदारे मूले य” ॥ अञ्जलिद्वारं व्याचिख्यासुराह हत्थुस्सेहो सीसप्पणामणं वाइओ नमुकारो। गुरुभायणे पणामो वायाएँ नमो ण उस्सेहो ॥३१३॥दारं॥ # 'हस्तोच्छ्रयो' ललाटे तलुगनलक्षणः 'शिरःप्रणमन' तदवनामलक्षणं वाचिको नमस्कार इति 'नमः क्षमाश्रमणेभ्य' इत्येवंरूपः, गुरुभाजने प्रणाम एव केवलः, तथा 'वाचा नम' इति वाचिको नमस्कारः नोच्छ्यो हस्तस्य, गुरुभाजनपतनभयादिति गाथार्थः॥ १३ ॥ व्याख्यातमञ्जलिद्वारम् , अधुना दण्डोपधिमोक्षणद्वारं व्याख्यायते, तत्राह ॥५॥ in Educatori a For Private & Personel Use Only M ainelibrary.org . Page #123 -------------------------------------------------------------------------- ________________ Jain Education उवरिं हिट्ठा य पमज्जिऊण लट्ठि ठवंति सट्टाणे । पहं उवहिस्सुवरिं भायण वत्थाणि भाणेसुं ॥ ३१४ ॥ 'उपरी'त्यूर्ध्वमधश्च प्रमृज्य प्रत्युपेक्षणापूर्वकं यष्टिं स्थापयन्ति 'स्वस्थाने' दण्डकस्थान एव, नान्यत्र, 'पट्ट' मिति चोल - 1. पट्टकमुपधेरुपरि 'उवही जो हिंडाविओ तं सठाणे ठविंति तस्सुवरिं चोलपट्टयं,' 'भाजनवस्त्राणि' पात्रवन्धादीनि ' भाजने - ध्वेव' पात्रेष्वेव, वृद्धास्तु व्याचक्षते - 'श्यत्ताणाणि जत्थ भायणाईणि ठविनंति तत्थेव घरेंति'त्ति गाथार्थः ॥ १४ ॥ जइ पुण पासवणं से हविज तो उग्गहं सपच्छागं । दाउं अन्नस्स सचोलपट्टगो काइअं निसिरे ॥३१५॥ यदि पुनः 'प्रश्रवणं' कायिकारूपं 'से' तस्य साधोर्भवेत् ततोऽवग्रहमिति - प्रतिग्रहकं सपच्छागमिति-सह पटलैर्दत्त्वा - समयन्यस्मै साधवे सचोलपट्टक एव सन् कायिकां 'णिसिरि'त्ति निसृजेद् व्युत्सृजेदिति गाथार्थः ॥ १५ ॥ वोसिरिअ काइअं वा आगंतूणय तओ असंभंतो । दारं । पच्छाय जोगदेसं पमजिउं सुत्तविहिणा उ ॥ ३१६ ॥ 'व्युत्सृज्य' परित्यज्य कायिकां च आगत्य च 'ततः' तदनन्तरं 'असम्भ्रान्तो' विशुद्धः सन् योग्यदेशमिति गम्यते । व्याख्यातं दण्डोपधिमोक्षद्वारं, अधुना शुद्धिद्वारं व्याचिख्यासयाऽऽह - 'पश्चाच्च गमनानन्तरं 'योग्यदेशं' विशिष्टस्थण्डिलरूपं प्रमृज्य रजोहरणेन, कथमित्याह - सूत्रविधिना - चक्षुः प्रत्युपेक्षण पुरस्सरेणेति गाथार्थः ॥ १६ ॥ इरिअं पडिक्कमे इच्छामिच्चाई कड्डई सुतं । अइआरसोहणट्टा कायनिरोहं दढं कुणइ ॥ ३१७ ॥ 'ईर्या' मिति ईर्यापथिकां प्रतिक्रामति, कथमित्याह - इच्छामीत्यादि 'इच्छामि पडिक्कमिडं इरियावहियाए' त्त्येवमादि Mnelibrary.org Page #124 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ५३ ॥ Jain Education ' आकर्षति' पठति 'सूत्र' गणधराभिहितं 'अतिचारशोधनार्थं संयमस्खलितविशुद्धिनिमित्तं कायनिरोध मूर्ध्वस्थानादिना प्रकारेण 'दृढम्' अत्यर्थ करोति गाथार्थः ॥ १७ ॥ तत्रैव विधिमाह - | चउरंगुलमप्पत्तं जाणूहिट्ठाऽछिवोवरिं नाभिं । उभओ कोप्परधरिअं करिज (त्थ) पद्मं च पडलं वा ॥२१८॥ 'चउरंगुलमप्पत्त'न्ति चतुर्भिरङ्गुलैरप्राप्तं 'जाणुहि 'त्ति अधोजानुनी तथा 'अछिवोवरिं णाभिन्ति अस्पृशन्नुपरिनाभि, चतुर्भिरेवाङ्गुलैरिति, एवमुभयोः पार्श्वयोरिति गम्यते, 'कोप्परधरियं'ति कूर्पराभ्यां घृतं 'करिज (त्थ) पट्टे च पडलं वत्ति इत्थम् -अनेन विन्यासेन कुर्यात् 'पट्टं वा' चोलपट्टकं 'पटलानि वा' पात्रनिर्योगान्तर्गतानीति गाथार्थः ॥ १८ ॥ पुव्वुद्दिट्ठे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वामंमि अ पायपुंछणयं ॥ ३१९ ॥ पूर्वोद्दिष्टे स्थाने, योग्यदेश इत्यर्थः, 'स्थातु' मिति स्थित्वा चत्वार्यङ्गुलानि अन्तरं कृत्वा, अग्रपादयोरिति गम्यते, मुखवस्त्रिका 'ऋजुहस्त' इति दक्षिणहस्तेऽस्य भवति, वामे च हस्ते 'पादप्रमार्जनं' रजोहरणमिति गाथार्थः ॥ १९ ॥ काउस्सग्गंमि ठिओ चिंते समुदाणिए अईयारे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥ ३२० ॥ स चैवं कायोत्सर्गे स्थितः सन् चिन्तयेत् सामुदानिकानतिचारान्, समुदानं - भिक्षामीलनं तत्र भवान् पुरःकर्म्मादीन्, तदवधिमाहुः - यावन्निर्गमप्रवेशौ, 'जा य पढमभिक्खा लद्धा जा य अवसाणिल्ला' तत्र तु दोषान् - पुरः कर्म्मादीन् मनसि कुर्यात् यतो निवेदनीयास्ते गुरोरिति गाथार्थः ॥ २० ॥ कायोत्सर्गः ॥ ५३ ॥ ainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ & ते उपडिसेवणाए अणलोमा होति विअडणाए ।पडिसेवविअडणाए इत्थं चउरो भवे भंगा ॥३२१॥ ते तु दोषाः 'प्रतिसेवनया' आसेवनारूपयाऽनुलोमा भवन्ति-अनुकूला भवन्ति, 'विकटनया' आलोचनया च, प्रतिसेवनायां विकटनायां च पदद्वये चत्वारो भङ्गा भवन्ति, तद्यथा-प्रतिसेवनयाऽनुलोमा विकटनया च, तथा प्रतिसेवनया न विकटनायां तथा न प्रतिसेवनया विकटनायां तथा न प्रतिसेवनया न विकटनयेति गाथार्थः ॥ २१॥ ते चेव तत्थ नवरं पायच्छित्तंति आह समयण्णू। जम्हा सइ सुहजोगो कम्मक्खयकारणं भणिओ॥३२२॥ ते एव 'नवरं' केवलं सामुदानिका अतिचाराश्चिन्त्यमानाः सन्तः 'तत्र' कायिकादीर्घ (या) पथिकायां प्रायश्चित्तमित्येवमाहुः 'समयज्ञाः' सिद्धान्तविदः, किमिति?, यस्मात् सदा-सर्वकालमेव 'शुभयोगः कुशलव्यापारः कर्मक्षयकारणं भणितः तीर्थकरगणधरैरिति गाथार्थः॥ २२॥ ततः किमित्याहसुहजोगो अ अयं जं चरणाराहणनिमित्तमणुअंपि।मा होज किंचि खलिअंपेहेइ तओवउत्तोऽवि ॥३२३॥ शुभयोगश्च 'अयं' सामुदानिकातिचारचिन्तनरूपः, कथमित्याह-'यद्' यस्मात् 'चरणाराधननिमित्तम्' अस्खलितचारित्रपालनार्थम् 'अण्वपि' सूक्ष्ममपि 'मा' मा भूत् किञ्चित् स्खलितं, 'प्रेक्षते' पर्यालोचयति तत उपयुक्तोऽपि भिक्षाग्रहणकाल इति गाथार्थः ॥ २३ ॥ पक्षान्तरमाहकायनिरोहे वा से पायच्छित्तमिह जं अणुस्सरणं। तं विहिआणुटाणं कम्मक्खयकारणं परमं ॥ ३२४ ॥ Jain Educatio n al For Private & Personel Use Only Ganlainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन- क्रिया २ कायनिरोधो वा-उर्ध्वस्थानादिलक्षणः 'से' तत्य कायिका[त्सर्गकर्तुः सामान्यागतस्य वा प्रायश्चित्तमिह कायिका- उत्सर्गे - दीर्यापथिकायां यत्पुनः स्मरणं समुदानिकातिचाराणामिति गम्यते तद्विहितानुष्ठानमेव यतीनां, एतच्च फर्मक्षयकारणं वानियम: परममिति गाथार्थः॥ २४ ॥ पराभिप्रायमाशङ्कय परिहरन्नाहजइ एवं ता किं पुण अन्नत्थवि सो न होइ नियमेण। पच्छित्तं होइ च्चिअअणिअमओज अणुस्सरणे॥३२५॥ यद्येवं कायनिरोध एव तत्र प्रायश्चित्तं तत्कि पुनरन्यत्रापि-भिक्षाटनादिव्यतिरेकेण कायिकागमनादौ असौ-कायनिरोध एव चतुर्विंशतिस्तवानुस्मरणशून्यो न भवति 'नियमेन' अवश्यंतया प्रायश्चित्तमिति?, अत्र गुरुराह-भवत्येव, न च भवति, कुत इत्याह-अनियमे एव 'यद्' यस्मादनुस्मरणे, तथाहि-न चतुर्विशतिस्तव एव तत्रापि चिन्त्येत, अपि तु यत्किञ्चिकुशलमिति, एतावता च नः प्रयोजनमित्यलं प्रसङ्गेन इति गाथार्थः ॥ २५॥ चिंतित्तु जोगमखिलं नवकारेणं तओ उ पारित्ता । पढिऊण थयं ताहे साहू आलोअए विहिणा ॥ ३२६ ॥ भिक्खिरिअत्ति दारं गयं ॥ चिन्तायित्वा योगमखिलं-सामुदनिकं नमस्कारेण 'ततश्च' तदनन्तरं पारयित्वा ‘णमो अरिहंताण मित्यनेन ततः ॥४॥ पठित्वा 'स्तवमिति'श्चतुर्विंशतिस्तवम् । व्याख्यातं शुद्धिद्वारम् , तद्व्याख्यानाच्चेर्याद्वारम् , अधुनाऽऽलोचनाद्वारमाह-10 'ततः' चतुर्विशतिस्तवपाठानन्तरं गुरुसमीपं गत्वा 'साधुः' भावतश्चारित्रपरिणामापन्नः सन् 'आलोचयेद्'भिक्षानिवेदनं Jan Educate For Private Personel Use Only SONainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ व्याक्षिप्तादावनालोचनं कुर्यात् विधिना प्रवचनोक्तेनेति गाथार्थः ॥ ३६ ॥ तत्र विधिप्रतिषेधरूपत्वात् शास्त्रस्य प्रतिषेधद्वारेणालोचनाविधिमाह- B वक्खित्त पराहुत्ते पमत्ते मा कयाइआलोए।आहारंच करिती नीहारं वा जइ करेइ ॥३२७॥दारगाहा॥ __ व्याक्षिप्ते धर्मकथादिना 'पराङ्मुखे'अन्यतोमुखे प्रमत्ते विकथादिना, एवम्भूते गुराविति गम्यते, मा कदाचिदालोचयेत्, तदोषानवधारणसम्भवादू, आहारं वा कुर्वति सति, असहिष्ण्वकारकादिदोषसम्भवात् , नीहारं वा-मात्रकादौ पुरीषपरित्यागं वा यदि करोति, शङ्काधरणमरणादिदोषसम्भवादिति गाथार्थः॥२७॥ उक्तार्थप्रकटनार्थ चाह भाष्यकारःकहणाई वक्खित्ते विगहाई पमत्त अन्नओ व मुहे । अंतर अकारगंवा नीहारे संक मरणं वा॥३२८॥ दारं॥ न व्याख्याता ॥ अवक्खित्तं संतं उवसंतमुवट्टियं च नाऊणं । अणुनविउं मेहावी आलोएजा सुसंजए ॥ ३२९ ॥ अव्याक्षिप्तं सन्तमुपशान्तमुपस्थितं च ज्ञात्वा अनुज्ञाप्य मेधावी आलोचयेत सुसंयत इति गाथासमासार्थः ॥ २९॥ व्यासार्थमाहकहणाई अवक्खित्तं कोहादुवसंत वट्रियमुवत्तं । संदिसहत्ति अणुपणं काऊण विदिन्न आलोए॥३३०॥दारं॥ धर्मकथादिना अव्याक्षिप्त-निर्व्यापार, क्रोधादिनोपशान्तं, तदनासेवनेन, उपस्थितमू-उपयुक्तमालोचनाश्रवणे, पशव.१० Jain Education international Page #128 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ५५ ॥ Jain Educatio तमित्थंभूतं विज्ञाय सन्दिशतेत्येवमनुज्ञां कृत्वा 'वितीर्णे' दत्ते प्रस्ताव इति गम्यते ततः 'आलोचयेत्' निवेदयेदिति गाथार्थः ॥ ३० ॥ तचैतत्परित्यागतोऽनेन विधिनेत्याह चलंच भासं मूअं तह ढड्डरं च वज्जिज्जा । आलोएज्ज सुविहिओ हत्थं मत्थं च वावारं ॥ ३३१ ॥ नृत्यं चलं च-चलन् भाषा मौक्यं तथा ढड्डुरं च वर्जयेत्, एतत्परित्यागतः आलोचयेत् सुविहितः हस्तं मात्रं च | व्यापारं चेति गाथार्थः ॥ ३१ ॥ व्यासार्थस्तु भाष्यादवसेयः, तच्चेदम्करपायभमुहसीसच्छिहोट्टमाईहिं नच्चिअं नाम । दारं । चलणं हत्थसरीरे चलणं कारण भावेण ॥३२२॥ करपाद भूशिरोऽक्ष्योष्ठादिभिर्नर्त्तितं नाम आलोचयेत्, करादीनां पण्णां विकारतो न प्रवृत्तः, स्थित्वा धारयतीत्येतन्न कर्त्तव्यं, चलने हस्तशरीरयोः, सविकारमेतदपि न कार्ये, चलनं कायेन भावेन च, कायेन परावर्त्तनं भावेन चारुभिक्षादोषगूहनमिति गाथार्थः ॥ ३२ ॥ अभासावए मूअ ढड्डरं च सरं। आलोए वावारं संसट्टिअरे य करपत्ते ॥ ३२३ ॥ आलोचयन् गृहस्थभाषाश्च वर्जयेत्, न केवलं नर्त्तिताद्येव, तथा 'मौक्यम्' अव्यक्तभाषणेन मूकभावं, 'ढडुरं च स्वरं' महानिर्घोषं वर्जयेत्, एतत्परित्यागेनालोचयेत्, व्यापारं संसृष्टासंसृष्टविषयं करपात्रयोरिति गाथार्थः ॥ ३३ ॥ एतदेव स्पष्टयति आलोचना विधिः ॥ ५५ ॥ Page #129 -------------------------------------------------------------------------- ________________ ओघालो. चना एअद्दोसविमुक्को गुरुणो गुरुसंमयस्स वाऽऽलोए। जं जह गहिअंतु भवे पढमाया जा भवे चरमा॥३३४॥ ___ 'एतद्दोषविमुक्त' इति नर्तितादिदोषरहितः सन् 'गुरोः' आचार्यस्य 'गुरुसम्मतस्य वा' ज्येष्ठार्यस्य आलोचयेत् , किमि-2 | त्याह-'यद्' ओदनादि 'यथा' येन प्रकारेण डोवादिभाजनादिना गृहीतं, तुशब्द एवकारार्थः, गृहीतमेव भवेत्, न प्रतिषिद्धमालोच्यत इति, कुत आरभ्य इत्यवधिमाह-प्रथमायाः भिक्षाया इति गम्यते आरभ्य यावद् भवेच्चरमा-पश्चिमा भिक्षेति गाथार्थः ॥ ३४ ॥ अपवादमाहकाले अपहुप्पंते उवाओ वावि ओहमालोए । वेला गिलाणगस्स व अइगच्छइ गुरु व उवाओ॥३३५॥ ___ काले अप्रभवति सति 'उबाओ वावित्ति श्रान्तो वा भिक्षाटनेनेति 'ओहमालोए' सामान्येनालोचयेत् , वेला ग्लानस्य वाऽतिगच्छति, गुरुर्वा श्रान्तः श्रुतचिन्तनिकादिनेति सामान्येनालोचयेत् , यदि शुद्धैव ततः प्रथमपश्चिमे सर्वसाधुप्रायो|ग्यमित्यादीति गाथार्थः ॥ ३५॥ एतदेव भावयतिपुरकम्म पच्छकम्मे अप्पेऽसुद्धे अओहमालोए । तुरिअकरणमिजं से ण सुज्झई तत्तिअं कहए ॥ ३३६ ॥ पुरःकर्म पश्चात्कर्मेत्येते प्रथमपश्चिमे प्राभृतके गृह्येते, 'अल्पेऽशुद्धे' इत्यत्राल्पशब्दोऽभाववचनः, अशुद्धाभावे सति सामान्येनालोचयेत्, 'अग्गिलिया पच्छिलिया सेसं साहूण पायोग्गं', त्वरितकरणे यत्तन्न शुद्ध्यति, अशनादीति गम्यते, तावन्मानं 'कथयेत्' आलोचयेत् , अन्ये तु व्याचक्षते-पुरःकर्मपश्चात्कर्मग्रहणेन दोषपरिग्रह एव, ततश्चाल्पेऽशुद्ध इति Jain Educ a tional For Private & Personel Use Only Page #130 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥५६॥ SHASHRS55 यत्र पुरःकर्मादिदोषा न विद्यन्ते तत्र सामान्येनालोचयेत् 'अग्गिलिया पच्छिलिया साहुपयोगा' शेषं पूर्ववदिति गाथार्थः ३६ | Bा आलोएत्ता सवं सीसं सपडिग्गहं पमज्जित्ता । उड्डमहे तिरिमि अ पडिलेहे सवओ सत्वं ॥३३७॥ प्रमा | इत्थमुत्सर्गतः आलोच्य सर्वसमुदानं तदुत्तरकालं शिरः सप्रतिग्रहं प्रमृज्य मुखवस्त्रिकया "सीसं किंनिमित्तं पमज्जिज्जइ?18 किंचि लग्गं भविज्जा ताहे दाएंतस्स हेवाहुत्तस्स पडिग्गहे पडिजा, पडिग्गहो कि पमजिज्जइ ?, तत्थ उवरिं पाणाणि वा भविजा, पच्छा परिग्गहेण णीणिएणं ते पाणजातिया पिलिजन्ति” ऊर्ध्वमधस्तिर्यगपि च 'प्रत्युपेक्षेत' निरीक्षेत 'सर्वतः । सर्व' सर्वासु दिक्षु निरवशेष, 'उहूं किंनिमित्तं ?, घरकोइलओ वा सउणी वा सणं वोसिरिज्जा, उंदरो वा सप्पो वा उवरि लंबिज्जा, एयनिमित्तं, तिरिअं तु मा सुणओ वा मज्जारो वा चेडरूवं बा धावंतं आवडिज्जा, हिट्ठयं मा खीलओ वा विसमदारुयं वा होज्जत्ति गाथार्थः॥ ३७॥ एतदेव स्पष्टयति उई घरकोइलाई (दार) तिरिअं मजारसाणडिंभाई (दारं)। खीलगदारुगपडणाइरक्खणट्टा अहो पेहे ॥ ३३८ ॥ दारं ॥ ऊवं गृहकोकिलादि, तत्पुरीपादिपातरक्षणार्थ, पाठान्तरं वा उडुं पुप्फफलादी, एतदपि मण्डपकादिस्थितानां भवत्येव, | ततश्च तत्पातसङ्घटनादिरक्षार्थ, तिर्यङ् मार्जारश्वडिम्भादि, तदापातपरिहरणाय, तथा कीलकदारुकपतनरक्षार्थ, अतः प्रेक्षेत, क्रिया सर्वत्रानुवर्तत इति गाथार्थः ॥ ३८॥ 65445 Jain Educati o nal w.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ ओणमओ पवडिजा सिरओ पाणा अओ पमज्जिज्जा । एमेव उग्गहंमिवि मा संकुडणे तसविणासो ॥ ३३९॥ अवनमतः प्रपतेयुः शिरसः प्राणिन इति, अप्राणिनामप्युपलक्षणमेतत्, अतः प्रमार्जयेद्, एवमेव 'अवग्रहेऽपि प्रतिग्रहेऽपि, ' मा संकोचे' उद्घाट्यमानपात्रबन्धसङ्कोचे 'त्रसविनाश' इति तलग्नत्रसघात इत्यतः प्रमार्जयेदिति गाथार्थः ॥ ३९ ॥ गुरोराहारदर्शनविधिमाह - काउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा पडिदंसिजा गुरुसगासे ॥ ३४० ॥ कृत्वा प्रतिग्रहं करतले, अप्रावृत्तोपघातसंरक्षणार्थं, पृष्ठतोऽवलोकनं कृत्वा, अर्द्ध चावनम्य, ततः किमित्याह - भक्कं वा पानं वा प्रतिदर्शयेद् 'गुरुसकाशे' आचार्यसमीपे इति गाथार्थः ॥ ४० ॥ ताहे दुरालोइअ भत्तपाणे एसणमणेसणाए उ । अङ्कुस्सासे अहवा अणुग्गहाई उझाएजा ॥ ३४९ ॥ 'ततः' तदनन्तरं दुरालोचितभक्तपानयोर्निमित्तमिति गम्यते, एषणानेषणयोर्वा अनाभोगनिमित्तमिति गम्यते, अष्टावुच्छासान् पञ्चनमस्कारमित्यर्थः, ध्यायेतेति योगः, अथवाऽनुग्रहाद्येव 'जइ मे अणुग्गहं कुजा साहू' इत्यादि ध्यायेद्, इयं गोचरचर्येति गाथार्थः ॥ ४१ ॥ विणण पट्टवत्ता सझायं कुणइ तो मुहुत्तागं । एवं तु खोभदोसा परिस्समाई अ होंति जढा ॥ ३४२ ॥ आलोअणत्ति दारं गयं ॥ आहारद र्शनविधिः Page #132 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन स्वाध्यायः मण्डली निमन्त्रणं क्रिया २ ॥ ५७॥ उक्तध्यानानन्तरं "विनयेन' वन्दनादिना प्रस्थाप्य स्वाध्यायं करोति, ततो मुहूर्त स्वाध्यायमेव, करोतीति वर्तमाननिर्देशस्तुलादण्डमध्यग्रहणन्यायतः त्रिकालगोचरसूत्रसङ्ग्रहार्थः, स्वाध्यायकरणे गुणमाह-एवं तु' स्वाध्यायकरणेन 'क्षोभदोषाः' वातादिधातुक्षोभापराधाः 'परिश्रमादयः' स्वाङ्गिका भवन्ति 'जढा' परित्यक्ता इति गाथार्थः॥४२॥ दुविहो अहोइ साहू मंडलिउवजीवओ अइअरोअ। मंडलिउवजीवंतो अच्छइ जा पिंडिआ सवे ॥३४॥ द्विविधश्चासावपि साधुः, कतमेन द्वैविध्येनेत्याह-मण्डल्युपजीवकश्चेतरश्च-अनुपजीवकश्च, उपजीवको-मण्डलीभोक्ता | अनुपजीवकः-कारणतः केवलभोक्ता, तत्र 'मण्डलिमुपजीवन्' मण्डल्युपजीवकः तावत्तिष्ठति गृहीतसमुदान एव यावत्पिण्डिताः सर्वे तन्मण्डलिभोक्तार इति गाथार्थः॥४३॥ | इअरो संदिसहत्ति अ पाहुणखमणे गिलाण सेहे।अहरायणिअंसवे चिअत्तेण(त)निमंतए एवं ॥३४४॥ | 'इतरो' मण्डल्यनुपजीवकः सन्दिशतेति च गुरुं आपृच्छय तद्वचनात् प्राघूर्णकक्षपकग्लानशिष्यकांश्च 'यथारत्नाधिक' यथाज्येष्ठार्यतया सर्वान् 'चियत्तेणं ति भावतो मनःप्रीत्या निमन्त्रयेत्, एवमाग्रहत्यागः समानधार्मिकवात्सल्यं च कृतं भवतीति गाथार्थः॥४४॥ दिन्ने गुरूहि तेहिं सेसं भुंजेज गुरुअणुण्णाओ । गुरुणा संदिट्ठो वा दाउं सेसं तओ भुंजे ॥ ३४५॥ तत्र यदि प्राघूर्णकादयोऽर्थिनस्तत आगत्य गुरोनिवेदयति, ततश्च गुरुः प्राघूर्णकादिभ्यो ददाति, इत्थं दत्ते गुरुभिः ॥ ५७॥ " Jain Education a l For Private & Personel Use Only Page #133 -------------------------------------------------------------------------- ________________ 'तेभ्यः' प्राघूर्णकादिभ्यः शेष भुञ्जीत गुर्वनुज्ञातः सन् , अथ कथञ्चिदक्षणिको गुरुः ततो गुरुणा सन्दिष्टो वा सन् दत्त्वा विधिभप्राघूर्णकादिभ्यः शेषं ततो भुञ्जीत, शेषमिति न तेभ्य उद्धरितमेव, किं त्वप्रधानमपि शेषमुच्यते, यथोतं-'सेसावसेसं त्योःश्रेलभऊ तवस्सी' इति गाथार्थः॥४५॥ यदि तु नेच्छति कश्चित् तत्र का वार्तेत्याह ष्ठिद्विकोइच्छिज्ज न इच्छिज्ज व तहवि अपयओ निमंतए साहू। परिणामविसुद्धीए निजरा होअगहिएऽवि॥३४॥ दाहरणं ___इच्छेत् नेच्छेद्वा यद्यप्येवं तथापि च 'प्रयतो' यत्नपरः सन् निमन्त्रयेत् 'साधून्' निर्वाणसाधकानेव, किमित्येतदेवमित्याह-यस्मात्परिणामविशुद्ध्यैव निमन्त्रणकालभाविन्या निर्जरा भवत्यगृहीतेऽपीति गाथार्थः॥ ४६॥ व्यतिरेकमाहपरिणामविसुद्धीए विणा उ गहिएऽवि निजरा थोवा।तम्हा विहिभत्तीए छंदिज तहा वि(चि)अत्तिजा३४७ | परिणामविशुद्ध्या विना तु गृहीतेऽप्यशनादौ प्राघूर्णकादिभिः निर्जरा स्तोका, न काचिदित्यर्थः, यस्मादेवं तस्माद्विधिभक्तिभ्यां छन्दयेत्-निमन्त्रयेत् , तथा च न लाटपञ्जिकामात्रं कुर्यादिति गाथार्थः॥४७॥ एतदेवोदाहरणतः स्पष्टयतिआहरणं सिहिदुगं जिणिंदपारणगऽदाणदाणेसु । विहिभत्तिभावऽभावामोक्खंगंतत्थ विहिभत्ती॥३४॥ __उदाहरणमत्र 'श्रेष्ठिद्वयं' जीर्णश्रेष्ठी अभिनवश्रेष्ठी च, जिनेन्द्रपारणकादानदानयोरिति, अदाने दाने च विधिभक्तिभावाभावात् , एकत्र विधिभक्त्योर्भावः अन्यत्राभावः, मोक्षाङ्गं तत्र विधिभक्ती, न तद्रहितं दानमपीति गाथार्थः ॥४८॥४ एतदेव स्पष्टयति ASA*A*A*A*A*A*A*A*A*A*, Jain Educa For Private Personel Use Only J Page #134 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥५८॥ ******62525453 वेसालिवासठाणं समरे जिण पडिम सिट्ठिपासणयाअइभत्ति पारणदिणे मणोरहो अन्नहिं पविसे ॥३४९॥ विधि त्योःश्रेजा तत्थ दाण धारा लोए कयपुन्नउत्ति अ पसंसा। |ष्ठिद्विकोकेवलिआगम पुच्छण को पुण्णो ? जिण्णसिट्टित्ति ॥ ३५० ॥ युगलं ॥ दाहरणं एगया भगवं महावीरे विहरमाणे वेसालाए वासावासं ठिए, तत्थ य अणुण्णविय ओग्गहं समरेत्ति-देवउले पडिमाए। ठिए, से य पडिमाए ठिए जिण्णसेट्ठिणा दिवे, तं च दहण अतीव से भत्ती समुप्पणा, अहो ! भगवतो सोमया णिप्पकंपयत्ति. अहिंडणेण विण्णाओ चाउम्मासिगो अभिग्गहो सिट्ठिणा, अइक्ता चत्तारि मासा, पत्तो पारणगदिवसो, दिवो य भिक्खा-1 गोयरं पति चलिओ भगवं, समुप्पण्णो सिट्ठिस्स मणोरहो-अहो धण्णो अहं जदि मे भगवं गेहे आहारगहणं करे। गओ तुरिओ गेहं अप्प(णो, प) वहुमाणसंवेगो य भगवओ आगमणं पलोइउं पवत्तो, भगवपि अदीणमणो गोयरद्वितीए अहिणवसिहिगेहं पविट्ठो, तेणऽविय भगवंतं पासिऊण जहिच्छाए दवावियं कुम्मासादिभोयणं, पत्तविसेसओ समुभूयाणि दिवाणि, अद्धतेरसहिरण्णकोडीओ निवडिया वसुहारा, कयपुण्णोत्ति पसंसिओ लोएहिं अहिणवसिट्टी, जिण्णसेट्ठीऽवि R ॥५८॥ भगवओ पारणयं सुणेऊण न पविट्ठो मे भगवं गेहंति अवठियपरिणामो जाओ, गओ य भगवं खितंतरं, आगओ य पासावच्चिज्जो केवली तंमि चेव दिवसे वेसाली, मुणिओ य लोगेण, निग्गओ तस्स वंदणवडियाए, वंदिऊण य वसुधारावृत्तंतविम्हिएण लोएण पुच्छिओ केवली, भगवं! इमीए नगरीए अन्ज 'को पुण्णोत्ति?' को महंतपुण्णसंभारजणेण: ॐॐॐॐॐॐॐॐॐॐ Jain Education intonal Page #135 -------------------------------------------------------------------------- ________________ Jain Educatio कयत्थोत्ति ?, भगवया भणियं-जिण्णसेट्ठित्ति, लोगेण भणियं-ण भगवओ तेण पारणगं कयं, न य तस्स गेहे वसुहारा निवडिया, ता कहमेयमेवं ?, भगवया भणियं कयं चेव भावेण अविय - ईदिसो तस्स कुसलपरिणामो आसि जेण जइ थेववेलाए तित्थगरपारणगवुत्तंतं न सुणतो अओ पवडमाणसंवेगयाए सिद्धिं पाविऊण केवलंपि पाविंतो, अवियपार्वितेण सड्डाइएण निरुवहयं सोक्खं पायं, अओ महंतपुण्णसंभारजणेण सो कयत्थोत्ति, पारणगकारगस्स तु अहिणव| सिट्ठिस्स ण तारिसी परिणामो, अतो ण तहा कयत्थो, वसुहारानिवडणं च एगजम्मियं थेवं पओयणंति गाथाद्वयार्थः ॥ ४९ ॥५०॥ इअरे उ निअट्ठाणे गंतूणं धम्ममंगलाईअं । कति ताव सुतं जा अन्ने संणिअहंति ॥ ३५१ ॥ 'इतरे तु' मण्डल्युपजीवकाः निजस्थाने उपवेशनमाश्रित्य गत्वा, किमित्याह-धर्ममङ्गलादि 'कर्षन्ति' पठन्ति तावत्सूत्रं यावदन्ये साधवः सन्निवर्त्तन्त इति गाथार्थः ॥ ५१ ॥ धर्ममङ्गलादीत्युक्तं तदाह धम्मं कहण्ण कुजं संजमगाहं च निअमओ सवे । एद्दहमित्तं वऽण्णं सिद्धं जं जंमि तित्थम्मि ॥ ३५२॥ 'धर्म' मिति धर्ममङ्गलकं 'कहण्ण कुज्जमि'ति तदनन्तराध्ययनं 'संजमगाहं चे 'ति तृतीयाध्ययनगाथां च 'संजमे सुट्ठिअपाणमित्यादिलक्षणां नियमतः सर्वे पठन्ति एतावन्मात्रं वा अन्यत् सूत्रं सिद्धं यद् यस्मिंस्तीर्थे - ऋषभादिसम्बन्धिनि | तन्नियमतः सर्वे पठन्तीति गाथार्थः ॥ ५२ ॥ दिति तओ अणुसट्ठि संविग्गा अप्पणा उ जीवस्स । रागदोसाभावं सम्मावायं तु मन्नंता ॥ ३५३ ॥ धर्मो मङ्गलादिआ त्मानुशास्तिः w.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ५९ ॥ ददति 'ततः' स्वाध्यायानन्तरं 'अनुशास्ति' स्वोपदेशलक्षणां 'संविग्ना' मोक्षाभिलाषिणः सन्तः आत्मनैव जीवस्य - आत्मन एव, किमित्यत्राह - 'रागद्वेषाभाव' मिति रागद्वेषाभावविषयं सम्यग्वादं मन्यमाना इति गाथार्थः ॥ ५३ ॥ अनुशास्तिमाहबायलीसेसणसंकडंमि गहणंमि जीव ! न हु छलिओ । इपिंह जह न छलिज्जसि भुंजंतो रागदोसेहिं ॥३५४॥ द्विचत्वारिंशदेषणासङ्कटे इति-आकुले गहने हे जीव ! भिक्षाटनं कुर्वन् नासि छलितः - न व्यंसितोऽसि, तदिदानीं यथा न छल्यसे भुञ्जानो रागद्वेषाभ्यां तथाऽनुष्ठेयमिति गाथार्थः ॥ ५४ ॥ रागद्दोसविरहिआ वणवाइउवमाइ भुंजंति । कचित्तु नमोक्कारं विहीए गुरुणा अणुन्नाया ॥ ३५५ ॥ ततश्च रागद्वेषविरहिताः सन्तः व्रणलेपाद्युपमया - ' व्रणलेपाक्षोपाङ्गव' दित्यादिलक्षणया भुञ्जते, 'कड्डेत्तु णमोक्कार' मिति पठित्वा नमस्कारं 'विधिना' वक्ष्यमाणलक्षणेन भुञ्जते, सन्दिशत पारयाम इत्यभिधाय गुरुणाऽनुज्ञाताः सन्त इति गाथार्थः ॥ ५५ ॥ विधिमाह - निमहुरा पुष्टिं पित्ताईपसमणट्टया भुंजे । बुद्धिवलवणट्टा दुक्खं खु विगिंचिरं निद्धं ॥ ३५६ ॥ ‘स्निग्धमधुरे' निस्यन्दनपायसादिरूपे 'पूर्वम्' आदौ पित्तादिप्रशमनार्थं भुञ्जीत, आदिशब्दात् वातादिपरिग्रहः, तदनु अम्लद्रव्यादीनि, प्रयोजनान्तरमाह - बुद्धिबलवर्द्धनार्थ, न हि बुद्धिबलरहितः परलोकसाधनं कर्त्तुमलमिति, तथा दुःखं च परित्यक्तुं, स्थण्डिलेऽपि सत्त्वव्यापत्तिसम्भवादिति गाथार्थः ॥ ५६ ॥ अत्रैव विधिविशेषमाह - आत्मानुशास्तिः स्निग्धादि भोजनम् ॥ ५९ ॥ Page #137 -------------------------------------------------------------------------- ________________ Jain Educatio अह होज निद्धमहुराई अप्पपरिकम्मसपरिकम्मेहिं । भोत्तूण नि महुरे फुसिअ करे मंच हाकडए ३५७ अथ भवेतां स्निग्धमधुरे-उक्तस्वरूपे अल्पपरिकर्म्मसपरिकर्म्मयोः पात्रयोः तथाऽप्ययं न्यायः, भुक्त्वा स्निग्धमधुरे पूर्वमेव तदनु स्पृष्ट्वा - करान्निर्लेपान् कृत्वा 'मुंचऽहागडए' त्ति प्रवर्त्तयेद् भोजनक्रियां प्रति यथाकृतानि संयमगौरवख्यापनार्थमेतदिति गाथार्थः ॥ ५७ ॥ भोजनग्रहणविधिमाह कुक्कुडिअंडगमित्तं अहवा खुड्डागलंबणासिस्स । लंबले ( मित्तं ) गेहइ अविगिअवयणो उ रायणिओ ॥ ३५८ ॥ इह ग्रहणकाले कुक्कुट्यण्डकमात्रं कवलमिति गम्यते, अथवा क्षुल्लकलम्वनाशिनः पुंसः 'लम्बनमात्रं ' कवलमात्रं गृह्णाति 'अविकृतवदन एव' स्वभावस्थमुखो 'रत्नाधिको' ज्येष्ठार्योऽन्यभक्त्यर्थमिति गाथार्थः ॥ ५८ ॥ गहणे पक्खेवंमि अ सामायारी पुणो भवे दुविहा । गहणं पायंमि भवे वयणे पक्खेवणं होइ ॥ ३५९ ॥ ग्रहणे लम्बनकस्य प्रक्षेपे च वदने एतद्विषया सामाचारी, स्थितिरित्यर्थः, पुनर्भवति द्विविधा, ग्रहणं पात्रे भवेत्, | भाजनान्नान्यत्र इत्यर्थः, वदने प्रक्षेपो भवति, न तु गृहीत्वाऽन्यत्र पुनर्ल (र्भ) क्षणार्थमिति गाथार्थः ॥ ५९ ॥ ग्रहणविधिमाह - पयरगकडछेएणं भोत्तवं अहव सीहखइएणं । एगेणमणेगेहि अ वज्जित्ता धूमइंगालं ॥ ३६० ॥ tional ग्रहण विधिः g Page #138 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ६० ॥ प्रतरककटच्छेदेन भोक्तव्यम्, अथवा सिंहभक्षितेन तत्र भोक्तव्यमिति, ग्रहणविधिपुरस्सरं प्रक्षेपविधिमाह, एकेनेत्थं भोक्तव्यम्, अनेकैस्तु कटकं - कटकवर्ज वर्जयित्वा 'धूमाङ्गार' मिति वक्ष्यमाणलक्षणं धूममङ्गारं चेति, अत्रायं वृद्धसम्प्रदायः- 'कडगच्छेदो नाम जो एगाओ पासाओ समुद्दिसइ ताव जाव उबट्टो, पयरेणमेगपयरेणं, सीहक्खइएणं सीहो | जत्तो आरभेति तत्तो चेव निट्टवेति, एवं समुद्दिसियवं, एयं पुण एगाणिउ ( यस्स ) तिसुवि, मंडलियम्स कडओ णत्थि, अरत्तेणं अदुद्वेणं चेति गाथार्थः ॥ ६० ॥ प्रक्षेपसामाचारीमभिधित्सुराह - । असुरसरं अचबचबं अद्दुअमविलंविअं अपरिसाडिं । मणवयणकायगुत्तो भुंजइ अह पक्खिवणसोही ३६१ असुरकसुरं तथाविधद्रवभोजनवत् अचञ्चवं तथाविधतीक्ष्णाभ्यवहारवद् अद्भुतम् - अत्वरितम् 'अविलम्बितम्', अमन्थरम् 'अपरिसाटि' परिसाटीरहितं मनोवाक्काय गुप्तः सन् भुञ्जीत अथ प्रक्षेपविधिरिति गाथार्थः ॥ ६१ ॥ धूमादि व्याचिख्यासयाऽऽह रागेण सइंगालं दोसेण सधूमगं मुणेअवं । रागद्दोसविरहिआ भुंजंति जई उ परमत्थो ॥ ३६२ ॥ रागेण भुञ्जानस्य साङ्गारं, चारित्रेन्धनस्य दग्धत्वाद्, द्वेषेण सधूमं मन्तव्यं, चारित्रेन्धनस्यैव दाहं प्रत्यारब्धत्वाद्, रागद्वेषविरहिता भुञ्जन्ते यतय इति 'परमार्थो' वाक्यभावार्थ इति गाथार्थः ॥ ६२ ॥ किमित्येतदेवमित्याहजइभागगया मत्ता रागाईणं तहा चओ कम्मे । रागाइविहुरयाऽवि हु पायं वत्थूण विहुरत्ता ॥ ३६३ ॥ Jain Education tional प्रक्षेपविधिः धूमाङ्गारौ ॥ ६० ॥ w.jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ भोजनकारणानि गा. ३६५-९ यावद्भागगता मात्रा उत्कर्षमपेक्ष्य रागादीनां तथा चयः कर्मणि, तत्त्वतस्तन्निवन्धनत्वात् तस्याः, अतस्तद्वैधुर्ये यति- तिव्यमिति वाक्यार्थः, रागादि विधुरतापि प्रायो, न तु नियमेनैव, कथमित्याह-वस्तूनाम्' ओदनादीनां विधुरत्वाद्, इत्येतेषु सुन्दरेष्वेवातितरां यत्नः कार्य इति गाथार्थः॥ ६३ ॥ प्रायोऽनियमेनेत्युक्तम् , अधुना नियमनिमित्तमाहनिअमेण भावणाओ विवक्खभूआओं सुप्पउत्ताओ। होइ खओ दोसाणं रागाईणं विसुद्धाओ ॥३६४॥ ___ 'नियमेन' अवश्यंतया भावनायाः सकाशात् , किंविशिष्टाया इत्याह-विपक्षभूतायाः' वैराग्यादिरूपायाः, न प्रयोगमात्रादित्याह-सुप्रयुक्तायाः, किमित्याह-भवति क्षयो दोषाणां रागादीनां विशुद्धाया भावनायाः सकाशादिति गाथार्थः॥६॥ अकारणे न भोक्तव्यमिति भोजनकारणान्याहवेअण वेआवच्चे इरिअट्ठाए असंजमहाए।तह पाणवत्तिआएँ छटुंपुण धम्मचिंताए ॥ ३६५ ॥ दारगाहा ॥ 'वेदने ति वेदनोपशमनाय वैयावृत्त्यार्थं ईर्थ वा संयमार्थ वा तथा 'प्राणप्रत्यय'मिति प्राणनिमित्तं षष्ठं पुनः धर्मचिन्तया भुञ्जीतेति गाथार्थः ॥ ६५ ॥ एतदेव स्पष्टयति णत्थि छुहाए सरिसा वेअण भुजिज तप्पसमट्ठा । दारं । छुहिओ वेआवच्चं न तरइ काउं तओ भुंजे ॥ ३६६ ॥ दारं । पञ्चव.११ For Private & Personel Use Only Page #140 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ MICROCESS भोजनकारणानि गा. ३६५-९ ॥६१॥ ईरिअंच न सोहिज्जा । दारं । पहाईअंच संजमं काउं। दारं । थामो वा परिहायइ । दारं । गुणणुप्पेहासु अ असत्तो ॥ ३६७ ॥ दारं ॥ नउ वण्णाइनिमित्तं एत्तो आलंबणेण वण्णेणं । तंपि न विगइविमिस्संण पगाममाणजुत्तं तु ॥३६८॥ नास्ति क्षुधा-बुभुक्षया सदृशी वेदनेति भुञ्जीत तद्वेदनोपशमाय, तद्भावे आर्तध्यानादिसम्भवात् , तथा 'छुहिओत्ति बुभुक्षितो वैयावृत्त्यं न शक्नोति कर्तुमित्यतो भुञ्जीत, कर्त्तव्यं च वैयावृत्त्यं, निर्जराहेतुत्वादिति गाथार्थः॥६६॥'ईयो चे'तीर्यापथिकां च न शोधयतीति भुञ्जीत, प्रत्युपेक्षणादिकं वा संयमं कर्तुं न शक्नोतीति भुञ्जीत, तथा 'थामो वत्ति प्राणलक्षणः परिभ्रश्यतीति भुञ्जीत, 'गुणनानुप्रेक्षयो।'ति परावर्तनार्थानुस्मरणयोर्वा अशक्त इत्येभिरालम्बनैर्भुञ्जीत ॥ ६७ ॥ |व्यतिरेकमाह-'नउ वे'त्यादि सूचागाथा, नतु वर्णादिनिमित्तं भुञ्जीत, आदिशब्दाबलपरिग्रहः, 'एत्तो'त्ति अतो-वेदनादेरालम्बनेन वाऽन्येन भुञ्जीत, तदपि शुद्धालम्बने 'न विकृतिविमिश्रं न क्षीरादिरसोपेतं, न प्रकाम-मात्रातिरिक्तं, किन्तु मानयुक्तमेव भुञ्जीतेति गाथार्थः ॥ ६८ ॥ एतदेव स्पष्टयतिजे वण्णाइनिमित्तं एत्तो आलंबणेण वडनेणं। भंजति तेसि बंधो नेओ तप्पच्चओ तिबो ॥३६९॥। ये वर्णादिनिमित्तम् अतो-वेदनोदः आलम्बनेन चाऽन्येन भुञ्जते तेषां बन्धो विज्ञेयः 'तत्प्रत्यय' इत्यशुभवर्णाद्याल|म्बनप्रत्ययः तीव्र इति गाथार्थः ॥ ६९ ॥ तदपि न विकृतिविमिश्रमित्युक्तम् , अतो विकृतौ दोषमाह M ॥६१॥ A 55 Jain Educatio n al For Private & Personel Use Only A mainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ विगई विगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगयसहावा विगई विगयं बला इ ॥ ३७० ॥ 'विकृतिमिति चेतोविकृतिमाश्रित्य 'विगतिभीतो " दुर्गतिभीतः सन्, दुष्टाच्चेतसः कुगतिरिति मन्यमान इत्यर्थः, 'विकृतिगत 'मित्यत्र चेतोविकृतिहेतुत्वाद् विकृतिः - क्षीरादिरूपा परिगृह्यते तद्गतं - तज्जातं गतविकृति वाविकृतिमिश्रं यस्तु भुङ्क्ते साधुः, स किमित्यत्राह - 'विकृतिः' क्षीरादिलक्षणा 'विकृतिस्वभावा' चेतोविकारस्वभावा, यतश्चैवमतो विकृतिः प्रयुज्यमाना विगर्ति बलान्नयति, तत्कारणपोषणादिति गाथार्थः ॥ ७० ॥ साम्प्रतं विकृतिस्वरूपमाह - खीरं दहि नवणीयं घयं तहा तिलमेव गुड मज्जं । महु मंसं चैव तहा ओगहिमगं च दसमी तु ॥ ३७१ ॥ गोमहिसुट्टिपसूणं एलग खीराणि पंच चत्तारि । दहिमाइआई जम्हा उट्टीणं ताणि नो हुंति ॥ ३७२ ॥ | चत्तारि हुंति तिल्ला तिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाई डोलाईणं न विगईओ ॥ | दवगुडपिंडगुला दो मज्जं पुण कटुपिट्ठनिष्पन्नं । मच्छिअ-पोत्तिअ-भामरभेअं च तिहा महुं होइ ॥ जलथलखहयर मंसं चम्मं वस सोणिअं तिभेअंपि । आइल्ल तिण्णि चलचल ओगाहिमगाइ विगई ओ ॥ ३७५ ॥ | सेसा ण हुंति विगई अजोगवाहीण ते उ कप्पंति । परिभुंजंति न पायं जं निच्छयओ न नजंति ॥३७६॥ ३७३ ॥ ३७४ ॥ विकृतेर्दोपाः स्वरूपं च गा. ३७०-८० Page #142 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ विकृतेर्दोपाः स्वरूपं च गा. ३७०-८० ॥ ६२॥ - 95%ASARSWAS एगेण चेव तवओपूरिजइ पूअएण जो ताओ।बीओवि स पुण कप्पइ निविगइ अलेवडो नवरं ॥३७॥ दहिअवयवो उ मंथू विगई तकं न होइ विगईओ। खीरं तु निरावयवं नवणीओगाहिमं चेव ॥ ३७८॥ घयघट्टो पुण विगई वीसंदणमो अ केइ इच्छंति । तिल्लगुलाण निविगई सूमालिअखंडमाईणि ॥३७९॥ मज महुणो ण खोला मयणा विगईओं पोग्गले पिंडो।। रसओ पुण तदवयवो सो पुण नियमा भवे विगई ॥ ३८० ॥ क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यं मधु मांसमेव च तथा उद्ग्राहिमकं च दशमीति एषा विकृतिसङ्ख्येति गाथापदानि ॥ ७१॥ पदार्थ त्वाह-गोमहिष्युष्ट्रीपशूनां एडकानां च सम्बधीनि क्षीराणि पञ्च विकृतयः, न शेषाणिमानुषीक्षीरादीनि, तथा 'चत्वारि दध्यादीनि' दधिनवनीतघृतानि च चत्वार्येव गवादिसम्बन्धीनि, यस्मादुष्ट्रीणां 'तानि' दध्यादीनि न भवन्ति, महुडभावादिति गाथार्थः ॥ ७२ ॥ चत्वारि भवन्ति तैलानि तिलातसीकुसुम्भसर्षपाणां सम्बन्धीनि विकृतयः, शेषाणि डोलादीनां सम्बन्धीनि न विकृतय इति, डोलानि-मधुकफलानीति गाथार्थः ॥७३॥ द्रवगुडपिण्डगुडौ द्वौ, ककवपिण्डावित्यर्थः, मद्यं पुनः काष्ठपिष्टनिष्पन्नं सीधुसुरारूपं, माक्षिकपोत्तिकभ्रमरभेदं च विधा मधु भवति विकृतिरिति गाथार्थः ॥ ७४ ॥ 'जलस्थलखचरमांस' चरशब्दः प्रत्येकमभिसम्बध्यते, जलचरस्थलचर २॥ R For Private Personal Use Only Jain Educati jainelibrary.org onal Page #143 -------------------------------------------------------------------------- ________________ खेचरमांसं चर्मवसाशोणितं त्रिधैतदपि विकृतिरिति योगः, तथा 'आद्यत्रयचलचलोद्ग्राहिमकानि च' म्रक्षण भृततवकपक्कानि त्रीण्येव घारिकावटकादीनि विकृतिरिति गाथार्थः ॥ ७५ ॥ 'शेषा णि' चतुर्थघानादारभ्य न भवन्ति विकृतयः, 'अयोगवाहिनां साधूनाम्' अविशेषतो निर्विकृतिकपरिभोक्तृणां तानि कल्पन्ते, न तत्र कश्चिद्दोषः, परिभुज्यन्ते न प्रायः तथाऽप्यनेन कारणेन, यत् निश्चयतो न ज्ञायन्ते कथमेतानि व्यवस्थितानि इति गाथार्थः ॥ ७६ ॥ एकेनैव तवकः पूर्यते पूपकेन यत् ततः -पूपकात् द्वितीयोऽपि निर्विकृतिकस्य कल्पते, असौ लेवाटको नवरमिति गाथार्थः ॥ ७७ ॥ विधिशेषमाह - दध्यवयवस्तु मस्तु विकृतिर्वर्त्तते, तक्रं न भवति विकृतिस्तु, क्षीरं तु निरवयवम्-एकमेव, नवनीतोग्राहिमके च निरवयवे इति गाथार्थः ॥ ७८ ॥ घृतघट्टः पुनर्विकृतिः, घृतघट्टो-महियाडुवं, विस्यन्दनं च केचि दिच्छन्ति विष्यन्दनं 'अद्धनिद्दहुघयमज्झछूढ तंदुल निष्फण्णं' तिलगुडयोरविकृतिः 'सुकुमारिकाखण्डादीनि सुकुमा रिका - सस्तितीया खण्डा आदिशब्दात् सक्कर मच्छंडियादीणित्ति गाथार्थः ॥ ७९ ॥ मद्यमधुनोर्न खोलमदने विकृती, तथा पुद्गले पिण्डो न विकृतिः, पिंडोत्ति कालिजं, रसकः पुनस्तदवयवो - मांसावयवः स पुनर्नियमाद् भवेद्विकृति - रिति गाथार्थः ॥ ८० ॥ प्रासङ्गिकमाह - | खज्जूरमुद्दियादाडिमाण पिल्लुच्छुचिंचमाईणं । पिंडरसय न विगइओ नियमा पुण होंति लेवकडा ॥ ३८१ ॥ खर्जूर मुद्रिकादाडिमानामिति, मृद्वीका - द्राक्षा, तथा पिलिक्षचिञ्चादीनामिति, चिंचाओ-अंबिलिकाओ, पिण्डर सौ न विकृती भवतः, नियमात्पुनर्भवतः लेपकृताविति - लेवडगत्ति गाथार्थः ॥ ८१ ॥ खर्जूरमृद्वीकादयः गा. ३८१ w.jainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ कारणे विकृतिभोगः अन्यथा दोषः गा. ३८२-७ श्रीपञ्चव. एत्थं पुण परिभोगो निविडआणपि कारणाविक्खो। उक्कोसगदवाणं न तु अविसेसेण विन्नेअं॥३८२॥ प्रतिदिन ___ अत्र पुनः-विकृत्यधिकारे परिभोगो निर्विकृतिकानामपि-खण्डादीनां कारणापेक्षः, कारणं शरीरासंस्तरणं, उत्कृष्टद्रक्रिया २ व्याणां रसाद्यपेक्षयैव, न त्वविशेषेण विज्ञेयः परिभोग इति, एतदुक्तं भवति-'आवण्णनिविगइयरस असहुणो परिभोगो, ॥ ३॥ इंदियजयत्थं निविगतियस्स न परिभोगो"त्ति गाथार्थः ॥ ८२॥ ओघतो विकृतिपरिभोगदोषमाह विगई परिणइधम्मो मोहोजमुद्दिजए उदिपणे । सुट्ठवि चित्तजयपरो कहं अकज्जे न वहिहिई? ॥३८३॥ | विकृतिः परिणतिधर्मः, कीदृगित्याह-मोहो यत् उदीयते, ततः किमित्याह-उदीर्णे च मोहे सुष्ठापि चित्तजयपरः प्राणी कथं अकार्ये न वतिष्यते ? इति गाथार्थः ॥८३॥ दावानलमज्झगओ को तदुवसमट्टयाएँ जलमाई। संतेऽवि न सेविजा मोहानलदीविए उवमा ॥३८४॥ ___ दावानलमध्यगतः सन् कस्तदुपशमार्थ जलादीनि सन्त्यपि न सेवेत ?, सर्व एव सेवेत इत्यर्थः, मोहानलदीप्तेऽप्युपमेति, लजलादिस्थानीया योषितः सेवेत इति गाथार्थः ॥ ८४ ॥ अतिप्रसङ्गनिवृत्त्यर्थमाहएत्थ रसलोलुआए विगई न मुअइ दढोऽवि देहेणं । जोतं पइ पडिसेहो दट्टवो न पुण जो कजे ॥ ३८५॥ अत्र प्रक्रमे रसलोलुपतया कारणेन विकृति न मुञ्चति दृढोऽपि देहेन यस्तं प्रति प्रतिषेधो विकृतेद्रष्टव्यः, न पुनर्यः कार्ये न मुञ्चतीति गाथार्थः ।। ८५ ॥ एतदेवाह ३॥ Jain Educator a For Private & Personel Use Only H ainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ पात्रधावनविधिः गा.३८८ RANS अभंगेण व सगडं न तरइ विगई विणाऽवि जो साहू।सो रागदोसरहिओ मत्ताएँ विहीऍतं सेवे ॥३८६॥ __ अभ्यङ्गेनेव शकटं न शक्नोत्यात्मानं यापयितुं विकृति विना तु यः साधुः सः इत्थंभूतो रागद्वेषरहितः सन् मात्रया 'विधिना' कायोत्सर्गादिलक्षणेन तां सेवेत इति गाथार्थः ॥ ८६ ॥ 'मानयुक्त'मित्युक्तं तदाह पडुपण्णऽणागए वा संजमजोगाण जेण परिहाणी। नवि जायइ तं जाणसु साहुस्स पमाणमाहारं ॥ ३८७॥ भुंजणत्ति दारं गयं । 'प्रत्युत्पन्न' इति वर्तमाने 'अनागते वा' एष्ये 'संयमयोगानां' कुशलव्यापाराणां येन परिहाणिर्न जायते, तत्पुट्टतया क्षुधा वा, तं जानीवं साधोः 'प्रमाणमाहार'मिति प्रमाणयुक्तमिति गाथार्थः ॥८७॥ मूलद्वारगाथायां भोजनद्वारमुक्तम् , अधुना पात्रधावनद्वारव्याचिख्यासयाऽऽहअह भुंजिऊण पच्छा जोग्गा होऊण पत्तगे ताहे । जोग्गे धुवंति बाहिं सागरिए नवरमंतोऽवि ॥३८८॥ ___ 'अथेत्युपन्यासार्थे भुक्त्वा पश्चात-तदनन्तरं योग्या भूत्वा-करादिनिरवयवादिना उचिता भूत्वा पात्रकाणि 'ततः' ४ तदनन्तरं योग्यानि निरवयवादिनैव प्रकारेण 'धावन्ति' समयपरिभाषया त्रेप्यतीत्यर्थः 'बहिः' मण्डलभूमेरन्यत्र, सागारिके सत्युपघातसंरक्षणार्थ नवरमन्तोऽपि-अभ्यन्तरेऽपि धावन्तीति गाथार्थः ॥८८॥ केन विधिनेत्याह For Private Personel Use Only T ww.jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ६४ ॥ Jain Educat अच्छद वेणुवत्ता निरवयवे दिति तेसु कप्पतिअं । नाऊण व परिभोगं कप्पं ताहे पवति ॥ ३८९ ॥ ‘अच्छद्रवेण' स्वच्छोदकेनोपयुक्ताः सन्तः, अवयवकल्पयोर्दत्तावधाना इति भावः, निरवयव इति जातावेकवचनं ततश्च निरवयवेषु ददति 'तेषु' भाजनेषु कल्पन्त्रयं समयप्रसिद्धं ज्ञात्वा वा परिभोगमाधाकर्म्मादेः कल्पं ततः प्रवर्द्धयन्ति, सदोषतापरिख्यापनेन गार्द्धपरिहरणार्थमिति गाथार्थः ॥ ८९ ॥ विधिशेषमाह अंतो निरवयवि चिअ बिअतिअकप्पेऽवि बाहि जइ पेहो । अवयवमंतजलेणं तेणेव करिज्जते कप्पे ॥ ३९०॥ अन्तः- मध्ये निरवयव एव, पात्र इति गम्यते, द्वितीयतृतीयकल्पेऽपि प्रस्तुते बहिर्यदि प्रेक्षेत कथञ्चिदवयवं ततोs - अन्तर्जलेन तेनैव गृहीतेन कुर्यात् तत्कल्पाद् बहिः, न पुनस्तद्भङ्गभयादन्यत्र गृह्णीयादिति गाथार्थः ॥ ९० ॥ यदुक्तं 'योग्यानि धावन्ति बहिरित्यत्र कश्चिदाह - इत्थं सति तेऽत्र भुञ्जते प्रच्छन्न इत्यापन्नं, तदत्र किं प्रयोजनमिति प्रयोजनमाह पच्छन्ने भोत्वं जइणा दाणाओं पडिनिअत्तेणं । तुच्छगजाइअदाणे बंधो इहरा पदोसाई ॥ ३९९ ॥ 'प्रच्छन्ने' विजने भोक्तव्यं, केनेत्याह- 'यतिना' प्रत्रजितेन किंविशिष्टेनेत्याह-दानात् प्रतिनिवृत्तेन, पुण्यपापक्षयार्थिना मुमुक्षुणेत्यर्थः, अप्रच्छन्नभोजने दोषमाह - तुच्छयाचितदाने बन्धः सम्भवति च केचिद् द्रमका ये प्रवजितानपि याचन्ति तत्र चावश्यमनुकम्पयाऽपि ददतः पुण्यबन्ध एव, असावपि च नेष्यते, सौवर्णनिगड कल्पत्वात् तस्य, 'इतरथा ational प्रच्छन्नभोजनम् गा३९१-२ ॥ ६४ ॥ jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ भवतीति प्रच्छन्ने भोक्तव्यालान्त, तथा च सति ख्यातं, तदनन्तरं यदि आकारसंवराय प्रत्याख्यानं संज्ञा गा. ३९२-३ प्रद्वेषणादय' इति अदाने तुच्छयाञ्चायां ते एव क्षुद्रजन्तुत्वात् प्रद्वेषमापद्यन्ते, शासनावर्णवादं गृह्णन्ति, तथा च सति संसारे पतन्त्यनर्थं प्राप्नुवन्ति, तदेतद्वस्तुतो निमित्तकारणत्वेन कृतं भवतीति प्रच्छन्ने भोक्तव्यमिति गाथार्थः ॥ ९१ भूलद्वारगाथायां पात्रकधावनद्वारं व्याख्यातं, तदनन्तरं यद्विधेयं तदर्शयति संवरणं तयणंतरमेकासणगेऽवि अप्पमायत्थं । आणाअणुहवसेअं आगारनिरोहओ अण्णं ॥३९२ ॥ पत्तगधुवणत्ति दारं गयं । पात्रधावनानन्तरं प्रत्याख्यान विधेयं, यद्यपि प्रागेवैकाशनकं प्रत्याख्यातं तथापि भुक्त्वा प्रत्याख्यानं ग्राह्य, अपमा| दार्थ, तथाऽऽज्ञानुभवात् श्रेयः, एतदाकारनिरोधतश्चान्यत्प्रयोजनं, 'सागारियागारेणेणं गुरुअब्भुट्ठाणेणं आउंटणपसारणेणं पारिद्वावणियागारेणं' इत्येते प्राक् आकारा गृहीताः तेषां निरोधार्थ पुनरपि प्रत्याख्यानं विधेयमिति ॥ ९२॥ अधुना विचारद्वारमाहकालमकाले सण्णा कालो तइयाएँ सेसगमकालो।पढमापोरिसि आपुच्छ पाणगमपुप्फि अण्ण दिसिं३९३ __ कालाकालयोः संज्ञा, 'संज्ञेति समयपरिभाषया पुरीपोत्सर्गः, स काले अकाले च भवति, तत्र कालस्तृतीयायां पौरुष्यां | तस्यां औचित्येन, शेपः अकालः, स्वाध्यायादिहानिप्रसङ्गात्, प्रथमायां पौरुष्यां संज्ञाभावे सत्यापृच्छय शेषसाधून पानकमपुष्पितमन्यस्यां दिशि ग्राह्यमिति गाथाक्षरार्थः ॥ ९३ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-"सण्णा Jan Education International For Private Personel Use Only Jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. दुविहा-काले अकाले य, तत्थ जा काले सा सुत्तपोरिसिं अत्थपोरिसिं च काऊणं कालस्स पडिक्कमित्ता जायाए वेलाए संज्ञाकाल: प्रतिदिन सा काले, अहवा जा जिमियस्स सा काले, सेसा अकाले, जइ णाम पढमपोरिसीए सण्णा भविजा तत्थ को विही ?, क्रिया २ तत्थ उग्गाहेत्ता पाणयं गिण्हइ, अह ण उग्गाहेइ असामायारी, लोगो विजाणइ जहा एस बाहिरपाणयं गिण्हइ, ताहे ण दिज चउत्थरसिअं, उग्गाहिएण य अण्णो गुणो, कोइ सड्ढो पहाइओ, सद्धाए पुण्णाए साहू दिट्ठो, धुवो लाभोत्ति पडि-18 लाहिज, सोऽवि लाभो भवइ, संकाऽवि ण भवइ, अण्णे जाणंति-जहा पाणगस्स हिंडंति, सो पुण केरिसं पाणगं गिण्हइत्ति ?, अच्छमपुफियम्-अगंध, जाहे ण होज्ज चउत्थरसि ताहे तिदंडोदयं गिण्हइ, जाए दिसाए सण्णाभूमी ताए |दिसाए न घेत्तवं, जइ गिण्हइ असामायारी, उड्डाहो हुज्जा, तम्हा अण्णाए दिसाए पाणयं घेत्तवं, तंपि जइ अणाउच्छाए वचति असामायारी, तो तेणं परिमियं पाणयं गहियं, ताहे अण्णोऽवि भणेज-अहंपि वच्चामि, जइ परिमिए एक्कस्स दो वच्चंति उड्डाहो, अह ण अण्णं मग्गइ ताहे भावासण्णा भवति, ताहे दोसा, तम्हा आपुच्छित्ता गंतवं पाणयस्स, आमंतेयवा य-अज्जो ! कस्स भे कजं सण्णापाणएण ?, ताहे जत्तिया भणति तेसिं परिमाणेण गिण्हइ, जइ दो वच्चंता | लता तिण्ह परिमाणेण गिण्हइ, अह बहवे ताहे अपरिमियं गिव्हिज्जा, चित्तूण आगओ बाहिं पडिलेहेत्ता पमज्जित्ता दंडयं ठावित्ता इरियाए पडिक्कमित्ता आलोएत्ता दाएत्ता पुणोऽवि आपुच्छंति-वच्चामि बाहिं, आणयइ आमंतेइ, जइ कोइ वच्चइ ताहे तप्पमाणं पाणयं गिण्हइ, जाहे नत्थि अप्पणा एगो ताहे बिउणं गिण्हइ, ताहे एकलगोऽवि वच्चइ, तं ओग्गाहिअमण्णस्स दाऊण हत्थे दंडयं पमज्जित्ता ताहे गिण्हइ, जइ अणापुच्छाए वच्चइ असामायारी, आवस्सियं न Jain Education a l For Private & Personel Use Only Modjainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ करेइ असमायारी, एवं ता अकालसण्णाए भणिओ विही, जा सा कालओ सा सुत्तत्थाणि करित्ता ततियाए पोरिसिएत्ति", अलं तावत्सामाचार्यन्तरेण एतदेव सूचयन्नाह - | अइरेगगहण उग्गाहिएण आलोइअ पुच्छिउं गच्छे। एसा उ अकालंमी अणहिंडिअ हिंडिआ काले ॥ ३९४॥ अतिरिक्तग्रहणं पानकस्य उद्ग्राहितेन भाजनेनालोच्य गुरोः पृष्ट्वा तमन्यांश्च साधून् गच्छेत् एषा पुनरकाले संज्ञा अहिण्डितहिण्डितयोस्तु, 'काल' इति कालसंज्ञाविषयविभागो निदर्शित एवेति गाथार्थः ॥ ९४ ॥ उत्कृष्टकाल संज्ञामाहकप्पेऊणं पाए एक्किकस्स उ दुवे पडिग्गहिए । दाउं दो दो गच्छे तिण्हटु दवं तु घित्तणं ॥ ३९५ ॥ 'कल्पयित्वा' विशोध्य पात्राणि एकैकस्य तु स्वसङ्घाटकप्रतिबद्धस्य द्वौ द्वौ प्रतिग्रहकौ - आत्मीयं तत्सम्बद्धं च दत्त्वा, समाध्यमात्र कानियमपरिभोगख्यापनपरमेतत्, द्वौ द्वौ गच्छतः, द्रवं तु त्रयाणामर्थाय गृहीत्वा कुरुकुचादिनिमित्तमिति गाथार्थः ॥ ९५ ॥ एतदेव स्पष्टयति कप्पेऊणं पाए संघाडइलो उ एगु दोपहंपि । पाए धरेइ विइओ वच्चइ एवं तु अण्णसमं ॥ ३९६॥ कल्पयित्वा पात्राणि सङ्घाटकवान् 'एकः' अन्यतरो द्वयोरपि पात्रे धारयति, द्वितीयस्तु सङ्घाटकवान् व्रजति, एवमन्य| सममिति अन्यसङ्घाटक सत्कसाधुसममिति गाथार्थः ॥ ९६ ॥ raat संघाडो तिहायमणं तु जत्तिअं होइ । दवगहणं एवइअं इमेण विहिणा उ गच्छति ॥३९७॥ Jain Educatid national संज्ञाभूमिगमनम् गा. ३९४ ८ Page #150 -------------------------------------------------------------------------- ________________ संज्ञाभूमि| गमनम् गा.३९४ श्रीपञ्चव. | एकैकः सङ्घाटक इति, सङ्घाटकत्वं बहिर्भूम्यपेक्षया, त्रयाणामाचमनं यावद् भवति द्रवग्रहणमेतावत् करोतीति | प्रतिदिन- वाक्यशेषः, तदनेन विधिना ब्रजन्ति, तुशब्दस्यावधारणार्थत्वादनेनैवेति गाथार्थः ॥ ९७॥ क्रिया २ अजुअलिया अतुरंता विगहारहिआ वयंति पढमं तु। निसिइत्त डगलगहणं आवडणं वच्चमासज्ज ॥ ३९८॥ (विआरित्ति दारं गयं) अजुअलिता इति समगमनपरिहारेण 'अत्वरमाणाः' असम्भ्रान्ताः विकथारहिता ईर्योपयुक्ता एव ब्रजन्ति प्रथम स्थण्डि लं, तुर्विशेषणार्थः, तदभावेऽन्यत् , तत्र चैषा सामाचारी-थंडिलस्स अब्भासे दिसालोअं करिति, किंनिमित्तं ?, परिसोहणत्थं, डगलगाणं च आदाणं करिंति, जइ उद्घडिओ गिण्हइ असामायारी, अपमजिए वा जइ गिण्हइ, ते पुण डगलगा दुविहा| संबद्धा असंबडा य, संबद्धा जे भूमीए समं लग्गा, ते जइ गिण्हइ असामायारी, जा य तत्थ विराहणा, जे सम्बद्धा ते तिविहा-उक्कोसा मज्झिमा जहण्णा, उक्कोसा पहाणा मज्झिमा इट्टालादि जहण्णा लेटुगादि, उक्कोसे समे मसिणे य गिण्हइ, ताहे तिन्नि वारे आवडेइ, जो भिन्नवच्चो सो तिण्णि अण्णे दोन्नि, जो अरिसाइतो भगंदलाइतो वा सो न | गिण्हइ, कह पुण गिज्झंति ?, संडासयं पमज्जित्ता णिविट्ठो गिण्हति'त्ति, एतदेवाह-'निषद्य' उपविश्य डगलगग्रहणं करोति, आपतनं तेषामेव भूमौ, वर्च आसाद्य ग्रहणं तेषामेवेति गाथार्थः ॥९८ ॥ 'ब्रजन्ति प्रथमं त्वि'त्युक्तं तच्च स्थण्डिलम् , ४ अतस्तदभिधित्सुराह For Private Personal use only Page #151 -------------------------------------------------------------------------- ________________ पञ्चव. १२ अणावायमसंलोए, परस्सऽणुवघाइए । समे अज्झसिरे आवि, अचिरकालकयम्मि अ ॥ ३९९ ॥ विच्छिणे दूरमोगाढे, णासण्णे बिलवज्जिए । तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥ ४०० ॥ दो दारगाहाओ । अनापातवत् प्राकृतशैल्या मतुब्लोपाद् अनापातं तत्र एवमसंलोकवदसंलोकं तत्रानापातेऽसंलोके च, 'परस्ये' त्युभयत्र सम्बध्यते, तथा 'अनुपघातिनि' आत्मोपघातादिरहिते, 'सम' इति वैषम्यवर्जिते, 'अशुषिरे वापि' अपोले चापि, 'अचिरकालकृते च' स्वल्पकालनिविष्ट इति गाथार्थः ॥ ९९ ॥ ' विस्तीर्णे' महति, 'दूरावगाढे' गम्भीरे, 'नासन्ने' नातिसमीपस्थे, आरामादेरिति गम्यते, 'बिलवज्र्जिते' दर्यादिरहिते, 'त्रसप्राणिबीजरहिते' स्थावरजङ्गमजन्तुशून्ये, 'उच्चारादीन्' उच्चारश्रवणश्लेष्मादीन् 'व्युत्सृजेत् ' परित्यजेदिति गाथार्थः ॥ ४०० ॥ एक्कंदुतिचउपंचच्छक्कसत्तट्ठनवगद्सएहिं । संजोगा कायद्या भंगसहस्सं चउब्बीसं ॥ ४०१ ॥ इह खलु एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशभिरनन्तरोपन्यस्तैर्भेदैः संयोगाः कर्त्तव्याः, तत्र च भङ्गसहस्रं चतुर्विंशत्युत्तरं भवतीति गाथार्थः ॥ ४०१ ॥ एतच्चैवं द्रष्टव्यमित्याह दुगसंजोगे चउरो तिगsg सेसेसु दुगुणदुगुणा उ । भंगाणं परिसंखा दसहिं सहस्सं चउवीसं ॥ ४०२ ॥ -x-xx-xx-xx स्थण्डिल. दोषाः Page #152 -------------------------------------------------------------------------- ________________ -C4 श्रीपञ्चव. प्रतिदिनक्रिया २ ॥६७॥ ALOCALCDCS5055453 | द्विकसंयोगे चत्वारो भङ्गा भवन्ति, द्वाभ्यां चतुर्भङ्गिकानिष्पत्तेः, ते चैवं-अणावातमसंलोअं४, त्रिष्वष्टौ भवन्तिः १०२४ स्थत्रिभ्योऽष्टभङ्गिकानिष्पत्तेः, 'शेषेषु' चतुष्प्रभृतिषु 'द्विगुणद्विगुणे'ति द्विगुणद्विगुणा वृद्धिर्भवति, चतुर्थ्यः षोडशभङ्गि-ण्डिलभंगाः कानिष्पत्तेः इत्यादि, एवमेकैकवृध्या भङ्गानां परिसङ्ख्या दशभिः वस्तुभिर्भङ्गसहस्रं चतुर्विंशत्युत्तरमिति गाथार्थः ॥२॥ ६ भङ्गपरिसङ्ख्यापरिज्ञानोपायान्तरमाहअहवा-उभयमुहं रासिदुगंहिडिल्लाणंतरेण भय पढमं। लद्धऽहरासिविहत्तं तस्सुवरिगुणंतु संजोगा ॥४०॥ 'उभयमुख मिति स्थापनया दर्शयिष्यामः, 'राशिद्वयम्' एकादिस्थापनासम्पातद्वयं, तत्र चाधस्तनानन्तरेण भजेत् प्रथमम्-उपरितनं, 'लब्धाधोराशिविभक्तेन' अधोराशिना विभक्ते सत्युपरितनराशौ यल्लब्धं तेन तस्योपरि यत् तद्गुणितं तत्संयोगा इति गाथाक्षरार्थः॥३॥ भावार्थस्तु दयते, तत्रेयं स्थापना-११०४५ १२० २१० २५२ २१० १२० ४५१० । इह चाधस्त्यपर्यन्ते एककः तस्यानन्तरो द्विकः, तेनोपरितनो दशको भज्यते,... . . .. .. तत्र च पञ्च लभ्यन्ते, यतो द्विधा विभक्ताः (दश) पश्चैव भवन्ति, तेन च पञ्चकेन तस्योपरि यो नवकः स गुण्यते, स च* पञ्चकेन गुणितः पञ्चचत्वारिंशद् भवन्ति, पुनश्चाधस्त्यानन्तरस्त्रिका तेन पञ्चचत्वारिंशद्विभज्यन्ते, तत्र पञ्चदश लभ्यन्ते, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति, तेन पञ्चदशकेन तस्योपरि योऽष्टकः स गुण्यते, स च तेन गुणिते। |विंशत्युत्तरं शतं भवति, पुनश्चाधस्त्यानन्तरश्चतुष्कः, तेन विंशत्युत्तरं शतं विभज्यते, तत्र त्रिंशलभ्यते, यतो विंशत्युत्तरं For Private 8 Personal Use Only Jain Educationa laanal Majanelibrary.org Page #153 -------------------------------------------------------------------------- ________________ | शतं चतुभिर्विभक्तं त्रिंशदेव भवति, तस्त्रिंशद्भिस्तेभ्य उपरि यः सप्तकः स गुण्यते, स च तैर्गुणितः द्वे शते दशोत्तरे भवतः, १०२४ स्थपुनश्चाधस्त्यानन्तरः पञ्चकस्तेन दशोत्तरे द्वे शते विभज्येते, तत्र च द्विचत्वारिंशल्लभ्यन्ते, यतो दशोत्तरे द्वे शते पञ्चधा HTण्डलभंगाः विभक्त द्विचत्वारिंशदेव भवन्ति, तैश्च तस्योपरि यः पट्टः स गुण्यते, स च तैर्गुणितः द्विपञ्चाशदुत्तरे द्वे शते भवतः, इत्येवं सर्वत्र भावना कार्येति गाथार्थः॥३॥ एककड्यादिसंयोगपरिमाणमाहहै दस पणयाल विसुत्तर सयं च दो सय दसुत्तरं दो अ। बावण्ण दो दसुत्तर विसुत्तरं पंचचत्ता य ॥४०४ | अधिकृतगाथायां दर्शिता अपि तत्त्वतः कियन्तो भवन्तीत्याह-एक:संयोगाः दश द्विकसंयोगाः पञ्चचत्वारिंशदित्येवमादि भावितार्थमेवेति गाथार्थः॥४॥ दस एगो अ कमेणं भंगा एगाइचारणाए उ । सुद्धेण समं मिलिआ भंगसहस्सं चउवीसं ॥४०५॥ भाविताथैव ॥ ५॥ अहवा स्थण्डिलमूलभेदं व्याचिख्यासुराहअणावायमसंलोए अणावाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥ ४०६ ॥ तत्र अनापातवदसंलोकवच्चेति चतुर्भङ्गिका कण्ठ्या ॥ ६ ॥ तत्थावायं दुविहं सपक्खपरपक्खओ अ नायवं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥४०७॥ For Private Personal Use Only jainelibrary.org JainEduceTRE Page #154 -------------------------------------------------------------------------- ________________ 6众% श्रीपञ्चव. प्रतिदिन क्रिया २ अनापाता|संलोकस्वरूपं ॥६८॥ तत्रापातवद द्विविध-स्वपक्षतः परपक्षतश्च ज्ञातव्यं, स्वपक्षापातवत् परपक्षापातवच्चेत्यर्थः, द्विविधं भवति 'स्वपक्ष' इति स्वपक्षविषयं, संयतस्वपक्षापातवत् तथा संयतीस्वपक्षापातवच्चेति गाथार्थः ॥ ७॥ संविग्गमसंविग्गासंविग्ग मणुण्णएअराचेव ।असंविग्गाविय दुविहा तप्पक्खिअ एअरा चेव ॥४०८ दारं | तेच संयतादयो द्विप्रकाराः-संविना असंविग्नाच, संविग्ना-उद्यतविहारिणः असंविग्नाः-शीतलाः,संविना अपि द्विप्रकाराःमनोज्ञा इतरे चैव, मनोज्ञा-एकसामाचारीस्थिता इति, इतरे तु-अमनोज्ञाः भिन्नसामाचारीस्थिता इति, असंविग्ना अपि च द्विविधाः-'तत्पाक्षिका इति' संविग्नपाक्षिकाः 'इतरे चैव' असंविग्नपाक्षिका इति च, ततश्चैतदापातवत् स्थण्डिलमपि तद्व्यपदेशवदवगन्तव्यं, यथा संविग्नसपक्षापातवदित्यादीति गाथार्थः॥ ८॥ उक्तं स्वपक्षापातवत्, परपक्षमधिकृत्याहपरपक्खेविअ दविहं माणुसतेरिच्छियं च नायवं । एकिकंपिअतिविहं इत्थी पुरिसं नपुंसं च ॥४०९॥ ___ 'परपक्षेऽपि च' परपक्षविषयमपि च द्विविध-मानुषं तैरश्चं च ज्ञातव्यं, मानुषापातवत्तिर्यगापातवच्च, एकैकमपि च त्रिविधमेतयोः, कथमित्याह-स्त्री पुरुष नपुंसकं चेति, उपलक्षणत्वात् रूपापातवत्पुरुषापातवन्नपुंसकापातवच्चेति गाथार्थः॥९॥ पुरिसावायं तिविहं दंडिअ कोडुबिए अ पागइए । ते सोअसोअवाई एमेव णपुंसइत्थीसुं ॥४१०॥ पुरुषापातवत् त्रिविधं-दण्डिकापातवत् कुडुम्बिकापातवत् प्राकृतागतवच्च, ते च दण्डिकादयः शौचाशौचवादिनो भवन्ति, एवमेव स्त्रीनपुंसकयोरपि शौचाशौचवादित्वं योज्यम् , एतव्यपदेशाच्च स्थण्डिलस्य तथा व्यपदेश इति गाथार्थः ॥१०॥ %*%*%****616公众 % %%%> Jain Educati o nal MEnelibrary.org Page #155 -------------------------------------------------------------------------- ________________ अनापातासंलोक स्वरूप ॐॐॐॐॐ एए चेव विभागा परतित्थीणंपि हुँति मणुआणं । तिरिआणपि विभागं अओ परं कित्तइस्सामि ॥४११॥ एत एव-अनन्तरोदिताः शौचवाद्यादयो विभागा-भेदाः परतीथिकानामपि भवन्ति 'मनुजाना' कापिलादीनां, तिरश्चामपि विभागं स्थण्डिलप्रतिबद्धमेव अतः परं कीर्तयिष्यामि इति गाथार्थः॥११॥ दित्ताऽदित्ता तिरिआ जहण्णमुकोस मज्झिमो चेव। एमेवित्थिनपुंसा दुगुंछिअदुगुंछिआ नवरं ॥४१२॥ ___ 'हप्तादृप्तास्तिर्यश्च' हप्ता-दर्पिता अदृप्तास्तु-इतरे इति, दुष्टेतर इत्यन्ये, एते च जघन्या उत्कृष्टा मध्यमाश्चैव, जघन्याएडकशूकरादयः उत्कृष्टा-हस्तिवृषभादयःमध्यमाश्च-उष्ट्रादयः, एवमेव स्त्रीनपुंसके तिर्येक्सम्बन्धिनी वेदितव्ये, जुगुप्सिताजुगुप्सिते नवरं, तत्र जुगुप्सिते एलकखरादिरूपे अजुगुप्सिते-गवादिरूप इति गाथार्थः॥ १२॥ इत्थं स्थण्डिलमभिधाय गमनविधिमाहगमण मणुन्ने इअरे वितहायरणंमि होइ अहिगरणं । पउरदवकरण दटुंकुसीलसेहाइगमणं तु॥४१३॥दार। गमन मनोज इति सपक्षसंयतसंविग्नमनोज्ञापातवतीति भावः, इतरस्मिन्निति-अमनोज्ञापातवति, सामाचारीविपसदर्शनेन वितथाचरणमिति शिक्षकाणां मिथो भवति अधिकरणम् , इदं तावत् संविग्नापातवति, असंविग्नापेक्षया तु दोषमाह-प्रचुरद्रवकरणं दृष्ट्वा कुशीलेषु-असंविग्नेषु शिक्षकादिगमनं तु'शोचवादिशिक्षकपरीषहपराजितानामेतेऽपि प्रवजिता एवेति वरमेत इत्यनुकूलतया गमनमिति गाथार्थः॥१३॥ संयत्यापातवति तु न गन्तव्यमेव, परपक्षपुरुषापातवति दोषमाह नवरं, तत्र जुगुप्सिते-एलकामध्यमाञ्च-उष्ट्रादयः, एवमेव स्त्रीनपुंसके लिया उत्कृष्टा मध्यमाञ्चैव, जघन्या Jain Education intémational For Private & Personel Use Only Page #156 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ अनापातासंलोक स्वरूपं जत्थऽम्हे वच्चामो जत्थ य आयरइ नाइवग्गो । परिभव कामेमाणा संकेअगदिन्नगा वावि ॥४१॥ । यत्र वयं गच्छामः पुरीपोत्सर्गाय यत्र चाचरति पुरीपोत्सर्गार्थ 'ज्ञातिवर्गो नः' स्वजनवर्गोऽस्माकं एतेऽपि तत्र गच्छ न्तीति परिभवन्तः सन्तः तथा कामयमानाः काश्चित् स्त्रियं दत्तसङ्केतका वापि गच्छन्तीत्यगारिणामध्यवसायो भवतीति | गाथार्थः ॥ १४ ॥ तथा दवअप्पकलसअसई अवण्ण पडिसेह विप्परीणामो। संकाइआइ(उ)दोसा पंडित्थीसं भवे जंच॥४१५॥ __द्रवे अल्पे तथा कलुषे असति वा अवर्ण'इत्यश्लाघा,प्रतिषेधः तद्व्यान्यद्रव्ययोः,विपरीणामो विमुखानां,पुरुषापातवद्दोषः, ख्याद्यापातवद्दोपमाह-शङ्कादयस्तु दोषाः स्त्रीनपुंसकयोरिति, तदापातवतीत्यर्थः, भवेद्यच्च ताभ्यां सकाशाद् ग्रहणादीति गाथार्थः ॥ १५॥ उक्तः पुरुषापातवति दोषः, तिर्यगापातवत्याहआहणणाई दित्ते गरहिअतिरिएसु संकमाईआ। एमेव य संलोए तिरिए वजित्तु मणुआणं ॥४१६॥ आहननादयो 'दृप्त' इति दर्पिततिर्यगापातवतीति भावः, गर्हिततिर्यश्विति-एडिकाद्यापातवति शङ्कादयो दोषाः। लोकवद्दोषानाह-एवमेव च 'संलोक' इति तद्वत्येव स्थण्डिल इत्यर्थः, तिरश्चो वर्जयित्वा 'मनुष्याणामिति मनुष्यालोकवतीति गाथार्थः ॥ १६॥ एतदेव व्याचष्टे2 कलुसदवे असई अव पुरिसालोए हवंति दोसा उ।पंडित्थीसुऽवि एए खुद्धे वेउवि मुच्छा य ॥४१७॥ in Educatan H For Private & Personel Use Only Page #157 -------------------------------------------------------------------------- ________________ सति असा द्रवे 'पुरुषालोक' इति तदालोकवत् स्थण्डिलं परिगृह्यते भवन्ति दोषाः पूर्वोक्ता इति, स्त्रीनपुंसकयोरप्या लोकवत्येत एव दोषा इति, महति वैक्रिये इन्द्रिये मूर्च्छा च भवत्यभिलाषातिरेकादिति गाथार्थः ॥ १७ ॥ प्रागुपन्यस्तचतुर्भङ्गिकागुणदोषमाह - आवास are farए संलोअओ भवे दोसा । ते दोsवि नत्थि पढमे तहिँ गमणं भणिअविहिणा उ ॥ ४९८ ॥ आपातदोषास्तृतीये भङ्ग इति सूत्रक्रमप्रामाण्याद्, द्वितीये भङ्गके संलोकतो भवेयुर्दोषाः, तौ द्वावपि न स्तः प्रथमे भङ्गेऽतस्तत्र गमनं कथमित्याह - भणितविधिनैवेति गाथार्थः ॥ १८ ॥ उक्तमनापातसंलोकवद्, अधुनोपघातवदाह—आयापवयणसंजम तिविहं उवघाइअं मुणेअवं । आरामवच्च अगणी पिट्टणमसुई अ अन्नत्थ ॥ ४१९ ॥ आत्मप्रवचन संयममाश्रित्य त्रिविधमुपघातवत् मन्तव्यं, आत्मोपघातवत्प्रवचनोपघात वत्संयमोपघातवच्च, तत्रारामे आत्मोपघातवत्, तत्स्वामिनः सकाशात् 'पिट्टना' ताडनेतिकृत्वा, 'वर्च' इति वचः स्थानं प्रवचनोपघातवद् अशुचीतिकृत्वा जुगुप्सासम्भवाद् 'अग्नि' रित्यङ्गारादिदाहस्थानं संयमोपघातवद्, अन्यत्र अन्यत्र करणे कायोपमर्दादिति गाथार्थः ॥ १९ ॥ उक्तमुपघातवत्, साम्प्रतं व्यतिरिक्तदोषोपदर्शनद्वारेणैव समाशुषिरे भगति - | विसम पलोट्टण आया इअरस्स पलोट्टणंमि छक्काया । झुसिरंमि विच्चुगाई उभयकमणे तसाईआ ॥ ४२० ॥ Jain Education national उपघातव त्समाशुपिराणि ainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ अचिरकृतविस्तीर्णदूरावगा ढानि श्रीपञ्चव. PI विषमप्रलठने आत्मेति विषमस्थण्डिलोपविष्टप्रलुठने सत्यात्मा विराध्यते, इतरस्य तु-पुरीपादेः प्रलुठने सति 'षट्टाया' प्रतिदिन- [इति प्रथिव्यादयो विराध्यन्ते, तस्मात्सम उपवेष्टव्यं, तथा 'शुषिरे' तृणाद्यवष्टब्धे वृश्चिकादय इति, तेभ्य आत्मोपघातः, क्रिया २ 'उभयाक्रमण' इतिपरीषकायिकाभ्यामाक्रमणे त्रसादयो व्यापद्यन्ते इति संयमोपघात इति गाथार्थ।।२०॥अचिरकालकतमाह जे जमि उउम्मि कया पयावणाईहिँ थंडिला ते उ। होंति इअरंमि चिरकया वासावुत्थे अ बारसगं ॥ ४२१ ॥ यानि यस्मिन 'ऋतौ'हेमन्तादी कृतानि प्रतापनादिभिः कारणैः स्थण्डिलानि तानि भवन्ति अचिरकालकतानि.नामित &ाग्रीष्मादौ ऋतौ चिरकालकृतानि, तन्नैवाचिरकालकृतानीति भावः, वर्षोषिते च ('व्युत्थे'त्ति व्युषिते च) ग्रामादी द्वादशक'मिति वर्षद्वादशकं यावदचिरकालकृतानीति गाथार्थः ॥ २१ ॥ विस्तीर्णदूरावगाढे अभिधित्सुराह हत्थाययं समंता जहन्नमुक्कोस जोअणविमुकं (बिछक्कं)। दारं। . चउरंगुलप्पमाणं जहन्नयं दूरमोगाढं ॥ ४२२ ॥ 'हस्तायतं' हस्तविस्तीर्ण 'समन्तात्' सर्वतः आयामविष्कम्भाभ्यां जघन्यं स्थण्डिलं, उत्कृष्टं 'योजनद्विषटुमिति द्वादशयोजनं विस्तीर्ण चक्रवर्तिकटकनिवेशादौ, शेषं हि मध्यममिति गम्यते, चतुरङ्गलप्रमाणं जघन्यं दूरावगाढमिति, अत ऊर्ध्वमुत्कृष्टादिविभागः, अत्र च वृद्धसम्प्रदायः-चउरंगुलोगाढे सण्णा वोसिरिजइ, ण काइया इति गाथार्थः॥२२॥ अधुनाऽऽसण्णमाह 56454545455 Jain Educationa For Private Personel Use Only o nelibrary.org Page #159 -------------------------------------------------------------------------- ________________ दवासण्णं भवणाइयाण तहिअं तु संजमायाए । आयापवयणसंजम दोसा पुण भावआसपणे ॥४२३॥ दारं ॥ आसन्नं द्विविधं द्रव्यासन्नं भावासन्नं च तत्र द्रव्यासन्नं भवनादीनामासन्नं, आदिग्रहणात् देवकुलादिग्रहः, तत्र तु द्वौ दोषी - संयमविराधना आत्मविराधना च, 'आत्मप्रवचन संयमदोषाः पुनर्भावासन्न' इति आत्मोपघातादयो दोषा भावासन्न इति । अत्र वृद्धवादः- भावासन्नं नाम ताव अच्छइ जात्र आगाढं जायं, ताहे धाइडं पत्रत्तो, अण्णेहिं धिजाइएहिं दिडो, ताहे ते हसंति, पुरओ आगया वंदंति धम्मं च पुच्छंति, जदि धरेइ ताहे मरइ, अन्तरा वोसिरइ ताहे उड्डाहो, चउत्थरसियं वा परिमियं नीयं, अहवा जा सा जतणा तं न करेइ, अंतरा अथंडिले वोसिरिजा, एस भावासण्णो, तओ दोसत्ति गाथार्थः ॥ २३ ॥ बिलवज्जियमाह हुति बिले दो दोसा तसेसु बीएस वावि ते चेव । संजोगओ अ दोसा मूलगमा होंति सविसेसा ॥ ४२४ ॥ दारं ॥ भवतो 'बिल' इति बिलवति स्थण्डिले द्वौ दोषी, सर्पादेरात्मविराधना पिपीलिकादिव्यापत्तितः संयमविराधनेति, तथौघतस्त्रसेषु - कृम्यादिषु वीजेषु चापि - शाल्यादिषु आकीर्णे स्थण्डिले 'त एव' दोषाः संयमविराधनादयः 'संयोगतश्च' अन्योऽन्यं संगस्तयोगेन दोषा मूलगमात् सकाशाद् भवन्ति सविशेषाः, तदन्यसंयोगिसत्कदीप सद्भावादिति गाथार्थः ॥ २४ ॥ परिशुद्धे स्थण्डिले व्युत्सर्गविधिमाह - Jain Educatenational आसन्नबि लवर्जिते Page #160 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ७१ ॥ दिसिपवणगाम सूरिअछायाए म जिऊण तिक्खुत्तो । जस्सोग्गहोत्ति किच्चा ण वोसिरे आयमिजा वा ॥ ४२५॥ 'दिसिपवणगामसूरियत्ति दिक्पवनग्रामसूर्यान् विधिना अपृष्ठतः कृत्वा, छायायां संसक्तग्रहणीति गम्यते, प्रमृज्य 'त्रिकृत्व' इति त्रीन् वारान् स्थण्डिलमिति गम्यत एव ततो यस्यावग्रह इतिकृत्वा णमिति वाक्यालङ्कारे व्युत्सृजेत् संज्ञामिति प्रक्रमः, आचमेद्वा इत्थमेव स्थण्डिल इति गाथार्थः ॥ २५ ॥ भावार्थ त्वाह उत्तर पुवा पुज्जा जंमाए निसिअरा अहिवडंति । घाणारिसा य पवणे सूरिअगामे अवष्णो उ ॥ ४२६ ॥ इह दिकूचिन्तायामुत्तरपूर्वे दिशी पूज्ये, याम्यायां दिशि निशाचरा अभिपतन्ति रात्रौ अतः सदैव न पूर्वी पृष्ठतः कुर्यात्, नापि चोत्तरां, न रात्रौ दक्षिणामिति सम्प्रदायः, उक्तं चान्यैरपि - " उभे मूत्रपुरीषे तु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव तथाऽस्यायुर्न हीयते ॥ १ ॥ " पवनमधिकृत्याह - 'घाणाशसि च ' चशब्दालोकोपघातश्च पवन इत्यतः पवनमपि न पृष्ठतः कुर्यात्, ग्रामसूर्यावधिकृत्याह-ग्रामे सूर्ये अनयोर्द्वयोरपि पृष्ठिदाने 'अवर्ण' इत्यश्लाघा लोके, अत एतावपि न पृष्ठतः कुर्यादिति गाथार्थः ॥ २६ ॥ छायामधिकृत्याह - संसत्तग्गहणी पुण छायाए निग्गयाइ वोसिरइ | छाया सइ उमवि वोसिरिअ मुहुत्तगं चिट्ठे ॥ ४२७ ॥ दारं । संसक्तग्रहणिः पुनः, पुनःशब्दो विशेषणार्थः, भिन्नवच अप्येकच्छायायां पुष्पफलप्रदक्षिणादिसम्बन्धिन्यां निगतायां दिगादिवर्जनम् ॥ ७१ ॥ w Page #161 -------------------------------------------------------------------------- ________________ 456 तदवग्रहात् व्युत्सृजति, छायायामसत्यां उष्णेऽपि व्युत्सृजतीति वर्त्तते, किन्तु तत्रायं विधिः-व्युत्सृज्य मुहूर्त्त तिष्ठेत्, यावत्तैर्यथा युष्कं परिपालितमिति गाथार्थः ॥ २७ ॥ 'पमज्जिऊण तिक्खुत्तो' इत्यादि व्याचख्यासुराह— आलोयणमुडमहे तिरिअं काउं तओ पमजिजा । पाए उग्गहऽणुष्णा पमजए थंडिलं विहिणा ॥ ४२८ ॥ अवलोकनमूर्ध्वमधस्तिर्यक् कृत्वा स्थण्डिलसमीप एवेति गम्यते, ऊर्ध्वं वृक्षस्थपर्वतस्थादिदर्शनार्थं अधो गर्त्तादर्यादिस्थोपलब्धये तिर्यक्षु यद्विश्राम्यदादिसंदर्शनार्थमिति, 'ततः' तदनन्तरमसत्लु सागारिकेषु प्रमार्जयेत् पादौ ततः अवग्रहमनुज्ञाप्य प्रमृज्य (प्रमार्जयेत्) स्थण्डिलं 'विधिना' संदेशक प्रमार्जनादिनेति गाथार्थः॥२८॥ ततश्च संज्ञां व्युत्सृजति, तत्र चायं विधिः-उवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽण्णत्थ व पुंछे तिहिँ आयमणं अदूरंमि ॥ २९ ॥ उपकरणं वामे ऊरुणि-दण्डको रजोहरणं च, मात्रकं च दक्षिणे करे भवति, वामे तु डगलकाः, तत्रान्यत्र वा पुञ्छेत्, केसिंचि आएसो तत्थेव पुच्छंति, अण्गे भणति - जइ तत्थेव पुच्छंति हत्थे लेवाडिंति, ताहे कहं रयहरणं गिण्हतु ?, तओ सणाओ ओसरित्ता ताहे पुच्छंति, निल्लेवंति य णातिदूरे णासण्गे, दोण्हवि दोसा भाणियबा, निल्लेविउकामो निविसह, तत्थ तहेव पमज्जित्ता णिसीयइ, पत्ताबंधं मुद्दत्ता मत्तयं गिण्हइ, दाहिणेण हत्थेण तहेव रयहरणं दंडयं च करेत्ति, तिहिं नावापूरेहिं निल्लेवेइ, तिहिं च आयमइ जइ अप्पसागारिअं, अह सागारिअं ताहे सव्वं कुरुकुयं करेइ, मत्तयस्त य कप्पं | करेति, एस विही, अत एवाह - त्रिभिर्नावापूरैराचमनमदूरे स्थण्डिलादिति गाथार्थः ॥ २९ ॥ अपवादमाह - Jain Educatlamational संततग्रहणीविधिः स्थण्डिलविधिः Page #162 -------------------------------------------------------------------------- ________________ -% श्रीपञ्चव. प्रतिदिनक्रिया २ आचमनेस्थण्डिलेचापवादः ॥७२॥ % पढमासइ अमणुन्नेअराण गिहिआण वावि आलोए। पत्तेअमत्त कुरुकुअ दवं च पउरं गिहत्थेस ॥४३०॥ उपन्यासक्रमप्रामाण्यात् प्रथमे स्थण्डिले-उक्तस्वरूपे 'असति' अविद्यमाने 'अमनोज्ञेतरयोरिति' अमनोज्ञासंविग्नयोरिति, गृहिणां वाऽप्यालोकवति गन्तव्यमिति शेषः, तत्र चायं यतनाविधिः-'प्रत्येकमात्रकाणी'त्ति प्रत्येक मात्रकग्रहणं 'कुरुकुचेति कुरुकुचाकरणं 'द्रवं च प्रचुर'मिति पानकं प्रभूतं गृह्यते 'गृहस्थेविति 'सूचनात्सूत्र'मिति न्यायाद गृहस्थालोकवति स्थण्डिल इति गाथार्थः॥३०॥ तेण परं पुरिसेणं असोअवाईण वच्च आवायं । इत्थिनपुंसगलोए परम्मुहो कुरुकुआ सा उ ॥ ४३१ ॥ ___ 'तेन पर'मिति तत ऊर्ध्व तदभाव इत्यर्थः, पुरुषाणामशौचवादिनां ब्रजेदापातवत् स्थण्डिलमिति, तदनु स्त्रीनपुंसकालो. कवत्, तत्र चेयं यतना-पराङ्मुख उपविशेत् , तथा कुरुकुचा 'सैव' पूर्वोक्तेति गाथार्थः ॥ ३१॥ तेण परं आवायं पुरिसेयर सेत्थियाण तिरिआणं । तत्थऽविअ परिहरिजा दुगुछिए दित्तचित्ते अ॥४३२॥ ___ ततः परम् 'आपात मित्यापातवत् स्थण्डिलं पुरुषेतरग्रहणात् पुरुषापातवत् नपुंसकापातवत्तिर्यगापातवच्च, तदेवाह'सस्त्रीकाणां तिरश्चामिति सस्त्रीकतिर्यगापातवदित्यर्थः, तत्रापि च परिहरेत् जुगुप्सितान् दृप्तचित्तांश्च तिरश्चः, एतदापातवत् स्थण्डिलमिति गाथार्थः ॥ ३२ ॥ ॥७२॥ *24NERS Jain Education a l For Private Personal Use Only Kimelibrary.org Page #163 -------------------------------------------------------------------------- ________________ पश्चव. १३ तत्तो इत्थिनपुंसा तिविहा तत्थवि असोअवाईसु । तहिअं तु सद्दकरणं आउलगमणं कुरुकुआ या ॥ ४३३ ॥ ततः स्त्रीनपुंसकानि त्रिविधाः प्राकृतादिभिर्भेदेन, अपवादचिन्तायां चिन्तनीयानीति शेषः, तथा चाह - तत्रापि, 'अशौचवादिष्विति अशौचवाद्यापातवति स्थण्डिल इत्यर्थः, यतनामाह - तत्र तु शब्दकरणपूर्वमेव ' आकुलगमनं' संरम्भगमनं कुरुकुचा च पूर्ववदिति गाथार्थः ॥ ३३ ॥ प्रतिद्वारगाथायां व्याख्यातं स्थण्डिलद्वारम्, साम्प्रतमावश्यकाद्याहसण्णाए आगओ चरमपोरिसिं जाणिऊण ओगाढं । पडिलेहेइ अ पत्तं नाऊण करेइ सज्झायं ॥ ४३४ ॥ संज्ञाया आगतः सन् चरमपौरुषीं ज्ञात्वा 'अवगाढाम् ' आगतामित्यर्थः, प्रत्युपेक्षते उपकरणमिति गम्यते, अप्राप्तां ज्ञात्वा चरमां करोति स्वाध्यायमिति गाथार्थः ॥ ३४ ॥ पुव्वुद्दिट्ठो अ विही इहंपि पडिलेहणाऍ सो चैत्र । जं इत्थं नाणत्तं तमहं वोच्छं समासेणं ॥ ४३५ ॥ पूर्वोद्दिष्ट एव विधिः, 'छप्पुरिम' मित्यादिना अत्रापि प्रतिलेखनायां स एव द्रष्टव्यः, यदत्र नानात्वं किमपि तदहं वक्ष्ये 'समासेन' सङ्क्षेपत एवेति गाथार्थः ॥ ३५ ॥ | पडिलेहगा उ दुविहा भत्तट्ठिअ एअरा उ नायवा । दोपहविअ आइपडिलेहणा उ मुहणंतग सकायं ॥ ४३६॥ प्रतिलेखकाः पुनर्द्विविधाः - 'भक्तार्थिनो' ये तस्मिन्नहनि भुञ्जते 'इतरे तु' अभक्तार्थिनो ये न भुञ्जते इति ज्ञातव्याः, द्वयोरपि चानयोः आदिप्रतिलेखना पुनर्मुखानन्तकें - मुखवस्त्रिकां 'स्वकार्य' स्वदेहं चाङ्गीकृत्य प्रवर्त्तत इति गाथार्थः ॥ ३६ ॥ पाश्चात्यप्र तिलेखना gainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन- | क्रिया २ ॥७३॥ SARAॐ5 तत्तो अ गुरुपरिण्णागिलाणसेहाण जे अभत्तट्टी । संदिसह पायमत्तअ अत्तणो पट्टगं चरिमं ॥ ४३७ ॥प्रतिलेखना स्वाध्या'ततः' तदनन्तरं गुरुपरिज्ञाग्लानशिक्षकादीनां प्रतिलेखनोपधेरिति गम्यते, ये अभक्तार्थिनस्त एव कुर्वन्ति, तदनु यश्व 'सन्दिशते'ति गुरुमापृच्छच पात्रमात्रके, तदन्वात्मन उपधि, तत्रापि पट्टकं चरमं, चोलपट्टकमिति गाथार्थः ॥३७॥ पट्टग मत्तग सगउग्गहो अगुरुमाइआणऽणुण्णवणा। तो सेसभाणवत्थे पाउंछणगंच भत्तटी॥४३८॥ __'पट्टगं' चोलपट्ट अणाउत्तपरिसोहणत्थं 'मत्तगं' क्षुल्लभाजनं विसुवावणनिमित्तं 'सगमोग्गहो य' स्वप्रतिग्रहं च जीयंतिकटु, 'सुपां सुपो भवन्तीति विभक्तिव्यत्ययः, पाठान्तरं वा 'पढें मत्तं सगमोग्गहं च' गुर्वादीनां ततोऽनुज्ञापनेति, ततः शेषोपकरणं भाजनवस्त्राणि 'पादपुञ्छनं च' रजोहरणं च भक्तार्थिनः प्रत्युपेक्षन्त इति गाथार्थः ॥ ३८॥ जस्स जया पडिलेहा होइ कया सोतया पढइ साह। परिअध्इ अपयओ करेइ वा अण्णवावारं ॥४३९॥ ___ 'यस्य' साधोः यदा प्रतिलेखना भवति कृता स तदा पठति साधुः सूत्रधनत्वात् , परावर्तयति वा 'प्रयतो' यत्नपरः, करोति वाऽन्यव्यापारं साधुसम्बन्धिनमेवेति गाथार्थः ॥ ३९ ॥ चउभागवसेसाए चरिमाए पडिकमित्तु कालस्स । उच्चारे पासवणे ठाणे चउवीसयं पेहे ॥ ४४०॥ चतुर्भागावशेषायां चरिमायां, कालवेलायामित्यर्थः, प्रतिक्रम्य कालस्य, किमित्याह-'उच्चारे प्रश्रवण इति' उच्चारप्रश्रवणविषयाणि स्थानानि स्थण्डिलाख्यानि चतुर्विंशति प्रेक्षेतेति गाथार्थः॥४०॥ कथमित्याह Jain Education international For Private & Personel Use Only ww.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ स्थण्डिल प्रतिलेखनादि अहियासिआ उ अंतो आसन्ने मज्झ दूर तिन्नि भवे। तिपणेव अणहियासीअंतो छच्छच्च बाहिरओ॥४४॥ | अतिसहनशीलाः अन्तः-मध्य एव च वसतिपरिकरस्य आसन्ने मध्ये दूरे च तिस्रो भवन्ति,तिन एवानतिसहनशीला:, इत्येवमन्तः षट् , षट् च बहिरिति गाथार्थः ॥ ४१ ॥ एमेव य पासवणे बारस चउवीसयं तु पेहित्ता।कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाई ॥४४२॥ | एवमेव च 'प्रश्रवण' इति प्रश्रवणविषया द्वादश, इत्थं चतुर्विंशतिं तु प्रत्युपेक्ष्य भुवां इति गम्यते, कालस्य च तिम्रो भवन्ति प्रत्युपेक्षणीयाः, अथात्रान्तरे सूर्यः अस्तमुपयातीति गाथार्थः॥४२॥ इत्थेव पत्थवंमी गीओ गच्छंमि घोसणं कुणइ । सज्झायादुवउत्ताण जाणणट्रा सुसाहणं ॥४४३॥ ___ अत्रैव प्रस्तावे 'गीत' इति गीतार्थः गच्छे घोषणां करोति स्वाध्यायाधुपयुक्तानां सतां ज्ञापनार्थ सुसाधूनामिति |गाथार्थः ॥ ४३ ॥ कथमित्याह कालो गोअरचरिअं थंडिल्ला वत्थपत्तपडिलेहा। संभरऊ सो साह जस्स व जं किंचि णाउत्तं ॥ ४४४ ॥ थंडिल्लत्ति दारं गयं ॥ कालो गोचरचर्या स्थण्डिलानि वस्त्रपात्रप्रत्युपेक्षणा, सर्वाण्युक्तस्वरूपाणि संस्मरतु स साधुः, यस्य वा यत्किञ्चिदनुपयुक्तं &Iपुनः कालोऽत्येतीति गाथार्थः ॥ ४४ ।। सम्बन्धमभिधाय आवश्यकविधिमाह AA%22-2-2014 Jain Educat i onal For Private & Personel Use Only Mjainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ विधिः जइ पुण निवाघाओ आवासं तो करिति सोऽवि । सढाइकहणवाघाययाएँ पच्छा गुरू ठति ॥४४५॥ प्रतिदिन ___ अत्रान्तरे यदि पुनः 'निर्व्याघातः'प्रक्रान्तक्रियाविघ्नाभावः 'आवश्यक' प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सह गुरुणा, क्रिया २ II श्रावकादिकथनव्याघाततया' श्रावकविधिधर्मपदार्थकथन विघ्नभावेन पश्चाद् गुरवस्तिष्ठन्ति आवश्यक इति गाथार्थः॥४५॥ ॥ ७४ ॥ सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सट्टाणे । सुत्तत्थसरणहेउं आयरिअ ठिअंमि देवसिअं॥४४॥ शेषास्तु साधवः 'यथाशक्त्या' यथासामर्थेनापृच्छय प्रश्नाहत्वाद् गुरुमिति गम्यते तिष्ठन्ति स्वस्थाने यथारत्नाधिकतया, कायोत्सर्गेणेति भावः, किमर्थमित्याह-'सूत्रार्थस्मरणहेतो'रिति सूत्रार्थानुस्मरणाय, आचार्य स्थिते व्याक्षेपत्तरकालं कायोत्सर्गेण 'देवसिक'मिति दिवसेन निष्पन्नमतिचारं चिन्तयन्तीति गाथार्थः ॥ ४६॥ उत्सर्गापवादमाहजो हुज्ज उ असमत्थो बालो वुड्डो व रोगिओ वावि।सो आवस्सयजुत्तो अच्छिज्जा णिज्जरापेही ॥४४७॥ यो भवेदसमर्थः-अशक्तो बालो वृद्धो वा रोगितो वापि सोऽप्यावश्यकयुक्तः सन् यथाशक्त्यैव तिष्ठेत् निर्जरापेक्षी तत्रैवेति गाथार्थः॥४७॥ एत्थ उ कयसामइया पुवं गुरुणो अ तयवसाणंमि। अइआरं चिंतंती तेणेव समं भणंतऽपणे ॥४४८॥ 'अत्र पुनः'आवश्यकाधिकारे अयं विधिः, यदुत-कृतसामायिकाः पूर्व-कायोत्सर्गावस्थानकाले, गुरोश्च 'तदवसाने' ACANCCACANCY RRISO-ASC ॥ ७४॥ Jain Educat i onal For Private Personel Use Only XMainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ विधिः सामायिकोच्चारणावसाने, अतिचारं चिन्तयन्ति देवसिकं तेनैव गुरुणा सम-सार्द्ध, सामायिकमपि उच्चारयन्तीति भणन्ति आवश्यकअन्ये आचार्यदेशीया इति गाथार्थः॥४८॥ ते चैवं भणन्तीत्याहआयरिओ सामइयं कड्डइ जाए तहट्टिया तेऽवि। ताहे अणुपेहंती गुरुणा सह पच्छ देवसि ॥४४९॥ __ आचार्यः सामायिकमाकर्षति-पठति उच्चारयतीत्यर्थः यदा 'तथास्थिताः' कायोत्सर्गस्थिता एव तेऽपि साधवः तदा 'अनुप्रेक्षन्ते' चिन्तयन्ति सामायिकमेव गुरुणा सह, पश्चावसिकं चिन्तयन्तीति गाथार्थः ॥ ४९॥ जा देवसिअं दुगुणं चिंतेइ गुरू अहिंडिओ चिटुं। बहुवावारा इअरे एगगुणं ताव चिंतिंति ॥४५०॥ ___ यावद् दैवसिकी द्विगुणां चिन्तयति गुरुरहिण्डित इतिकृत्वा चेष्टां, बहुव्यापारा 'इतरे' सामान्यसाधवः एकगुणां|| तावच्चिन्तयन्तीति गाथार्थः ॥ ५० ॥ मुहणंतगपडिलेहणमाई तत्थ जे अईआरा । कंटकवग्गुवमाए धरति ते णवरि चित्तंमि ॥ ४५१॥ मुखवस्त्रिकाप्रत्युपेक्षणाद्यां चेष्टां 'तत्र' चेष्टायां येऽतिचाराः कण्टकमार्गोपमयोपयुक्तस्यापि जाता धारयन्ति तान्। नवरं चेतसीति गाथार्थः॥५१॥ किंविशिष्टाः सन्त इत्याहसंवेगसमावण्णा विसुद्धचित्ता चरित्तपरिणामा। चारित्तसोहणटा पच्छावि कुणंति ते एअं ॥ ४५२ ॥ _ 'संवेगसमापन्ना' मोक्षसुखाभिलापमेवानुगताः 'विशुद्धचित्ता' रागादिरहितचित्ताः 'चारित्रपरिणामादिति चारित्रप For Private & Personel Use Only Page #168 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ७५ ॥ रिणामात् कारणात् 'चारित्रशोधनार्थ' चारित्रनिर्मलीकरणाय 'पश्चात्तु' दोषचित्तधारणानन्तरं कुर्वन्ति 'ते' साधवः एतद् - वक्ष्यमाणमिति गाथार्थः ॥ ५२ ॥ नमुक्कार चवीस कितिकम्माऽऽलोअणं पडिक्कमणं । किइकम्म दुरालोइअ दुपडिक्कंते य उस्सग्गा ॥ ४५३ ॥ ( सूअगाहा ) नमस्कारग्रहणात् 'नमोsरहंताणं'ति भणति, चतुर्विंशतिग्रहणाल्लोकस्योद्योतकरं पठन्ति कृतिकर्मग्रहणाद्वन्दनं कुर्वन्ति, आलोचनग्रहणादालोचयन्ति, प्रतिक्रमणग्रहणात्प्रतिक्रामन्ति, तदनु कृतिकर्म्म कुर्वन्ति, दुरालोचितदुष्प्रतिक्रा न्तविषयं कायोत्सर्ग च कुर्वन्ति, सूचागाथासमासार्थः ॥ ५३ ॥ व्यासार्थं त्वाह उस्सग्गसमत्तीए नवकारेणमह ते उ पारिंति । चउवीसगंति दंडं पच्छा कति उवउत्ता ॥ ४५४ ॥ _अधिकृतोत्सर्गसमाप्तौ सत्यां 'नमस्कारेण' 'नमोऽरहंताण' मित्येतावता 'अर्थ' अनन्तरं 'ते' साधवः पारयन्ति, चतुर्वि शतिरिति दण्डं पश्चात् पठन्त्युपयुक्ताः सन्त इति गाथार्थः ॥ ५४ ॥ | संडंसं पडिलेहिअ उवविसिअ तओ णवर मुहपोत्तिं । पडिले हिउं पमज्जिय कार्यं सवेऽवि उवउत्ता ॥ ४५५॥ दशं प्रत्युपेक्ष्य प्रमृज्योपविश्य ततस्तु नवरं 'मुहपोत्तिं' मुखवस्त्रिकां प्रत्युपेक्ष्य प्रमृज्य च कार्यं सर्वेऽप्युपयुक्ताः सन्त इति गाथार्थः ॥ ५५ ॥ ततः किमित्याह आवश्यक विधिः ।। ७५ ।। Page #169 -------------------------------------------------------------------------- ________________ Jain Educat किइकम्मं वंदणगं परेण विणएण तो पउंजंति । सवप्पगारसुद्धं जह भणिअं वीरागेहिं ॥ ४५६ ॥ कृतिक वन्दनं परेण विनयेन ' ततः' तदनन्तरं प्रयुञ्जते, कथमित्याह - सर्वप्रकार शुद्धं उपाधिशुद्धमित्यर्थः, यथा भणितं 'वीतरागैः' अर्हद्भिरिति गाथार्थः ॥ ५६ ॥ प्रसङ्गतो वन्दनस्थानान्याह - आलोयण वागरणस्स पुच्छणे पूअणमि सज्झाए । अवराहे अ गुरूणं विणओमूलं च वंदणयं ॥४५७ ॥ आलोचनायां तथा व्याकरणस्य प्रश्ने तथा पूजायां तथा स्वाध्याये तथाऽपराधे च क्वचिद्गुरोर्विनेयमूलं तु वन्दनमिति गाथार्थः ॥ ५७ ॥ वंदितु तओ पच्छा अद्धावणया जहक्कमेणं तु । उभयकरधरियलिंगा ते आलोअंति उवउत्ता ॥४५८ ॥ वन्दित्वा ततः पश्चादर्द्धावनताः सन्तो यथाक्रमेणैव उभयकरधृतलिङ्गा इति, लिङ्ग-रजोहरणं, 'ते' साधवः आलोचयन्ति उपयुक्ता इति गाथार्थः ॥ ५८ ॥ किं तदित्याह - | परिचिंतिएऽइआरे सुहुमेऽवि भवण्णवाउ उब्बिग्गा । अह अप्पसुद्धिहेउं विसुद्धभावा जओ भणियं ॥ ४५९॥ परिचिन्तितानतिचारान् 'सूक्ष्मानपि ' पृथिव्यादिसङ्घट्टनादीन्, कथञ्चिदापतितान् वादरानपि भवार्णवादुद्विग्नाः सन्तः अथात्मशुद्धिनिमित्तमालोचयन्तीति वर्त्तते विशुद्धभावाः सन्तः, यतो भणितमर्हद्भिरिति गाथार्थः ॥ ५९ ॥ किं तदित्याह ational आवश्यक विधिः jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ 6 श्रीपञ्चव. विणएण विणयमूलं गंतूणायरिअपायमूलंमि। जाणाविज सुविहिओ जह अप्पाणं तह परंपि॥४६०॥ आवश्यक विधिः प्रतिदिन विनीयतेऽनेन कर्मेति विनयः-पुनस्तदकरणपरिणामः तेन 'विनयमूलं' संवेगं 'गत्वा' प्राप्य 'आचार्यपादमूले' आचाक्रिया २ र्यान्तिक एव ज्ञापयेत् सुविहितः-साधुर्यथाऽऽत्मानं तथा परमपि विस्मृतं समानधार्मिकमिति गाथार्थः॥६०॥ आलोचिनागुणमाह कयपावोऽवि मणूसो आलोइअनिंदिओ गुरुसगासे। होइ अइरेगलहुओ ओहरिअभरोव भारवहो ॥४६१॥ | कृतपापोऽपि सन् मनुष्यः आलोचितनिन्दितो 'गुरोः सकाशे' आचार्यान्तिक एव भवति अतिरेकलघुः, काङ्गीकृत्य, अपहृतभर इव भारवहः कश्चिदिति गाथार्थः ॥ ६१॥ कथमेतदेवमिति, अत्रोपपत्तिमाह६ दुप्पणिहियजोगेहिं बज्झइ पावं तु जो उतेजोगे । सुप्पणिहिए करेई झिज्जइ तं तस्स सेसंपि ॥ ४६२ ॥ । दुष्प्रणिहितयोगैः मनोवाक्कायलक्षणैर्वध्यते पापमेव, यस्तु महासत्त्वस्तान् योगान्-मनःप्रभृतीन् सुप्रणिहितान् करोति क्षीयते 'तत्' दुष्प्रणिहितयोगोपात्तं पापं 'तस्य' सुपणिहितयोगकर्तुः, शेषमपि भवान्तरोपात्तं क्षीयते प्रणिधानप्रक- ७६॥ दिति गाथार्थः ॥ ६॥ जो जत्तो उप्पज्जइ वाही सो वजिएण तेणेव । खयमेइ कम्मवाहीवि नवरमेवं मुणेअवं ॥ ४६३ ॥ 450-10-04-45A AHARASHTRA 5 JainEducatioK E %25 For Private Personal use only inelibrary.org Page #171 -------------------------------------------------------------------------- ________________ आवश्यकविधिः AACARRACKSGACANCRECTOCOCC यो यत उत्पद्यते व्याधिस्तैलादेः स वर्जितेन तेनैव क्षयमेति, कर्मव्याधिरपि नवरमेवं मन्तव्यो निदानवजनेनेति|* जननात गाथार्थः ॥ ६३ ॥ ततश्चउप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा।आलोअणनिंदणगरहणाहिं नपुणोअ बीअंच ॥४६॥3 उत्पन्नोत्पन्ना माया अकुशलकर्मोदयेन अनुमार्गतो निहन्तव्या स्व कुशलवीर्येण, कथमित्याह-आलोचननिन्दागर्हाभिः, न पुनश्च द्वितीयं वारं तदेव कुर्यादिति गाथार्थः ॥ ६४ ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइति । तं तह अणुचरिअवं अणवत्थपसंगभीएणं॥४६५॥ 'तस्य च'आसेवितस्य प्रायश्चित्तं यन्मार्गविद्वांसो गुरव उपदिशन्ति सूत्रानुसारतः तत्तथा अनुचरितव्यमनवस्थाप्रसङ्ग-1 भीतेन, प्रसङ्गश्च ‘एक्केण कयमकज' मित्यादिना प्रकारेणेति गाथार्थः ॥६५॥ प्रकृतमाहआलोइऊण दोसे गुरुणो पडिवन्नपायछित्ताओ।सामाइअपुव्वअं ते कढेिति तओ पडिक्कमणं ॥४६६॥ आलोच्य दोपान् गुरोः ततः प्रतिपन्नप्रायश्चित्ता एप, किमित्याह-सामायिकपूर्वकं 'ते' साधवः ‘पठन्ति' अनुस्मरन्ति प्रतिक्रमणमिति गाथार्थः ॥ ६६ ॥ तं पुण पयंपएणं सुत्तत्थेहिं च धणिअमुवउत्ता। दंसमसगाइ काए अगणिन्ता धिइबलसमेआ ॥४६७॥ Jain Educ a tional For Private 3 Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ श्री पञ्चव. प्रतिदिन - क्रिया २ 11 99 11 Jain Educatio तत्पुनः - प्रतिक्रमणं पदं पदेन पठन्ति सूत्रार्थयोश्च तत्प्रतिबद्धयोरत्यन्तमुपयुक्ताः भावप्रणिधानेन दंशमशकादीन् काये लगतोऽप्यगणयन्तः सन्तो धृतिबलसमेता इति गाथार्थः ॥ ६७ ॥ परिकड्डिऊण पच्छा किइकम्मं काउ नवरि खामंति । आयरिआई सवे भावेण सुए तहा भणिअं ॥ ४६८ ॥ पर्याकृष्य प्रतिक्रमणं पश्चात् कृतिकर्म्म-वन्दनं कृत्वा नवरं 'क्षमयन्ति' मर्पयन्ति, कान् ? इत्याह- आचार्यादीन्, गुणवन्तः सर्वे साधवः 'भावेन' सम्यक्परिणत्या, श्रुते तथा भणितमेतदिति गायार्थः ॥ ६८ ॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया सव्वे तिविहेण खामेमि ॥ ४६९ ॥ आचार्योपाध्याये शिष्ये समानधार्मिके कुले गणे च तत्परिणामवशात् ये मम केचन कषाया आसन् सर्वास्त्रिविधेन क्षमयामि तानाचार्यादीनिति गाथार्थः ॥ ६९ ॥ | सव्वस्स समणसंघस्स भगवओ अंजलिं सिरे काउं । सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ॥ ४७०॥ सर्वस्य श्रमणसङ्घस्य भगवतः सामान्यरूपस्य अञ्जलिं शिरसि कृत्वा सर्व क्षमयित्वा क्षमे सर्वस्य सङ्घस्याहमपीति गाथार्थः ॥ ७० ॥ तथासव्वस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ४७१ tional आवश्यक विधिः ॥ ७७ ॥ ainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ 8054552ॐ54ॐॐ सर्वस्य जीवराशेर्महासामान्यरूपस्य 'भावतः' प्रणिधानेन धर्मनिहितनिजचित्तः सन् सर्व क्षमयित्वा क्षमे सर्व आवश्यक जीवराशेरहमपीति गाथार्थः॥ ७१॥ विधिः एवंविहपरिणामा भावेणं तत्थ नवरमायरियं । खामति सव्वसाह जइ अन्नहा जेट्टं ॥ ४७२ ॥ __एवंविधारिणामाः सन्तः 'भावेन' परमार्थेन तत्र नवरमाचार्य प्रथमं क्षमयन्ति सर्वे साधवः यदि ज्येष्ठोऽसौ पयोंयेण, 'अन्यथा' ज्येष्ठे असति ज्येष्ठमसावपि क्षमयति, विभाषेत्यन्ये, शिष्यकादिश्रद्धाभङ्गनिवारणार्थ कदाचिदाचार्यमेवेति गाथार्थः ॥७२॥ आयरिय उवज्झाए काऊणं सेसगाण कायव्वं । उप्परिवाडीकरणे दोसा सम्म तहाऽकरणे ॥ ४७३ ॥ ___ आचार्योपाध्याययोः कृत्वा क्षमणमिति गम्यते, शेषाणां साधूनां यथारनाधिकतया कर्त्तव्यं, उत्परिपाटीकरणे, विपर्ययकरण इत्यर्थः, 'दोषाः' आज्ञादयः, सम्यक् तथा अकरणे विकलकरणे च दोषा इति गाथार्थः॥७३॥ जादुचरिमोत्तिता होइ खामणं तीरिए पडिक्कमणे।आइण्णं पुण तिण्हं गुरुस्स दोण्हं च देवसिए ४७४| | यावत् 'द्विचरम' इति द्वितीयश्च स चरमश्च क्षमणापेक्षया, एतावद् भवति क्षमणं, 'तीरिते प्रतिक्रमणे' पठिते प्रति-15 क्रमणे इत्यर्थः, आचरितं पुनस्त्रयाणां गुरोर्द्वयोश्च शेषयोर्दैवसिक इति गाथार्थः ॥ ७४ ॥ आचरितकल्पप्रवृत्तिमाह- । साधिइसंघयणाईणं मेराहाणि च जाणिउं थेरा । सेहअगीअस्थाणं ठवणा आइण्णकप्पस्स ॥ ४७५ ॥ WARAARAKAR Join Educat i onal For Private Personel Use Only jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ 1162 11 Jain Education धृतिसंहननादीनां हानिं मर्यादाहानिं च ज्ञात्वा 'स्थविरा' गीतार्थाः शिष्यकागीतार्थयोर्विपरिणामनिवृत्त्यर्थं स्थापनां कुर्वन्तीति स्थापना आचरितकल्पस्येति गाथार्थः ॥ ७५ ॥ अहवा असढेण समाइणं जं कत्थइ केणई असावज्जं । न निवारिअमण्णेहि अ बहुमणुमयमेअमाइणं ॥ ४७६ ॥ अशठेन समाचरितं 'यत्' किञ्चिद् कचित् द्रव्यादौ केनचित् प्रमाणस्थेन असावद्यं प्रकृत्या न निवारितम् अन्यैश्च गीतार्थैश्चारुत्वादेव, इत्थं बह्ननुमतमेतदाचरितमिति गाथार्थः ॥ ७६ ॥ अमुमेवार्थं विशेषेणाहविअडणपच्चक्खाणे सुए अ रयणाहिआवि उ करिंति । मज्झिल्लेण करेंती सो चेव य तेसि पकरेइ ॥ ४७७॥ 'विकटनप्रत्याख्यानयो 'रित्यत्र विकटनम् - आलोचनं प्रत्याख्यानं प्रतीतं श्रुते च उद्दिश्यमानादौ 'रत्नाधिका अपि तु' ज्येष्ठार्या अपि कुर्वन्ति, वन्दनमिति प्रक्रमात् गम्यते, मध्यम इति क्षमण इत्यर्थः, न कुर्वन्ति, अपि तु स एवाचार्यस्तेषां रत्नाधिकानां करोति वन्दनमिति गाथार्थः ॥ ७७ ॥ 1 खामित्त तओ एवं करिंति सव्वेऽवि नवरमणवज्जं । रेसिम्मि दुरालोइअ दुप्पडिकंतस्स उस्सग्गं ॥ ४७८॥ क्षमयित्वा 'ततः' तदनन्तरं 'एवम्' उक्तेन प्रकारेण कुर्वन्ति सर्वेऽपि साधवः, नवरमनवद्यं सम्यगित्यर्थः, रेखे दुरालोचित दुष्प्रतिक्रान्तयोः, तन्निमित्तमिति भावः, कायोत्सर्गमिति गाथार्थः ॥ ७८ ॥ अत्रापि कायोत्सर्गकरणे प्रयोजनमाह - जीवो पमायबहुलो तब्भावणभाविओ अ संसारे । तत्थवि संभाविज्जइ सुहुमो सो तेण उस्सग्गो ॥४७९ ॥ आवश्यक विधिः ।। ७८ ।। ainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ पञ्चाच. १४ जीवः प्रमादबहुलः 'तद्भावनाभावित एव' प्रमादभावनाभावितस्तु संसारे, यतश्चैवमतोऽभ्यासपाटवात् 'तत्रापि' आलोचनादौ सम्भाव्यते सूक्ष्मः 'असौ' प्रमादः ततश्च दोष इति, तेन कारणेन तज्जयाय कायोत्सर्ग इति गाथार्थः ॥ ७९ ॥ चोएइ हंदि एवं उस्सग्गंमिवि स होइ अणवत्था । भण्णइ तज्जयकरणे का अणवस्था जिए तम्मि ? ॥४८०॥ चोदयति शिक्षकः- हन्त यद्येवं कायोत्सर्गेऽपि सः - सूक्ष्मः प्रमादो भवति, ततश्च तत्रापि दोषः, तज्जयायापरकरणं तत्राप्येष एव वृत्तान्त इत्यनवस्था, एतदाशङ्कयाह-भण्यते प्रतिवचनं - ' तज्जयकरणे' अधिकृतसूक्ष्मप्रमादजयकरणे प्रस्तुते काऽनवस्था जिते 'तस्मिन्' सूक्ष्मप्रमाद इति गाथार्थः ॥ ८० ॥ तत्थवि अ जो ओवि हु जीअइ तेणेव ण य सया करणं । सोवि साहुजोगो जं खलु तप्पच्चणीओत्ति ॥ ४८१ ॥ 'तत्रापि च' इतर कायोत्सर्गे यः पूर्वोक्तयुक्त्या पतितः सूक्ष्मः प्रमादः 'तकोऽपि' असावपि 'जीयते' तिरस्क्रियते यदितरेण तदुत्तरकालभाविना कायोत्सर्गेण तत्रापि यः असावपीतरेण, स्यादेतद्, एवं सदा कायोत्सर्गकरणापत्तिरित्याशङ्कयाह-न च सदा करणं, कायोत्सर्गस्येति गम्यते, कुत इत्याह- सर्वोऽपि 'साधुयोगः' सूत्रोक्तः श्रमणव्यापारः यस्मात् खलुशब्दो विशेषणार्थः भावप्रधान इत्यर्थः, 'तत्प्रत्यनीक' इति सूक्ष्मप्रमादप्रत्यनीकः, अत एव भगवदुक्तानुपूर्व्या विहितानुष्ठानवन्तो Jain Education international प्रतिक्रमणविधिः ainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ७९ ॥ विनिर्जित्य प्रमादं वीतरागा भवन्ति, इत्थं जेयताया एव तस्य भगवद्भिः ज्ञाततत्त्वा (ज्ञापितत्वात्, अत्र ) बहु वक्तव्यम्, इत्यलं प्रसङ्गेन इति गाथार्थः ॥ ८१ ॥ एस चरित्रसग्गो दंसणसुद्धीऍ तइअओ होइ । अनास्स चत्थो सिद्धाण थुई य किइकम्मं ॥ ४८२ ॥ ॥ सूचागाहा ॥ एप चारित्रकायोत्सर्गः, तदा (घा) दर्शनशुद्धिनिमित्तं तृतीयो भवति, प्रारम्भकायोत्सर्गापेक्षया तस्य तृतीयत्वम्, श्रुतज्ञानस्य चतुर्थः, एवमेव सिद्धेभ्यः स्तुतिश्च तदनु' कृतिकर्म्म' वन्दनमिति सूचागाथासमासार्थः ॥ ८२ ॥ अवयवार्थमाहसामाइअवगं तं करिति चारित्तसोहणनिमित्तं । पिअधम्मवजभीरू पण्णा सुस्सासगपमाणं ॥ ४८३ ॥ सामायिक पूर्वकं 'तं' प्रतिक्रमणोत्तरकालभाविनं कायोत्सर्ग कुर्वन्ति चारित्रशोधननिमित्तं, किंविशिष्टाः सन्त इत्याहप्रियधर्म्माद्यभीरवः पञ्चाशदुच्छ्वासप्रमाणमिति गाथार्थः ॥ ८३ ॥ ऊसारेऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । कति तओ चेइअवंदणदंडं तउस्सग्गं ॥ ४८४ ॥ उत्सार्य 'विधिना' 'मोऽरहंताण' मित्यभिधानलक्षणेन शुद्धचारित्राः सन्तः 'स्तवं' लोकस्योद्योतकररूपं प्रकृष्य, पठित्वेत्यर्थः कर्षन्ति' पठन्तीत्यर्थः, 'ततः' तदनन्तरं चैत्यत्रन्दनदण्डकं कर्षन्ति, ततः कायोत्सर्ग कुर्वन्तीति गाथार्थः ॥ ८४ ॥ | किमर्थमित्याह प्रतिक्रमण विधिः 11 68 11 Page #177 -------------------------------------------------------------------------- ________________ दंसणसुद्धिनिमित्तं करेंति पणवीसगं पमाणेणं । उस्सारिऊण विहिणा कति सुअत्थयं ताहे ॥४८५ ॥ दर्शनशुद्धिनिमित्तं कुर्वन्ति पञ्चविंशत्युच्छ्रासं प्रमाणेन, उत्सार्य विधिना पूर्वोक्तेन कर्षन्ति श्रुतस्तवं ततः ' पुक्खरवरे'त्यादिलक्षणमिति गाथार्थः ॥ ८५ ॥ | सुअनाणस्सुस्सग्गं करिंति पणवीसगं पमाणेणं । सुत्तइयारविसोहणनिमित्तमह पारिउं विहिणा ॥ ४८६ ॥ श्रुतज्ञानस्य कायोत्सर्ग कुर्वन्ति पञ्चविंशत्युच्छ्वासमेव प्रमाणेन सूत्रातिचारविशोधननिमित्तम्, 'अथ' अनन्तरं पारयित्वा विधिना पूर्वोक्तेनेति गाथार्थः ॥ ८६ ॥ चरणं सारो दंसणनाणा अंगं तु तस्स निच्छयओ । सारम्मि अ जइअवं सुद्धी पच्छाणुपुवीए ॥ ४८७ ॥ व्याख्या- कण्ठ्या । किमित्याह सुद्धसयलाइ आरा सिद्धाणथयं पढंति तो पच्छा । पुवभणिण विहिणा किइकम्मं दिति गुरुणो उ ॥ ४८८ ॥ शुद्धसकला तिचाराः सिद्धानां सम्बन्धिनं स्तवं पठन्ति 'सिद्धाण' मित्यादिलक्षणं, ततः पश्चात् पूर्वभणितेन विधिना 'कृतिकर्म' वन्दनं ददति, 'गुरवेऽपि' (गुरोस्तु) आचार्यायैवेति गाथार्थः ॥ ८८ ॥ किमर्थमित्येतदाह Jain Educational प्रतिक्रमणविधिः w.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ विधिः श्रीपञ्चव. सुकयं आणत्तिंपिव लोए काऊण सुकयकिइकम्मा । वडंतिओ थुईओ गुरुथुइगहणे कए तिणि ॥४८९पतिक प्रतिदिन सुकृतामाज्ञामिव लोके कृत्वा कश्चिद्विनीतः सुकृतकृतिका सन्निवेदयति, एवमेतदपि द्रष्टव्यं, तदनु कायप्रमार्जनोना क्रिया २ कालं, वर्द्धमानाः स्तुतयो रूपतः शब्दतश्च, गुरुस्तुतिग्रहणे कृते सति 'तिस्रः' तिस्रोभवन्तीति गाथार्थः॥८९॥एतदेवाहलिथुइमंगलम्मि गुरुणा उच्चरिए सेसगा थुई बिंति । चिटुंति तओ थेवं कालं गुरुपायमूलम्मि ॥ ४९० ॥ स्तुतिमङ्गले 'गुरुणा' आचार्येणोच्चारिते सति ततः शेषाः साधवः स्तुतीः बुवते, ददतीत्यर्थः, तिष्ठन्ति 'ततः' प्रतिक्रा-1 सन्तानन्तरं स्तोकं कालम् , केत्याह-'गुरुपादमूले आचार्यान्तिके इति गाथार्थः ॥ ९० ॥ प्रयोजनमाहपम्हटुमेरसारण विणओ उ ण फेडिओ हवइ एवं । आयरणा सुअदेवयमाईणं होइ उस्सग्गो ॥ ४९१॥ तत्र हि विस्मतमर्यादास्मरणं भवति, विनयश्च न फेटितो-नातीतो भवति 'एवं' उपकार्यासेवनेन, एतावत् प्रतिक्रमणं, आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः, आदिशब्दात् क्षेत्रभवनदेवतापरिग्रह इति गाथार्थः॥११॥ चाउम्मासिय वरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिअसिजसुराए करिति चउमासिए वेगे ॥४९२॥॥ ८॥ चातुर्मासिके वार्षिके च, प्रतिक्रमण इति गम्यते, कायोत्सर्गः क्षेत्रदेवताया इति, पाक्षिके शय्यासुरायाः, भवनदेवताया & इत्यर्थः, कुर्वन्ति, चातुर्मासिकेऽप्येके मुनय इत्यर्थः ॥ ९२॥ SARASHTRA Jain Education a l For Private Personal Use Only Intinelibrary.org Page #179 -------------------------------------------------------------------------- ________________ पाउसिआई सत्वं विसेससुत्ताओं एत्थ जाणिज्जा । पञ्चूसपडिक्कमणं अहक्कम कित्तइस्सामि ॥ ४९३ प्रतिक्रमण 'प्रादोषिकादि सर्व' कालग्रहणस्वाध्यायादि 'विशेषसूत्रात्' निशीथाऽऽवश्यकादेरवगन्तव्यम् , प्रत्यूषप्रतिक्रमणं 'यथा-18| विधिः क्रमम्' अनुपूर्त्या कीर्तयिष्यामि अत ऊर्ध्वमिति गाथार्थः॥१३॥ सामडयं कडित्ता चरित्तसुद्धस्थ पढममेवेह । पणवीसुस्सासं चिअ धीरा उ करिति उस्सग्गं ॥ ४९४ ॥ __सामायिकमाकृष्य पूर्वक्रमेण चारित्रविशुद्ध्यर्थ प्रथममेवेह पञ्चविंशत्युच्छासमेव पूर्ववद्धीराः कुर्वन्ति कायोत्सर्गमिति गाथार्थः॥ ९४॥ उस्सारिऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । दसणसुद्धिनिमित्तं करिति पणुवीसउस्सग्गं ॥४९५॥ (उत्सार्य विधिना-'नमोऽहम' इति वचनलक्षणेन शुद्धचारित्राः स्तवं-लोकस्योद्योतकरेत्यादिलक्षणं प्रकृष्य दर्शनशुद्धि|निमित्तं कुर्वन्ति पञ्चविंशत्युच्छ्वासमुत्सर्गमिति गाथार्थः ॥ ९५॥ ऊसारिऊण विहिणा कडिंति सुयत्थवं तओ पच्छा। काउस्सग्गमणिययं इहं करेंती उ उवउत्ता ॥४९६॥) उत्साय विधिना कर्षन्ति श्रुतस्तवं 'पुक्खरवरे'त्यादिलक्षणं, ततः पश्चात् कार्योत्सर्गमनियतमानमिति, अतिचाराणामनियतत्वात् , 'इह' अत्र प्रस्तावे कुर्वन्त्युपयुक्ता इति-अत्यन्तोपयुक्ता इति गाथार्थः॥९६ ॥ अत्र यच्चिन्तयति तदाह For Private Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ८१ ॥ Jain Educatio पाउसिअथुइमाई अहिगयउस्सग्गचिट्ठपजंते । चिंतिंति तत्थ सम्मं अइयारे राइए सव्वे ॥ ४९७ ॥ 'प्रादोषिकस्तुतिप्रभृतीनां' प्रादोषिकप्रतिक्रमणान्तस्तुतेरारभ्य अधिकृतकायोत्सर्गचेष्टापर्यन्ते, प्रस्तुतकायोत्सर्गव्यापारावसान इति भावः, अत्रान्तरे चिन्तयति, 'तत्र' क्रियाकलापे 'सम्यम्' उपयोगपूर्वकमतिचारान् - स्खलितप्रकारान् रात्रिकान् 'सर्वान्' सूक्ष्मादिभेदभिन्नानिति गाथार्थः ॥ ९७ ॥ पश्चादतिचारचिन्तने प्रयोजनमाह - निदात्तो न सरई अइआरे मा य घट्टणं ऽन्नोऽण्णं । किकरणदोसा वा गोसाई तिष्णि उस्सग्गा ॥ ४९८ ॥ निद्रामत्तो न स्मरयत्यतिचारान् सम्यक्, तथा मा च घट्टनमन्योऽन्यं - परस्परतः, कृत्यकरणदोषा वा समं स्वकारे ( स्युरन्धकारे) अतो गोसे आदौ त्रयः कायोत्सर्गा इति गाथार्थः ॥ ९८ ॥ तत्रापि तइए निसाइआरं चिंतइ चरिमे अ किं तवं काहं ? छम्मासा एदिणा इहाणि जा पोरिसि नमो वा ॥ ४९९ ॥ तृतीये कायोत्सर्गे निशातिचारं चिन्तयति, 'चरमे' प्रतिक्रमणकालोत्तरकालभाविनि किं तपः करिष्यामि ?, चिन्तयतीति वर्त्तते, पण्मासादेकदिनादिहान्या निर्व्याजं शक्तिमाश्रित्य यावत् पौरुषीं नमस्कारसहितं चिन्तयतीति गाथार्थः ॥ ९९ ॥ एतदेव व्याचष्टे ational प्रतिक्रमणविधिः ॥ ८१ ॥ Page #181 -------------------------------------------------------------------------- ________________ Jain Educat तइए निसाइआरं चिंतिअ उस्सारिऊण विहिणा उ । सिद्धत्थयं पढित्ता पडिक्कमंते जहापुत्रिं ॥ ५०० ॥ तृतीये कायोत्सर्गे निशा तिचारं चिन्तयित्वा तदनन्तरमुत्सार्य विधिना पूर्वोक्तेन 'सिद्धस्तवं' 'सिद्धाण' मित्यादिलक्षणं पठित्वा प्रतिक्रामन्ति, 'यथापूर्व' पदं पदेनेति गाथार्थः ॥ ५०० ॥ सामाइअस्स बहुहा करणं तप्पुवगा समणजोगा । सइसरणाओ अ इमं पाएण निदरिसणपरं तु ॥ ५०१ ॥ उक्त ॥ खामित्तु करिंति तओ सामाइअपुवगं तु उस्सग्गं । तत्थ य चिंतिंति इमं कत्थ निउत्ता वयं गुरुणा ? ॥ ५०२ || क्षमयित्वा गुरुं कुर्वन्ति ततः सामायिकपूर्वमेव कायोत्सर्ग, तत्र च कायोत्सर्गे चिन्तयत्येतत् - कुत्र नियुक्ता वयं गुरुणा ?, ग्लानप्रतिजागरणादौ इति गाथार्थः ॥ २ ॥ जह तरस न होइच्चिय हाणी कज्जस्स तह जयंतेवं । छम्मासाइकमेणं जा सक्कं असढभावाणं ॥ ५०३ ॥ यथा तस्य न भवत्येव हानिः कार्यस्य गुर्वादिष्टस्य तथा 'यतन्ते' उद्यमं कुर्वन्ति, एवं - पण्मासादिक्रमेण यावच्छक्यं पौरुष्यादि अशठभावानामिति गाथार्थः ॥ ३ ॥ तं हियए काऊणं किइकम्मं काउ गुरुसमीवम्मि । गिव्हंति तओ तं चित्र समगं नवकार माईअं ॥ ५०४ ॥ ational प्रतिक्रमणविधिः Jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ८२ ॥ Jain Educatio 'तत्' शक्यं हृदये कृत्वा सम्यक् कृतिकर्म्म कृत्वा गुरुसमीपे गृह्णन्ति 'ततः' तदनन्तरं 'तदेव' चिन्तितं 'समक' मिति युगपत् नमस्कारसहितादीति गाथार्थः ॥ ४ ॥ कथं गृह्णन्तीत्याह आगारेहिं विसुद्धं उवउत्ता जहविहीऍ जिणदि । सयमेवऽणुपालणिअं दाणुवएसे जह समाही ॥५०५ ॥ ‘आकारैः’ अनाभोगादिभिर्विशुद्धमुपयुक्ताः सन्तो यथा 'विधिनैव' वक्ष्यमाणेन, जिनदृष्टमेतत्, स्वयमेवानुपालनीयं, नतु प्राणातिपातादिप्रत्याख्यानवत् परतोऽपि, अत एवाह - दानोपदेशयोर्यथा समाधिरत्रेति गाथार्थः ॥ ५ ॥ आकारैरनाभोगादिभिर्विशुद्धमित्युक्तं, तानाह नवकारपोरसीए पुरिमक्कासणेगठाणे अ । आयंबिल भत्तट्टे चरिमे अ अभिग्ग विगई ॥ ५०६ ॥ दो छच्च सत्त अट्ठ य सत्तट्टु य पंच छच्च पाणम्मि । चउ पंच अट्ठ नवए पत्तेअं पिंडए नवए ॥ ५०७ ॥ 'नमस्कार' इति उपलक्षणत्वात् नमस्कारसहिते पौरुष्यां पुरिमार्जे एकासने एकस्थाने च आयाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृतौ, किं ? - यथासङ्ख्यमेते आकाराः, द्वौ षट् सप्त अष्टौ च सप्त अष्टौ च पञ्च षटू (पाने) चतुः पञ्च नवाष्टौ प्रत्येकं, पिण्डके नवक इति गाथाद्वयाक्षरार्थः ॥ ६ ॥ ७ ॥ भावार्थमाह दो चैव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एकासणगम्मि अट्टेव ॥ ५०८ ॥ ational प्रत्याख्या ने आकाराः ॥ ८२ ॥ ainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ Jain Educa सत्तेकट्टाणस्स उ अट्टेवायंबिलस्स आगारा । पंच अभत्तट्टस्स उ छप्पाणे चरिम चत्तारि ॥ ५०९ ॥ पंच चउरो अभिग्गह निविइए अट्ट नव य आगारा। अप्पावरणे पंच उ हवंति सेसेसु चत्तारि ॥५९० ॥ णवणीउग्गाहिमए अदवदहि पिसिअ घय गुले चेत्र । नव आगारा तेसिं सेसदवाणं च अट्ठेव ॥ ५११॥ arda नमस्कारे आकारौ, इह नमस्कारग्रहणात् नमस्कारसहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रम् - " सूरे उग्गए नमुक्कारसहिअं पच्चक्खाइ चउबिपि आहारं असणं पाणं खाइमं साइमं अण्णत्थणाभोगेणं सहसागारेणं वोसिरइ" सूत्रार्थः प्रकट एव, आकारार्थस्त्वयम् - आभोगनमाभोगः न आभोगोऽनाभोगः अत्यन्तविस्मृतिरित्यर्थः तेन, अनाभोगं मुक्त्वेत्यर्थः, अथ सहसा करणं सहसाकारः अतिप्रवृत्तयोगानिवर्त्तनमित्यर्थः, 'पटू च पौरुष्यां तु' इह पौरुषीनाम प्रत्याख्यानविशेषः, तस्यां पडाकारा भवन्ति, इह चेदं सूत्रम् - पोरुसिं पञ्चकखाइ सूरे उग्गए चडविहंपि आहारं असणमित्यादि, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सबसमाहिवत्तियागारेणं वोसिरइ" अनाभोगस हसाकारौ पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपम् - "पच्छन्नाओ दिसाओ रएण रेणुना पचएण वा अंतरितो सूरो ण दीसइ, पोरुसी पुण्णत्तिकाउं पपारितो, पच्छा णायं ताहे ठाइयबं, न भग्गं, जइ भुंजइ तो भग्गं, एवं सचेहिऽवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खित्ते दिसामोहो भवइ, सो पुरिमं दिसं न जाणइ, एवं सो दिसामोहेणं अइरुग्गयंपि सूरं दहुं उसूरीहूयंति मण्णइ, नाए ठाति । 'साहुवयणेणं' साहुणो भणंति - उग्घाडा पोरुस, ational प्रत्याख्या ने आकाराः Page #184 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ताहे सो पजिमित्तो, पारित्ता मिणइ अण्णो वा मिणति, तेण से भुंजंतस्स कहियं ण पूरति, ताहे ठाइयो । समाही णाम | प्रत्याख्यातेण पोरुसी पच्चक्खाया आसुकारियं च दुक्खं जायं, अण्णस्स वा, ताहे तस्स पसमणनिमित्तं पाराविजइ ओसहं वा दिजइ, एत्थंतरा णाए तहेव विवेगो । सप्तैव तु पुरिमाः, पुरिमार्द्ध-प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते, तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रम्-'सूरे उग्गए' इत्यादि पूर्वसदृशं 'मयहरागारेणं'ति विशेषः, अस्य चायमर्थः-अयं च महान् अयं च महान् अयमनयोरतिशयेन महान् महत्तरः आक्रियत इत्याकारः, एतदुक्तं भवति-महल्लं पयोयणं, तेण अब्भत्तट्ठो |पच्चक्खातो, ताहे आयरिएहिं भण्णइ-अमुगं गाम गंतवं, कहेइ जहा मम अज अब्भत्तहो, जदि ताव समत्थो करेउ जाउ य, ण तरइ अण्णो भत्तढिओ अभत्तढिओ वा जो तरइ सो वच्चउ,णत्थि अण्णो तस्स कन्जरस समत्थो ताहे तस्स चेव अब्भ-18 त्तट्ठियस्स गुरू विसर्जिति, एरिसस्स तं जेमंतस्स अणभिलासस्स अब्भत्तट्ठियनिजरा जा सा से भवइ, एवमादिमयहरागारो । एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रम्-एक्कासणगमित्यादि, ते च अण्णत्थणाभोगेणं १ सहसागारेणं २ सागारिआगारेणं ३ आउदृणपसारणागारेणं ४ गुरुअब्भुट्ठाणेणं ५ पारिठावणियागारेणं ६ मयहरागारेणं ७ सबसमाहिवत्तियागारेणं ८ वोसिरति, अणाभोगसहसाकारा तहेव, सागारिअं| अद्धसमुद्दिदृस्स आगयं, जइ वोलेइ पडिच्छइ, अह थिरं ताहे सज्झायवाघाउत्ति उट्ठेउं अण्णत्थ गंतूगं समुद्दिसइ, हत्थं ॥८ ॥ वा पायं वा सीसं वा आउट्टिज वा पसारिज वा ण भजइ, अन्भुट्ठाणारिहो आयरितो पाहुणगो वा आगओ अब्भुटेयवं, है तस्स एवं समुद्दिदृस्स उट्ठियस्स ण भजइ, पारिठावणिया जइ होज कप्पइ, मयहरागारसमाहीओ तहेवत्ति गाथार्थः ॥८॥ JainEducation For Private Personel Use Only Krnelibrary.org Page #185 -------------------------------------------------------------------------- ________________ Jain Educati 'सप्तैकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं, तत्र सप्ताकारा भवन्ति, इहेदं सूत्रम् -' एगट्ठाण' मित्यादि, एगट्ठाणए जं जहा अंगोवंगं ठविअं तेण तहाठिएण चैव समुद्दिसियबं, आगारा से सत्त, आउंटणपसारणा नत्थि, सेसं जहा एक्कासए । अट्ठेवायामाम्लस्याकाराः, अणाभोगा० १ सहसा० २ लेवालेवेणं ३ उक्खित्तविवेगेणं ४ गिहत्थ संसट्टेणं ५ पारिठावणियागारेणं ६ मयहरागारेणं ७ सबसमाहिवत्तियागारेणं ८ वोसिरति, अणाभोगस हसकारा तहेव, लेवालेवो वा, जइ भाणे पुवं लेवाडगं गहिअं समुद्दिनं संलिहियं च जइ तेण आणेति ण भज्जइ, उक्खित्तविवेगो जइ आयंबिले पडइ विगतिमादि उक्खिवित्ता विकिचड, मा णवरि गलड, अण्णं वा आयंबिलस्स अपाउग्गं जइ उद्धरिडं तीरइ उद्धरिए ण उवहम्मइ, गिट्ठसंसद्वेऽवि जइ गिहत्थो डोवलियं भायणं वा लेवालेवाडं कुसणाईहिं तेण ईसित्ति लेवाडादीहि देति ण भज्जइ, जइ रसो आलक्खिज्जइ बहुओ ताहे ण कप्पर, पारिट्ठावणियमयहरगसमाहीओ तहेव । पश्चाभक्तार्थस्य तु न भक्तार्थोऽभक्तार्थः उपवास इत्यर्थः, तस्य पञ्चाकारा भवन्ति, इदेहं सूत्रम् - ' सूरे उग्गए' इत्यादि, तस्स पंच आगारा - अणाभोग सहसाकार पारिट्ठावण मयहर समाहित्ति, जइ तिविहस्स पच्चक्खाइ तो विकिंचणिया कप्पर, जइ चउविहस्स पच्चक्खाइ पाणगं च नत्थि न वट्टइ, जइ पुण पाणगंपि उबरियं ताहे से कप्पइ, जइ तिविहस्स पच्चक्खाइ ताहे से पाणगस्स छ आगारा कीरंति - लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरइ" प्रकटार्था एते छप्पि । एतेन षड् पान इत्येतदपि व्याख्यातमेव । 'चरमे चत्वार' इत्यत्र चरिमं दुविहं - दिवसचरिमं भवचरिमं च, दिवसचरिमस्स चत्तारि - अण्णत्थअणाभोगा सहस मयहर सबसमाहि, भवचरिमं- जावज्जीवियं, तस्सवि एए चत्तारित्ति गाथार्थः ॥ ९ ॥ national प्रत्याख्याने आकारा jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ८४ ॥ Jain Education पश्च चत्वारश्चाभिग्रहे निर्विकृतौ अष्टौ नव वाssकाराः 'अप्रावरण' इत्यप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति, शेषेष्वभिग्रहेषु - दण्डकप्रमार्जनादिषु चत्वार इति गाथार्थः ॥ १० ॥ भावार्थस्तु - अभिग्गहेसु अवाउडत्तणं कोइ पञ्चखाइ तस्स पंच अणाभोगा सहस्सा चोलपट्टगागारा मयहर समाहि, सेसेसु चोलपट्टगागारो णत्थि, निविगईए अट्ठ नव य आगारा' इत्युक्तं, अत्र विकृतयः पूर्वोक्ताः, अधुना प्रकृतमुच्यते - काष्टौ क्व वा नवाकारा ? इति तत्र - नवनीते उद्ग्राहिमके अद्भवदभि, गालित इत्यर्थः, 'पिशिते' मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, नवाकारा अमीषां विकृतिविशेषाणां भवन्ति, शेषाणां द्रवाणां - विकृतिविशेषाणामष्टावेवाकारा भवन्ति, उत्क्षिप्तविवेको न भवतीति गाथार्थः ॥ ११ ॥ इह चेदं सूत्रम् - 'निविगतीयं पञ्चकखाइ' इत्यादि, अण्णत्थ १ सहसा २ लेवालेव ३ गिहत्थसंस ४ उक्खित्तविवेग ५ पडुच्चमक्खिणं ६ पारिट्ठावणिया ७ मयहर ८ सबसमाहिबत्तियागारेणं ९ वोसिर, तत्थ अणाभोग सहसाकारा लेवालेवा तहेव दट्ठबा, गिहत्थसंसदृस्स उ इमो बिही-खीरेण जइ कुसणिओ कूरो लब्भइ, तस्स जइ कुंडगस्स ओदणाउ चत्तारि अंगुलाणि दुद्धं ताहे निबिगइयरस कप्पर, पंचमं त्वारद्धं विगतीयं, एवं दहिस्सवि वियडस्सवि, केसुवि विसएसु वियडेण मीसिज्जइ ओदणो ओगाहिमगो वा, फाणियगुलस्स तिल्लघयाण य एएहिं कुसिणिए जइ अंगुलं उवरिं अच्छइ तो वट्टइ, परेण न वट्टइ, महुस्स पोग्गलरसगस्स य अद्धअंगुलेण संस होइ, पिंडगुलस्स नवणीयस्स य अ (दा) मलमित्तं संस, जइवि बहूणि एतप्पमाणाणि कप्पंति, एगंपि वड्डुं न कप्पइ, उक्खित्तविवेगो जहा आयंबिलये उद्धरिडं तीरइ सेसेसु णत्थि, पडुच्च मक्खियं पुण जइ अंगुलिए गहाय मक्खेइ तिल्लेण वा घएण वा ताहे निबिग प्रत्याख्याने आकारा ॥ ८४ ॥ ainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ पञ्चव. १५ Jain Education यस्स कप्पर, अह धाराए छुभइ मणागंपि न कप्पर, पारिट्ठावणियागारो उ लेसओ भणिओ एव इति वृद्धसम्प्रदायः, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः- आह- इह आकारा एव किमर्थमित्याह वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी अ । गुरुलाघवं च नेअं धम्मम्मि अओ उ आगारा ॥ १२ ॥ व्रतभङ्गो गुरुदोषः भगवदाज्ञाविराधनात् स्तोकस्यापि पालना व्रतस्य गुणकारिणी च विशुद्धकुशलपरिणामरूपत्वाद्, गुरु लाघवं च विज्ञेयं धर्मे, एकान्तग्रहस्य प्रभूतापकारित्वेनाशोभनत्वात्, यत एतदेवमतः - अस्मात् कारणादा कारा इति गाथार्थः ॥ १२ ॥ एतदेव समर्थयति जहगहिअपालणंमी अपमाओ सेविओ धुवं होइ । सो तह सेविजंतो वड्डइ इअरं विणासेइ ॥ १३ ॥ यथागृहीतपालने विशुद्धभावतया अप्रमादः सेवितो ध्रुवं भवति कियानपि स ' तथा ' यथागृहीतपालनेन सेव्यमानः सन् वर्द्धते, 'इतरं' प्रमादं विनाशयतीति गाथार्थः ॥ १३ ॥ अब्भत्थो अपमाओ तत्तो मा होज कहवि भंगोत्ति । भंगे आणाईआ तओ अ सवे अणत्थत्ति ॥ १४ ॥ अभ्यस्तश्च प्रमादः संसारे पर्यटता, 'ततः' प्रमादात् मा भूत् कथमपि भङ्ग इति, अभ्यासातिशयादित्यर्थः, भने आज्ञादयो भवन्ति, 'ततश्च' आज्ञादेः सर्वेऽनर्थाः जन्मादय इति गाथार्थः ॥ १४ ॥ | एवं पमाइणो कह पवज्जा होइ ? चरणपरिणामा । नय तस्सत्ताणंतरमेव पमाओ खयं जाइ ॥ १५ ॥ ४ %% आकारप्र योजनादि Page #188 -------------------------------------------------------------------------- ________________ सामायिके आकारा श्रीपञ्चव. एवं प्रमादिनो-नमस्कारसहिताद्यपरिपालनायुक्तस्य कथं प्रव्रज्या भवति ?, ननु तस्य गुर्वप्रमादपरिपालनीया प्रव्रज्यैप्रतिदिन वायुक्तेति पराभिप्रायमाशङ्कयाह- चरणपरिणामात् प्रव्रज्या भवति, न च 'तत्सत्तानन्तरमेव' चरणपरिणामसत्तानन्तक्रिया २ रमेव प्रमादः क्षयं याति-निर्मूलतो न भवत्येवेति गाथार्थः ॥ १५॥ किमित्यत आहजमणाइभवब्भत्थो तस्सेव खयत्थमजएणेह । जहगहिअपालणेणं अपमाओ सेविअवोत्ति ॥१६॥ यदनादिभवाभ्यस्तोऽसौ अतस्तस्यैव-प्रमादस्य क्षयार्थमुद्यतेनेह यथागृहीतपालनेन हेतुभूतेनाप्रमादो नियमभावी 'सेवितव्यः' पालनीय इति गाथार्थः ॥ १६॥ पराभिप्रायमाहएवं सामइअंपिहु सागारं निअमओ गहेयव्वं । सइ तम्मि निरागारे किंवा एएण कजंति ? ॥ १७॥ नन्वेवं सामायिकमपि साकारं नियमतो ग्रहीतव्यं, तस्यापि प्रत्याख्यानत्वादेव, तस्मिन् महत्तरेऽनाकारे किंवा अनेनेत्वरेण नमस्कारसहितादिना साकारेण ?, न मूलत एव वा कार्यमिति गाथार्थः ॥ १७॥ अथोत्तरमाहसमभावेच्चिअ जं तं जायइ सव्वत्थ आवकहिअंच । तो तत्थ न आगारा पन्नत्ता वीअरागेहि ॥ १८॥ __ समभाव एव 'तत्'सामायिकं यस्माद् जायते, 'सर्वत्र' सर्वेषु पदार्थेषु समभावे, तथा यावत्कथिकं च तत् , ततः तत्र सामायिके नाकाराः प्रज्ञप्ता वीतरागैः, तथाविवेकरूपत्वादिति गाथार्थः ॥ १८॥ एतदेव प्रकटयन्नाहसतं खलु निरभिस्संगं समयाए सवभावविसयं तु । कालावहिम्मिवि परं भंगभया णावहित्तेण ॥ १९ ॥ ॥८५॥ TAlainelibrary.org Jain Educatio n For Private Personal use only al Page #189 -------------------------------------------------------------------------- ________________ सामायिके आकारा. भाव: 'तत्' सामायिक निरभिष्वङ्गं निराशंसमेव, समतया हेतुभूतया, 'सर्वभावविषयं तु सर्वपदार्थविषयमेव निरभिष्वङ्गं, 'कालावधावपि' यावज्जीवनमित्येवंभूते परं जीवनाद् भङ्गभयात् , नावधित्वेन वर्तते, अतस्तत्रापि निरभिष्वङ्गमेवेति गाथार्थः॥ १९॥ निदर्शनमाहमरणजयज्झवसिअसुहडभावतुल्लमिह हीणनाएणं अववायाण न विसओ भावेअवं पयत्तेणं ॥२०॥ ___ 'मरणजयाध्यवसितसुभटभावतुल्यं' मर्त्तव्यं वा जयो वा प्राप्तव्य इति प्रवृत्तसुभटाध्यवसायसदृशं 'इह' लोके 'हीनज्ञातेन तुच्छोदाहरणेन, एकाग्रतामात्रमाश्रित्य, यतश्चैवमतः 'अपवादानाम्' आकारसंज्ञितानां न विषयः, तथाविधैकरूपत्वाद्,'भावयितव्यम्' भावनीयमेतत्प्रयत्नेन, न ह्युपेयविशेषे उपायविशेषतःप्रवर्त्तमान आशङ्कावान् भवतीति गाथार्थः॥२०॥ । यत एवेदमित्थं महदत एवाह एत्तोच्चिअपडिसेहो दढं अजोगाण वन्निओसमए। एअस्स पाइणोऽविअबीअंति विही एसऽइसइणा॥२१॥ I 'अत एव' महत्त्वात् कारणात् प्रतिषेधो-निषेधो दानं प्रति 'दृढम्' अत्यर्थम् 'अयोग्यानां क्षुद्रसत्त्वानां वर्णितः 'समये' सिद्धान्ते 'एतस्य' सामायिकस्य, तथा पातिनोऽपिच' प्रतिपातवतोऽपि चावश्यन्तया 'बीज'मित्यवन्ध्यं मुक्तिबीजमितिकृत्वा विधिश्च दानं प्रति अतिशायिना' केवलिनाऽस्य वर्णितः, सिंहजीवाभीरादौ न भङ्गदोषा अत्र, विशेषतः प्रकृत्यैव तद्भावाद्, गुणांशस्याधिकत्वात् मारणात्मकसन्निपाते स्मृतिकायौंषधदानवदिति गाथार्थः॥ २१॥ अतः Jain Educa t ional For Private & Personel Use Only Traw.jainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ८६ ॥ Jain Educatio संतेऽवि अ एअम्मी ओहेण विलिट्टयत्थमेअस्स । आगमभणिईअ तहा कहं न एएण कज्जंति ? ॥ ५२२ ॥ सत्यपि चैतस्मिन् सामायिके 'ओघेन' सामान्येन 'विशिष्टतार्थ' वैशिष्ट्यनिमित्तम्' एतस्येति सामायिकस्यैव, 'आगमभणितेः' आगमोक्तत्वात् कारणात्, 'तथा' तेन प्रकारेणानुभवसिद्धेन विशिष्टतार्थं कथं नैतेन-इत्वरेण नमस्कारसहितादिना कार्य ?, कार्यमेवेति गाथार्थः ॥ २२ ॥ सामायिकवधकमेतदिति केचित्, तदपोहायाह तस्स उ पवेसनिग्गमवारणजोगेसु जह उ अववाया । मूलाबाहाइ तहा नवकाराइंमि आगारा ॥ ५२३ ॥ णय तस्स ते सुवि तहा णिरभिस्तंगो न होइ परिणामो | पडिआर लिंग सिद्धी उनिअमओ अन्नहारुवो ५२४ णय पढमभाव वाघायमो उ एवंपि अविअ तस्सिद्धी । एवं चिअ होइ दढं इहरा वामोहपायं तु ॥ ५२५ ॥ व्याख्या पूर्ववत् ॥ १ इतासां व्याख्यानं पूर्व कचिदनुपलभ्यमानमपि पञ्चाशके पञ्चमे गाथात्रयमेतत् तद्व्याख्या च तत्रैवं-ननु यदि सुभटभावतुल्यत्वात् सामायिके नाकारा भवन्ति तदा सामायिकवतो नमस्कारसहितादावपि ते न युक्ताः, सुभटभावतुल्यभावबाधकत्वात् तेषामित्याश - याह - ' तस्स तु' तस्यैव सुभटस्य प्रवेशश्च सङ्ग्रामे जयार्थिनः प्रवेशनं निर्गमञ्च - तत एव जयार्थिन एव निर्गमनं वारणं च - विशिष्टावसरप्राप्तये प्रहरतः स्वबलस्य शत्रोर्वा निवारणं योगश्च तस्यैव प्रयोगो व्यापारणं प्रवेशनिर्गमवारणयोगाः प्रवेश निर्गमवारणान्येव वा योगा: ional सामायिके आकारा भावः ॥ ८६ ॥ w.jainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ व्यापाराः प्रवेश निर्गमवारणयोगाः अतस्तेषु वैरिनिराकरणोपायभूतेषु सामायिक सिद्ध्युपायभूतनमस्कारसहितादिकल्पेषु यथैवापवादा:आकारास्तत्कारणभजनालक्षणा महत्तराकारादिकल्पा भवन्ति, कथमित्याह – 'मूलाबाधया' मूलभूतस्य मर्त्तव्यं जयो वाऽवाप्तव्य इत्येवंलक्षणस्याध्यवसायस्याविचलिततया ' तथा ' तेनैव प्रकारेण 'नमस्कारादौ' नमस्कारसहितादौ प्रत्याख्याने ' आकारा: ' अपवादा महत्तरादिलक्षणा मूलाबाधया सुभटभावकल्पसामायिकाबाधया भवन्तीति गाथार्थः ||२३|| मूलाबाधामेव स्पष्टयन्नाह - 'न च' नैव 'तस्य' सामायि कवतः सुभटस्य च 'तेष्वपि' अपवादेष्वपि सत्सु, आस्तामन्यत्र, 'तथा' तत्प्रकार इष्टानिष्टार्थतुल्यतारूपो जीवितानपेक्षी च 'निरभिष्वङ्गस्तु' निराशंस एव सन् ' भवति' जायते 'परिणामः' अध्यवसायोऽन्यथारूपः प्रतिकारः - प्रायश्चित्तप्रतिपत्तिरूपः सुभटपक्षे तु शरणादिरूपः स एव लिंगं-चिह्नं तेन सिद्धो यः स तथा, तुशब्दः पूरणार्थी, 'नियमाद्' अवश्यंभावेन अन्यथारूपः, सामिष्वङ्ग इत्यर्थः, इदमुक्तं भवति - यदा सामायिकवतो महत्तराद्याकारेषु सत्सु साभिष्वङ्गः परिणामोऽभविष्यत्तदा तच्छुद्धये प्रायश्चित्तमकरिष्यत्, न च एवं, ततस्तस्याकारेष्वपि सत्सु निरभिष्वङ्ग एव परिणाम:, अतः साधूक्तं मूलाबाधयेति गाथार्थः ॥ २४ ॥ अपवादाश्रयणेऽपि न मूलभावबाधा भवतीत्येतदेव सविशेषं दर्शय| न्नाह - नच 'प्रथमभावव्याघातः 'आद्याध्यवसायबाधा, प्रत्याख्यानपक्षे सामायिकबाधा सुभटपक्षे जयाध्यसायबाधा, मो इतिनिपातः पादपूरणे, तुशब्दः पुनरर्थः, तत्सम्बन्धश्च दर्शयिष्यते, 'एवमपि' अनन्तरोक्तापवादाश्रयणेऽपि, 'अपिचे' त्यभ्युच्चये, 'तत्सिद्धि:' प्रथमभावस्य विशेषतो निष्पत्ति: 'एवमेव ' अपवादाश्रयण एवं 'भवति' जायते 'दृढम्' अत्यर्थं, आकारवत् प्रत्याख्यानाश्रयणस्य तदुपायत्वात् रिपुविजये प्रवेशादिभजनाया इवेति, 'इतरथा' पुनरपवादवत्प्रत्याख्यानानाश्रयणे पुनः 'व्यामोहप्रायं तु' मूढताप्रख्यमेव सामायिकं सुभटस्य विजयाध्यवसानं वा भवेद्, उपायत एव तत्सिद्धेरिति गाथार्थः ॥ २५ ॥ Jain Education Intemational सामायिके आकारा भावः w.jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ सामायिके | आकाराभाव: ४ान य सामाइअमेअंबाहइ भेअगहणेऽवि सम्वत्थ। समभावपवित्तिनिवित्तिभावओठाणगमणं व ॥५२६॥ । न च सामायिकमेतत् नमस्कारसहितादि बाधते अशनादिभेदग्रहणेऽपि सति, कुतः?, सर्वत्राशनादौ समभावेनैव प्रवृत्तिनिवृत्तिभावात् स्थानगमनवत्, तथाहि-स्थाननिवृत्त्या भिक्षाटनादौ गच्छतोऽपि मध्यस्थस्य न सामायिकबाधा, अन्यथा तदभावप्रसङ्गात्, सर्वत्र युगपत्प्रवृत्त्यसम्भवादिति गाथार्थः ॥ २६ ॥ उभयाभावेऽवि कुओऽवि अग्गओ हंदि एरिसो चेव । तकाले तब्भावो चित्तखओवसमओ णेओ॥५२७॥ ॥न व्याख्या ॥ । १ पश्चमपञ्चाशकगतैपाऽपि तद्व्याख्या चैवं तत्र-ननु यद्यपि सामायिक सुभटाध्यवसायतुल्यं तथापि कस्यापि प्राणिनः कालान्तरे तस्य प्रतिपात: सम्भवति इत्यतः तदपि सापवादमेव कर्तुं युक्तमत्रोत्तरमाह-'उभयेत्यादि, 'उभयस्य' सुभटदृष्टान्तापेक्षया तु मरणरिपुविजयलक्षणस्य द्वयस्याभावः-असत्ता उभयाभावस्तत्रापि, आस्तां तदभ्रंसे, 'कुतोऽपि' कस्मादपि परिषहानीकभयादेः 'अप्रतः' पुरतः सामायिकप्रतिपत्तेरनन्तरं तत्पालनावसरे सुभटपक्षे तु संग्रामकाल इत्यर्थः, 'हन्दी' त्युपप्रदर्शने, 'ईदृश एवं' मर्तव्यं भाववैरिविजयो वा विधेय इत्येवंविध एव, न पुनरपवादाभिमुखस्तद्भाव इति योगः, कदेत्याह-'तत्काले' सामायिकप्रतिपत्तिकाले सुभटपक्षे तु संग्रामाभ्युपगमकाले, कोऽसावित्याह-'तद्भावः' सामायिकप्रतिपत्तिपरिणामोऽन्यत्र तु सुभटाध्यवसायः, कथमेतदेवमित्याह-'चित्रक्षयोपशमतः' कर्मक्षयोपशमवैचित्र्यात् 'ज्ञेयो' ज्ञातव्यः, एवंविधो हि तस्य क्षयोपशमो भवति यतोऽवश्यप्राप्तव्यमनोभङ्गत्वेऽपि साधुसुभटस्यादावुक्त एव भावो | भवतीति गाथार्थः ॥ २६ ॥ २७ ॥ ॥८७॥ Jain Education dahinelibrary.org Page #193 -------------------------------------------------------------------------- ________________ Jain Educat अण्णे भांति जइणो तिविहाहारस्स तं खलु न जुत्तं । सधविरईउ एवं भेअग्गहणे कहं सा उ ? ॥ ५२८ ॥ अन्ये भणन्ति-दिगम्बरादयः 'यतेः' प्रव्रजितस्य 'त्रिविधाहारस्य' अशनादेः' तद्' इत्वरप्रत्याख्यानं खलु 'न युक्त' न साधु, कुत इत्याह- सर्वविरतेः कारणाद्, अस्या एवं भेदग्रहणेऽन्यतरत्यागेन कथं सा सर्वविरतिरिति गाथार्थः ॥ २८ ॥ अत्र परिहारमाह णणु अप्पमायसेवणफलमेअं दंसिअं इहं पुष्टिं । तब्भोगमित्तकरणे सेसच्चाया तओ अहिओ ॥ ५२९ ॥ नन्वप्रमादसेवनाफलमेतत्-इत्वरप्रत्याख्यानं दर्शितमिह पूर्व, 'तन्मात्र भोग करणे' पानमात्रासेवने इत्यर्थः 'शेषत्यागाद्' अशनादित्यागाद् 'असो' अप्रमादोऽधिकः, अतो नायुक्तमिति गाथार्थः ॥ २९ ॥ एवं कहंचि कज्जे दुविहस्सवि तं न होइ चिन्तमिअं । सच्चं जइणो नवरं पाएण न अन्नपरिभोगो ॥५३०॥ एवं सूक्ष्मक्षिकायां कथञ्चित् 'कार्ये' ग्लानादौ द्विविधस्याप्याहारस्य 'तद्' इत्वरप्रत्याख्यानं न भवति ?, चिन्त्यमिदम्, एतदपि प्राप्नोतीत्यर्थः, एतदाशङ्कयाह - सत्यमिष्यत एतत्, 'यतेः' प्रव्रजितस्य नवरं 'प्रायशो' बाहुल्येन 'नान्यपरिभोगो' न स्वाद्यादिसेवनमतोऽनाचरणेति गाथार्थः ॥ ३० ॥ ॥ ' आकारैर्विशुद्ध 'मिति व्याख्यातम्, अधुना 'उपयुक्ता' इत्यादि व्याचिख्यासुराह- उवओगो एवं (अं) खलु एआ विगई नवित्ति जो जोगो । उच्चरणाई उविही उडूंपि अ कजभोगगओ ॥ ५३१॥ ational त्रिविधस्यापि प्रत्याख्यानं ww.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपयोगः एतत् खलु नमस्कारसहितादि, एता विकृतयो भोग्या न वेति यो 'योगों' व्यापारः, 'उच्चारणादिविधिः उपयोगप्रतिदिन व्यक्तोच्चारणनमस्कारपाठगुर्वनुज्ञापनादि, 'ऊर्ध्वमपि च' भोगकाले 'कार्यभोगगत'इति वेदनोपशमादिकार्याय भोग- जिनदृष्टक्रिया २18 प्राप्त इति गाथार्थः॥ ३१ ॥ 'जिनदृष्ट'मिति व्याचष्टे स्वयमनु पालनानि ॥८८॥ जिणदिट्टमेवमेअंनिरभिस्संगं विवेगजुत्तस्स । भावप्पहाणमणहं जायइ केवल्लहेउत्ति ॥ ५३२ ॥ _ जिनदृष्टमेवमेतद्-उक्तेन प्रकारेण निरभिष्वङ्गं सत् विवेकयुक्तस्य सतः ‘भावप्रधानं भावगर्भ 'अनघम्'अपापं जायते ४ कैवल्यहेतुः, शुद्धसंवरत्वादिति गाथार्थः ॥ ३२ ॥ ॥ 'स्वयमेवानुपालनीय'मित्येतदधिकृत्याह आह जह जीवघाए पञ्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुवकारवणत्तिनणु दोसो॥५३३॥ | प्रत्याख्यानाधिकार एवाह परः, किमाह ?, यथा 'जीवघाते' प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति-न कारयति जीवघातमन्यं प्राणिनमिति, कुतः?, 'बतभङ्गभयात्' प्रत्याख्यानभङ्गभयादित्यर्थः, अश्यत इत्य-14 शनम्-ओदनादि तस्य दानमशनदानं तस्मिन्नशनदाने, अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं 'कारावण'मिति अवश्य भुजिक्रियाकारणम् , अशनादिलाभे सति भोक्तुर्भुजिक्रियासद्भावात् , ततः किमिति चेत् ननु 'दोषः' प्रत्याख्यानभङ्गो दोष इति गाथार्थः॥ ३३ ॥ अतःनो कयपच्चक्खाणो आयरियाईण दिज असणाई । णय विरइपालणाओ वेआवच्चं पहाणयरं ॥ ५३४ ॥ Jain Educatio n al For Private Personal Use Only Mainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ यतश्चैवमतो न कृतप्रत्याख्यानः पुमानाचार्यादिभ्यः, आदिशब्दादुपाध्यायतपस्विशिक्षकग्लानवृद्धादिपरिग्रहः, दद्यात् | दानोपदेकिम्?, अशनादि, स्यादेतत्-ददतो वैयावृत्त्यलाभ इत्यत आह-न च विरतिपालनाद्वैयावृत्त्यं प्रधानतरम् , अतोऽसत्यपि शकरणं तल्लाभे किं तेनेति गाथार्थः ॥ ३४॥ एवं विनेयजनहिताय पराभिप्रायमाशङ्कय गुरुराहनो तिविहं तिविहेणं पञ्चक्खड अण्णदाणकारवणं सुद्धस्स तओ मुणिणो ण होइ तब्भंगहेउत्ति ॥५३५॥ । न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काययोगत्रयेण प्रत्याख्याता प्रत्याचष्टे, प्रक्रान्तमशनादि, अतोऽनभ्युपगतोपालम्भश्चोदकमतं, यतश्चैवमन्यस्मै दानमशनादेरिति गम्यते तेन हेतुभूतेन कारणं-भुजिक्रियागोचरमन्यदानकारणं तत् 'शुद्धस्य' आशंसादिदोषरहितस्य 'ततः' तस्मात् 'मुनेः' साधोर्न भवति 'तद्भङ्गहेतुः प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथा अनभ्युपगमादिति गाथार्थः ॥ ३५॥ किञ्च सयमेवऽणुपालणिअंदाणुवएसाय नेह पडिसिद्धा।तो दिज उवइसिज व जहा समाहीअ अन्नेसिं॥५३६॥ KI 'स्वयमेव' आत्मनवानुपालनीयं प्रत्याख्यानमित्युक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय दानं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्मादेवं तस्मात् दद्यादुपदिशेद्वा, 'यथासमाधिना' यथासमाधानेन |'अन्येभ्यो' बालादिभ्य इति गाथार्थः॥ ३६ ॥ अमुमेवार्थ स्पष्टयन्नाहकियपञ्चक्खाणोऽविअआयरिअगिलाणवालवुड्डाणं । दिजाऽसणाइसंते लाभे कयवीरिआयारो ॥५३७॥ For Private Personal use only w.ainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ -56754 श्रीपञ्चव. प्रतिदिनक्रिया २ ॥८९॥ 'कृतप्रत्याख्यानोऽपि च गृहीतप्रत्याख्यानोऽपि चेत्यर्थः, आचार्यग्लानबालवृद्धेभ्यो दद्यादशनादि सति लाभे कृतवी- दानोपदेर्याचार इति गाथार्थः॥ ३७॥ शविधिः संविग्गअण्णसंभोडआण दंसिज्ज सढगकुलाणि । अतरंतो वा संभोइआण जह वा समाहीए ॥ ५३८॥ ___ संविग्नान्यसम्भोगिकानां तु दर्शयेत् श्रावककुलानि, 'अतरन् वा' अशक्नुवन् सम्भोगिकानामपि दर्शयेत् यथासामर्थ्यमिति गाथार्थः ॥ ३८॥ एत्थ पुण सामायारी-सयं अभुंजंतो साहूणमाणित्ता भत्तपाणं देजा, संतं वीरियं न विगूहियवं, अप्पणो संते वीरिए अण्णो नाणावेयवो जहा-अज्जो ! अमुकगस्स आणेउं देहि, तम्हा अप्पणो संते वीरिए आयरियगि-18 लाणवालवुड्डपाहुणगादीण गच्छरस वा सन्नायकुलेहिंतो वा असण्णाएहिं वा लद्धिसंपण्णो आणित्ता दिजा वा दवाविजा वा परिचिएसु वा संवुड्डीएव(खडीए)वा दवाविज्जा, उवदिसिज्ज वावि संविग्गअण्णसंभोइयाणं जहा एयाणि दाणकुलाणि सड्ढगकुलाणि वा, अतरंतो संभोइयाणवि देसिज, न दोसो, अह पाणगस्स सण्णाभूमि वा गएणं संखडी सुया दिट्टा वा होज्जा ताहे साहूणममुगत्थ संखडित्ति एवमुवइसिजा, जहा समाही णाम दाणे उवएसे वा जहा सामत्थं, जइ तरति आणेउं तो देइ अह ण तरइ तो दवावेज वा उवदिसिज्ज वा, जहा जहा साहूणं अप्पणो वा समाही तहा तहा पय Panc॥ त्तियो"ति, कृतं विस्तरेण ॥ किमिति यथासमाधिनेत्याहभाविअजिणवयणाणं ममत्तरहिआण नथि उविसेसो।अप्पाणमि परम्मि अतो वजे पीडमुभओऽवि५३९ in Education m ana For Private & Personel Use Only wwjainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ Jain Educato *6464 भावितजिनवचनानां प्राणिनां 'ममत्वरहितानां' सामायिकवतां नास्त्येव 'विशेष:' भेदः, आत्मनि परे च तुल्यशीले, ततः वर्जयेत् पीडामुभयोरपि -स्वपरयोरपीति गाथार्थः ॥ ३९ ॥ इहैव प्रक्रमे वैयावृत्त्यविधिमाह | पुरिसं तस्सुवयारं अवयारं चऽप्पणो अ नाऊणं । कुज्जा वेआवडिअं आणं काउं निरासंसो ॥ ५४० ॥ 'पुरुषम् ' आचार्यादिं तस्योपकारं - स्वाध्यायवृद्धिसत्त्वोपदेशादि ' अपकारं च ' वीर्य -हासश्लेष्मचर्यादिं आत्मनश्चोपकारमपकारं च ज्ञात्वा, उपकारो ज्ञानादेरुपष्टम्भः गुरुजननियोगात् निर्जराव्यत्ययादपकारः, अथवा ग्लानाद्यपेक्षयोपकारापकारौ वाच्यौ, एवं कुर्याद्वैयावृत्त्यम् - अशनदानादि ' आज्ञां कृत्वा' आगमप्रामाण्यात् 'निराशंसो' विहितानुष्ठानबद्धो वेति गाथार्थः ॥ ४० ॥ अस्यैव गुणमाह भरणवि पुवभवे वेआवच्चं कथं सुविहिआणं । सो तस्स फलविवागेण आसि भरहाहिवो राया ॥ ५४१ ॥ भरतेनापि च चक्रवर्त्तिना 'पूर्वभवे' अन्यजन्मनि वैयावृत्त्यं कृतं 'सुविहितानां' साधूनां स 'तस्य' वैयावृत्त्यस्य 'फलविपाकेन' सातावेदनीयोदयेन आसीद् भरताधिपो राजा चक्रवर्तीति गाथार्थः ॥ ४१ ॥ भुंजित्तु भरहवासं सामन्नमणुत्तरं अणुचरिता । अट्ठविहकम्नमुको भरहनरिंदो गओ सिद्धिं ॥ ५४२ ॥ स च भरतः भुक्त्वा भरतवर्षे पट्खण्डं तदनु श्रामण्यमनुत्तरं - प्रधानमनुचरित्वा केवलिविहारेणाष्टविधकर्म्ममुक्तः सन् चरमकाले भरतनरेन्द्रो महात्मा गतः सिद्धिं सर्वोत्तमामिति गाथार्थः ॥ ४२ ॥ ational वैयावृत्त्य कृत्यं Page #198 -------------------------------------------------------------------------- ________________ 2.6 श्रीपञ्चव. प्रतिदिनक्रिया २ वैयावृत्त्यकृत्यं पासंगिअभोगेणं वेआवञ्चमिअ मोक्खफलमेव । आणाआराहणओ अणुकंपादिव विसयंमि ॥ ५४३ ॥ प्रासङ्गिकभोगेन हेतुभूतेन वैयावृत्त्यम् इय' एवं मोक्षफलमेव पारम्पर्येण, अत्रोपपत्तिः-'आज्ञाआराधनात धकरवचनाराधनाद् अनुकम्पादय इव विषये, आदिशब्दाद् अकामनिर्जरादिपरिग्रहः, निदर्शनमेतदिति गाथार्थः॥४३॥ इहैव भावार्थमाहसुहतरुछायाइजुओ अह मग्गो होइ कस्सय पुरस्स। एक्को अण्णोणेवं सिवपुरमग्गोऽवि इअणेओ॥५४४॥ शुभतरुच्छायादियुक्तः, आदिशब्दात्पुष्पफलपरिग्रहः, यथा 'मार्गः' पन्था भवति कस्यचित्पुरस्य वसन्तपुरादेः, |एक एवम्भूतः, अन्यो नैवम्भूतः, अपितु विपर्ययवान्, शिवपुरमार्गोऽप्येवं-द्विविध एव ज्ञेय इति गाथार्थः॥४४॥ विशेषतो द्वैविध्यमाहअणुकंपाविओं पढमो सुहपरगामीण सो जिणाईणं। तयजत्तगो उ इअरो सदेव सामण्णसाहणं ॥५४५॥18 ___ अनुकम्पावैयावृत्त्यप्राप्तो मार्गः शिवपुरस्य प्रथमः, स च जिनादीनां ज्ञेयः सुखपरगामिनां, 'तदयत्नतस्तु' अनुकम्पाद्ययत्नेन इतरो मार्गो-द्वितीयःसच सदैवसामान्यसाधूनां ज्ञेयः, आत्मार्थपराणामिति गाथार्थः॥४५॥ उपसंहरन्नाह|ता नत्थि एत्थ दोसो पच्चक्खाएवि निरहिगरणम्मि। गुणभावाओ अ तहा एवं च इमं हवइ सुद्धं ॥५४६॥3 । यस्मादेवं तस्मानास्त्यत्र दोषः अन्नदानादौ प्रत्याख्यातेऽपि सति, स्वयं 'निरधिकरण' इत्यधिकरणाभावे सति गुणभा ॥१०॥ Jain Educat onal For Private Personal Use Only jainelibrary.org. Page #199 -------------------------------------------------------------------------- ________________ पञ्चद. १६ Jain Educato वाच ' तथा ' तेन प्रकारेण धर्मकायोपष्टम्भलक्षणेन, 'एवं चे' त्येवमेवोचितपरप्रतिपत्त्या 'इदं' प्रत्याख्यानं भवति शुद्धं, नान्यथा, अथवा 'एवं च' वक्ष्यमाणेन विधिनेति गाथार्थः ॥ ४६ ॥ तथा चाह फासिअं पालिअं चेव, सोहिअं तीरिअं तहा । किअमाराहि चेव, जएज एआरिसम्मि अ ॥ ५४७ ॥ दारगाहा उचिए काले विहिणा पत्तं जं फासिअं तयं भणिअंतह पालिअं तु असई सम्मं उवओगपडिअरियं ॥ ९४८ ॥ | गुरुदाणसे सभोअणसेवणयाए उ सोहिअं जाण । पुण्णेऽवि थेवकालावत्थाणा तीरिअं होइ ॥ ५४९ ॥ | भोअणकाले अमुगं पञ्चकखायंति भुंजि किट्टिअयं । आराहिअं पगारेहिं सम्ममे एहिं निविअं ॥ ५५० ॥ स्पृष्टं पालितं चैव शोभितं तीरितं तथा कीर्त्तितमाराधितं चैव शुद्धं नान्यद्, यत एवमतो यतेतैतादृशि प्रत्याख्यान इति श्लोकसमुदायार्थः ॥ ४७ ॥ अवयवार्थं त्वाह - ' उचिते काले' पूर्वाह्नादौ 'विधिना' उच्चारणादिना प्राप्तं यत्प्रत्याख्यानं स्पृष्टं तद्भणितं परमगुरुभिः, तथा पालितं तु तद् भण्यते गृहीतं सदसकृत्सम्यगुपयोग प्रतिजागरितम- इ विस्मृत्येति गाथार्थः ॥ ४८ ॥ गुरुदत्ताद् अशनादेः शेषभोजन सेवनयैव हेतुभूतया शोभितं जानीहि तथा पूर्णेऽप्यवधौ स्तोककालावस्थानाद् आत्तकल्याणाधानेन तीरितं भवतीति गाथार्थः ॥ ४९ ॥ भोजनकाले प्राप्ते सत्यमुकं - नमस्कारादि प्रत्याख्यातमिति भोक्ष्ये, ational प्रत्याख्यानशुद्धयः ainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. कीर्तितमेतत् , तथा आराधितं नाम प्रकारैः सम्यगेभिः अनन्तरोदितैः 'निष्ठापितं' समाप्तिं नीतमिति गाथार्थः॥५०॥ प्रतिदिन एअंपच्चक्खाणं विसुद्धभावस्स होइ जीवस्स । चरणाराहणजोगा निवाणफलं जिणा बिंति ॥ ५५१॥ क्रिया २ द एतत् प्रत्याख्यानम्-अनन्तरोदितं विशुद्धभावस्य सतो भवति जीवस्यावश्यं, तथा चरणाराधनयोगात् कारणात् ॥९१॥ 'निर्वाणफलं' मोक्षफलं जिना ब्रुवते एवमिति गाथार्थः॥५१॥ एवं प्रस्तुतोपयोगि प्रासङ्गिकमभिधाय प्रस्तुतशेषमाह थडदाणं जह पुर्वि वंदंति तओ अचेइए सम्म बहवेलंच करेंती पच्छा पेहंति पुञ्छणगं ॥ ५५२॥ | स्तुतिदानं प्रतिक्रमणपर्यन्ते 'यथा पूर्व'मिति यथा प्रादोषिक उक्तं तथैवावसेयं, वन्दन्ते 'ततश्च' तदनन्तरं च चैत्यानि 'सम्यग् अस्खलितादिप्रकारेण, बहुवेलां च कुर्वन्ति, तदनन्तरं च पश्चात् प्रेक्षन्ते सूत्रविधिना 'पुञ्छनं' रजोहरणमिति , गाथार्थः॥५२॥ किमर्थं बहुवेलां कुर्वन्तीत्यत्राहगुरुणाऽणुण्णायाणं सवं चिअ कप्पई उ समणाणं। किच्चंति(पि)जओ काउं बहुवेलं ते करिति तओ॥५५३॥ ___ आचार्येणानुज्ञातानां सतां सर्वमेव कल्पते कर्तुं श्रमणानां, 'कृत्यमपि' स्वाध्यायादि यतः कर्तु, नान्यथा, बहुवेलां ततः कुर्वन्ति युगपदेव कृत्यसूक्ष्मयोगानुज्ञापनायेति गाथार्थः॥५३॥ उवहिं च संदिसाविअपेहिंति जहेव वणि पुचि विच्चमि असज्झाओ तस्स गुणा वपिणआ एए॥५५४॥ 'उपधिं च' पूर्वोक्तं 'सन्देश्य' अनुज्ञाप्य गुरुं प्रेक्षन्ते यथैव वर्णितं पूर्वमत्रैव तथैवेति, 'विच्चंमि' अपान्तराले च उक्त SEARS545555550% ॥९१॥ SainEdian For Private Personal use only Page #201 -------------------------------------------------------------------------- ________________ RAA स्वाध्यायगुणा: *SHARASHTRA क्रियाकलापस्य स्वाध्यायः यथाक्रमं पर्यायमाश्रित्य, 'तस्य' स्वाध्यायस्य गुणा वर्णिता 'एते' वक्ष्यमाणा इति गाथार्थः॥५४॥ आयहिअपरिण्णा भावसंवरो नवनवो असंवेगो। निकंपयातवो निजरा य परदेसिअत्तं च ॥ ५५५॥ सूचागाहा । आत्महितपरिज्ञा स्वाध्यायः, तथा 'भावसंवरः' परमार्थसंवरः तत एव, तथा नवनवश्च संवेगोऽपूर्वागमेन, तथा निष्कम्पता मार्गे,तथा तपः परं-प्रधानं,तथा निर्जरा च कर्मणः,तथा परदेशिकत्वं च मार्गस्य स्वाध्यायादेवेति गाथासमुदायार्थः॥५५॥ आयहिअमजाणंतो मुज्झइ मूढो समाययइ कम्मं । कम्मेण तेण जंतू परीति भवसागरमणंतं ॥५५६॥ आयहिअंजाणतो अहिअनिअत्तीअ हिअपवत्तीए। ___ हवइ जओ सो तम्हा आयहि आगमेअवं ॥ ५५७ ॥ दारं ॥ आत्महितमजानानो भावतः मुह्यति कृत्येषु, मूढः सन् समादत्ते कर्म-ज्ञानावरणीयादि, कर्मणा तेन हेतुभूतेन 'जन्तुः' प्राणी 'परीति' पर्यटति 'भवसागर' संसारसमुद्रम् 'अनन्त'मिति महाप्रमाणमिति गाथार्थः॥५६॥ एवं व्यतिरेकमभिधायेहैवान्वयमाह__ आत्महितं जानानः परमार्थतः 'अहितनिवृत्तौ च' प्राणातिपाताद्यकरणरूपायां 'हितप्रवृत्तौ च परार्थपरमार्थकरणरूपायां भवति यतोऽसौ-आत्महितज्ञः, यस्मादेवं तस्मादात्महितमागन्तव्यं-सूत्रतो ज्ञातव्यमिति गाथार्थः ॥ ५७ ॥ द्वारं ॥ %BAR * * Jain Educa t ional For Private Personal Use Only *** N ainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ९२ ॥ Jain Educatio सज्झायं सेतो पंचिंदिअसंवुडो तिगुत्तो अ । होइ अ एगग्गमणो विणएण समाहिओ साहू ॥ ५५८ ॥ नाणेण सव्वभावा नज्जंते जे जहिं जिणक्खाया। नाणी चरित्तजुत्तो भावेणं संवरो होइ ॥ ५५९ ॥ दारं ॥ 'स्वाध्यायं' वाचनादि सेवमानः सन् पञ्चेन्द्रियसंवृत्तः त्रिगुप्तश्च भवति एकाग्रमना विनयेन हेतुना समाहितः सन् साधुरिति गाथार्थः ॥ ५८ ॥ ज्ञानेन सर्वभावा ज्ञायन्ते हितेतररूपा ये यत्रोपयोगिनो जिनाख्याता इति, तत् सम्यग् जानानो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया भावेन संवरो भवति, स एवेति गाथार्थः ॥ ५९ ॥ द्वारम् ॥ जह जह सुअमवगाहइ अइसयरसपसरसंजु अमपुवं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धावं ॥ ५६०॥ यथा यथा श्रुतमवगाहते ग्रहणपरिचयेन 'अतिशयरसप्रसर (सं) युक्त मिति अतिशयेषु सूत्रोक्तेषु यो रसः प्रीतिलक्षणः तत्प्रसरसमन्वितमपूर्वमेव प्रत्यहं तथा २ प्रल्हादति शुभभावशैत्येन 'मुनिः' साधुः 'नवनवसंवेगश्रद्धावान् प्रत्यग्र२श्रद्धायुक्त इति गाथार्थः ॥ ६० ॥ द्वारं ॥ tional नाणाणत्तीअ पुणो दंसणतवनियमसंजमे ठिच्चा । विहरs विसुज्झमाणो जावज्जीवंपि निकंपो ॥ ५६१ ॥ दारं ॥ स्वाध्यायगुणाः ॥ ९२ ॥ inelibrary.org Page #203 -------------------------------------------------------------------------- ________________ ज्ञानज्ञप्त्या "पुनः विशेषणे 'दर्शनतपोनियमसंयमे' इति दर्शनप्रधानस्तपोनियमरूपो यः संयमस्तत्र स्थित्वा विहरति स्वाध्यायविशुध्यमानः सन् कर्ममलापेक्षया यावज्जीवमपि जन्मापेक्षया 'निष्कम्पः' स्थिर इति गाथार्थः ॥ ६१॥ द्वारं । गुणा: वारसविहम्मिवि तवे सभितरबाहिरे कुसलदिटे। नवि अत्थि नवि अ होही सज्झायसमं तवोकम्मं ॥ ५६२ ॥ दारं ॥ द्वादशविधे तपसि, किम्भूत इत्याह-साभ्यन्तरबाह्ये कुशलदृष्टे नाप्यस्ति नापि भविष्यति, नाप्यासीदिति गम्यते, स्वाध्यायसमं तपःकर्मेति गाथार्थः ॥ ६२॥ द्वारं ॥ एत्तोच्चिअ उक्कोसा विन्नेआ निजरावि निअमेणं। तिगरणसुद्धिपवित्तीउ हंदि तहनाणभावाओ ॥ ५६३ ॥18 जं अन्नाणी कम्म खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥५६४ ॥ । अत एव स्वाध्यायाद् 'उत्कृष्टा' प्रधाना 'निर्जरापि' कर्ममलविगमलक्षणा नियमेन भवति, कुत इत्याह-त्रिकरणशुद्धिसाप्रवृत्तेः कारणात् , हन्दि 'तथाज्ञानभावात्' विशुद्धज्ञानभावादिति गाथार्थः ॥ ६३ ॥ यदज्ञानी कर्म क्षपयति असंवेगात् बह्वीभिर्वर्षकोटीभिः तत्तु ज्ञानी तिमृभिर्गुप्तः सन् गुप्तिभिः क्षपयत्युच्छासमात्रेणेति गाथार्थः॥ ६४ ॥ द्वारम् ॥ आयपरसमुत्तारो आणावच्छल्लदीवणाभत्ती । होइ परदेसिअत्ते अवोच्छित्ती य तित्थस्स ॥ ५६५॥ Jain Education Internationa For Private & Personel Use Only Hogainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ९३ ॥ Jain Educatier एत्तो तित्थयरत्तं सर्व्वनुत्तं च जायइ कमेणं । इअ परमं मोक्खंगं सज्झाओ होइ णायवो ॥ ५६६ ॥ दारं ॥ आत्मपरसमुत्तारः स्वाध्यायात् शुभयोगेन तथा आज्ञावात्सल्यं तथा आज्ञादीपना तथा आज्ञाभक्तिर्भवति, परदेशकत्वे सति, न केवलमेतद्, अव्यवच्छित्तिश्च तीर्थस्य भवतीति गाथार्थः ॥ ६५ ॥ 'अतो' वात्सल्यादेर्गुणगणात् तीर्थकरत्वं उत्सर्गतः सर्वज्ञत्वं वा सामान्येन जायते 'क्रमेण' जन्मजन्माभ्यासेन, 'इय' एवं 'परमं' प्रधानं मोक्षाङ्गं स्वाध्यायो भवति ज्ञातव्य इति गाथार्थः ॥ ६६ ॥ एसो य सया विहिणा कायवो होइ अप्पमत्तेणं । इहरा उ एअकरणे भणिया उम्मायमाईआ ॥ ५६७ ॥ 'एषः ' स्वाध्यायः सदा विधिना नाविधिना कर्त्तव्योऽप्रमत्तेन सता 'इतरथा तु' अविधिना पुनरेतत्करणे भणिताः प्रवचने उन्मादादयो दोषाः इति गाथार्थः ॥ ६७ ॥ तानेवाह | उम्मायं व लभिज्जा रोगायकं व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओ वावि भंसिज्जा ॥ ५६८ ॥ उन्मादं वा लभेत - चित्तविभ्रमरूपं, रोगातङ्कं वा प्राप्नुयात् दीर्घ-क्षयज्वरादि, केवलिप्रज्ञप्तात् पारमार्थिकात् धर्म्माद्वा-चारित्रादेः भ्रश्येत् विपरीत प्रतिपत्स्येति गाथार्थः ॥ ६८ ॥ लहुगुरुगुरुतरगम्मि अ अविहिम्मि जहकमं इमे णेया । उक्कोसगाविहीओ उक्कोसो धम्मभंसोत्ति ॥५६९ ॥ अविधिस्वाध्याये दोषाः ॥ ९३ ॥ inelibrary.org Page #205 -------------------------------------------------------------------------- ________________ Jain Education लघुगुरुगुरुतरे वा च अविधौ सूत्रादिविषये यथाक्रममेते ज्ञेयाः उन्मादादयो दोषाः, लघु (अ)विधेः सकाशाल्लघुर्धर्मभ्रंशो गुर्वविधेः सकाशाद् गुरुर्धर्मभ्रंशः, उत्कृष्टाविधेः सकाशात् उत्कृष्टो धर्मभ्रंश एव दोष इति गाथार्थः ॥ ६९ ॥ स्वाध्याये सूत्रदानविचारमाह जोग्गाण कालपत्तं सुत्तं देअंति एस एत्थ विही । उवहाणादिविसुद्धं सम्मं गुरुणावि सुद्धेणं ॥ ५७० ॥ सूचागाहा । योग्येभ्यः शिष्येभ्यः कालप्राप्तं, नोत्क्रमेण, सूत्रं देयं इति, न अन्यथा, एषोऽत्र विधिः सूत्रदाने 'उपधानादिविशुद्धं' उपधानं तपः आदिशब्दादुद्देशादयः, 'सम्यग् ' आज्ञामाश्रित्य गुरुणापि 'शुद्धेन' अस्खलितशीलेनेति गाथासमासार्थः ॥ ७० ॥ व्यासार्थं त्वाह सुत्तस्स होंति जोग्गा जे पव्वज्जाऍ नवरमिह गहणे । पाहन्नदंसणत्थं गुणाहिगतरस्स वा देयं ॥ ५७१ ॥ सूत्रस्य भवन्ति योग्याः प्राणिनो ये प्रव्रज्यायाः त एव, नवरमिह गाथायां ग्रहणं योग्यतायाः प्राधान्यप्रदर्शनार्थम्, ओघेन गुणाधिकस्य वा प्रत्रजितस्यापि देयमिति गाथार्थः ॥ ७१ ॥ छलिएण व पव्वज्जाकाले पच्छावि जाणिअमजोग्गं । तस्सवि न होइ देअं सुत्ताइ इमं च सूएइ ॥ ५७२ ॥ Cational उपधानशुद्धे सूत्रदानं ainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. क्रिया २ ॥९४॥ छलितेन वा कथञ्चित्प्रव्रज्याकाले गुरुणा पश्चादपि प्रव्रजितं सन्तं ज्ञात्वाऽयोग्य संवासेन तस्याप्येवंभूतस्य न भवति देयं मुण्डनशि'सूत्रादि'सूत्रमर्थश्च, इदं वा सूचयतीह गाथायां योग्यताग्रहणमिति गाथार्थः ॥ ७२ ॥ एतदेवाह क्षोपस्थाप |नसंभोगपवावियस्सऽवि तहा सुत्ते मुंडावणाइवि णिसिद्धं । जिणमयपडिकुट्रस्सा पुवायरिया तहा चाह ॥५७३॥ वासदोषाः _प्रत्राजितस्यापि तथाऽत्र व्यतिकरे मुण्डापनाद्यपि गुणस्थानं निषिद्धं पूर्वाचायः 'जिनमतप्रतिक्रुष्टस्य' भगवद्वचननिराकृतस्य, 'पूर्वाचार्याः' भाष्यकारादयः तथा चाहुः, एतत्संवाद्येवेति गाथार्थः ॥७३॥ जिणवयणे पडिकुटुं जो पदावेइ लोभदोसेणं । चरणट्ठिओ तवस्सी लोएइ तमेव चारित्ती ॥ ५७४ ॥ पवाविओ सिअत्ति अ मुंडावेउं अणायरणजोगो।अहवा मुंडाविते दोसा अणिवारिया पुरिमा ॥ ५७५ ॥ मुंडाविओ सिअत्ति असिक्खावेउं अणायरणजोगो। अहवा सिक्खावितो पुरिमपयऽनिवारिआ दोसा५७६ ।। सिक्खाविओ सिअत्ति अउवठावेउंअणायरणजोगो ।अहवा उवठाविते पुरिमपयऽनिवारिया दोसा५७७| उवठाविओ सिअत्ति असंभुंजित्ता अणायरणजोग्गो।अहवा संभुंजते पुरिमपयऽनिवारिआ दोसा॥५७८॥ संभंजिओ सिअत्ति असंवासेउं अणायरणजोगो। अथवा संवासंते दोसा अणिवारिआ पुरिमा ॥५७९॥ जिनवचनप्रतिक्रुष्टं प्राणिनं यः प्रव्राजयति कारणमनादृत्य लोभदोषेण ऐहिकेन 'चरणस्थितः' तपस्वी, एतत्कुर्वन् 'लोपयति' अपनयति तदेव चारित्रमात्मीयमिति गाथार्थः ॥ ७४ ॥ तथा-प्रवाजितः स्यात्' कथञ्चिदनाभोगादिना गो।अहवाजते पुरिमणिवारिआ पखी, एतदिना *HAR ॥ ९४॥ JainEducation For Private Personal Use Only Jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ - - हत इत्यर्थः, उपस्थापयितुं व्रतेवन कथञ्चित् पूर्ववदेव सम्भोक्तुमा ॥ ८ ॥ सम्भुक्तः स्यात् मुण्डयितुमनाचरणयोग्यः-अनासेवनीयः, यस्तं मुण्डयति तस्य मुण्डयतः अमुण्डनीयदोषा अनिवारिता भवन्त्येवे मुण्डनशित्यर्थः, पूर्वाः येऽप्रव्राजनीयान् प्रवाजयतः, एवं सर्वत्र भावनीयमिति गाथार्थः ॥७५॥ मुण्डितः स्यात्-कथञ्चिदनाभोगादिनाj8i क्षोपस्थाप नसंभोगशिक्षयितुं ग्रहणशिक्षादि 'अनाचरणयोग्यः' अनासेवनीयः, अथवेति पूर्वप्रकृतापेक्षः, शिक्षयतस्तमयोग्यं पूर्वपदसम्ब वासदोषाः न्धिनः अनिवारिता दोषाः, इहाप्येवं वा पाठ इति गाथार्थः ॥ ७६ ॥ शिक्षितः 'स्यात्' कथञ्चिद्, ग्रहणशिक्षादिग्राहित इत्यर्थः, उपस्थापयितुं व्रतेष्वनाचरणयोग्यः-अनासेवनीयः, अथवोपस्थापयतः तं पूर्वपदानिवारिता दोषाः पूर्ववदिति गाथार्थः ॥ ७७ ॥ उपस्थापितः 'स्यात्' कथञ्चित् पूर्ववदेव सम्भोक्तुमुपाध्यायेनानाचरणयोग्यः यः कश्चित् , अथवा संभोजयतस्तमिति पूर्ववत् पूर्वपदानिवारिता दोषाः एतदप्येवमेवेति गाथार्थः ॥७८ ॥ सम्भुक्तः स्यात्-कथा ञ्चिदुपाध्यायादिना संवासयितुं स्वसमीपेऽनाचरणयोग्यः-अनासेवनीयः यः कश्चित् , तं संवासयतः आत्मसन्निधौ दोषा अनिवारिता भवन्त्येवेति भावः, पूर्वाः येऽसंवास्यं संवासयत इति गाथार्थः ॥ ७९ ॥ एमाई पडिसिद्धं सवंचिअ जिणवरेहऽजोगस्स । पच्छा विन्नायस्सवि गुणठाणं विजनाएणं ॥५८०॥ दारं॥ एवमादि 'प्रतिषिद्धं' निराकृतं सर्वमेव 'जिनवरः' भगवद्भिरयोग्यस्य विनेयस्य, पश्चाद्विज्ञातस्याप्ययोग्यतया 'गुणस्थानं' संवासानुयोगदानादि वैद्यज्ञातेन, स हि यदैवासाध्यं दोपं जानाति तदैव क्रियातो विरमतीति गाथार्थः॥८॥द्वारम् ॥ कालकमेण पत्तं संवच्छरमाइणा उजंजम्मि । तं तम्मि चेव धीरो वाएजा सो अकालोऽयं ॥ ५८१॥ HARSATARA For Private & Personel Use Only aujainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ आचारप्रकल्पादि दाने पयोयः श्रीपञ्चव. कालक्रमेण प्राप्तमौचित्येन संवत्सरादिना तु 'यद् आचारादि यस्तित्तस्मिन्नेव-संवत्सरादौ धीरो वाचयेत् , न प्रतिदिन- &ाविपर्ययं कुर्यात् , स च कालोऽयं-वक्ष्यमाण इति गाथार्थः॥ ८१॥ क्रिया २ तिवरिसपरिआगस्स उ आचारपकप्पणाममज्झयणं । ॥ ९५॥ चउवरिसस्स उ सम्मं सूअगडं नाम अंगति ॥ ५८२॥ दसकप्पत्ववहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओत्तिअ अंगेए अट्टवासस्स ॥ ५८३ ॥ दसवासस्स विआहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई अज्झयणा पंच नायवा ॥८४॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा। तेरसवासस्स तहा उट्ठाणसुआइआ चउरो॥५८५॥ चोइसवासस्स तहा आसीविसभावणं जिणा बिंति। पन्नरसवासगस्स य दिट्टीविसभावणं तहय ॥५८६॥ सोलसवासाईसु अ एगुत्तरवडिएसु जहसंखं। चारणभावण महसुविणभावणा तेअगनिसग्गा ॥५८७॥ &ाएगणवीसगस्स उ दिट्टीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सबसुत्तस्स ॥ ५८८॥ त्रिवर्षपर्यायस्यैव नारतः आचारप्रकल्पनाम-निशीथाभिधानम् अध्ययनं वाच्यत इति क्रिया योजनीया, चतुर्वर्षस्य तु ४. सम्यग् अस्खलितस्य 'सूत्रकृतं' नाम अङ्गं द्वितीयमिति गाथार्थः ॥८२ ॥ दशाकल्पव्यवहाराः त्रयोऽपि पञ्चसंवत्सरदीक्षि तस्यैव, स्थानं समवाय इति च अङ्गे एते द्वे अप्यष्टवर्षस्येति गाथार्थः॥ ८३ ॥ दशवर्षस्य व्याख्ये ति व्याख्याप्रज्ञप्तिर्भग-3 ॥ ९५॥ lain Education intentional For Private & Personel Use Only Page #209 -------------------------------------------------------------------------- ________________ GRA आचारप्रकल्पादि था' कालप, त्रयोदशवार्षिकस्य तथोत्यावयस्य तथा पर्यायेण आशीविदषु च पर्यायेष्वेको दाने पर्यायः SARSANSAR वती, एकादशवार्षिकस्य चामूनीति हृदय स्थनिर्देशःक्षुल्लिकाविमानादीन्यध्ययनानि कालयोग्यतामङ्गीकृत्य पञ्च ज्ञातव्यानि, तद्यथा-'खुड्डिया विमाणपविभत्ती (महल्लिया विमाणपविभत्ती) अंगचूलिया वग्गचूलिया वियाहचूलिय'त्ति गाथार्थः ॥८४॥ द्वादशवार्षिकस्य तथा' कालपर्यायेण अरुणोपपातादीनि पञ्चाध्ययनानि,तद्यथा-'अरुणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए वेसमणोववाए', त्रयोदशवार्षिकस्य तथोत्थानश्रुतादीनि चत्वारि, तद्यथा-'उट्ठाणसुयं समुट्ठाणसुयं देविंदोववाओ णागपारियावणियाओ'त्ति गाथार्थः ॥८५॥ चतुर्दशवर्षस्य 'तथा' पर्यायेण आशीविषभावनां जिना ब्रुवते, नारतः, पञ्चदशवर्षस्य तु पर्यायेणैव दृष्टिविषभावनां तथैव ब्रुवत इति गाथार्थः॥८६॥ षोडशवर्षादिषु च पर्यायवेकोत्तरवर्द्धितेषु 'यथासङ्ख्यं यथाक्रमं चारणभावना महास्वपनभावना तेजोनिसर्ग इत्येतानि त्रीणि भवन्तीति गाथार्थः ||८७॥ एकोनविंशतिकस्य तु पर्यायेण दृष्टिवादो द्वादशमङ्गमत एव शेषलाभो ज्ञेय इति, सम्पूर्णविंशतिवर्षपर्यायेणानुपातीयोग्यः सर्वस्य सूत्रस्य बिन्दुसारादेरिति गाथार्थः॥ ८८॥ उवहाणं पुण आयंबिलाइ जं जस्स वन्निअं सुत्ते । तं तेणेव उ देअं इहरा आणाइआ दोसा ॥५८९॥8 | उपधानं पुनरायामाम्लादि यद् यस्य अध्ययनादेः वर्णितं सूत्र एव-आगमे 'तद्'अध्ययनादि तेनैव तु देयं, नान्येन, 'इतरथा' अन्यथा दाने आज्ञादयो दोषाश्चत्वार इति गाथार्थः ॥ ८९ ॥ एतदेवाहजं केवलिणा भणिअं केवलनाणेण तत्तओ नाउं। तस्सऽपणहा विहाणे आणाभंगो महापावो ॥५९०॥ S SACREAKER Jain Educ a tional For Private & Personel Use Only w.jainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ९६ ॥ Jain Educatio K-k यत्केवलिना भणितम् - उपधानादि केवलज्ञानेन तत्त्वतो ज्ञात्वा तस्यान्यथा विधाने करणे आज्ञाभङ्गः केवलिनः महापापो, भगवदश्रद्धानादिति गाधार्थः ॥ ९० ॥ एवमाज्ञादोषः, अनवस्था दोपमाहएगेण कयमकजं करेइ तप्पच्चया पुणो अन्नो | सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥ ५९१ ॥ एकेन कृतमकार्यं केनचित्संसाराभिनन्दिना करोति तत्प्रत्ययं तदेव पुनरन्यः संसाराभिनन्द्येव, एवं सातबहुल परम्परया प्राणिनां व्यवच्छेदः संयमतपसोः शुद्धयोरिति गाथार्थः ॥ ९१ ॥ एवमनवस्थादोषो, मिथ्यात्वदोष माह| मिच्छत्तं लोअस्सा न वयणमेयमिह तत्तओ एवं । वितहासेवण संकाकारणओ अहिगमेअस्स ॥५९२॥ मिथ्यात्वं लोकस्य भवति, कथमित्याह-न वचनमेतत् - जैनम् 'इह' अधिकारे 'तत्त्वत:' परमार्थतः एवम्, अन्यथाऽयमेवं न कुर्यादिति शङ्कया, तथा वितथासेवनया हेतुभूतया शङ्काकारणत्वात् लोकस्य अधिकं मिथ्यात्वमेतस्य - वितथकर्त्तुरिति गाथार्थः ॥ ९३ ॥ एवं मिथ्यात्वदोषः, विराधनादोषमाह एवं चणेगभविया तिवा सपरोवघाइणी नियमा । जायइ जिणपडिकुडा विराहणा संजमाया ॥ ५९३ ॥ एवं च आज्ञादेः 'अनेकभविकी' प्रभूतजन्मानुगता 'तीत्रा' रौद्रा स्वपरोपघातिनी 'नियमाद्' एकान्तेन 'जायते' भवति, जिनप्रतिकुष्ठा विराधना संयममात्मनोः अकुशलानुबन्धेनेति गाथार्थः ॥ ९३ ॥ इहैवैदम्पर्यमाहजह चैव उ विहिरहिया मंताई हंदि णेव सिज्झति । होंति अ अवयारपरा तहेव एयंपि विन्नेअं ॥ ५९४ ॥ tional उपधाना करणे दोषः ॥ ९६ ॥ ainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ पश्चच. १७ Jain Educatio यथैव विधिरहिताः, के इत्याह- मन्त्रादयो, हन्दि नैव सिद्ध्यन्ति, आदिशब्दाद्विद्यादिग्रहः भवन्ति चापकारपरा इहैव तथैवैतदपि विज्ञेयं -सूत्राविधिकरणमिति गाथार्थः ॥ ९४ ॥ ते चेव उ विहिजुत्ता जह सफला हुंति एत्थ लोअम्मि । तह चैव विहाणाओ सुत्तं नियमेण परलोए ॥ ५९५ ॥ तएव तु विधियुक्ता - मन्त्रादयः यथा सफला भवन्ति अत्र लोके, दृश्यत एवैतत्, तथैव विधानाद्धेतोः सूत्रं निय | मेन परलोके, विधियुक्तं सफलमिति गाथार्थः ॥ ९५ ॥ एतदेवाह - विहिदाणम्मि जिणाणं आणा आराहिया धुवं होइ । अण्णेसिं विहिदंसणकमेण मग्गस्सऽवत्थाणं ॥ ५९६ ॥ विधिदाने सूत्रस्य जिनानामाज्ञाऽऽराधिता ध्रुवं भवति, सम्यक् प्रवृत्तेः, तथाऽन्येषां प्राणिनां विधिदर्शनक्रमेण मार्गस्यावस्थानम्, उन्मार्गदर्शनाभावादिति गाथार्थः ॥ ९६ ॥ | सम्मं जहुत्तकरणे अन्नेसिं अप्पणो अ सुपसत्थं । आराहणाऽऽऽययफला एवं सइ संजमायाणं ॥५९७॥ सम्यक्त्वं भवति यथोक्तकरणे सत्यन्येषां तद्द्रष्टृणामात्मनश्च सुप्रशस्तमिति सम्यक्त्वविशेषणं, आराधना आयतफला, आयतो- मोक्षः, 'एवं सति' विधिकरणे, संयमात्मनोरिति गाथार्थः ॥ ९७ ॥ ainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ | अङ्गाद्युपः धानं श्रीपञ्चव. तं पुण विचित्तमित्थं भणियं जं जम्मि जम्मि अंगाओ। प्रतिदिनक्रिया २ तं जोगविहाणाओ विसेसओ एत्थ णायचं ॥ ५९८ ॥ दारं । 'तत्पुनः' उपधानं विचित्रम् 'अत्र' प्रवचने भणितं यद् यस्मिन् यस्मिन् 'अङ्गादौ' अङ्गश्रुतस्कन्धाध्ययनेषु तत् 'योग॥९७॥ || विधानाद्' ग्रन्थात् विशेषतः 'अत्र' अधिकारे ज्ञातव्यमिति ॥९८॥ द्वारं ॥ गुरुणावि चरणजोए ठिएण देअंविसुद्धभावेणं । भावा भावपसूई पायं लोगेऽवि सिद्धमिअं ॥ ९९॥ | 'गुरुणाऽपि' आचार्यादिना चरणयोगे स्थितेन शुद्धव्यापाररूपे, देयं एतत्सूत्रं 'विशुद्धभावेन' उपयुक्तेन, किमित्येतदेवमित्याह-भावाद्भावप्रसूतिः शुभाच्छुभस्य, प्रायो लोकेऽपि सिद्धमिदं-भाविताद्वक्तुर्भावप्रतिपत्तिरिति गाथार्थः॥९९॥ बज्झचरणाउ नेअं विसुद्धभावत्तणं विसुद्धाओ। बज्झे सइ आणाओ इअराभावेवि न उ दोसो ॥ ६००॥ बाह्यचरणात् सकाशात् ज्ञेयं 'विशुद्धभावत्वम्' आन्तरं चरणरूपं, विशुद्धाद् बाह्यचरणात्, न ह्यान्तरेऽसति यथोदिते बाह्ये यत्नः, शिष्यमधिकृत्याह-बाह्ये सति चरणे आज्ञातः कारणात 'इतराभावेऽपि' आन्तरचरणाभावेऽपि तु न दोषः, छद्मस्थस्येति गाथार्थः॥ ६००॥ तथा चाह RALIARSANSAGA4A525A5 ॥९७॥ Jain Educat i onal For Private & Personel Use Only R ainelibrary.org % Page #213 -------------------------------------------------------------------------- ________________ सीसस्स हवइ एत्थं परिणामविसुद्धिओ गुणो चेव । सविसयओ एसो चिअ सत्थो सवत्थ भणियमिणं ।। ६०१॥ शिष्यस्य भवत्यत्र, न दोष इति योगः, अपि तु परिणामविशुद्धेः कारणाद् गुण एव शिष्यस्य, स्वविषयो ह्यदुष्टालम्बन 'एष एव' परिणामः 'शस्तः' शोभनः 'सर्वत्र' वस्तुनि, भणितमिदं वक्ष्यमाणं, भगवद्भिरिति गाथार्थः॥१॥किं तदित्याहपरमरहस्समिसीणं समत्तगणिपिडगहत्थसाराणं । परिणामि पमाणं निच्छयमवलंबमाणाणं ॥६०२॥ ___ 'परमरहस्य' धर्मगुह्यं ऋषीणामेतत् समस्तगणिपिटकाभ्यस्तसाराणां, विदितागमतत्त्वानामित्यर्थः, यदुत पारिणामिक प्रमाणं धर्ममार्गे निश्चयमवलम्बमानानां, शेषं व्यभिचारीति गाथार्थः ॥२॥ एतदेवाहअंगारमद्दगस्सवि सीसा सुअसंपयं जओ पत्ता। परिणामविसेसाओ तम्हा एसो इहं पवरो ॥६०३॥ ___ अङ्गारमईकस्याप्यभव्याचार्यस्य शिष्याः श्रुतसम्पदं यतः प्राप्ताः-भावरूपामेव परिणामविशेषात्, छद्मस्थनिरूपणया शुद्धादित्यर्थः, तस्मादेषः-परिणामः 'इह' परलोकमार्गे प्रवर इति गाथार्थः॥३॥ यथा विधिस्तमाहएसो पुण रागाईहऽबाहिओ विसयसंपयट्टो उ। सुहुमाणाभोगाओ ईसिं विगलोऽवि सुद्धोति ॥६०४॥ Pा एष पुनः-परिणामो रागादिभिरबाधितः सन् विषयसंप्रवृत्तश्च, नाविषयगामी, सूक्ष्मानाभोगात् सकाशादीपद्विकलोऽपि-विषयान्यथात्वादिना, शुद्ध इति गाथार्थः॥ ४॥ एतदेव समर्थयन्नाह Jain Educat i onal For Private & Personel Use Only Mainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ९८ ॥ Jain Education छउमत्थो परमत्थं विसयगयं सबहा न याणाई । सेअममिच्छत्ताओ इमस्स मग्गाणुसारित्तं ॥ ६०५ ॥ छद्मस्थः 'परमार्थं' याथात्म्यं विषयगतं सर्वथा न जानाति, तच्चेष्टाव्यभिचारात् श्रेयः अमिथ्यात्वाद् - आस्तिक्येन 'अस्य' छद्मस्थस्य 'मार्गानुसारित्वम्' आगमपारतन्त्र्यमिति गाथार्थः ॥ ५ ॥ व्यतिरेकमाहजो पुण अविसयगामी मोहा सविअप्पनिम्मिओ सुद्धो । उवले व कंचणगओ सो तम्मि असुद्धओ भणिओ ॥ ६०६ ॥ यः पुनरविषयगामी परिणामो मोहात् स्वविकल्पनिर्मितः शुद्धो, न वस्तुस्थित्या, उपल इव काञ्चनगतः धत्तूरकादिदोषात् स तत्राशुद्धो भणितः तत्त्वज्ञैरिति गाथार्थः ॥ ६ ॥ अत्रैवोपचयमाह - मोत्तणुक्कडदोसं साहम्माभावओ नहि कयाइ । हवइ अतत्ते तत्तं इइपरिणामो पसिद्धमिणं ॥ ६०७॥ मुक्त्वोत्कटदोषं प्राणिनं साधर्म्याभावात् कारणात् नहि कदाचित् किमित्याह - भवत्यतत्त्वे तत्त्वम् इति — ए. वम्भूतः परिणामः प्रसिद्धमिदं लोके इति गाथार्थः ॥ ७ ॥ | देवयजइमाईसुवि एसो एमेव होइ दट्ठवो। विसयाविसयविभागा बुहेहिँ मइनिउणबुद्धीए ॥ ६०८॥ देवतायत्यादिष्वप्येषः - परिणाम एवमेव भवति द्रष्टव्यः, विषयाविषयविभागात् लिङ्गशुद्ध्या, बुधैर्मतिनिपुणदृष्ट्या, इति गाथार्थः ॥ ८ ॥ उपसंहरन्नाह onal छद्मस्थस्य परिणामो मानं ॥ ९८ ॥ inelibrary.org Page #215 -------------------------------------------------------------------------- ________________ | एसा पइदिणकिरिआ समणाणं वन्निआ समासेणं । अहुणा वसु ठवणं अहाविहिं कित्तइस्सामि ॥ ६०९॥ एषा 'प्रतिदिनक्रिया' चक्रवालसामाचारी श्रमणानां वर्णिता समासेन, सङ्क्षिप्तरुचि सत्त्वानुग्रहाय सङ्क्षेपेणेत्यर्थः, पञ्चवस्तुके द्वितीयं वस्तु व्याख्यातम् ॥ अथ तृतीयं व्याचिख्यासयाऽऽह - अधुना व्रतेषु स्थापनां 'यथाविधि' यथान्यायं कीर्त्तयिष्यामीति गाथार्थः ॥ ९ ॥ किमिति १, एतदेवाह - पइदिणकिरिया इहं सम्मं आसेविआऍ संतीए । वयठवणाए धन्ना उविंति जं जोग्गयं सेहा ॥ ६१० ॥ द्वितीयं द्वारं समाप्तम् ॥ प्रतिदिन क्रियया इह सम्यगासेवितया सत्या, किमित्याह — व्रतस्थापनायाः 'धन्याः' पुण्यभाजनाः उपयान्ति 'यद्' यस्मात् कारणाद् योग्यतां शिक्षका इति गाथार्थः ॥ १० ॥ इति प्रतिदिन क्रियानामकं द्वितीयं वस्तु संसारक्खयहेऊ वयाणि ते जेसि १ जह य दायवा २ । पाले अवा य जहा ३ वोच्छामि तहा समासेणं ॥ ६११ ॥ ( सूयागाहा ) संसारक्षय हेतूनि ' व्रतानि' प्राणातिपातादिविरत्यादीनि तानि येभ्यो यथा वा दातव्यानि पालयितव्यानि च 'यथा' येन प्रकारेण वक्ष्ये 'तथा' समासेनैवेति, सूचागाथासमासार्थः ॥ ११ ॥ व्यासार्थं त्वाह elibrary.org Page #216 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ शस्त्रपरिज्ञाद्यध्ययनादि ॥९९॥ अविरतिमूलं कम्मं तत्तो अ भवोत्ति कम्मखवणत्थं। ता विरई कायवा सा य वया एव खयहेऊ ॥६१२॥ इहाविरतिमूलं कर्म, 'ततश्च' कर्मणो 'भवः' संसार इति, यस्मादेवं कर्मक्षपणार्थ 'तत्' तस्माद्विरतिः कर्तव्या, सा |च विरतिः ब्रतानि एवं क्षयहेतूनि इति गाथार्थः॥१२॥ अहिगयसत्थपरिणाइगाओपरिहरणमाइगुणजुत्ता ।पिअधम्मवजभीरूजे ते वयठावणाजोगा ॥६१३॥ A अधिगतशस्त्रपरिज्ञादय एव, आदिशब्दादशवकालिकादिपरिग्रहः, परिहरणादिगुणयुक्ताः, आदिशब्दात् श्रद्धासंवे गादिपरिग्रहः, प्रियधर्माणः तथा 'अवद्यभीरवः' पापभीरव इति भावः, ये इत्थंभूतास्ते व्रतस्थापनाया योग्या इति गाथार्थः ॥ १३ ॥ तथा चाहपढिए अकहिअअहिगय परिहर उवठावणाइ सो कप्पो। छक्कं तीहिँ विसुद्धं परिहर नवएण भेएणं॥६१४॥ । पठिते च उचितसूत्रे कथिते तदर्थे अभिगते-सम्यगवधारिते तस्मिन् परिहरति च प्रतिषिद्धं यः उपस्थापनायाः स 'कल्प्यः' कल्पनीयो योग्य इति भावः, स चोपस्थापितः सन् किं कुर्यादित्याह-'षटुं' पृथिव्यादिषटुं 'त्रिभिः' मनःप्रभृतिभिर्विशुद्धं परिहरेत् नवकेन भेदेन-कृतकारितादिलक्षणेनेति गाथार्थः ॥ १४ ॥ विपर्यये दोषमाह अप्पत्ते अकहित्ता अणभिगयऽपरिच्छणे अआणाई।दोसा जिणेहि भणिआ तम्हा पत्तादुवढावे ॥६१५॥18 । अप्राप्ते पर्यायेण अकथयित्वा कायादीन 'अनभिगताऽपरीक्षणयोश्चेति अनभिगततत्त्वेऽपरीक्षणे च तस्य सूत्रविधिना १३ ॥ तथा चा तथा 'अवधभारवशवकालिकादिपार ॥१९॥ Jain Educat i onal For Private & Personel Use Only Powivjainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ आज्ञादयो दोषा जिनैर्भणिताः, उपस्थापनां कुर्वत इति सामर्थ्याद् गम्यते, यस्मादेवं तस्मात् 'प्राप्तादीन् ' अनन्तरोदितगुणयुक्तान् उपस्थापयेदिति गाथार्थः ॥ १५ ॥ सेहस्स तिन्नि भूमी जहण्ण तह मज्झिमा य उक्कोसा। राइंदि सत्त चउमासिआ य छम्मासिगा चेव ॥६१६ ॥ शिक्षकस्य तिस्रो भूमयो भवन्ति, जघन्या तथा मध्यमा उत्कृष्टा च आसां च मानं रात्रिन्दिवानि सप्त, चातुर्मासिकी च पण्णमासिकी चैव यथासङ्ख्यमिति गाथार्थः ॥ १६ ॥ का कस्येत्येतदाह बोटूपुराणे करणजयट्ठा जहन्निआ भूमी । उक्कोसा उ दुमेहं पडुच्च अस्सहाणं च ॥ ६१७ ॥ 'पूर्वोपस्थापितपुराणे' क्षेत्रान्तरप्रत्रजिते करणजयार्थ जघन्या भूमिः उपस्थापनायाः, उत्कृष्टा दुर्मेधसं प्रतीत्य, सूत्रग्रहणाभावाद्, अश्रद्दधानं च सम्यगधिगमाभावादिति गाथार्थः ॥ १७ ॥ एमेव य मज्झिमिया अणहिज्जेते असद्दहंते अ । भाविअमेहाविस्सवि करणजयट्ठा य मज्झिमिया ॥ ६१८॥ एवमेव च मध्यमा उपस्थापनाभूमिः अनधिगते अश्रद्दधाने च प्राक्तनाद्विशिष्टतरे लघुतरा वेति हृदयं, भावितमेधाविनोऽप्यपुराणस्य करणजयार्थ मध्यमैव नवरं लघुतरेति गाथार्थः ॥ १८ ॥ एअं भूमिमपत्तं सेहं जो अंतरा उवट्टावे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ॥ ६१९ ॥ Jain Education-itional inelibrary.org Page #218 -------------------------------------------------------------------------- ________________ शैक्षकभूमयः श्रीपञ्चव. सपस्थापनावस्तु ३ ॥१०॥ 549-60-646495 "एताम्' अनन्तरोदितां भूमिमप्राप्तं सन्तं शिक्षकं यः अन्तर एवोपस्थापयति, स किमित्याह-'सः' इत्थंभूतो गुरुः आज्ञामनवस्था मिथ्यात्वं विराधनां- संयमात्मभेदां प्राप्नोतीति गाथार्थः ॥ १९ ॥ रागेण व दोसेण व पत्तेऽवि तहा पमायओ चेव । जो नवि उढावेई सो पावइ आणमाईणि ॥६२०॥ रागेण वा शिक्षकान्तरे दो(द्वे)षेण वा तत्र प्राप्तानपिशिक्षकान् तथापि प्रमादतश्चैव योऽपि गुरुनॊपस्थापयति स प्रामोत्याज्ञादीन्येवेति गाथार्थः ॥२०॥ पिअपुत्तमाइआणं(समग)पत्ताणमित्थ जो भणिओ। पुवायरिएहि कमो तमहं वोच्छं समासेणं ॥६२१॥ पितृपुत्रादीनां प्राप्ताप्राप्तानामत्र अधिकारे यो भणितः 'पूर्वाचायः' भद्रबाहुस्वाम्यादिभिः क्रमस्तमहं वक्ष्ये समासेन, सजिप्तरुचिसत्त्वानुग्रहायैवेति गाथार्थः॥२१॥ पितिपुत्त खड थेरे खुड्डग थेरे अपावमाणम्मि । सिक्खावण पन्नव थेरेण अणुपणाए उवठाणिच्छे व ठंति पंचाहं । तिपणमणिच्छिऽवुवरि वत्थुसहावेण जाहीअं ॥६२३॥ ___ अत्र वृद्धव्याख्या-दो पितपुत्ता पवइया, जइ ते दोऽवि जुगवं पत्ता तो जुगवं उवट्ठाविजंति, अह 'खुड्डे'ति खुड्डे सुत्तादीहिं अपत्ते 'थेरे'त्ति थेरे सुत्ताईहिं पत्ते थेरस्स उवट्ठावणा, 'खुड्डग'त्ति जइ पुण खुड्डगो सुत्ताईहिं पत्तो थेरे पुण अपावमाणमि तो जाव सुझंतो उवट्ठावणादिणो एति ताव थेरो पयत्तेण सिक्खाविजइ, जदि पत्तो जुगवमुवट्ठाविजंति, REACRORENARENA आदाह॥२२॥ ६२२॥ ॥१० ॥ RSHAN % Jain Educati onal For Private & Personel Use Only DJainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ अह तहावि ण पत्तो थेरो ताहे इमा विही ॥२२॥ अणुण्णाए खुद्धं उवट्ठावेंति, अह नेच्छइ थेरो ताहे पण्णविज्जइ दंडियदिहंतेण, आदिसदाओ अमच्चाई, जहा एगो राया रज्जपरिब्भट्ठो सपुत्तो अण्णरायाणमोलग्गिउमाढत्तो, सो राया पुत्तस्स तुट्ठो, तं से पुत्तं रज्जे ठगवितुमिच्छर, किं सो पिया णाणुजाणइ ?, एवं तव जइ पुत्तो महबयरज्जं पावइ किं ण मण्णसि ?, एवंपि पण्णविओ जइनिच्छइ ताहे चउति (ठवति) पंचाहं, पुणोऽवि पण्णविज्जइ, अणिच्छे पुणोऽवि पंचाहं, पुणोवि पण्णविज्जइ, अणिच्छे पंचाहं ठंति, एवतिएण कालेण जइ पत्तो जुगवमुवद्वावणा, अओ परं थेरे अणिच्छेऽवि खुड्डो उवट्ठाविज्जइ, अहवा 'वत्थुसहावेण जाधीतं 'ति वत्थुस्स सहावो वत्थुसहावो - माणी, अहं पुत्तस्स ओमयरो कज्जामित्ति उण्णिक्खिमिजा, गुरुस्स खुड्डस्स वा पओसं गच्छिज्जा, ताहे तिन्हवि पंचाहाणं परओऽवि संचिक्खाविज्जइ जाव अहीयंति गाथार्थः ॥ २३ ॥ पराभिप्रायमाह - इय जोऽपण्णवणिजो कहण्णु सामाइअं भवे तस्स ? । असइ अ इमंमि नाया जुत्तोवद्वावणा णेवं ॥ ६२४॥ 'इ' एवं यः अप्रज्ञापनीयः, साधुवचनमपि न बहु मन्यते, कथं नु 'सामायिकं' सर्वत्र समभावलक्षणं भवेत् तस्य ?, नैवेत्यर्थः, असति चास्मिन् - सामायिके 'न्यायात्' शास्त्रानुसारेण युक्ता उपस्थापना न 'एवं' पञ्चाहादित्यागेनेति गाथार्थः ॥ २४ ॥ किमित्यत आह जं बीअं चारित्तं एसा पढमस्सऽभावओ कह तं ? | असइ अ तस्सारोवणमण्णाणपगासगं नवरं ॥ ६२५ ॥ ninelibrary.org Page #220 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ अप्रज्ञापन नीयेऽपि सामायिक ॥१०॥ SARKARSA यस्मात् द्वितीयं चारित्रमेषा-उपस्थापना, 'प्रथमस्य' सामायिकस्याभावे कथं तत्?, नैव, असति तस्मिंस्तस्यारोपणं द्वितीयस्य अज्ञानप्रकाशकं नवरं, गगनकीलकवदसम्भवादिति गाथार्थः ॥ २५ ॥ अत्रोत्तरम्सच्चमिणं निच्छयओऽपन्नवणिजोन तम्मि संतम्मि । ववहारओ असुद्धे जायइ कम्मोदयवसेणं ॥६२६॥ ___ सत्यमिदं 'निश्चयतो' निश्चयनयमाश्रित्य अप्रज्ञापनीयः तस्मिन् सुन्दरेऽपि वस्तुनि न 'तस्मिन्' सामायिके यथोदितरूपे सति, 'व्यवहारतस्तु' व्यवहारनयमतेन अशुद्धे सामायिके जायते 'अप्रज्ञापनीयकम्र्मोदयवशेन' अशुभकर्मविपाकेनेति गाथार्थः॥ २६ ॥ एतदेव समर्थयति संजलणाणं उदओ अप्पडिसिद्धो उ तस्स भावेऽवि।सोअ अइआरहेऊ एएसु असुद्धगं तं तु ॥२७॥ 8 सवलनानां कषायाणामुदयः अप्रतिषिद्ध एव 'तस्य' सामायिकस्य भावेऽपि, स च सञ्जवलनोदयः अतिचारहेतुर्वर्त्तते, 'एतेषु' अतिचारेषु सत्सु अशुद्धं 'तत्' सामायिक भवतीति गाथार्थः ॥ २७ ॥ उपपत्त्यन्तरमाहपडिवाईविअ एअंभणिअंसंतेवि दवलिंगम्मि। पुण भावीविअअसई कत्थइ जम्हा इमं सुत्तं ॥६२८॥ | प्रतिपात्यपि चैतत् सामायिक भणितं भगवद्भिः, सत्यपि द्रव्यलिङ्गे बाह्ये, पुनर्भाव्यपि चासकृत् क्वचित्प्राणिनि, भणितं यस्मादिदं सूत्रं वक्ष्यमाणमिति गाथार्थः॥ २८ ॥ तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइआ होति नायबा ॥ ६२९ ॥ ॥१.१॥ Jain Educati o nal For Private & Personel Use Only wwgainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ Jain Educat 'त्रयाणां सम्यक् श्रुतदेशविरतिसामायिकानां सहस्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, शतपृथक्त्वं च भवति 'विरतेः' सर्वविरतिसामायिकस्य एकेन जन्मनैतद्, अत एवाह - एकभवे ' आकर्षा' ग्रहणमोक्षलक्षणा एतावन्तो भवन्ति ज्ञातव्याः, परतस्त्वप्रतिपातोऽलाभो वेति गाथार्थः ॥ २९ ॥ एएसिमंतरे वाऽपण्णवणिजुत्ति नत्थि दोसो उ । अच्चागो तस्स पुणो संभवओ निरइसइगुरुणा ॥ ६३० ॥ 'एतेषाम् ' आकर्षाणामन्तरे वा सामायिकाभावेऽप्रज्ञापनीय इतिकृत्वा नास्त्येव दोषो यथोक्त इति, अत्यागः 'तस्य' सामायिक शून्यस्यापि तस्य वा सामायिकस्य पुनः सम्भवाद्धेतोः, केनेत्याह — निरतिशयगुरुणा, तद्गतरागभावेन योग्यत्वादिति गाथार्थः ॥ ३० ॥ अइसंकिलेसवज्जणहेऊ उचिओ अणेण परिभोगो । जीअं किलिट्टकालोत्ति एव सेसंपि जोइज्जा ॥ ६३१॥ अति (सं) क्लेशवर्जनहेतोः कारणात् तस्यैव उचितः स्यात् अनेन सम्भोग उपध्यादिरूपः जीतं वर्तते - कल्प एषः, किमित्यत आह-क्लिष्टकाल इतिकृत्वा, एवं शेषमपि अत्र शास्त्रे भावमधिकृत्य दूषणाभासपरिहारं योजयेदिति गाथार्थः ॥ ३१ ॥ गमनिकान्तरमधिकृत्याह अहवा वत्थुसहावो विन्नेओ रायभिच्चमाईणं । जत्थंतरं महंतं लोगविरोहो अणिफलं ॥ ६३२ ॥ अथवा वस्तुस्वभावो विज्ञेयः अत्र प्रक्रमे राज[प्र ] भृत्यादीनां यत्रान्तरं महत् तद्विषयं किमिति ?, लोकविरोधात् कार - Jainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ समासमप्राप्तोपस्थापना श्रीपश्चव.ाणाद् , अनिष्टफलमेतदिति गाथार्थः ॥३२॥ अतः परं वृद्धसम्प्रदाय:-'अह दोऽवि पियापुत्तजुगलगाणि तो डमो विड़ी उपस्थाप- दो थेर खुड्ड थेरे खुड्डग वोच्चत्थ मग्गणा होइ । रन्नो अमच्चमाई संजइमज्झे महादेवी ॥ ६३३ ॥ नावस्तु ३ दो पुत्तपिआ पुत्ता एगस्स पुत्तोपत्त न उ थेरो।गाहिउ सयं व विअरइरायणिओहोउ एसविआ६३an ॥१०२॥ दो थेरा सपुत्ता समयं पवाविया, एवं 'दो थेर'त्ति दोऽवि थेरा पत्ता ण ताव खुडगा, थेरा उवहावेयबा, 'खडगपत्ति दो खुड्डा पत्ता ण थेरा, एत्थवि पण्णवणुवेहा तहेव, 'थेरे खुड्डग'त्ति दो थेरा खुड्डगो य एगो एत्थ उवट्ठावणा, अहवा दो खुड्डगा थेरो य एगो पत्तो, एगे थेरे अपावमाणम्मि एत्थ इमं गाहासुतं ॥ ३३ ॥ पुषद्धं कण्ठ्यं, आयरिएण वसभेहिं वा पण्णवणं गाहिओ विअरइ सयं वा वियरइ ताहे खुद्धगो उवठ्ठाविजउ, अणिच्छे रायदिद्वंतपण्णवणा तहेव, इमो विसेसो-सो य अपत्तथेरो भण्णइ-एस ते पुत्तो परममेधावी पुत्तो उवट्ठाविजइ, तुम ण विसजेसि तो एए दोऽवि पियापुत्ता राइणिया भविस्संति, तं एयं विसजेहि, एसवि ता होउ एएसिं रातिणिउत्ति, अओ परमणिच्छे तहेव विभासा, इयाणिं पच्छद्धं-रणो अमच्चाइ'त्ति राया अमच्चो य समर्ग पवाविया, जहा पियापुत्ता तहा असेसं भाणियचं, आदिग्गहणेणं सिद्विसत्थवाहाणं रण्णा सह भाणियवं, संजइमज्झेऽवि दोण्हं मायाधितीणं दोण्ह य मायाधितीजुवलयाणं महादेवीअमच्चीण य एवं चेव सर्व भाणियबं ॥३४॥ राया रायाणो वा दोषिणवि सम पत्त दोसुपासेसु । ईसरसिट्टिअमच्चे निअम घडाकुला दुवे खुड्डे ॥६३५॥ *॥१०२॥ R2525 Jain Educatio n For Private Personel Use Only Mainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ पञ्चच. १८ समयं तु अणेगेसुं पत्तेसुं अगभिओगमावलिया । दुहओsa ठि समराइणिआ जहासन्नं ॥ ६३६ ॥ दारं ॥ 'राया रायाणी' त्ति एगो राया चितिओ रायराया समं पवइया, एत्थवि जहा पियापुत्ताणं तहा दट्ठबं, एएसिं जो अहिगयरो रायादि इअरंमि अमच्चाइए ओमे पत्ते उट्ठाविज्जमाणे अपत्तियं करिज्ज पडिभज्जेज्ज वा दारुणसहावो वा उदुरुसिज्जा ताहे सो अपत्तोऽवि इयरेहि सममुवट्ठाविज्जइ, अहवा 'राय'त्ति जत्थ एगो राया जो अमच्चाइयाण सबेसिं रायणिओ कज्जइ, 'रायाणो'त्ति जत्थ पुण दुष्पभितिरायाणो समं पद्मइया समं च पत्ता उवट्ठाविज्जंता समराइणिया कायत्ति दोसु पासेसु ठविज्जंति, एसेवत्थो भण्गइ ॥ ३५ ॥ पुत्रं पियापुत्तादिसंबंधेण असंबद्धेसु बहुषु समगमुवट्ठाविजमाणेसु गुरुणा अण्गेण वा अभिओगो ण कायचो इओ ठाहत्ति, एवमेगओ दुहओ वा ठाविएस जो जहा गुरुस्स आसण्णो सो तहा जेट्टो, उभयपासट्ठिया समा समरायणिया, एवं दो ईसरा दो सिट्ठी दो अमच्चा, 'नियम'त्ति दो वणिया 'घड' त्ति गोडी दो गोट्ठीओ, दो गोट्ठिया पवइया दो महाकुलेहिंतो पबइया, सव्वे समा समप्पत्ता समराइणिया कायव्वा, एएसिं चैव पुत्रपत्तो पुण्वं चेत्र उवडावेयव्वो'त्ति वृद्धव्याख्या ॥ ३६ ॥ एवं व्यतिरेकतोऽप्राप्त विधिरुक्तः, साम्प्रतमकथनविधिमाह| अकहित्ता कायवए जहाणुरूवं तु हेउणातेहिं । अणभिगयतदत्थं वाऽपरिच्छिउं नो उवट्टावे ॥ ६३७ ॥ अकथयित्वा अर्थतः कात्रतानि यथानुरूपमेव श्रोत्रपेक्षया हेतुज्ञाताभ्यां ज्ञातम् - उदाहरणम्, 'अनधिगततदर्थं वे 'ति x-xx-xx समासम प्राप्ते उपस्थापना विधिः Inelibrary.org Page #224 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १०३ ॥ Jain Educatio कथितेऽपि सत्यनवगतकायव्रतार्थ च, अपरीक्ष्याधिगतेऽपि नोपस्थापयेद्वतेष्विति गाथार्थः ॥ ३७ ॥ एतदेव भावयतिएगिंदियाइ काया तेसिं (फरिसणभावे) सेसिंदिआणऽभावेऽवि । बहिराईण व णेअं सोत्ताइगमेऽवि जीवत्तं एकेन्दियादयः कायाः, तेषां स्पर्शनभाव एव 'शेषेन्द्रियाणां' रसनादीनामभावेऽपि बधिरादीनामिव ज्ञेयम्, आदिशब्दादन्धादिपरिग्रहः, श्रोत्रादिविगमेऽपि जीवत्वं, तथा कर्म्मविपाकादिति गाथार्थः ॥ ३८ ॥ तथा च जइ णाम कम्मपरिणइवसेण बहिरस्स सोअमावरिअं । तयभावा सेसिंदिअभावे सो किंनु अजीवो ? ॥ ६३९ ॥ तथा यदि नाम कर्म्मपरिणतिवशेन बधिरस्य जन्तोः श्रोत्रमावृत्तं, 'तदभावात्' श्रोत्राभावात् शेषेन्द्रियभावे सति 'असौ' बधिरः किं नु अजीवः ?, जीव एवेति गाथार्थः ॥ ३९ ॥ बहिरस्स य अंधस्स य उवहयघाणरसणस्स एमेव । सइ एगंमिवि फासे जीवत्तं हंत ! किमजुत्तं ? ॥६४०॥ बधिरस्य चान्धस्य च, किंविशिष्टस्येत्याह - उपहतघ्राणरसनस्य, 'एवमेव' यथा बधिरस्य, सत्येकस्मिन्नपि स्पर्शने जीवत्वं हन्त ! किमयुक्तम् ?, हन्त ! सम्प्रेषणे, नैवायुक्तमिति गाथार्थः ॥ ४० ॥ एएणं नाएणं चउरिंदिअमाइओऽवगंतव्वा । एगिंदिअपजंता जीवा पच्छाणुपुवी ॥ ६४१ ॥ कायानां जीवत्वं ॥ १०३ ॥ Page #225 -------------------------------------------------------------------------- ________________ एतेन 'ज्ञातेन' उदाहरणेन चतुरिन्द्रियादयोऽवगन्तव्याः, एकेन्द्रियपर्यन्ता जीवाः, पश्चानुपूर्व्या चतुरिन्द्रियादिलक्षण-11 कायानां येति गाथार्थः॥४१॥ जीवत्वं तत्थ चउरिंदिआई जीवे इच्छंति पायसो सवे । एगिदिएसु उ बहुआ विप्पडिवन्ना जओ मोहा ॥६४५॥ तत्र चतुरिन्द्रियादीन् द्वीन्द्रियावसानान् जीवान् इच्छन्ति प्रायः सर्वेऽपि वादिनः, एकेन्द्रियेषु तु बहवो विप्रतिपन्नाः, यतो मोहाद्धेतोरिति गाथार्थः ॥४२॥ ततः किमित्याहजीवत्तं तेसिं तउ जह जुज्जइ संपयं तहा वोच्छं । सिद्धपि अ ओहेणं संखवेणं विसेसेणं ॥ ६४३॥ ___ जीवत्वं 'तेषाम्' एकेन्द्रियाणां ततः यथा 'युज्यते' घटते साम्प्रतं तथा वक्ष्ये, सिद्धमपि चौधेन-सामान्येन, सङ्केपेण विशेषेणेति गाथार्थः॥४३ ॥ आह नणु तेसि दीसइ दविंदिअमोण एवमेएसिं।तं कम्मपरिणईओन तहा चउरिदिआणं व ॥६४४॥ | आह-ननु 'तेषां' वधिरादीनां दृश्यते 'द्रव्येन्द्रियं' निवृत्त्युपकरणलक्षणं, नैवमेतेषाम्-एकेन्द्रियाणाम् , अत्रोत्तरमाह'तद् द्रव्येन्द्रियं कर्मपरिणतेः कारणात् न तथा तिष्ठत्येव, चतुरिन्द्रियाणामिव, तथाहि-चतुरिन्द्रियाणां श्रोत्रद्रव्येन्द्रियमपि नास्ति, अथ च ते जीवा इति गाथार्थः ॥ ४४ ॥ मसंकुरो इव समाणजाइरूवंकुरोवलंभाओ। पुढवीविदुमलवणोवलादओ हुंति सञ्चित्ता ॥ ६४५॥ Jain Education For Private Personal Use Only INMainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ श्रीपञ्चत्र. उपस्थापनावस्तु ३ ॥ १०४ ॥ Jain Education भूमीखय साभाविअसंभवओ दद्दुरो व जलमुत्तं । अहवा मच्छोव सभाववोमसंभूअपायाओ ॥ ६४६ ॥ कायानां आहाराओ अणलो विद्धिविगारोवलंभओ जीवो । जीवत्वं अपरप्पेरिअतिरिआणिअमिअदिग्गमणओ अनिलो ॥ ६४७ ॥ जम्मजराजीवणमरणरोहणाहारदोहलामयओ । रोगतिगिच्छाईहि अ नारिव सचेअणा तरवो ॥६४८॥ मांसाङ्कुर इव मपादिः समानजातीयरूपाङ्कुरोपलम्भात् कारणात् पृथिवीविद्रुमलवणोपलादयः पार्थिवा भवन्ति सचि इति प्रयोगगाथार्थः, प्रयोगस्तु संस्कृत्य कर्त्तव्य इति ॥ ४५ ॥ भूमिखातस्वाभाविकसम्भवाद्धेतोर्दर्दुरव जलमुकं, सचि त्तमिति वर्त्तते, अथवा मत्स्यवत्सचित्तं जलयुक्तं, स्वभावेन व्योमसम्भूतस्य पातात् कारणादिति गाथार्थः ॥ ४३ ॥ आहाराद्धेतोरन लो जीव इति योगः, तथा वृद्धिविकारोपलम्भादिति, अपरप्रेरिततिर्यग नियमित दिग्गमनतश्चानिल इत्यनिलोऽपि जीवः, पुरुषावौ दृष्टान्ताविति गाथार्थः ॥ ४७ ॥ ॥ जन्मजराजीवनमरणरोहणाहार दौर्हृदामयात् कारणात् रोगचिकित्सादिभ्यश्च नारीवत् सचेतनास्तरव इति गाथार्थः ॥ ४८ ॥ इय (ह) एवमासां गाथानामक्षरगमनिका, प्रयोगास्त्वेवं द्रष्टव्याः - चेतना विद्रुमलवणोपलादयः स्वाश्रयस्थाः पृथिवी विकाराः, समानजातीयाङ्कुरोत्पत्तिमत्त्वात्, अर्शोविकाराङ्कुरवत् शेषाश्चाभ्रपटलाञ्जनहरितालमनःशिला शुद्धपृथ्वीशर्कराप्रभृतयः सचेतनाः पृथिवी विकारत्वाद्विदुमलवणादिवत्, पूर्वप्रमाणेन दृष्टान्तस्य प्रसाधितत्वात् । तथा चेतना आपः क्वचित्खातभूमिस्वाभाविकसम्भवाद्दर्दुरवत् क्वचिदिति * ॥ १०४ ॥ nelibrary.org Page #227 -------------------------------------------------------------------------- ________________ विशेषणान्नाकाशादिभिरनेकान्तिकः, अथवा द्वितीयं प्रमाणं-सचेतना अन्तरिक्षभवा आपः, स्वाभाविकव्योमसम्भूतस कायानां म्पातत्वात् , मत्स्यवत् । तथा सचेतनं तेजः, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात् , पुरुषवत् । तथा चेत | जीवत्वं नावान् वायुः, अपरप्रेरिततिर्यगनियमितदिग्गतिमत्त्वादू, गवादिवत् , तिर्यगेवेति अन्त ताववधारणात् परमाण्वादिभिरनैकान्तिकासम्भवः, तथा बकुलाशोकदाडिमानवीजपूरककूष्माण्डीकालिङ्गीत्रपुषीप्रभृतयो वक्ष्यमाणपक्षसम्बन्धिनो वन-11 स्पतिविशेषाश्चेतनाः जन्मजराजीवनमरणरोहणक्षताहारोपादानदौहुंदामयचिकित्सासम्बन्धित्वात् , यत्र यत्र जन्मजीवनादिमत्त्वमुपलभामहे तत्र तत्र चेतनत्वमपि, यथा वनितासु, यत्र यत्र चेतनत्वं नास्ति तत्र तत्र जन्मादिमत्त्वमपि नास्ति, यथा शुष्कतृणभस्मादिष्विति वैधर्म्यदृष्टान्तः, कदाचित्परस्याशङ्का-प्रत्येकमेते हेतव उपात्ता इत्यनै कान्तिकाः, तद्यथा-12 जन्मवत्त्वादिति केवलोऽनैकान्तिका पक्षधर्मः, अचेतनेष्वपि दृष्टत्वात् , जातं दधीति व्यवहारवत् , तथा जरावत्त्वमपि जीर्ण वासः जीर्णा सुरेति व्यवहारवत् , तथा जीवनहेतुरप्यनेकान्तिकः, सञ्जीवितं विषं, तथा मृतं कुसुम्भमिति व्यवहारात्, तथा सीधोर्गुडाहारवारणं विनष्टानां च मद्यानां उपक्रमैः प्रकृतिप्रत्यापादनं चिकित्सेत्युच्यते, सत्यं, प्रत्येकमेतेनैकान्तिकाः, सर्वे तु समुदिता न कचिदप्यचेतने दृष्टाः, चेतनेम्वेव वनिताप्रभृतिषु दाडिमबीजपूरिकाकूष्माण्डीवल्ल्यादिषु च दृष्टा इत्यनैकान्तिकव्यावृत्तिरिति कृतं प्रसङ्गेनेति, प्रकृतं प्रस्तुमः॥४८॥ बेइंदियादओ पुण पसिद्धया किमिपिपीलिभमराई । कहिऊग तओ पच्छा वयाइं साहिज विहिणा उ॥ JainEduca For Private Personel Use Only Page #228 -------------------------------------------------------------------------- ________________ मूलगुणष स्वरूपं श्रीपञ्चव. उपस्थापनावस्तु ३ ॥१०५॥ द्वीन्द्रियादयः पुनः प्रसिद्धा एव कृमिपिपीलिकाभ्रमरादय इति, आदिशब्दो मक्षिकादिस्वभेदप्रख्यापकः, एतान् कथयित्वा ततः पश्चादूतानि 'साहेजत्ति कथयेदू विधिनैव' सूत्रार्थादिनेति गाथार्थः॥४९॥ कानि पुनस्तानीत्याहपाणाइवायविरमणमाई णिसिभत्तविरइपज्जंता । समणाणं मूलगुणा पन्नत्ता वीअरागेहिं ॥ ६५०॥ सुहमाईजीवाणं सवेसिं सवहा सुपणिहाणं । पाणाइवायविरमणमिह पढमो होइ मूलगुणो ॥६५१॥ कोहाइपगारेहिं एवं चिअमोसविरमणं बीओ। एवं चिअ गामाइसु अप्पबहविवजणं तइओ ॥६५२॥ दिवाइमेहुणस्स य विवजणं सबहा चउत्थो उ। पंचमगो गामाइसु अप्पबहुविवजणं चेव ॥ ६५३ ॥3 असणाइभेअभिन्नस्साहारस्स चउबिहस्सावि । णिसि सवहा विरमणं चरमो समणाण मूलगुणो॥६५४॥ प्राणातिपातविरमणादीनि निशिभक्तविरतिपर्यन्तानि व्रतानि श्रमणानां मूलगुणाः प्रज्ञप्ताः वीतरागैरिति गाथार्थः ॥५०॥ एकैकस्वरूपमाह-सूक्ष्मादीनां जीवानामिति, आदिशब्दाद्वादरादिपरिग्रहः, यथोक्तं-" से सुहुमं वा बादरं वे'| त्यादि, सर्वेषामिति नतु केषाञ्चिदेव, 'सर्वथा' सर्वैः प्रकारैः कृतकारितादिभिः, 'सुप्रणिधान' दृढसमाधानेन, प्राणातिपातविरमणमितिः, विरमणं-निवृत्तिः, 'इहे'ति मनुष्यलोक एव प्रवचने वा प्रथमो भवति मूलगुणः, शेषाधारत्वात् सूत्रक्रमप्रामाण्याच्च प्रथम इति गाथार्थः॥५१॥ क्रोधादिभिः प्रकारैरिति, आदिशब्दाल्लोभादिपरिग्रहः, यथोक्तं-'से कोहा वा लोभा वे' त्यादि, एवमेव-सर्वस्य सर्वथा सुप्रणिधानं मृषाविरमणं द्वितीयो मूलगुणः, सूत्रक्रमप्रामाण्यादेव, एवमेव-यथोक्तं ॥१०५॥ Jan Education For Private Personel Use Only www.jaineliorary.org Page #229 -------------------------------------------------------------------------- ________________ ग्रामादिष्विति, आदिशब्दान्नगरादिपरिग्रहः, तथा चोक्तं - " से गामे वा नगरे वा," इत्यादि, अल्पबहुविवर्जनं तृतीयो मूलगुणः, सूत्रोपन्यासक्रमादिति गाथार्थः ॥ ५२ ॥ दिव्यादिमैथुनस्य चेति, आदिशब्दान्मनुष्यादिपरिग्रहः, तथा चोक्तं'से दिवं वा माणुस वे' त्यादि, विवर्जनं सर्वेषां चतुर्थस्तु मूलगुणः, सूत्रोपन्यासक्रमादेव, पञ्चमो मूलगुणः ग्रामादिषु, आदिशब्दान्नगरादिपरिग्रह एव, यथोक्तं- " से गामे वा नगरे वे' त्यादि, अल्पबहुविवर्जनमेव सर्वथैवेति गाथार्थः ॥ ५३ ॥ | अशनादिभेदभिन्नस्याहारस्यैव चतुर्विधस्यापि स्वतन्त्रसिद्धस्य, निशि सर्वथा विरमणं भोगमाश्रित्य 'चरमः' पश्चिम एषः, षष्ठ इत्यर्थः, श्रमणानां मूलगुण इति गाथार्थः ॥ ५४ ॥ साम्प्रतममीषामेव व्रतानामतिचारानाहपढमंमी एगिंदिअविगलिंदिपाणिदिआण जीवाणं । संघट्टणपरिआवणमोहवणाईणि अइआरो ॥ ६५५ ॥ विइअम्मि मुसावाए सो सुहुमो वायरो उ नायवो । पयलाइ होइ पढमो कोहादभिभासणं बिइओ ॥ ६५६॥ तइअम्मिवि एमेव यदुविहो खलु एस होइ विन्नेओ । तणडगलछारमलग अविदिन्नं गिण्हओ पढमो ६५७ साहम्मिअन्न साहम्मिआण गिहिगाण कोहमाईहिं । सच्चित्ताचित्ताई अवहरओ होइ बिइओ उ ॥ ६५८ ॥ मेहुन्नस इआरो करकम्माईहि होइ नायवो । तग्गुत्तीणं च तहा अणुपालणमो ण सम्मं तु ॥ ६५९ ॥ पंचमगम्मि असुहुमो अइआरो एस होइ णायवो । कागाइसाणगोणे कप्पट्टगरक्खणममते ॥ ६६० ॥ दवाइआण गहणं लोहा पुण बायरो मुणेअवो । अइरित्तु धारणं वा मोत्तुं नाणाइउवयारं ॥ ६६९ ॥ Jain Educational मूलगुणेषु सूक्ष्मबाद रातिचाराः nelibrary.org Page #230 -------------------------------------------------------------------------- ________________ मूलगुणेषु सूक्ष्मबादरातिचारा श्रीपञ्चयछट्टम्मि दिआगहिअं दिअभुत्तं एवमाइ चउभंगो। अइआरो पन्नत्तो धीरेहिं अणंतनाणीहिं ॥ ६६२ ॥ उपस्थाप प्रथमे व्रते अभिहितस्वरूपे एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियाणां जीवानां सङ्घनपरितापनोद्रापणादीन्यतिचारः, उद्रापणं नावस्तु ३ महत्पीडाकरणमिति गाथार्थः ॥ ५५ ॥ द्वितीये व्रते 'मृषावादे' इति मृषावादविरतिरूपे सः-अतिचारः सूक्ष्मो बादरश्च ॥१०६॥ ज्ञातव्यः,तत्र प्रचलादिभिर्भवति 'प्रथमः' सूक्ष्मः,प्रचलायसे किं दिआ?, न पयलामी'त्यादि,क्रोधादिनाऽभिभाषणं द्वितीयः परिणामभेदादिति गाथार्थः॥५६॥ तृतीयेऽपि व्रते- अदत्तादानविरतिरूपे 'एवमेव च' सूक्ष्मबादरभेदेन द्विविधः खल्वेषःअतिचारो भवति विज्ञेयः,तत्र तृणडगलच्छारमल्लादि अविदत्तमनाभोगेन गृह्णतःप्रथमः-सूक्ष्मोऽतिचार इति गाथार्थः॥५७॥ | 'साधर्मिकाणां' साधुसाध्वीनां 'अन्यसधर्माणां' चरकादीनां गृहिणां च क्रोधादिभिः प्रकारैः सचित्ताचित्तादि अपहरत: तथापरिणामाद्भवति द्वितीयस्तु-बादर इति गाथार्थः॥१८॥'मैथुनस्य'ति मैथुनविरतिव्रतस्यातिचारः करकादिभिर्भवति ज्ञातव्यः, परिणामवैचित्र्येण, तद्गुप्तीनां च तथानुपालनं न सम्यगित्यतिचार एवेति गाथार्थः॥१९॥पञ्चमे व्रते सूक्ष्मोऽतिचार 'एषः' वक्ष्यमाणलक्षणो भवति ज्ञातव्यः, काकादिश्वगोभ्यो रक्षणं प्रसारिततिलादेः, तथा 'कप्पट्ठग'त्ति बाले ममत्वं मनागिति गाथार्थः॥६०॥ द्रव्यादीनां ग्रहणं लोभात् पुनस्तथा परिणामादेव वादरो मन्तव्यः, सर्वत्र व्रते भावो वाऽतिचारो द्रष्टव्यः, अतिरिक्तधारणं चोपधेः, मुक्त्वा ज्ञानाधुपकारं, बादर एवेति गाथार्थः ॥६॥ षष्ठे व्रते दिवागृहीतं दिवाभुक्तं सन्निधेः परिभोगेन एवमादिश्चतुर्भङ्गः तथाविधपरिणामयोगादतिचारः प्रज्ञप्तो धीरैरनन्तज्ञानिभिरिति गाथार्थः ॥ ६२ ॥ | ॥१०६॥ Jain Educat i on For Private & Personel Use Only Mainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ कहिऊणं कायवए इअ तेसुं नवरमभिगएसुं तु । गीएण परिच्छिना सम्मं एएस ठाणेसु ॥ ६६३ ॥ कथयित्वा कात्रतानि 'इय' एवं उक्तेन प्रकारेण 'तेषु' कायत्रतेषु नवरमभिगतेष्वेव, नानभिगतेषु, 'गीतेने 'ति गीता - र्थेन साधुना परीक्षयेत् 'सम्यग् ' असा भ्रान्तः सन् एतेषु स्थानेषु वक्ष्यमाणेष्विति गाथार्थः ॥ ६३ ॥ | उच्चाराइ अथंडिल वोसिर ठाणाइ वावि पुढवीए । नइमाइ दगसमीवे सागणि निक्खित्त तेउम्मि ||६६४॥ | वियणऽभिधारण वाए हरिए जह पुढविए तसेसुं च । एमेव गोअरगए होइ परिच्छा उ काएहिं ॥ ६६५॥ उच्चारादि अस्थण्डिले व्युत्सृजति, तत्परीक्षार्थं गीतार्थः, स्थानादि वा पृथिव्यां करोति, स्थानं - कायोत्सर्गः, आदिशब्दान्निपीदनादिपरिग्रहः, नद्यादावुदकसमीपे उच्चाराद्येव व्युत्सृजति, तथा साग्नौ निक्षिप्ततेजसि स्थण्डिलादौ उच्चाराद्येव करोतीति | गाथार्थः ॥ ६४॥ तथा-व्यञ्जनाभिधारणं वाते करोति, हरिते यथा पृथिव्यां उच्चाराद्येव व्युत्सृजति, त्रसेषु च - द्वीन्द्रियादिषु यथा पृथिव्यामिति, एवमेव यथासम्भवं गोचरगते शिक्षके भवति परीक्षा कायैः, रजः संस्पृष्टग्रहणादिनेति गाथार्थः ॥ ६५ ॥ जइ परिहरई संमं चोएइ व घाडिअं तहा (या) जोग्गो । होइ उवठावणाए तीएवि विही इमो होइ ॥ ६६६॥ यदि परिहरति सम्यक् स्वतः चोदयति वा 'घाटिक' द्वितीयं अयुक्तमेतदित्येवं, तथा ( दा) योग्यो भवत्युपस्थापनायाः, इतरथा भजना, 'तस्याश्च' उपस्थापनाया विधिरयं भवति वक्ष्यमाणलक्षण इति गाथार्थः ॥ ६६ ॥ अहिगय णाउस्सग्गं वामगपासम्मि वयतिक्वेकं । पायाहिणं निवेअण गुरुगुण दिस दुविह तिविहा वा ॥ अस्थानोचारादिना परीक्षा Page #232 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. __ अभिगतं ज्ञात्वा शिष्यं कायोत्सर्ग कुर्वन्ति गुरवः वामपाचे शिष्यं स्थापयित्वा, व्रतं त्रीन् वारानेकैकं पठन्ति, पुनः उपस्थापउपस्थाप- प्रादक्षिण्यं नमस्कारपाठेन, निवेदनं-'युष्माभिरपि महानतान्यारोपितानि इच्छामोऽनुशास्ति'मित्यादिलक्षणं, 'गुरुगुण नाविधिः नावस्तु ३ इति 'गुरुगुणैर्वर्द्धस्व' इत्याचार्यवचनं, दिग् द्विविधा त्रिविधा वा भवति साधुसाध्वीभेदेनेति गाथासमासार्थः ॥ ६७॥ ॥१०७॥ ___ व्यासार्थमाहउदउल्लाइपरिच्छा अभिगय नाऊण तो वए दिति । चिइवंदणाइ काउं तत्थवि अ करिंति उस्सग्गं ॥६६८॥ गुरवो वामगपासे सेहं ठावित्तु अह वए दिति। एकिकं तिक्खुत्तो इमेण ठाणेणमुवउत्ता ॥ ६६९ ॥ कोप्परपट्टगगहणं वामकरानामिआय मुहपोत्तिं । रयहरण हत्थिदंतुल्लएहिं हत्थेहुवट्ठावे ॥६७० ॥ पायाहिणं निवेअण करिंति सिस्सा तओ गुरू भणइ। ___ वढाहि गुरुगुणेहिं एत्थ परिच्छा इमा वऽण्णा ॥ ६७१ ॥ दाईसिं अवणयगत्ता भमंति सुविसुद्धभावणाजुत्ता। अहिसरणम्मि अ वुड्डी ओसरणे सो व अन्नो वा॥६७२॥81 का॥१०७॥ 11 दुविहा साहूण दिसा तिविहा पुण साहुणीणविण्णेआ।होइ ससत्तीऍ तवो आयंबिलनिविगाईआ॥६७३॥ तत्तो अकारविजइ त(ज)हाणुरूवंतवोवहाणं तु।आयंबिलाणि सत्त उकिल निअमामंडलिपवेसे ॥६७४॥ For Private Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ R 9%95 उपस्थाप नाविधिः तत्तो अ पण्णविज्जइ भावं नाऊण बहुविहं विहिणा। तो परिणए पवेसो अपरिणए होति आणाई॥६७५॥ उदकादिपरीक्षया आगमोक्तया 'अभिगतं' विदिततत्स्वरूपं ज्ञात्वा शिष्यं ततो व्रतानि ददति गुरवः, कथमित्याहहाचैत्यवन्दनादिना कृत्वा पूर्वोक्तविधानेन, तत्रापि च उपस्थापनायां कुर्वन्ति कायोत्सर्गमिति गाथार्थः ॥६८। किं कुर्वन्ती-18 त्याह-गुरवो वामपार्थे शिक्षक स्थापयित्वा 'अथ' अनन्तरं ब्रतानि ददति एकैकं 'त्रिकृत्वः' त्रीन् वारान् अनेन स्थानेन वक्ष्यमाणेनोपयुक्ताः सन्त इति गाथार्थः॥६९॥ कूपराभ्यां पट्टग्रहणं, पट्टा-चोलपट्टकः, वामकरानामिकया मुखवस्त्रिकाग्रहणं, रजोहरणेन हस्तिदन्तोन्नताभ्यां हस्ताभ्यामुपस्थापयेदिति गाथार्थः ॥ ७० ॥ पुनश्च वन्दनपूर्वकं कायोत्सर्गानन्तरं | यद् भवेदित्येतद्यथा सामायिके तथैव द्रष्टव्यं, किञ्चित्पुनराह-प्रादक्षिण्यं नमस्कारेण निवेदनं कुर्वन्ति शिष्याः यथावसरं, ततो गुरुर्भणति, किमित्याह-'वर्द्धस्व गुरुगुणैरिति, अत्र प्रस्तावे परीक्षा इयं चान्या भवतीति गाथार्थः ॥७२॥ ईषदवनताः सन्तो भ्रमन्ति सुविशुद्धभावनायुक्ताः विरतिपरिणामेन, अभिसरणे स्वत एव वृद्धिर्ज्ञानादिभिस्तस्य गच्छस्य च, अपसरणे पृष्ठतः सो वाऽन्यो वा ज्ञानादिभिः क्षीयत इति गाथार्थः॥ ७२ ॥ द्विविधा साधूनां दिग्-आचायोः उपाध्यायाश्च, त्रिविधा पुनः साध्वीनां, प्रवर्तनी तृतीया विज्ञेया, तदनु च भवति स्वशक्त्या तपः आयानाम्लनिर्विकृतिकादिलक्षणमिति गाथार्थः॥७३॥ ततश्च कार्यते यथानुरूपं शक्त्यपेक्षया तप उपधानमेव, आयामाम्लानि सप्त पुन |किल नियमेनैव मण्डलिप्रवेशे भवन्तीति गाथार्थः ॥ ७४॥ ततश्च प्रज्ञाप्यते शिष्यकस्य भावं ज्ञात्वा बहुविधं विधिना - A HASHASHASASREG AE%E Join Educ a tional For Private Personel Use Only Jane beryone Page #234 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ मण्डल्याचाम्मानित तपालनोपायश्च ॥१०८॥ %E5%ERSA%A5 प्रवचनोक्तेन. ततः परिणते सति प्रवेशो मण्डल्याम् , अपरिणते प्रवेश्यमाने भवन्ति आज्ञादय इति गाथार्थः॥ ७५ ॥ अणुवटुविअं सेहं अकयविहाणं च मंडलीए उ। जो परिभुंजइ सहसा सो गुत्तिविराहओ भणिओ ॥ ६७६ ॥ अनपस्थापितं शिष्यकं व्रतेषु अकृतविधानं च-अकृतायामाम्लादिसमाचारं च मण्डल्यामेव यः परिभजे 'सहसा तत्क्षणमेव स गुप्तिविराधको भणितः अर्हद्भिरिरि गाथार्थः ॥ ७६ ॥ यस्मादेवम्तम्हा पवयणगुत्तिं रक्खंतेण भवधारिणिं परमं परिणयओ च्चिअसेहो पवेसिअबो जहा विहिण॥६७७॥ तस्मात् प्रवचनगुप्तिं रक्षता सता, किंविशिष्टाम् ?-भवधारिणी 'परमा' प्रधानां परिणत एव शिक्षकः प्रवेशयितव्यः मण्डल्यां 'यथा विधिना' देशनापुरस्सरेणेति गाथार्थः ॥ ७७॥ व्रतपालनोपायमाहगुरुगच्छवसहिसंसग्गि-भत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज्ज एसोऽवि ॥६७८॥ गुरुगच्छवप्सतिसंसर्गभक्तोपकरणतपोविचारेषु, एतस्मिन् विषये, तथा भावनाविहारयतिकथास्थानेषु यतेत, 'एषोऽपि शिष्य इति गाथार्थः॥ ७८ अस्या एव गाथाया ऐदम्पर्यमाहजह पाविअंपि वित्तं विउलंपिकहिंचि देवजोगेणं। सुस्सामिअविरहाओ। मज्झवासाओ ॥१०८॥ Jain Educatio n al For Private Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ पञ्चव. १९ तहय अलक्खणगिहवासजोगओ दुट्ठसंगयाओ अ । तह चेव ठिइनिबंधणविरुद्ध भत्तोवभोगाओ ॥ ६८०॥ जोगिअवत्थाईओ अजिन्नभोगाओं कुविआराओ । असुहज्झवसाणाओ अजोग्गठाणे विहाराओ ॥ ६८१ ॥ तहय विरुद्धकहाओ पयडं वित्तवइणोऽवि लोगम्मि । पार्वति वित्तणासं तहा तहाऽकुसलजोएणं ॥ ६८२ ॥ सुस्सामिगाइओ पुण तहा तहा तप्पभाव जोएणं । वडिंति वित्तमणहं सुहा वहं उभयलोगम्मि ॥ ६८३ ॥ | एमेव भाववित्तं हंदि चरितंपि निअमओ अं । इत्थं सुसामिजणगेह माइतुल्ला उ गुरुमाई ॥ ६८४ ॥ एएसि पभावेणं विसुद्धठाणाण चरणहेऊणं । निअमादेव चरित्तं वड्डइ विहिठा (से) वणपराणं ॥ ६८५ ॥ | वित्तंमि सामिगाईसु नवर विभासावि दिवजोएण । आणाविराहणाओ आराहणाओं ण उ एत्थ ॥६८६॥ गुरुमाइसु जइअवं एसा आणत्ति भगवओ जेणं । तब्भंगे खलु दोसा इअरंमि गुणो उ नियमेण ॥ ६८७ ॥ | तम्हा तित्थयराणं आराहंतो विसुद्ध परिणामो । गुरुमाइएस विहिणा जइज चरणट्टिओ साहू ॥ ६८८ ॥ यथा प्राप्तमपि 'वित्तम्' ऐश्वर्य 'विपुलमपि' महदपि कथंचिदैवयोगेन वित्तपतयः प्राप्नुवन्ति वित्तविनाशमिति Page #236 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १०९ ॥ योगः, कुत इत्याह- सुस्वामिविरहात् कुनृपविषयवासिजनवत्, तथा क्लिष्टजनमध्यवासात् चौरपल्लिवासिजनवदिति गाथार्थः ॥ ७९ ॥ तथा चालक्षणगृहवासयोगात् दुष्टपशुपुरुषवद्गृहवासिजनवत्, तथा दुष्टसङ्गतो विपरीतसङ्गतकारिजनवत्, तथैव स्थितिनिबन्धनविरुद्ध भक्तोपभोगाद् अपथ्यभोगजनवदिति गाथार्थः ॥ ८० ॥ तथा योगितवस्त्रादेः देहध्वंसितयोगयोगितोपकरणभोगिजनवत्, तथा अजीर्णभोगाद् अजीर्णसङ्कलिकायुक्तजनवत्, तथा कुविचाराद् राजापथ्यविचार मुखरजनवत्, तथा अशुभाध्यवसानाद् देहविरुद्धकोधादिभावनाप्रधानजनवत्, तथा अयोग्यस्थानविहारात् प्रदीप्ताद्यनिर्गत जनवदिति गाथार्थः ॥ ८१ ॥ तथा च विरुद्धकथातश्च राजाद्यपभाषिजनवत्, प्रकटं दृश्यत एतद् 'वित्तपत्तयोऽपि ' महाधनिन इत्यर्थः, लोकेऽस्मिन् प्राप्नुवन्ति वित्तविनाशं भूयो दरिद्रा भवन्ति 'तथा तथा' उक्तवदकुशलयो - गेनेति गाथार्थः ॥ ८२ ॥ सुस्वाम्यादेः पुनः उक्तकदम्बकविपर्ययात् तथा तथा तदुपकारतः तत्प्रभावयोगेन हेतुभूतेन वर्द्धयन्ति वित्तमनघं - शोभनं वित्तपतयः सुखावहमुभयलोके - उभयलोक हितमिति गाथार्थः ॥ ८३ ॥ दार्शन्तिकयोजनमाह - एवमेव भाववित्तं हन्दि चारित्रमपि नियमतो ज्ञेयं, चयापचयवत्, अत्र सुस्वामिजनगृहादितुल्यास्तु गुर्वादयो वेदितव्या इति गाथार्थः ॥ ८४ ॥ कुत इत्याह- एतेषां 'प्रभावेन' सामर्थ्यन 'विशुद्धस्थानानां ' गुर्वादीनां चरणहेतूनामप्रतिबद्ध सामार्थ्यानां नियमादेव चारित्रं वर्द्धते नात्रान्यथाभावः, विधिसेवनापराणां सुशिष्याणामिति गाथार्थः ॥ ८५ ॥ एवमेवेत्युक्तं, तदपवादमाह - वित्ते स्वाम्यादिषु शोभनेतरेषु नवरं विभाषापि दैवयोगेन चयापचयावाश्रित्य, आज्ञाविराधनात् कारणादाराधनातश्च अशोभनादिषु, नत्वत्र भाववित्त इति गाथार्थः ॥ ८६ ॥ एतदेव स्पष्टयति शुभगुरुयोगमहिमा ॥ १०९ ॥ Page #237 -------------------------------------------------------------------------- ________________ गुर्वादिषु यतितव्यं, शोभनेषु एषा आज्ञेति भगवतो, येन हेतुना तद्भङ्गे खलु दोषः अशोभनसेवनया, इतरस्मिन्नारा४ाधने गुणो 'नियोगेन' अवश्यन्तयेति गाथार्थः ॥ ८७ ॥ ॥ निगमयन्नाह- तस्मात् तीर्थकराज्ञामाराधयन् विशुद्ध-1 परिणामः सन् गुर्वादिषु विधिना यतेत चरणस्थितः साधुः शोभनेष्विति गाथार्थः ॥ ८८ ॥ एवं द्वारगाथाया ऐदम्पर्यार्थ-1 मभिधाय विशेषतः प्रतिद्वारं प्रकृतयोजनामाह गुरुगुणजुत्तं तु गुरुं इब्भो सुस्सामिश्रवण मुएज्जा।चरणधणफलनिमित्तं पइदिणगुणभावजोएण॥६८९॥ हागुरुदंसणं पसत्थं विणओ य तहा महाणुभावस्स । अन्नेसि मग्गदसण निवेअणा पालणं चेव ॥ ६९०॥ है वेयावच्चं परमं बहुमाणो तह य गोअमाईसु । तित्थयराणाकरणं सुद्धो नाणाइलंभो अ ॥ ६९१ ॥ अंगीकयसाफल्लं तत्तो अ परो परोवगारोऽवि । सुद्धस्स हवइ एवं पायं सुहसीससंताणो ॥ ६९२ ॥ इअनिकलंकमग्गाणुसेवणं होइ सुद्धमगस्स । जम्मंतरेऽवि कारणमओ अनिअमेण मोक्खोति ॥६९३॥ एवं गुरुकुलवासो परमपयनिबंधणंजओ तेणं। तब्भवसिद्धीएहिवि गोअमपमुहेहिं आयरिओ ॥६९ ता एअमायरिजा चइऊण नि कुलं कुलपसूओ। इहरा उभयच्चाओ सो उण नियमा अणत्थफलो ॥ ६९५॥ दारं । COMCASCHACHANAKAMAC-40CLOOR Jain Educat i on For Private & Personel Use Only M ainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. गुरुगुणयुक्तं तु 'गुरुम् ' आचार्य 'इभ्यः' अर्थवान् सुस्वामिनमिव न मुश्चेत्, किमर्थमित्याह - चरणधनफलनिमित्तं, कथं फल| मित्याह - प्रतिदिनगुणभाव योगेनेति गाथार्थः ॥ ८९ ॥ एतदेवाह - तत्र हि गुरुदर्शनं प्रशस्तं, तस्य पुण्यसम्भारभावात्, विनयश्च नावस्तु ३ तथा महानुभावस्य वन्दनादिकरणेन, अन्येषां मार्गदर्शनं, गुरुकुलवासस्य मार्गत्वात्, निवेदनापालनं चैव, प्रव्रज्याकाले उपस्थाप ॥ ११० ॥ आत्मा तस्मै निवेदित इति गाथार्थः ॥ ९० ॥ वैयावृत्त्यं परमं तत्सन्निधानात् तद् गामि, बहुमानः तथा च गौतमादिषु गुरुकुलनिवासिषु, तीर्थकराज्ञाकरणं तेनास्योपदिष्टत्वात् शुद्धो ज्ञानादिलाभश्च विधिसेवनेनेति गाथार्थः ॥ ९१ ॥ अङ्गीकृतसाफल्यं, दीक्षायाः ज्ञानादिसाधनत्वात्, 'ततश्च' तत्फलात् ज्ञानादेः परः परोपका रोऽपि भवति, शुद्धस्य भवत्येवं, पर्यायजन्मन्यादित आरभ्य, प्रायः शुभशिष्यसन्तानः, शुद्ध कुल प्राप्त वे (स्वावा) रिति गाथार्थः ॥ ९२ ॥ 'इय' एवं निष्कलङ्कमार्गानुसेवनं क्रियमाणं भवति शुद्धमार्गस्य, किमित्याह-जन्मान्तरेऽपि कारणम्, अभ्यासात्, अतश्च मार्गो, नियमेन मोक्षः परम्परयेति गाथार्थः ॥ ९३ ॥ एवं गुरुकुलवासः परमपदनिबन्धनं यतः उक्तन्यायात् तेन तद्भवसिद्धिकैरपि गौतमप्रमुखैराचरितो, न्याय्यत्वादिति गाथार्थः ॥ ९४ ॥ 'तत्' तस्माद् 'एनं' गुरुकुलवासमाचरेत् त्यक्त्वा निजं कुलं दीक्षाङ्गीकरणेन कुलप्रसूतः पुमानिति, 'इतरथा' अन्यथा उभयपरित्यागः, उभयं गृहिप्रव्रज्या कुलद्वयं स पुनरुभयत्यागः नियमादनर्थफल इति गाथार्थः ॥ ९५ ॥ द्वारम् ॥ | गुरुपरिवारो गच्छो तत्थ वसंताण निज्जरा विउला । विणयाओ तह सारणमाईहिं न दोस पडिवत्ती ॥ ६९६ ॥ Jain Educationtional गुरुकुलवासमहिमा ॥ ११० ॥ Pinelibrary.org Page #239 -------------------------------------------------------------------------- ________________ केसिंचि विणयकरणं अन्नेसिं कारणं अइपसत्थं । नासंतकुसलजोए सारणमवि होइ एमेव ॥ ६९७ ॥ एमेव य विष्णेअं अहियपवित्तीऍवारणं एत्थं ।अहिअयरे किच्चंमि अचोअणमिइ सपरफलसिद्धी ॥६९८॥3 _ 'गुरुपरिवारः' साधुवर्गो गच्छः, तत्र वसतां गच्छे निर्जरा विपुला भवति, कुत इत्याह-विनयात् , तथा स्मारणादिभिः करणभूतैः न दोषप्रतिपत्तिर्भवतीति गाथार्थः॥९६॥ एतदेवाह-केषाश्चिद्विनयकरणं (सु) चरितानाम् , अन्येषां कारणं विनयस्य शिक्षकाणाम् , अतिप्रशस्तमेतत् , तथा नश्यत्कुशलयोग इति एतद्विषयं स्मारणमपि भवति 'एवमेव' केषाञ्चित्क्रियते केचित्कुर्वन्तीति गाथार्थः ॥ ९७ ॥ एवमेव च विज्ञेयम् , अहितप्रवृत्तेरिणमत्र-गच्छ इति, तथा अधिकतरे कृत्ये च गुणस्थानके चोदनं ज्ञेयम् , इत्येवं स्वपरफलसिद्धिरिति गाथार्थः ॥ ९८॥ अण्णोण्णाविक्खाए जोगम्मि तहिं तहिं पयर्टतो। निअमेण गच्छवासी असंगपयसाह गो भणिओ ६९९ सारणमाइविउत्तं गच्छंपिड गुणगणेहिं परिहीणं । परिवत्तणाइवग्गो चइज तं सुत्तविहिणा उ ॥७००॥ सीसो सज्झिलओ वा गणिवओवा न सोग्गइं नेइ । जे तत्थ नाणदंसणचरणा ते सुग्गईमग्गो॥७०१॥ अन्योऽन्यापेक्षया उक्तन्यायेन योगे तत्र तत्र-विनयादौ प्रवर्त्तमानः सन् नियमेन गच्छवासी साधुः असङ्गपदसाधको द ज्ञेयः, असङ्गो मोक्ष इति गाथार्थः ॥ ९९ ॥ इहैवापवादमाह-स्मारणादिवियुक्तं गच्छमपि गुणगणेन परिक्षीणं सन्तं AAAAAAAAAACANCHAR Jan Education Intematon For Private Personel Use Only Page #240 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. परित्यक्तज्ञातिवर्गः त्यजेत् तं सूत्रविधिमा गच्छमिति गाथार्थः ॥ ७०० ॥ किमित्यत आह-शिष्यः सज्झिलको वा- गच्छवासउपस्थापधर्मभ्राता गणिच्चको वा-एकगणस्थो न सुगतिं नयति, किन्तु यानि तत्र ज्ञानदर्शनचरणानि परिशुद्धानि तानि सुगति-16 महिमा नावस्तु ३ मार्ग इति गाथार्थः॥१॥ पराभिप्रायमाह॥११॥ नणु गुरुकुलवासम्मी जायइ नियमेण गच्छवासो उ।जम्हा गुरुपरिवारो गच्छोत्ति निदंसिपुत्विं ॥७०२॥ PL ननु गुरुकुलवासे सति जायते गच्छवासस्तु ध्रुवः, कुत इत्याह-यस्माद् गुरुपरिवारो गच्छ इत्येतन्निदर्शितं पूर्व भव तेति गाथार्थः ॥२॥ अत्रोत्तरम्सच्चमिणं तंमज्झे तदेगलद्धीऍ तदुचिअकमेणं । जह होज तस्स हेऊ वसिज्ज तह खावणथमिणं ॥७०३॥3 ___ सत्यमिदं यदभ्यधायि भवता, किन्तु 'तन्मध्ये' गच्छमध्ये 'तदेकलब्ध्या' गच्छैकलब्ध्या हेतुभूतया 'तदुचितक्रमेण'18 गच्छोचितक्रमेणयथा भवेत् तस्य गच्छव सस्य हेतुः वसेत् तथा, नान्यथेति ख्यापनार्थमिदं गच्छग्रहणमिति गाथार्थः ॥ ३ ॥ अन्यथा चायमगच्छवास एवेत्याह ॥१११॥ मोत्तूण मिहुवयारं अण्णोऽण्णगुणाइभावसंबद्धं । छत्तमढछत्ततुल्लो वासो उ ण गच्छवासोत्ति ॥७०४॥ मुक्त्वा मिथ उपकार, परस्परोपकारमित्यर्थः, 'अन्योऽन्यगुणादिभावसम्बद्धं' प्रधानोपसर्जनभावसंयुक्त, छत्रमठच्छत्र SAMROSASSAMUSICOMCOM ALANAKARMA Jain Education For Private Personal use only amalainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ MCALCCCCCUSAMROSAROKAR तुल्यो वासः, अछत्रतुल्यरतु स्वातन्त्र्यप्रधानो न गच्छवासः, तत्फलाभावादिति गाथार्थः ॥४॥ शेषद्वारेष्वपि प्रयोजनातिदेशमाह एवं वसहाईसुवि जोइज्जा ओघसुद्धभावेऽवि । सइ थेरदिन्नसंथारगाइभोगेण साफल्लं ॥७०५॥ दारं ॥ PI एवं वसत्यादिष्वपि द्वारेषु योजयेत् साफल्यमिति योगः, 'ओघशुद्धभावेऽपि' सामान्यशुद्धत्वे सत्यपि, कथमित्याह सदा स्थविरदत्तसंस्तारकादिभोगेन, न तु यथाकथञ्चिदिति गाथार्थः॥५॥ द्वारम् । इदानीं वसतिविधिमाहमूलुत्तरगुणसुद्धं थीपसुपंडगविवजिअं वसहिं । सेविज सबकालं विवज्जए होंति दोसा उ॥ ७०६॥ मूलगुणोत्तरगुणपरिशुद्धा तथा स्त्रीपशुपण्डकविवर्जितां वसति सेवेत सर्वकालं, 'विपर्यये' अशुद्धस्यादिसंसक्तायां वसतौ |भवन्ति दोषा इति गाथार्थः॥ ६॥ तत्र मूलगुणदुष्टामाह- . पटीवंसो दो धारणाउ चत्तारि मूलवेलीओ । मूलगुणे एसा उ अहागडा वसही ॥७०७॥ __ पृष्ठिवंशो मध्यवलकः धारिण्यौ यत्प्रतिष्ठः असावेव चतस्रो मूलवेल्यः चतुर्यु पार्थेषु मूलगुणैरुपपेतेति, एतदपि यत्र साधून मनस्याध्याय कृतमियं मूलगुणैरुपपेता, न तु शुद्धा, तथा चाह-'एषा' आधाय कृता वसतिः आधार्मिकीत्यर्थः, अन्ये तु व्याचक्षते-पृष्ठिवंशो द्वे धारणे चतस्रो मूलवेल्य इति पूर्ववत् , मूलगुणैरुपपेतेत्येतत् साधून मनस्याधाय न कृतं यत्र एषा यथाकृता वसतिः शुद्धेत्यर्थः, एतच्चायुक्तं, वसतिदोषप्रतिपादनाधिकारात्, तथा यथाकृतत्वासम्भवात् , ANSARSHASHA Jan Educati on For Private Personel Use Only Page #242 -------------------------------------------------------------------------- ________________ वसतमलोत्तरदोषाः श्रीपञ्चव. मूलगुणैरुपेतेत्येतत्साधून मनस्याधाय न कृतमित्यन्य कारणापतेः, अन्यथा विशेषणयात् , तस्मिंश्च सति यथा- उपस्थाप-13 कृतत्वानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥७॥ उत्तरगुणेषु मूलगुणान् प्रतिपादय नाहनावस्तु ३ वंसगकडणोकंपण छावणलेवणदुवारभूमीए । सप्परिकम्मा वसही एसा मूलुत्तरगुणेसु ॥ ७०८ ॥ ॥११२॥ दूमिअ धूमिअ वासिअ उज्जोविअ बलिकडा अवत्ता य। सित्ता सम्मट्ठाऽविअ विसोहिकोडीगया वसही ॥ ७०९ ॥ अत्र वृद्धव्याख्या-'वंसग' इति दंडका कुडाण 'कडणं' डंडगोवरि ओलवणी 'उकंपणे दम्भादिणाऽऽच्छायण कडाण लेवणं बाहल्लाइकरणं दुवारस्स विसमाए समीकरणं भूमिकम्म, एसा सपरि कम्मा उत्तरगुणेसु, एए मूलोत्तरगुणा इत्यर्थः R॥८॥ इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवघायकरा-दूमितं उल्लोइय, दुग्गंधाए धूवाइणा धूवणं, दुग्गंधाए चेव पडवासादिणा वासणं, रयणपईवाइणा उज्जोवणं, कूराइणा बलीकरणं, छगणमाट्टिएण पाणिएण अवत्ता, उदगेण केवलं सित्ता" 'सम्मृष्टा' समार्जिता इत्यर्थः, 'विसोहिकोडिं गया वसहित्ति अविसोहिकोडिए ण होइत्ति वुत्तं हवइ' वृद्धव्याख्यया गाथाद्वयार्थः॥९॥ चाउस्सालाईए विन्नेओ एवमेव उ विभागो। इह मूलाइगुणाणं सक्खा पुण सुण ण जंभणिओ ॥७१०॥ ॥११२॥ Jain Educatie For Private Personel Use Only sinelibrary.org Page #243 -------------------------------------------------------------------------- ________________ GAONESCRECOGESAKCCE चतुःशालाद्यायां वसतौ विज्ञेयः एवमेव तु विभागः, 'इह' तन्त्रे मूलादिगुणानाम्, आह-इहैव साक्षात् किं नोक्त। इत्यत्राह-साक्षात् पुनः शृणुत यद्भणितो न-येन कारणेन नोक्त इति गाथार्थः ॥१०॥ विहरंताणं पायं समत्तकज्जाण जेण गामेसुं। वासो तेसु अ वसही पट्टाइजुआ तओ तासि ॥ ७११ ॥ विहरतां प्रायः साधूनां समाप्तकार्याणां स्वगच्छ एव श्रुतापेक्षया येन कारणेन ग्रामादिषु वासः व्याक्षेपपरिहारार्थ, तेषु च ग्रामादिषु वसतिः पृष्ठीवंशादियुक्तैव भवति, ततस्तासामेव-वसतीनां साक्षाद्भणनमिति गाथार्थः ॥ ११॥ इदानीं |सामान्यत एव वसतिदोषान् प्रतिपादयन्नाह कालाइकंत १ उवट्रावणा २ ऽभिकंत ३ अणभिकंता ४ य । वजा ५ य महावजा ६ सावज ७ मह ८ प्पकिरिआ ९ य ॥ ७१२ ॥ उउ मासं समईआ कालाईआ उ सा भवे सिज्जा।सा चेव उवटाणा दुगुणा दुगुणं अवजित्ता ॥७१३॥ जावंतिआ उ सिज्जा अन्नेहि निसेविआ अभिकता। अन्नेहि अपरिभुत्ताअणभिकंता उपविसंतो॥७१४॥ अत्तटुकडं दाउं जईण अन्नं करिति वजा उ । जम्हा तं पुवकडं वजंति तओ भवे वजा ॥ ७१५ ॥ पासंडकारणा खलु आरंभो अहिणवो महावज्जा । समणट्ठा सावजा महसावज्जा य साहूणं ॥ ७१६ ॥ ARASAIACHARI Jain Education Intematosa For Private & Personel Use Only jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११३ ॥ Jain Educat जा खलु जहुत्तदोसेहिं वज्जिआ कारिआ सयट्ठाए। परिकम्मविष्यमुक्का सा वसही अप्पकिरिआ उ ॥१७॥ कालमतिक्रान्ता कालातिक्रान्ता, उप-सामीप्येन स्थानं यस्यां सोपस्थाना, अभिक्रान्ता अन्यैः, अनभिक्रान्ता तैरेव, चः समुच्चये, वर्ज्या तदन्यकर्तॄणां, महावर्ज्या परलोकपीडया, सावद्या महासावद्या श्रमणसाधुनिश्राभेदेन, अल्पक्रिया च-निरविद्यैवेति गाथासमासार्थः ॥ १२ ॥ अवयवार्थ त्वाह - 'ऋताविति ऋतुबद्धे मासं समतीता या निवासेन उपलक्षणाद्वर्षाकाले वा चतुरो मासान् समतीता तु कालातीतैव सा भवेच्छय्या, शय्येति वसतिः, अन्ये तु पाठान्तर इत्थं | व्याचक्षते - ऋतुवर्षयोः समतीता निजं कालं - ऋतुबद्धे मासं वर्षाकाले चतुर इति, शेषं मूलवत्, 'सैवोपस्थाना' सैव - मासादिकल्पोपयुक्ता उपस्थानवती भवति, कथमित्याह - ' तद्विगुणद्विगुण' मित्युभयकालसम्परिग्रहार्थं वीप्सा, 'अवर्जयित्वा' अपरिहृत्य, मासकल्पे मासद्वयं वर्जनीया, वर्षावस्थाने चतुर्मासिकद्वयमिति गाथार्थः ॥ १३ ॥ यावतामियं यावत्का यावत्व शय्या नान्या 'अन्यैः' चरकादिभिनिषेविता सती अभिक्रान्तोच्यते, सैवान्यैर परिभुक्ता सती अनभिक्रान्तैव, न सन्निधिमात्रेणैवेत्याह- प्रविशतः सतः इत्थम्भूतेति गाथार्थः ॥ १४ ॥ आत्मार्थकृतां दत्त्वा 'यतिभ्यः' साधुभ्योऽन्यां करोति वज्र्ज्येव, यस्मात् तां पूर्वकृतां वर्जयन्ति परदानेन, ततो भवेद्वर्ज्येति गाथार्थः ॥ १५ ॥ पाषण्डकारणात् खलु | आरम्भोऽभिनव एव वसतिविषयो यस्यां सा महावर्जा, श्रमणार्थमारम्भो यस्यां सा सावद्या, महासावद्या च साधूनामर्थे आरम्भो यस्यां निर्ग्रन्धादयः श्रमणा इति गाथार्थः ॥ १६ ॥ 'या खल्वि'ति या पुनर्यथोक्तदोषैर्वर्जिता कारिता ational कालातिक्रान्तादिदोषाः ॥ ११३ ॥ jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ ६ स्वार्थ गृहस्थैः परिकर्मविप्रमुक्ता उत्तरगुणानाश्रित्य सा वसतिरल्पक्रियैव, अल्पशब्दोऽभाववाचक इति गाथार्थः॥१७॥ है स्वार्थमिति विशेषतोऽप्याचष्टे एत्थ य सट्टा णेआ जा णिअभोगं पडुच्च कारविआ।जिणबिंबपइटुत्थं अहवा तकम्मतुल्लत्ति ॥७१८॥ ४। अत्र स्वार्थं ज्ञेया वसतिः याऽऽत्मीयभोगं प्रतीत्य कारिता स्वामिना, जिनबिम्बप्रतिष्ठार्थमथवा कारिता, तत्कर्म६ तुल्या जिना वा (जिनार्चा)कर्मतुल्येति गाथार्थः ॥ १८॥ अत्र स्वार्थशब्दघटनामाह वयणाओ जा पवित्ती परिसुद्धा एस एव सत्थोत्ति। अण्णेसि भावपीडाहेऊओ अण्णहाऽणत्थो ॥७१९॥ ___ 'वचनाद्' आगमात् या प्रवृत्तिः 'परिशुद्धा' निरतिचारा, एष एव च स्वार्थः, उभयलोकहितवाद, 'अन्येषा' मित्यत्र भावसाधूनां 'भावपीडाहेतुत्वात्' चारित्रपीडानिमित्तत्वेन, 'अन्यथा' वचनबाह्यया प्रवृत्त्याऽनर्थः परमार्थत इति | गाथार्थः ॥ १९ ॥ स्यादिविवर्जितां प्रतिपादयन्नाहहाथीवजिअं विआणह इत्थीणं जत्थ ठाणरूवाई। सदा य ण सुवंती ताविअ तेसिं न पिच्छंति ॥७२०॥ ठाणं चिट्ठति जहिं मिहोकहाईहिं नवरमित्थीओ।ठाणे निअमा रूवं सिअ सदो जेण तो वजं ॥७२१॥ बंभवयस्स अगुत्ती लज्जाणासो अपीइवुड्डी अ ।साह तवो वणवासो निवारणं तित्थपरिहाणी ॥७२२॥ ACANCAUSAHARASRCHURESCARE 4%AA%% AARAAG Jain Educat onal For Private Personal Use Only MUainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ श्री पश्चव. उपस्थापनावस्तु ३ ॥ ११४ ॥ Jain Education चकमिअं टिअमुट्ठिअं च विष्पेक्खिअं च सविलासं । सिंगारे अ बहुविहे दहुं भुत्तेअरे दोसा ॥ ७२३ ॥ जलमलपंकि आणवि लावन्नसिरी उ जह सिदेहाणं । सामन्नेऽवि सुरूवा सयगुणिआ आसि गिहवासे ॥ गीयाणि अ पढिआणि अ हसिआणि य मंजुला य उल्लावा । भूसणसदे राहस्सिए अ सोऊण जे दोसा ॥ गंभीरमहुरफुडविसयगाहगा सुस्सरो सरो जेसिं । सज्झायस्स मणहरो गीअस्स णु केरिसो होइ ? ॥७२६ ॥ | एवं परोप्परं मोहणिज्जदुविजयकम्मदोसेणं । होइ दढं पडिबंधो तम्हा तं वज्जए ठाणं ॥ ७२७ ॥ पसुपंडगे सुवि इहं मोहाणलदीविआण जं होइ । पायमसुहा पवित्ती पुवभव भासओ तहय ॥ ७२८॥ | तम्हा जहुत्त दोसेहिं वज्जिअं निम्ममो निरासंसो। वसहिं सेविज जई विवज्जए आणमाईणि॥ ७२९ ॥ दारं ॥ स्त्रीवर्जितां विजानीत, स्त्रीणां यत्र स्थानरूपे, न दृश्येते इति वाक्यशेषः, शब्दाश्च न श्रूयंते यत्र, ता अपि च-स्त्रिय - स्तेषां पुरुषाणां न पश्यन्ति स्थानरूपे न शृण्वन्ति च शब्दानिति गाथार्थः ॥ २० ॥ एतदेव व्याचष्टे - स्थानं यत्र तिष्ठन्ति मिथः कथादिभिर्न्नवरं स्त्रियः, मिथःकथा - रहस्याः, आदिशब्दात् शारीरस्थित्यादिपरिग्रहः, स्थाने नियमाद्रूपं, | स्याच्छन्दः कदाचिन्न भवत्यपि विप्रकृष्टे, येनैतदेवं ततो वर्ज्य स्थानमिति गाथार्थः ॥ २१ ॥ अत्रैव दोषमाह -तत्र हि ब्रह्मव्रतस्यागुप्तिर्भवति, प्रतिषिद्धवसतिनिवासात्, लज्जानाशश्च भवति, आसक्तदर्शनेन प्रीतिवृद्धिश्च भवति, जीवस्वा ational वसतेः स्त्री पशुपण्डकादिभिः रहितता ॥ ११४ ॥ ainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ पञ्चव. २० Jain Education भाव्यात्, साधु तपो वनवास इति लोके गर्हा, निवारणं तद्रव्यान्यद्रव्याणां, तीर्थपरिहाणिलोंकाप्रवृत्त्येति गाथार्थः ॥ २२ ॥ विशेषतः स्थानादिदोषानाह - परिष्वष्कितं स्थितमोहायितं च विप्रेक्षितं च 'सविलासं' सविभ्रमं शृङ्गारांश्च बहुविधान् - विशिष्टचेष्टा (वेषा) दीन् दृष्ट्वा भुक्तेतरयोर्दोषाः - स्मृत्यादय इति गाथार्थः ||२३|| तद्गतानाह - ' जलमलपङ्कितानामपि बहुलमलस्निग्धाङ्गानामपीति भावः, लावण्यश्रीर्यथैषां साधुदेहानां श्रामण्येऽपि सुरूपा तथैवमहं मन्ये शतगुणा आसीद् गृहवास इति गाथार्थः ||२४|| शब्ददोपानाह - गीतानि च पठितानि च हसितानि च 'मञ्जुलांश्च' मधुरांश्चोल्लापान् भूषणशब्दान् राहत्यांश्च श्रुत्वा 'तथा' तेन भुक्तेतरप्रकारेण ये दोषा इति गाधार्थः ॥ २५॥ तद्गतानाह - गम्भीरो मधुरस्फुटो विशदः ग्राहकः सुस्वरः स्वरो यथैषां साधूनां स्वाध्यायस्य मनोहारी, गीतस्य तु कीदृशः भवति ?, शोभनतर इति गाथार्थः ॥ २६ ॥ 'एवम् उक्तेन प्रकारेण परस्परं मोहनीयदुर्विजयकर्म्मदोषेण भवति दृढं प्रतिबन्धः यस्मादेवं तस्मात् स्त्रीप्रतिबद्धं वर्जयेत्स्थानमिति गाथार्थः ॥ २७ ॥ पशुपण्डकेष्वपि 'इह' लोके मोहानलदीपितानां सच्चानां 'यद्' यस्मात् भवति प्रायोऽशुभा प्रवृत्तिः, पूर्वभवाभ्यासतः तथा भवतीति गाथार्थः ॥ २८ ॥ यस्मादेवं तस्माद्यथोक्तदोषवर्जितां वसतिं 'निर्ममो' ममत्वशून्यः निराशंसः इहलोकादिषु वसतिं सेवेत 'यतिः' साधुः, विपर्यये आज्ञादयो दोषा इति गाथार्थः ॥ २९ ॥ संसर्गदोषमाह | वज्जिज्ज य संसग्गं पासत्थाईहिं पावमित्तेहिं । कुज्जा य अप्पमत्तो सुद्धचरितेहिं धीरेहिं ॥ ७३० ॥ 44-196626 jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११५ ॥ जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधिया हुंति ॥ ७३१ ॥ सुचिरंपि अच्छमाणो वेरुलिओ कायमणिअउम्मीसो । न उवे काय भाव पाहण्णगुणेण निअएणं ॥ ७३२ ॥ सुचिरंप अच्छमाणो नलथंभो उच्छुवाडमज्झम्मि । कीस न जायइ महुरो ? जइ संसग्गी पमाणं ते ॥ ७३३ ॥ वर्जयेच्च ‘संसर्ग’सम्बन्धमित्यर्थः, कैरित्याह- पार्श्वस्थादिभिः 'पापमित्रैः' अकल्याणमित्रैः सह कुर्याच्च संसर्गमप्रमत्तः | सन् शुद्ध चारित्रैधीरैः साधुभिः सहेति गाथार्थः ॥ ३० ॥ किमित्येतदेवमिति, अत्राह - यः कश्चित् यादृशेन येन केनचित् सह 'मैत्री' संसर्गरूपां करोति सोऽचिरेण तादृशो भवति, अत्र निदर्शनमाह- कुसुमैः सह वसन्तः सन्तस्तिला अपि तद्गन्धिनो भवन्ति - कुसुमगन्धिन एवेति गाथार्थः ॥ ३१ ॥ अत्राह - 'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् 'वैडूर्यो' मणिविशेषः काचाश्च ते। मणयश्च काचमणयः कुत्सिताः काचमणयः काचमणिकाः तैः उत्-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः 'नोपैति' न याति 'काचभावं ' काचधर्म्म 'प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिर्न यास्यतीति गाथार्थः ॥ ३२ ॥ तथा - 'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् 'नलस्तम्बो' वृक्षविशेषः इक्षुवाटमध्ये इक्षुसंसर्गात् किमिति न जायते मधुरः ?, यदि संसर्गी प्रमाणं तवेति गाथार्थः ॥ ३३ ॥ अत्रोत्तरमाह Jain Educationonal पापमित्रसंसर्ग - वर्तनम् ॥ ११५ ॥ Mainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ OILOSOHGROC भावुगअभावुगाणि अलोए दुविहाणि होति दवाणि।वेरुलिओ तत्थ मणी अभावुगो अन्नवेहिं ॥७३४॥ जीवो अणाइनिहणो तब्भावणभाविओ असंसारे। खिप्पं सो भाविजइ मेलणदोसाणुभावेण॥७३५॥ अंबस्स य निंबस्स य दोण्हपि समागयाइं मूलाई । संसग्गीऍ विणट्ठो अंबो निंबत्तणं पत्तो ॥७३६॥ ___ भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि-वेल्लुकादीनि प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि, 'लषपतपदस्थाभूवृषे' त्यादावुकताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि-वलनादीनि लोके द्विप्रकाराणि भवन्ति 'द्रव्याणि' वस्तूनि, वैडूर्यस्तत्र मणिः अभाव्योऽन्य द्रव्यैः-काचादिभिरिति गाथार्थः ॥ ३४॥ स्यान्मतिः-जीवोऽप्येवंभूत एव भविष्यति, न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यतीति, एतच्च असद्, यतः-'जीवः' प्राग्निरूपितशब्दार्थः, स ह्यनादिनिधनः, अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च पावस्थाद्याचरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् 'क्षिप्रं' शीघ्रं स 'भाव्यते' प्रमादादिभावनया आत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ ३५ ॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु-तिक्तनिम्बोदकवासितायां भूमावाम्रवृक्षः समुत्पन्नः, पुनस्तत्र आम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसक्त्या' सङ्गत्या विनष्टः आयो निम्वत्वं प्राप्तः, तिक्तफलः संवृत्त इति गाथार्थः ॥ ३६ ॥ दोषान्तरोपदर्शनेन प्रकृतमेव समर्थयन्नाह C ORRECAS Jain Education For Private & Personel Use Only RTrjainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ भक्ते घर श्रीपञ्चव. संसग्गीए दोसा निअमादेवेह होइ अक्किरिया । लोए गरिहा पावे अणुमइमो तह य आणाई ॥७३७॥ उपस्थाप- | संसर्गात् संसक्तेर्वा, पार्श्वस्थादिभिः सहेति गम्यते, दोषा इमे नियमादेवेह, या च यावती च भवत्यक्रिया तदुपरोधेन, नावस्तु ३ तथा लोके गर्दा भवति-सर्व एवैते एवम्भूता इति, तथा पापेऽनुमतिर्भवति पार्श्वस्थादिसम्बन्धिनी(नि), तत्सङ्गमात्रनिमित्त॥११६॥ त्वादनुमतेः, तथा आज्ञादयश्च दोषा भवन्तीति गाथार्थः॥ ३७ ॥ साम्प्रतं भक्तविधिमाहभत्तंपिहु भोत्तत्वं सम्मं बायालदोसपरिसुद्धं । उग्गममाई दोसा ते अ इमे हंति नायवा ॥ ७३८ ॥ ___ 'भक्तमपि' ओदनादि भोक्तव्यं 'सम्यग्' आशंसारहितेन 'द्विचत्वारिंशद्दोषपरिशुद्धं' कल्पनीयम् , उद्गमादयो दोषा, अत्र गृह्यन्ते, ते चामी-वक्ष्यमाणलक्षणा भवन्ति ज्ञातव्या इति गाथार्थः॥ ३८॥ सोलस उग्गमदोसा सोलस उप्पायणाएँ दोसा उ। दस एसणाएँ दोसा बायालीसं इइ भवंती ॥७३९॥ षोडश उद्गमे दोषाः-आधाकर्मप्रभृतयः, षोडश उत्पादनायां दोषाः-धान्यादयः,दश पिण्डैषणायां दोषाः-शङ्कितादयः, द्विचत्वारिंशदेवं भवन्ति समुदिता इति गाथार्थः ॥ ३९॥ एतदेव भावयति तत्थुग्गमो पसूई पभवो एमाइँ हुंति एगट्ठा । सो पिंडस्साहिगओ तस्स य भेया इमे होंति ॥७४०॥ 8. तत्रोद्गमः प्रसूतिः प्रभव एवमादयो भवन्त्ये कार्थाः शब्दाः, सः-उद्गमः पिण्डस्याधिकृतः तस्य च भेदा एते भवन्ति दो वक्ष्यमाणा इति गाथार्थः ॥ ४०॥ SPECIRCURRRRAR ॥११६॥ Jain Education For Private Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ SHUSHAUSSUOROCAR आहाकम्मुद्देसिअ पूईकम्मे अ मीसजाए अ। ठवणा पाहुडिआए पाउअरण कीअ पामिच्चे ॥७४१॥ परिअहिए अभिहडुब्भिन्ने मालोहडे अअच्छिज्जे ।अणिसिटे अज्झोअर सोलस पिंडुग्गमे दोसा ॥७४२॥ सञ्चित्तं जमचित्तं साहणऽट्टाइ कीरई जं च । अच्चित्तमेव पच्चइ आहाकम्मं तयं भणि ॥७४३ ॥ उद्देसिअसाहुमाई उमच्चए भिक्खविअरणं जं च । उद्धरिअं मीसेउं तविअं उदेसिअं तं तु ॥७४४॥ कम्मावयवसमेअं संभाविजइ जयं तु तं पूई । पढमं चि गिहिसंजयमीसुवखडाइमीसं तु ॥७४५॥ |साहोभासिअखीराइठावणं ठवण साहुणटाए । सुहुमेअरमुस्सक्कणमवसक्कणमो य पाहुडिआ॥७४६॥ |नीअदुवारंधारे गवक्खकरणाइ पाउकरणं तु । दवाइएहिं किणणं साहूणटाए की तु ॥७४७॥ पामिच्चं जं साहूणऽट्टा उच्छिदिउं दिआवेइ । पल्लटिउं च गोरसमाई परिअट्टि भणिअं ॥ ७४८॥ सग्गामपरग्गामा जमाणिउं आहडंति तं होइ । छगणाइणोवलित्तं उभिदिअ ज तमुभिण्णं ॥७४९॥ मालोहडं तु भणिअंजं मालाईहिं देइ घेत्तूणं । अच्छिजं च अछिंदिअ जं सामी भिच्चमाईणं ॥७५० ॥ अणिसिटुं सामन्नं गोटिअभत्ताइ ददउ एगस्त । सट्टा मूलादहणे अज्झोअर होइ पक्खेवो ॥७५१॥ Jain Educati onal For Private Personal use only Mriainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ उद्गमदोषाः श्रीपञ्चव. उपस्थापनावस्तु ३ ॥११७॥ .SCACROCCANCEROSAGARMACOC4064 ___ आधाकर्म औदेशिकं पूतिकर्म मिश्रजातं च तथा स्थापना प्राभृतिका च प्रादुष्करणं क्रोतं पामित्यम् ॥४१॥ परावर्तितं अभ्याहृतं उद्भिन्नं मालापहृतं च तथा आच्छेद्यं अनिसृष्टमध्यवपूरकश्च षोडश इति गाथाद्यपदोपन्यासार्थः॥४२॥ सचित्तं सत् फलादि यदचित्तं साधूनामर्थे क्रियते, तथा यच्च अचित्तमेव तन्दुलादि पच्यते साधूनामर्थे, आधाकर्म तद् ब्रुवेत तीर्थकरादय इति गाथार्थः॥४३ ॥ उद्दिश्य च 'साध्वादीन्' निर्ग्रन्थशाक्यादीन् 'ओमात्यये' दुर्भिक्षापगमे भिक्षावितरणं प्राभृतकादीनां यत् (तत्) उद्दिष्टौद्देशिकं, यच्चोद्धरितमोदनादि मिश्रयित्वा व्यञ्जनादिना वितरणं तत्कृतौद्देशिकं, यच्च तप्त्वा गुडादिना मोदकचूरीबन्धवितरणं तत्कम्मौदेशिकमिति, एवं चेतसि निधाय सामान्येनोपसंहरति-औद्देशिकं तत् , तुशब्दः स्वगतभेदविशेषणार्थ इति गाथार्थः ॥४४॥ 'कावयवसमेतं' आधाकावयवसमन्वितं सम्भाव्यते यत्तत् 'पूति' उपकरणभक्तपानपूतिभेदभिन्नं । 'प्रथममेव' आरम्भादारभ्य गृहिसंयतयोः 'मिथ' साधारणं उपस्कृतादि मिश्रं तु' मिश्रजातमिति गाथार्थः ॥ ४५ ॥ साध्ववभाषितक्षीरादिस्थापनं स्थापना साध्वर्थे, साधुना याचिते सति तन्नि|मित्तं क्षीरादेः स्थापनं स्थापनोच्यत इति । 'सूक्ष्मेतरे'ति सूक्ष्मा बादरा च, उत्सर्पणमवसर्पणं चाङ्गीकृत्य प्राभृतिका भवति, सूक्ष्मा-अर्द्धकर्तिते दारकेन भोजनं याचिता सती साधावागते दास्यामीत्युत्सर्पणं करोति, साध्वर्थाय चोत्थिता पुत्रक! तवापि ददामीत्यवसर्पणं, बादरा तु समवसरणादौ विवाहादेरेव च (उत्सर्पणादि ) कुर्बतः, कुगतेः प्राभृतकल्पा प्राभृतिका इति गाथार्थः॥४६॥नीचद्वारान्धकारे गृहे भिक्षाग्रहणाय गवाक्षकरणादि, आदिशब्दात्प्रदीपमण्यादिपरिग्रहः, 'प्रादुष्करण'मिति प्रकाशकरणं । 'द्रव्यादिभिः' द्रव्यभावैः क्रयणं साध्वर्थे-साधुनिमित्तं क्रीतमेतदिति गाथार्थः ॥११७॥ Jain Educati on For Private Personel Use Only Page #253 -------------------------------------------------------------------------- ________________ |॥ ४७॥ प्रामित्यं नाम यत् साधूनामर्थे उच्छिद्यान्यतः 'दियावेइ'त्ति ददाति । परावर्तितुं च गौरवादिभिः कोद्रवौदनादिना शाल्योदनादि यद् ददाति तत्परावर्तितं भणितमिति गाथार्थः ॥ ४८ ॥ स्वग्रामपरग्रामात् यदुग्राहिमकादि आनेतुं, ददातीति वर्तते, अभ्याहृतं तु तदेवंभूतं भवति । तथा छगणमृत्तिकादिनोपलिप्तमुद्भिद्य यद्ददाति तदुद्भिन्नमभिधीयत इति गाथार्थः॥ ४९ ॥ मालापहृतं तु भणितं तीर्थकरगणधरैः यन्मण्डकादि मालादिभ्यो ददाति गृहीत्वा, आदिशब्दात् अधोमालादिपरिग्रहः । आच्छेद्यं चाच्छिद्य यत्स्वामी भृत्यादीनां सम्बन्धि ददाति तद् भणितमिति, आदिशब्दात्कर्मकरादिपरिग्रह इति गाथार्थः ॥५०॥ अनिसृष्टं 'सामान्यम्' अनेकसाधारणं गोष्ठिकभक्कादि, आदिशब्दाच्छ्रेणिभकादि, ददत एकस्याननुज्ञातस्य । 'स्वार्थम्' आत्मनिमित्तं मूलाद्रहणे कृते सति साधुनिमित्तं मुद्गादिसेतिकादेः प्रक्षेपो|ऽध्यवपूरको भवतीति गाथार्थः ॥५१॥ अत्र विशोध्यविशोधिकोटिभेदमाह कम्मुद्देसिअचरिमतिग पूइअं मीस चरिमपाहुडिआ। अज्झोअर अविसोहिअ विसोहिकोडी भवे सेसा ॥७५२॥ 'कर्मे' त्याधाकर्म तथा औद्देशिकचरमत्रिक' मिति कम्मोद्देशिकस्य मोदकचूरीपुनःकरणादौ यच्चरमं त्रिकं पाखण्डिश्रमणनिर्ग्रन्थविषयं समुद्देशादि तथा पूर्ति भक्तपानलक्षणां तथा मिश्रजातं उक्तलक्षणं तथा 'चरमप्राभृतिका' बादर Jain Education Desa For Private & Personel Use Only jainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ CAR उत्पादना दोषा: प्राभृतिका तथाऽध्यवपूरक उक्तलक्षणो 'अविशोधिरिति' अविशोधिकोटी-उद्धरणाचनहां, वि. धिकोटिर्भवेच्छेषा, श्रीपञ्चव. सपस्थाप औद्देशिकादिरूपा उद्धरणार्हेति गाथार्थः ॥ ५२ ॥ उक्ता उद्गमदोषाः, उत्पादनादोषानाहनावस्तु ३ त उप्पायण संपायण निवत्तणमो अ हुंति एगट्ठा । आहारम्मिह पगया तीऍ य दोसा इमे होंति ॥७५३॥ PI. 'उत्पादने ति उत्पादनमुत्पादना, एवं सम्पादना निवर्त्तना चेति भवन्त्येकार्था एते शब्दा इति, सा चाहारस्येह-अधि॥११८॥ कारे प्रकृता, तस्याश्चोत्पादनायाः सम्बन्धिनो दोषाः एते भवन्ति-वक्ष्यमाणलक्षणा इति गाथार्थः ॥ ५३॥ दूधाई दूइ निमित्ते आजीव वणिमगे तिगिच्छा य । कोहे माणे माया लोहे अ हवंति दस एए॥७५४॥ है पुद्धिं पच्छा संथव विजा मंते अ चुण्णजोगे अ । उप्पायणाएँ दोसा सोलसमे मूलकम्मे अ॥७५५॥ धाइत्तणं करेई पिंडत्थाए तहेव दूइत्तं । तीआइनिमित्तं वा कहेइ जायाइ वाऽऽजीवे ॥ ७५६ ॥ जो जस्स कोइ भत्तो वणेइ तं तप्पसंसणेणेव । आहारट्ठा कुणइ व मूढो सुहुमेअरतिगिच्छं ॥७५७ ॥ कोहप्फलसम्भावणपडुपण्णो होइ कोहपिंडो उ। गिहिणो कुणइऽभिमाणं मायाएँ दवावए तहय ॥ ७५८ ॥ अतिलोभा परिअडइ आहारट्ठा य संथवं दुविहं । कुणइ पउंजइ विजं मंतं चुण्णं च जोगं च ॥७५९ ॥ SANAAAAAAAAAAAAIANAS ॥११८॥ Jain Educati o nal For Private Personal Use Only mainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ BASAR | धात्री दुती। पूर्व पश्चात्संस्तयो व्यासार्थ त्वाह धात्र दूताव' दुहित्रादिसाल्पादिपरिग्रह इति गाथा इथे' त्येवं 8 गब्भपरिसाडणाइ व पिंडत्थं कुणइ मूलकम्मं तु । साहुसमुत्था एए भणिआ उप्पायणादोसा॥७६०॥ ___ धात्री दूती निमित्तं आजीवःवनीपकश्चिकित्सा चक्रोधोमानो माया लोभश्च भवन्ति दशैते उत्पादनादोषा इति गाथास8 मासार्थः ॥ ५४॥ पूर्व पश्चात्संस्तवो विद्या मन्त्रश्च चूर्णयोगश्च उत्पादनायाः सम्बिन्धिन एते दोषाः षोडशमो दोषो 5 मूलकर्म चेति गाथासमासार्थः॥ ५५॥ व्यासार्थ त्वाह-'धात्रीत्वमिति बालमधिकृत्य मजनादिधात्रीभावं करोति कश्चिसाधुः, व्यञ्जन (साधुव्यंजनः) पिण्डार्थ-भोजननिमित्तं, तथैव 'दूतीत्वं' दुहित्रादिसंदेशनयनलक्षणं, तीतादिनिमित्तं वा कथयति पिण्डनिमित्तमेव, जात्यादि वाऽऽजीवति तत्कर्मप्रशंसादिना, आदिशब्दाच्छिल्पादिपरिग्रह इति गाथार्थः॥५६॥ यो यस्य शाक्यभिश्वादेः कश्चिद्भक्तः उपासकादिः 'वनति' संभजते सेवते तं तत्प्रशंसनेनैव, 'भुञ्जते चित्रकर्मस्थिता इवे' त्येवं शाक्यभिश्वादि प्रशंसति वा। 'आहारार्थम् ' आहारनिमित्तं करोति वा मूढश्चारित्रमोहेन सूक्ष्मतरां चिकित्सा, तत्र सूक्ष्मा वैद्यसूचनादि बादरा प्रतीतेति गाथार्थः॥५७॥ क्रोधफलसम्भावनाप्रत्युत्पन्नः सन् ज्ञातो भवति क्रोधपिण्डस्तु, क्षपकर्षरिव, गृहिणः करोत्यभिमानं दानं प्रतीति मानपिण्डः, सेवतिकासाधोरिव, मायया दापयति तथा वेषपरावर्त्तादिनेति मायापिण्डः, चेल्लकस्येवेति गाथार्थः॥ ५८ ॥ अतिलोभात् पर्यटत्याहारार्थमिति लोभपिण्डः, सिंहकेसरकयतेरिव, आहारार्थमेव 'संस्तवं' परिचयं द्विविधं करोति, पूर्वपश्चाद्भेदेन, एवमाहारार्थमेव प्रयुङ्क्ते विद्यां मन्त्रचूर्णे च योगं च, तत्र देवता|धिष्ठितोऽक्षरविन्यासो विद्या, देवाधिष्ठितस्तु मन्त्रः, चूर्णः पादलेपादिः, योगो वशीकरणादीति गाथार्थः ॥ ५९॥ गर्भ-8 ARARANANNSAICHIERICK वैद्यसूचनादि बादरा प्रतीति मानपिण्डः, सेवाताहारार्थमिति लोभपिए उत्पन्नः सन् सवतिकासा ANASAGARSA ५८॥ Jain Educationparational jainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११९ ॥ Jain Education परिशातादि वा 'पिण्डार्थम् ' आहारनिमित्तं करोति मूलकम्मैव, साधुसमुत्था 'एते' अनन्तरोदिता भणिता उत्पादनादोषा इति गाथार्थः ॥ ६० ॥ उक्ता उत्पादनादोषाः, एषणादोषानाह | सण गवेसणऽण्णेसणाय गहणंच होंति एगट्ठा। आहारम्मिह पगया तीऍ य दोसा इमे हुंति ॥ ७६१ ॥ एषणषणा, एवं गवेषणा अन्वेषणा च ग्रहणं चेति भवन्त्येकार्थाः एते शब्दा इति, सा चाहारस्येह प्रकृता, 'तस्याश्च' एषणाया दोषाः दश भवन्ति, वक्ष्यमाणलक्षणा इति गाथार्थः ॥ ६१ ॥ संकि मक्खि णिक्खित्त पिहिअ साहरिअ दायगुम्मीसे । अपरिणयत्ति छड्डि एसणदोसा दस भवंति ॥ ७६२ ॥ कम्माइ संकिइ (संकइ) तयं मक्खिअमुद्गाइणा उ जं जुत्तं । णिक्खित्तं सच्चित्ते पिहिअं तु फलाइणा थइअं ॥ ७६३ ॥ मत्तगगयं अजोग्गं पुढवाइसु छोड देइ साहरिअं । दायग बालाईआ अजोग बीजाइ उम्मीसं ॥७६४ ॥ अपरिणयं दव्वं चिअ भावो वा दोण्ह दाण एगस्स । लित्तं बसाइणा छद्दिअं तु परिसाडणावंतं ॥ ७६५ ॥ एषणा दोषाः ॥ ११९ ॥ inelibrary.org Page #257 -------------------------------------------------------------------------- ________________ KARANAGAR-CASEACK शङ्कितं बक्षितं निक्षिप्तं पिहितं संहृतं दायकम् उन्मिभं अपरिणतं लिप्तं छर्दितमित्येते एषणादोषाः दश भवन्तीति गाथासमासार्थः ॥२॥ व्यासार्थमाह-कर्मादि शङ्कितमेतत् (कर्मादि शकते तत् ), यदेव शङ्कितं तद् गृह्णतः तदेवापद्यत इत्यर्थः, बक्षितं उदकादिना तु यद्युक्तं मण्डकादि, निक्षिप्तं सजीवादौ सचित्ते मिश्रे च, पिहितं तु फलादिना स्थगितं, पुष्पफलादिनेति गाथार्थः॥६३॥ मात्रकगतमयोग्यं कुथितरसादि पृथिव्यादिषु कायेषु क्षिप्त्वा ददातीत्येतत्संहृतं, दायका 'बालादयो' बालवृद्धादयःअयोग्या दानग्रहणं प्रति, 'बीजाधुन्मिभं' बीजकन्दादियुक्तमुन्मिश्रमुच्यत इति गाथार्थः॥६४॥अ-18 परिणतं द्रव्यमेव सजीवमित्यर्थः, भावो वा द्वयोःसम्बन्धिनो दाने एकस्य दातुरपरिणतः, दानं समक्षयोरेवेत्यनिसृष्टाझेदः, लिप्तं वसादिना गर्हितद्रव्येण, छर्दितं तु परिशातनावद्देयमिति गाथार्थः ॥ ६५॥ एवं बायालीसं गिहिसाहूभयसमुन्भवा दोसा । पंच पुण मंडलीए णेआ संजोअणाईआ ॥ ७६६ ॥ ___ 'एवम्' उक्तेन प्रकारेण द्विचत्वारिंशत्सङ्ख्या गृहिसाधूभयसमुद्भवा-एतत्प्रभवाः दोषाः पिण्डस्य, पञ्च पुनर्मण्डल्यां उपविष्टस्य ज्ञेयाः दोषाः संयोजनाद्या इति गाथार्थः ॥ ६६॥ ॥एतानेवाहहै संजोअणा पमाणे इंगाले धूम कारणे चेव । उवगरणभत्तपाणे सबाहिरभंतरा पढमा ॥ ७६७ ॥ बत्तीसकवल माणं रागद्दोसेहिं धूमइंगालं । वेआवच्चाईआ कारणमविहिम्मि अइयारो ॥ ७६८ ॥ दारं JainEducation For Private Personal Use Only M ainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ दोषाः जनक ॥१२॥ संयोजना-मीलना १प्रमाणं पिण्डस्य २ अङ्गारोभोजन एव रागः ३ धूमो द्वेषः४ कारणं चैव वेदनादि,५ 'उपकरणभक्त मण्डलिपान' इत्युपकरणभक्तपानविषया सबाह्याभ्यन्तरा 'प्रथमा' संयोजना, तत्रोपकरणबाह्यसंयोजना श्लक्ष्णचोलपट्टादिलाभे बहिरेव तदुचितकम्बल्याद्यन्वेषणम् , अभ्यन्तरसंयोजना तु वसतौ तत्परिभोगे, एवं भकपानेऽपि योज्यमिति गाथार्थः। ॥६७॥ द्वात्रिंशत्कवला मानमाहारस्य, एतच्च पुंसः, स्त्रियाः पुनरष्टाविंशतिः, रागद्वेषाभ्यां धूमाङ्गारमिति,रागेण परिभोगेडङ्गारश्चारित्रदाहात्, द्वेषेण तु धूमः, चारित्रन्धनप्रदीपनात्, वैयावृत्त्यादीनि कारणान्याहारपरिभोगे, आदिशब्दारेदनादिरिग्रहः, 'अविधावतिचार' इति अत्राविधौ क्रियमाणे व्रतातिचारो भवतीति गाथार्थः ॥ ६८॥ ॥ व्याख्यातं भक्तद्वारम् , अधुनोपकरणद्वारमाहउवगरणंपिधरिजा जेण न रागस्स होइ उप्पत्ती।लोगम्मि अपरिवाओ विहिणा य पमाणजुत्तं तु ॥७६९॥18॥ | 'उपकरणमपि' वस्त्रपात्रादि धारयेत् , किंविशिष्टमित्याह-येन न रागस्य भवत्युत्पत्तिः, तदुत्कर्षादात्मन एव, लोकेद च परिवादः-खिंसा येन न भवति, 'विधिना च' यतनया प्रत्युपेक्षणादिना धारयेत् 'प्रमाणयुक्तं च'न न्यूनाधिकमिति गाथार्थः॥ ६९॥ दुविहं उवहिपमाणंगणणपमाणं पमाणमाणं च । जिणमाइआण गणणापमाणमेअंसुए भणिअं ॥७७०॥ ॥१२०॥ द्विविधमुपधिप्रमाणं, कथमित्याह-गणनाप्रमाणं मानप्रमाणं च, सङ्ख्या स्वरूपमानमित्यर्थः, 'जिनादीनां जिनकल्पिकप्रभृतीनां गणनाप्रमाणम् ‘एतद्'वक्ष्यमाणलक्षणं श्रुते भणितमिति गाथार्थः ॥ ७० ॥ NCREAM KINAROKAAKASARAL Jain Educati o nal For Private Personal Use Only IA M M .jainelibrary.orgx Page #259 -------------------------------------------------------------------------- ________________ aasamusaR IDIOHLIGAREKARADARSamaATERSTALE |जिणा बारसरूवाणि, थेरा चोदसरूविणो । अजाणं पन्नवीसं तु, अओ उड्डे उवग्गहो ॥ ७७१ ॥ __ जिनाः' जिनकल्पिका द्वादशरूपाणि मानमित्यर्थः, पात्रादीन्युपधिमुपभुञ्जत इति वाक्यशेषः, एवं 'स्थविराः' स्थविरकल्पिकाश्चतुर्दशरूपिणः, पात्रादिचतुर्दशोपधिरूपवन्तः, 'आर्याणां' संयतीनां 'पञ्चविंशतिस्तु' पञ्चविंशतिरेव 'रूपाणि पात्रादीन्युपधिरुत्सर्गतो भवन्ति, अत उक्ताद् उपधेरूर्ध्वमुपग्रह इति-यथासम्भवमौपग्रहिक उपधिर्भवतीति श्लोकसमु दायार्थः॥७१॥ अवयवार्थ त्वाह ग्रन्थकार:दीपत्तं पत्ताबंधो पायट्रवणं च पायकेसरिआ । पडलाइँ रयत्ताणं च गोच्छओ पायणिजोगो ॥ ७७२ ॥ तिपणेव य पच्छागा रयहरणं चेव होइ मुहपोती। एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥७७३॥ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकसरिका पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः, एतेषां स्वरूपं प्रमाणाधिकारे वक्ष्याम इति गाथार्थः ॥ ७२ ॥ त्रय एव प्रच्छादकाः, कल्पा इत्यर्थः, रजोहरणं चैव भवति 'मुहपोत्ती' मुखवस्त्रिका, एष द्वादशविध उपधिः अनन्तरोदितः जिनकल्पिकानां भवतीति गाथार्थः ॥ ७३ ॥ बारसविहोऽवि एसो उक्कोस जिणाण न उण सोसि । एसेव होइ निअमा पकप्पभासे जओ भणिअं ॥ ७७४ ॥ ACANCANCR-CSCRRC-RACANON-SC- आस पञ्चव.२१ 56 For Private & Personel Use Only Page #260 -------------------------------------------------------------------------- ________________ जिनक श्रीपञ्चव. उपस्थापनावस्तु ३ ॥१२१॥ ocaCORRECEMARCCASCACACC द्वादशविधोऽप्येषः-अनन्तरोदितः उत्कृष्टो जिनानां भवति, सम्भव एषः, न पुनः सर्वेषामेष एव-द्वादशविधो भवति (नियमात् ), कुत इत्याह-'प्रकल्पभाष्ये' निशीथभाष्ये यतो भणितमिति गाथार्थः॥७४॥ किं भणितमित्याह ल्पिस्थविरबिअतिअचउक्कपणगं नवदसएक्कारसेव बारसगं । कल्पिना मार्याणां एए अट्ठ विअप्पा उवहिमि उ होति जिणकप्पे ॥ ७७५ ॥ चोपधिः रयहरणं मुहपोत्ती दुविहो कप्पेकजुत्त तिविहो उ । रयहरणं मुहपोत्ती दुकप्प एसो चउद्धा उ ॥७७६॥ तिण्णेव य पच्छागा रयहरणंचेव होइ मुहपोत्ती।पाणिपडिग्गहिआणं एसो उवही उ पंचविहो॥७७७॥ |पत्तगधारीणं पुण णवाइभेया हवंति नायवा । पुवुत्तोवहिजोगो जिणाण जा बारसुकोसो ॥ ७७८ ॥2 द्विकत्रिकचतुष्कपञ्चकनवदशैकादशद्वादशकं एतेऽन्तरोदिताः अष्टौ विकल्पा उपधौ भवन्ति जिनकल्प इति गाथार्थः J॥७५॥ एतानेव दर्शयति-रजोहरणं मुहपोत्तीत्ययं द्विविधः, कल्पैकयुक्तः त्रिविधस्तु अयमेवानन्तरोदितः, तथा रजोहरणं मुखपोत्ती 'द्विकल्प' इति कल्पद्वयमेव चतुर्डेति गाथार्थः ॥७६॥ त्रयःप्रच्छादका:-कल्पाः रजोहरणं चैव भवति मुखपोत्ती ॥१२१॥ 'पाणिप्रतिग्रहाणां' हस्तभोजिनामेप उपधिस्तु पञ्चविध इति गाथार्थः॥७७॥ पात्रकधारिणां पुनः 'जिनानां' जिनकल्पिकानामिति योगः 'नवादिभेदाः' नवदशैकादशद्वादशरूपा भवन्ति ज्ञातव्याः, कथमित्याह-पूर्वोक्तोपधियोगात्' द्विभेदादिपूर्वो 25MMERCAKACAMARY Jain Educati on For Private & Personel Use Only Mainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ तोपधियोगेन, पात्रकोपधिः सप्तविधः द्विविधेन युक्तो नवविधः, एवं त्रिविधादिष्वपि योजनीयं, दशविध एकादशविधो द्वादशविध इति, आह च- यावत् द्वादशविधः उत्कृष्टो गणनाप्रमाणेनेति गाथार्थः ॥ ७८ ॥ स्थविरकल्पिकानधिकृत्याह - एए चेव दुवालस मत्तग अइरेग चोलपट्टो अ । एसो अ चोदसविहो उवही पुण थेरकप्पंमि ॥७७९ ॥ 'एत एव' अनन्तरोदिताः द्वादशोपधिभेदाः, के ते ?, पत्तं पत्तावन्धो पायट्टवणं च पायकेसरिया० भेदाः, मात्रकमतिरिक्तं चोलपट्टकश्च, एतद्द्वययुक्तः एष एव चतुर्द्दशविध उपधिः पुनः 'स्थविरकल्पे' स्थविरकल्पविषय इति गाथार्थः ॥ ७९ ॥ आर्या अधिकृत्याह - पत्तं पत्ताबंधो पायट्टवणं च पायकेसरिआ । पडलाइँ रयत्ताणं गोच्छओ पायणिजोगो ॥ ७८० ॥ एए चेव उ तेरस अभिन्नरूवा हवंति विष्णेआ । उवहिविसेसा निअमा चोइसमे कमढए चेव ॥ ७८१ ॥ उग्गहणंतगपट्टो अड्डोरुअ चलणिआ य बोद्धव्वा । अभितर बाहिणिअंसणी अ तह कंचुए चेव ॥ ७८२ ॥ ओकच्छिअ वेकच्छिअ संघाडी चेव खंधकरणी अ । ओहोवहिम्मि एए अजाणं पण्णवीसं तु ॥७८३ ॥ पूर्ववत् ॥ ८० ॥ पूर्ववदेव, नवरं चतुर्दशं कमढगं चैवेति ॥ ८१ ॥ अवग्रहानन्तकपट्ट: अद्धरुकं चलनिका च बोद्धव्या, अभ्यन्तरनिवसनी बहिर्निवसनी च तथा कञ्चकश्चैवेति गाथार्थः ॥ ८२ ॥ उत्कक्षिका वैकक्षिका सङ्घाटी चैव स्कन्धकरणी च ओघोपधौ एते आर्याणां सम्बन्धिनि पञ्चविंशतिस्तु भेदा इति गाथार्थः ॥ ८३ ॥ Jain Educational ainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२२ ॥ Jain Educatio एसो पुण सवेसिं जिणाइआणं तिहा भवे उबही । उक्कोसगाइभेओ पच्छित्ताईण कजम्मि ॥ ७८४ ॥ 'एष पुनः' अनन्तरोदितः 'सर्वेषां' जिनादीनां पूर्वोपन्यस्तानां त्रिधा भवेदुपधिः, कथमित्याह - 'उत्कृष्टादिभेदः” उत्कृष्टो मध्यमो जघन्यश्च, अयं च प्रायश्चित्तादीनां कार्ये - प्रायश्चित्तपरिभोगनिमित्तमिति गाथार्थः ॥ ८४ ॥ उक्कोसओ चउद्धा चउ छद्धा होइ मज्झिमो उवही । चउहा चेव जहण्णो जिणथेराणं तयं वोच्छं ॥७८५॥ | तिन्नेव य पच्छागा पडिग्गहो चेव होइ उक्कोसो। गोच्छय पत्तगठवणं मुहणंतग केसरि जहण्णो ॥ ७८६॥ पडलाइँ रत्ताणं पत्ताबंधो जिणाण रयहरणं । मज्झो पहगमतगसहिओ एसेव थेराणं ॥ ७८७ ॥ उत्कृष्ट उपधिः 'चतुर्द्धा' चतुष्प्रकारः, चतुर्द्धा पड़धा च भवति मध्यम उपधिः, अवरो इतरो जघन्यः चतुर्विधः खलु जिनस्थविराणां तकं वक्ष्य इति गाथार्थः ॥ ८५ ॥ त्रय एव प्रच्छादकाः प्रतिग्रहश्चैव भवत्युत्कृष्ट उपधिः, गोच्छकः पात्रस्थापनं मुखानन्तकं केसरीत्ययं जघन्य उपधिरिति गाथार्थः ॥ ८६ ॥ पडलानि च रजस्त्राणं पात्र कबन्धो 'जिनानां' जिनकल्पिकानां रजोहरणं मध्यमः, पट्टकमात्रकसहितः 'एष एव' प्रागुक्तः 'स्थविराणां' स्थविरकल्पिकानां मध्यम इति गाथार्थः ॥ ८७ ॥ आर्या अधिकृत्याह उकोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । अवरो चउब्विहो खलु अजाणं होइ विपणेओ ॥ ७८८ ॥ ational जिनकल्पिस्थ विर कल्पना मार्याणां चोपधिः ॥ १२२ ॥ jainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ ACCASINCOMAM तिपणेव य पच्छागा अभितरवाहिणिवसणी चेव।संघाडि खंधकरणी पत्तं उक्कोस उवहिम्मि॥७८१॥ पत्ताबंधो पडला रयहरणं मत्त कमढ रयताणं। उग्गहपट्टो अड्डोरु चलणि उक्वच्छिकंचवेकच्छी ॥७९०॥ मुहपोत्ती केसरिआ पत्तटुवणं च गोच्छओ चेव। एसो च उविहो खलु अजाण जहण्णओ उवही॥७९१॥ ___ उत्कृष्टोऽष्टविध उपधिः मध्यमो भवति त्रयोदशविधस्तु, तथा जघन्यश्चतुर्विधः खलु, तत ऊर्ध्वमौपग्रहिक जानीहीति गाथार्थः ॥ ८८ ॥ त्रय एव प्रच्छादकाः अभ्यन्तरनिवसनी बहिर्निवसनी चैव सङ्घाटी स्कन्धकरणी पात्रं उत्कृष्टोपधावाकार्याणामिति गाथार्थः॥ ८९॥ पात्रबन्धः पटलानि रजोहरणं मात्रकं कमढकं रजस्त्राणं अवग्रहानन्तकपट्टः अोरुकं चलहै| निरुक्कच्छिका कञ्चकः वैकच्छिका मध्यमोपधावार्याणामिति गाथार्थः ॥ ९०॥ जघन्यमाह-मुखपोती केसरिका पात्र स्थापनं च गोच्छकश्चैव एष चतुर्विधः खल्वार्याणां जघन्य उपधिरिति गाथार्थः ॥ ९१ ॥ उक्तमोघोपधेर्गणनाप्रमाणे, प्रमाणमानमाह तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं अइरेगयरंतु उक्कोसं ॥७९२ ॥ दिइणमन्नं तु पमाणं णिअगाहाराओं होइ निप्फन्नं । कालप्पमाणसिद्धं उअरपमाणेण य वयंति ॥७९३॥ उकोसतिसामासे दुगाउअद्धाणमागओ साहू । चउरंगुलूण भरिअं जं पज्जत्तं तु साहुस्स ॥ ७९४ ॥ ACCORNCOLOGANGANAGACANCHAR ESCORECASSA JainEducational For Private Personal use only naw.jainelibrary.org. Page #264 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२३ ॥ Jain Education एवं (यं) चेव पमाणं सविसेसयरं अणुग्गहपवत्तं । कंतारे दुब्भिक्खे रोहगमाईसु भइअवं ॥ ७९५ ॥ | वेआवच्चकरो वा णंदीभाणं धरे उवग्गहिअं । सो खलु तस्स विसेसो पमाणजुत्तं तु सेसाणं ॥ ७९६ ॥ | दिजाहि भाणपूरं तु रिद्धिमं कोइ रोहमाईसु । तहियं तस्सुवओगो सेसं कालं पडिकुट्टो ॥ ७९७ ॥ तिस्रो वितस्तयः एता एव लोकप्रसिद्धाः चतुरङ्गुलं च चत्वारि चाङ्गुलानि 'भाजनस्य' पात्रस्य मध्यमप्रमाणम्, एतच्च परिधिदवरकस्य गृह्यते, अतो मानाद्धीनं पात्रं च जघन्यं भवति, 'अतिरेकतरं तु' बृहत्तरं तूक्तमानादप्युत्कृष्टं भवतीति गाथार्थः ॥ ९२ ॥ इदं पुनरन्यत् प्रमाणं पात्रस्य निजाहाराद् भवति निष्पन्नं कालप्रमाणसिद्धं उदरप्रमाणेन च वदन्त्येतन्मानमिति गाथार्थः ॥ ९३ ॥ उत्कृष्टतृड्मासे - ज्येष्ठादौ द्विगव्यूताध्वनः आगतः साधुः, एवं कालाध्वभ्यां खिन्नः, तस्यास्य चतुरङ्गुलन्यूनं भृतं सत् सद्रवाहारस्य यत् पर्याप्तमेव साधोर्भवति भोजनम्, एतदेव मानमस्येति गाथार्थः ॥ ९४ ॥ आह च - 'एतदेव' अनन्तरोदितं प्रमाणं भोजनस्य सविशेषतरं प्रमाणमनुग्रहप्रवृत्तं द्वितीयपदेनेत्यर्थः, आह च-कान्तारे दुर्भिक्षे 'रोधकादिषु' रोधकतदन्यभयेषु 'भजितव्यम्' अधिकतरमपि भवतीति गाथार्थः ॥ ९५ ॥ वैयावृत्यकरो वा विपुलनिर्जरार्थे नान्दीभाजनं महाप्रमाणं धारयति औपग्रहिकं, नौघिकं, स खलु 'तस्य' वैयावृत्त्यकरस्य विशेषः, प्रमाणयुक्तं तु शेषाणां साधूनामिति गाथार्थः ॥ ९६ ॥ नान्दीभाजनप्रयोजनमाह - दद्याद् यस्माद्भाजनपूरमेव ऋद्धिमान् पात्रादेमी नम् ॥ १२३ ॥ inelibrary.org Page #265 -------------------------------------------------------------------------- ________________ कश्चित् नौवित्तकादिः रोधकादिष्वापद्विशेषेषु, 'तत्र' रोधकादौ 'तस्य' नान्दीभाजनस्योपयोगः, शेषकालं प्रतिक्रुष्टः तस्योपयोग इति गाथार्थः॥९७॥ पत्ताबंधपमाणं भाणपमाणेण होइ कायक्वं । जह गंठिम्मि कयम्मी कोणा चतुरंगुला होति ॥७८८॥ __ पात्रबन्धप्रमाणं, किमित्याह-भाजनप्रमाणेन करणभूतेन भवति कर्त्तव्यं, किंविशिष्टमित्याह-यावद् ग्रन्थौ कृते सति कोणौ चतुरङ्गलौ भवतः, त्रिकालविषयत्वात् सूत्रस्यापवादिकमिदं, सदा (तदा) ग्रन्थ्यभावादिति गाथार्थः ॥९८॥ पत्तगठवणं तह गोच्छओ अ पायपडिलेहणी चेव । तिण्हपि ऊ पमाणं विहत्थि चउरंगुलं चेव ॥ ७९९ ॥ पात्रस्थापनमूर्णामयं तथा गोच्छकश्च पात्रप्रतिलेखनी चैव-मुहपोत्ती, एतेषां त्रयाणामपि प्रमाणं प्रस्तुतं 'वितस्तिश्च-| तुरङ्गलं चैव' षोडशाङ्गुलानीति गाथार्थः॥ ५९॥ एतेषां प्रयोजनमाहरयमाइरक्खणट्रा पत्ताबंधो अ पत्तठवणं च । होइ पमजणहेउं तु गोच्छओ भाणवत्थाणं ॥ ८००॥ पायपमजणहेउं केसरिआ इत्थ होइ नायवा। पडलसरूवपमाणाइ संपयं संपवक्खामि ॥ ८०१॥ - रजःप्रभृतिरक्षणार्थ पात्रबन्धश्चोक्तलक्षणः, पात्रस्थापनं च भवति प्रमार्जनहेतोः, एतन्निमित्तमेव गोच्छकः भाजनवस्त्राणां-पटलादीनामिति गाथार्थः॥ ८००॥ पात्रप्रमार्जनहेतोः, किमित्याह-केसरिका अत्र भवति ज्ञातव्या, पटलस्वरूपप्रमाणादि, आदिशब्दात् प्रयोजनं, साम्प्रतं प्रवक्ष्यामीति गाथार्थः॥१॥ Jain Educa t ional For Private & Personel Use Only Mr.jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ 6-5-05- 24 नम् श्रीपञ्चव. जेहिं सविआ ण दीसइ अंतरिओ तारिसा भवे पडला । पटलकमाउपस्थाप तिषिण व पंच व सत्त व कयलीपत्तोवमा सुहुमा (लहुया) ॥ ८०२॥ नावस्तु ३८ गिम्हासु तिन्नि पडला चउरो हेमंत पंच वासासु । उक्कोसगाउ एए एत्तो पुण मज्झिमे वोच्छं ॥ ८०३ ॥l ॥१२४॥ गिम्हासु हुंति चउरो पंच य हेमंति छच्च वासासु।एए खल्लु मज्झिमगा एत्तो उ जहन्नए वोच्छ।८०४॥181 गिम्हासु पंच पडला छप्पुण हेमंति सत्त वासासु। तिविहम्मि कालछेए पायावरणा भवे पडला ॥८०५॥ यैः 'सविता' आदित्यः न दृश्यते अन्तरितः सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि, तानि च त्रीणि वा पञ्च वा सप्त वा कालापेक्षया, कदलीगर्भोपमानि मसृणश्लक्ष्णानि लघूनि हुलकानीति गाथार्थः॥२॥ एतदेव स्पष्टयति सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि, तानि च त्रीणि वा-ग्रीष्मेषु सर्वेष्वेव त्रीणि पटलानि भवन्ति, कालस्यात्यन्तरूक्षत्वात् द्रुतं पृथिवीरजःप्रभृतिपरिणतेः, तेन पटलभेदायोगादिति । चत्वारि पटलानि हेमन्ते, कालस्य स्निग्धत्वात् , विमद्देन पृथ्वीरजःप्रभृतिपरिणतेः तेन पटलभेदसम्भवादिति, पञ्च वर्षासु सर्वास्वेव पटलानि भवन्ति, कालस्यात्यन्तस्निग्धत्वात् अतिचिरेण रजःप्रभृतिपरिणतेः तेन पटलभेदयोगादिति, 'उत्कृष्टान्येतानि तत्स्वरूपापेक्षया चेहोत्कृष्टत्वपरिग्रहः, अत्यन्तशोभनानि पटलान्येवं भवन्ति, अतः पुनः-अतः ऊर्च 'मध्यमानि वक्ष्ये' मध्यमानि ॥१२४॥ Jain Educatio n For Private Personel Use Only N inelibrary.org Page #267 -------------------------------------------------------------------------- ________________ स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्य इति गाथार्थः ॥ ३ ॥ ग्रीष्मेषु भवन्ति चत्वारि, प्रयोजनं पूर्ववत्, पञ्च हेमन्ते, प्रयोजनं पूर्ववदेव, पट् च वर्षासु प्रयोजनं पूर्ववत्, एतानि खलु मध्यमानि पटलान्येवं भवन्ति, तेषां प्रभूततराणामेव स्वकार्य साधनात्, 'अतस्तु' अत ऊर्द्ध जघन्यानि स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्यि गाथार्थः ॥४॥ ग्रीष्मेषु पञ्च पटलानि पट् पुनर्हेमन्ते सप्त वर्षासु, त्रयाणामपि प्रयोजनं पूर्ववत्, एवं त्रिविधे कालच्छेदे पात्रावरणानि भवन्ति पटलानि, समासप्रयोजनमेतदेतेषामिति गाथार्थः ॥ ५ ॥ उद्दिष्टसङ्ख्या भेदभावात् सङ्ख्यामानमभिधायैतेषामेव प्रमाणमानमाह अड्डाइज्जा हत्था दीहा बत्तीसअंगुला रुंदा । बिइअं पडिग्गहाओ ससरीराओ उ निष्पन्नं ॥ ८०६ ॥ अर्द्धतृतीया हस्ता दीर्घाणि - आयतानि पत्रिंशदङ्गुलानि 'रुन्दानि' विस्तीर्णानि द्वितीयं पटलमानं 'प्रतिग्रहाद्' भाजनात् स्वशरीराच्च निष्पन्नम्, एतदुभयोचितमिति गाथार्थः ॥ ६ ॥ एतत्प्रयोजनमाह| पुप्फफलोदगरयरेणुसउणपरिहार एयरक्खट्टा । लिंगस्स य संवरणे वेओदयरक्खणे पडला ॥ ८०७ ॥ पुष्पफलोदकर जोरेणुशकुन परिहारः - काकादिपुरीषः एतद्रक्षार्थ, लिङ्गस्य च संवरणे - संरक्षणे स्थगने 'वेदोदयरक्षणे' स्त्रीपुंवेदोदयरक्षणविषये पटलान्युपयोगीनीति गाथार्थः ॥ ७ ॥ रजस्त्राणप्रमाणमाहमाणं तु रत्ताणे भाणपमाणेण होइ निष्कन्नं । पायाहिणं करितं मज्झे चउरंगुलं कमइ ॥ ८०८ ॥ Page #268 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२५ ॥ Jain Education मानं तु 'रजस्त्राणे ' रजस्त्राणविषयं भाजनप्रमाणेन भवति निष्पन्नं, तच्चैवं वेदितव्यमित्याह - प्रादक्षिण्यं कुर्वत् पुष्पकादारभ्य पात्रस्य ' मध्ये चतुरङ्गुलमिति मुखे चत्वार्यङ्गुलानि यावत् क्रमति, अधिकं तिष्ठतीति गाथार्थः ॥ ८ ॥ एतत्प्रयोजनमभिधत्ते मूसगरयउकेरे वासे सिन्हा रए अ रक्खट्टा । होंति गुणा रयताणे एवं भणिआ जिणिदेहिं ॥ ८०९ ॥ 'मूषकर उत्कर' इति षष्ठ्यर्थे सप्तमी, मूषकरजउत्करस्य ग्रीष्मादिषु वर्षायां 'सिन्हायाः' अवश्यायस्य रजसश्च रक्षार्थं ध्रियमाणे भवन्ति 'गुणाः' चारित्रवृद्ध्यादयो रजस्त्राणे, एवं भणितं जिनेन्द्रैरिति गाथार्थः ॥ ९ ॥ इत्थं प्रयोजनवक्तव्यतावसानं पात्रनिर्योगमभिधाय पात्रप्रयोजनमाह छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे अ गुणा संभोगे हवंति ते पायगहणेऽवि ॥ ८१० ॥ | अतरंतबालबुड्ढा सेहाऽऽएसा गुरू असहुवग्गो । साहारणोग्गहालद्धिकारणा पायगहणं तु ॥ ८११ ॥ षट्कारक्षणार्थं पात्रग्रहणं जिनैः प्रज्ञप्तं, रक्षणं चाधाकर्म्मपरिशातनादिपरिहारेण, ये च गुणाः 'सम्भोगे' | मण्डल्यां भवन्ति ते पात्रग्रहणेऽपि गुणा इति गाथार्थः ॥ १० ॥ तानेवाह - 'अशक्नुवद्व ालवृद्धाः ' ग्लानबालवृद्धा इत्यर्थः, तथा 'शिक्षकादेशौ' अभिनवप्रव्रजितप्राघूर्णकौ, तथा 'गुरुः' आचार्यादिः, तथा 'असहिष्णुवर्गः' क्षुत्पिपासाद्य रजस्त्राणादिमानं ॥ १२५ ॥ painelibrary.org Page #269 -------------------------------------------------------------------------- ________________ सहनशीलः, एतानाश्रित्य ‘साधारणावग्रहकात्' साधारणावग्रहनिमित्तं तथा 'अलब्धिकारणम्' अविद्यमानलब्धिनिमित्तं | 'पात्रग्रहणं तु' पात्रग्रहणमेव जिनैरभिहितं इति गाथार्थः ॥११॥ कल्पप्रमाणमाह कप्पा आयपमाणा अड्डाइज्जा उ आयया हत्था। दो चेव सुत्तिआ उन्निओ अ तडओ मणेयहो॥८१२॥ ___ कल्पा आत्मप्रमाणाः, सातिरेका अनतिरेकमाना वा स्थविराणाम् , अर्द्धतृतीयांस्तु 'आयता' दीर्घा हस्तान् जिनकल्पिकानां, द्वावेव सौत्र ऊर्णामयश्च तृतीयः, एतेषां मन्तव्य इति गाथार्थः ॥ १२॥ एतत्प्रयोजनमाहतणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिटुं कप्पग्गहणं गिलाणभरणट्टया चेव ॥ ८१३ ॥ तृणग्रहणानलसेवानिवारणार्थ तथाविधसंहननिनां, तथा धर्मशुक्लध्यानार्थ समाध्यापादनेन, दृष्टं कल्पग्रहणं जिनैः, 'ग्लानमरणार्थ चैव' ग्लानमृतप्रच्छादनार्थमिति गाथार्थः ॥१३॥ अवसरप्राप्तं रजोहरणमानमाहहै बत्तीसंगुलदीहं चउवीसं अंगुलाई दंडो से । सेस दसा पडिपुण्णं रयहरणं होइ माणेणं ॥८१४ ॥ द्वात्रिंशदङ्गलं दीर्घ रजोहरणं भवति सामान्येन, तत्र चतुर्विंशतिरङ्गलानि दण्डः 'से' तस्य रजोहरणस्य 'शेषाः'। अष्टाङ्गुला दशाः, प्रतिपूर्ण सह पादपुञ्छननिषद्यया रजोहरणं भवति 'मानेन' प्रमाणेनेति गाथार्थः ॥ १४ ॥ प्रयोजनमाहआयाणे निक्खेवे ठाणनिसीअणतुअदृसंकोए । पुत्विं पमजणट्ठा लिंगट्ठा चेव रयहरणं ॥ ८१५ ॥ Jain Educ a tional For Private & Personel Use Only w.jainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२६ ॥ 'आदाने' ग्रहणे कस्यचित् 'निक्षेपे' मोक्षे स्थाननिपीदनत्वग्वर्त्तनसङ्कोचनेषु 'पूर्वम्' आदौ प्रमार्जनार्थं भूम्यादेः लिङ्गार्थ चैत्र साधो रजोहरणं भवतीति गाथार्थः ॥ १५ ॥ मुहपोत्तिकाप्रमाणमाह चउरंगुलं विहत्थी एअं मुहणंतगस्स उ पमाणं । बीओवि अ आएसो मुहप्पमाणाउ निष्पन्नं ॥ ८१६ ॥ चतुरङ्गुलं वितस्तिः एतत् सम्पृक्तं सत् मुखानन्तकस्य तु 'प्रमाण' प्रमाणरूपं, द्वितीयोऽपि च आदेशः अत्रैव मुखप्रमाणान्निष्पन्नं यावता मुखं प्रच्छाद्यत इति गाथार्थः ॥ १६ ॥ एतत्प्रयोजनमाहसंपातिमरयरेणूपमजणट्ठा वयंति मुहपोत्तीं । णासं मुहं च बंधइ तीए वसही पमजंतो ॥ ८१७ ॥ सम्पातिमरजोरेणुप्रमार्जनार्थं इति एतन्निमित्तं वदन्ति मुखपोत्तिं तीर्थकरादयः, तथा नासां मुखं च बध्नाति तया वसत्यादि प्रमार्जयन्, आदिशब्दादुच्चारभूमौ नासिकाश दोषपरिहारायेति गाथार्थः ॥ १७ ॥ मात्रक प्रमाणमाह - जो मागहओ पत्त्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दवग्गहणं वासावासे अहीगारो ॥ ८१८ ॥ मागधः प्रस्थः ' दो असतीओ पसती' इत्यादिनिष्पन्नः, एतत्सविशेषतरं मात्रकप्रमाणं भवति, 'द्वयोरपि' ऋतुबद्धवर्षाकालयोर्मात्रकग्रहणं वैयावृत्यकरसंघाटकं प्रति, तथा चाह - 'द्रव्यग्रहणं' गुर्वादिप्रायोग्यग्रहणमिति, एतच्च ध्रुवला भेsiसकदेशे चैवम्, अन्यदा तु सर्वसङ्घाटकानामेव तद्ग्रहणमिति तेषामप्यनुत्रलाभादावेव नान्यदा, यत आह- वर्षा - वासेऽधिकारो मात्रकस्य, संसक्तादिसम्भवादिति गाथार्थः || १८ || आदेशान्तरमाह Jain Educationational रजोहरण. मात्र कयोमोनम् ॥ १२६ ॥ ainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ - -000-0CRECOMMACARELCOM सूवोदणस्स भरिओ दुगाउअद्धाणमागओ साहू । भुंजइ एगट्टाणे एअंकिर मत्तगपमाणं ॥ ८१९ ॥ सूपौदनस्य भृतं श्लथस्येत्यर्थः, द्विगव्यूतावागतः साधुः, एतावता श्रमेण, भुते एकस्थाने यदुपविष्टः सन्निति किल| मात्रकप्रमाणम् , अयमाप्तवाद इति गाथार्थः ॥ १९ ॥ प्रयोजनमाहआयरिए अ गिलाणे पाहुणए दुल्लभे असंथरणे । संसत्तभत्तपाणे मत्तयभोगो अणुन्नाओ ॥ ८२० ॥ __ 'आचार्य'इत्याचार्ये सति मात्रकग्रहणं, तदर्थ तत्र प्रायोग्यग्रहणाद्, एवं ग्लाने च, तथा प्राघूर्णके, दुर्लभे वा घृतादौ,दि (असंस्तरणे वा अपर्याप्तलाभेऽप्यन्यार्थ ग्रहणात् , एवं संसक्तभक्तपाने देशे काले च वर्षाकाले मात्रकभोगोऽनुज्ञातः साधनां। भगवद्भिरिति गाथार्थः॥ २०॥ चोलपट्टकप्रमाणनाह| दुगुणो चउग्गुणो वा हत्थो चउरस्स चोलपट्टो उ।थेरजुवाणाणऽट्ठा सण्हे थुल्लम्मि अविभासा ॥८२१॥ __ द्विगुणश्चतुर्गुणो वा कृतः सन् हस्तश्चतुरस्रो भवति चोलपट्टस्तु अग्रसन्धारणाय, स्थविरयूनोरर्थाय-एतनिमित्त *श्लक्ष्णे स्थूले च विभाषा, चशब्दाद् द्विगुणचतुगुण च, एतदुक्तं भवति-स्थविरस्य द्विगुगो भवति श्लक्ष्णश्च, तदिन्द्रि यस्य प्रबलसामर्थ्याभावात् , अल्पेनाप्यावरणात् , स्पर्शनानुपघातात् , यूनि विपर्यय इति गाथार्थः॥२१॥रतत्प्रयोजनमाह-द वेउवऽवावडे वाइए अ ही खद्धपजणणे चेव । तेर्सि अणुग्गहटा लिंगुदयद्रा य पट्टो उ॥८२२ ॥ 'वैक्रियाप्रावृत' इत्यप्रावृतस्य वैक्रिये वेदोदयादिना, 'वातिके च' वातोच्छ्ने 'हीः' लजा भवति, खद्धप्रजनने चैव पश्चव.२२ Jain Education Interational For Private Personal Use Only L inelibrary.org Page #272 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२७ ॥ Jain Educatio स्वरूपेण महतीन्द्रिय इत्यर्थः, एते चार्यदेशोत्पन्नादिगुणवन्तोऽप्यप्रत्राज्याः प्राप्नुवन्ति, अतस्तेषामनुग्रहार्थम् - अनुग्रहनिमित्तं, 'लिङ्गोदयार्थं च' लिङ्गोदयदर्शननिवारणार्थं चेति भावः, 'पट्टस्तु' चोलपट्ट इति गाथार्थः॥ २२॥ आर्यामधिकृत्याह-पत्ताईण पमाणं दुहावि जह वण्णिअं तु थेराणं । मोत्तूण चोलपट्ट तहेव अजाण दट्ठवं ॥ ८२३ ॥ पात्रादीनां प्रमाणं 'द्विधापि' गणनया स्वरूपेण च यथा वर्णितं स्थविराणां मुक्त्वा चोलपट्टं तथैवार्याणामपि द्रष्टव्यं, तेषां प्रमाणमिति गाथार्थः ॥ २३ ॥ कमढपमाणं उदरष्पमाणओ संजईण विपणेअं । सइगहणं पुण तस्सा लहुसगदोसा इमासिं तु ॥ ८२४॥ अह उग्गहणंतग णावसंठिअं गुज्झदेसरक्खट्टा । तं पुण सरूवमाणे घणमसिणं देहमासज्ज ॥ ८२५ ॥ पट्टोवि होइ तासिं देहपमाणेण चेव विष्णेओ । छायंतो गहणंतग कडिबंधो मल्लकच्छा व ॥ ८२६ ॥ अद्धोरुगोऽवि ते दोऽवि गिरिहउं छायए कडी भागं । जाणुपमाणा चलणी असीविआ लंखिआए व ॥ ८२७॥ अंतोनिअंसणी पुण लीणा कडि जाव अद्धजंघाओ । बाहिरिआ जा खलुगा कडीइ दोरेण पडिबद्धा ॥ ८२८॥ छाएइ अणुकुईए गंडे पुण कंचुओ असीविअओ । एमेव य उक्कच्छिय सा णवरं दाहिणे पासे ॥ ८२९ ॥ वेकच्छिआ उ पट्टो कंचुअमुक्कच्छिअं च छाती । संघाडीओ चउरो तत्थ दुहत्था उवसयम्मि ॥ ८३०॥ *%** मात्रकादीनां मानं प्रमाणं च ८१९-३० ॥ १२७ ॥ www.jalnelibrary.org Page #273 -------------------------------------------------------------------------- ________________ Jain Educa | दोन्नि तिहत्थायामा भिक्खट्टा एक एक उच्चारे । ओसरणे चउहत्था निसण्णपच्छायणे मसिणा ॥ ८३१ ॥ कमठगमानं स्वरूपसम्बन्धि 'उदरप्रमाणतो' निजोदरप्रमाणेन संयतीनां विज्ञेयं, सदा ग्रहणं पुनस्तस्य - कमठकस्य 'लहुसकदोषा' दिति अल्पत्वापराधाद् 'आसां' संयतीनां, लम्बनग्रहणेऽप्रीत्या अकुशल परिणामभावादिति गाथार्थः ॥ २४ ॥ अथवग्रहानन्तकं नौसंस्थितम् एतच्च गुह्यदेशरक्षणार्थं भवति, रक्षा च दर्शनस्य मोहोदयहेतुत्वात् तत्पुनः स्वरूपमानाभ्यां यथासङ्ख्यं घनमसृणं स्वरूपेण देहमाश्रित्य प्रमाणेन भवतीति गाथार्थः ॥ २५ ॥ पट्टोऽपि भवति 'तासा' संयतीनां, किंविशिष्ट इत्याह- देहप्रमाणेनैव भवति विज्ञेयः, प्रमाणमानेन, स्वरूपतस्तु छादयन्नवग्रहानन्तकं, कटिबन्धोऽसौ भवति मल्लकच्छेवेति गाथार्थः ॥ २६ ॥ अर्द्धरुकमपि 'तौ द्वावपि' अवग्रहानन्तकपट्टी 'गृहीत्वा' अवष्टभ्य छादयति कटिभागं, तथा जानुप्रमाणावलम्बनेन चलनी भवति, सा चासीविता स्वरूपतो लडिकाया इवेति गाथार्थः ॥ २७ ॥ अन्तर्निवसनी पुनल्लींना- सुश्लिष्टा, सा च कटिं यावदर्द्धजङ्घाभ्यामारभ्य, तथा बाह्या निवसनी यावत् खलुकः तावत् कट्यां दवरकेण प्रतिबद्धा भवतीति गाथार्थः ॥ २८ ॥ छादयत्यनुकुचितौ श्लथावित्यर्थः 'गण्डौ' स्तनौ पुनः कञ्चुकः असीवित इति, तथा एवमेवोत्कच्छिका छादयति, सा नवरं दक्षिणे पार्श्वे भवतीति गाथार्थः ॥२९॥ वेच्छिका तु पट्टो भवति सा तु कञ्चुकमुत्कच्छिकां च छादयन्ती भवति, तथा संघाव्यञ्चतस्रो भवन्ति, एका द्विहस्ता द्वे त्रिहस्ते एका चतुर्हस्ता, तत्र द्विहस्ता उपाश्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति गाथार्थः ॥ ३० ॥ द्वे त्रिहस्तायामे भवतः, तयोर्भिक्षार्थमेका एका उच्चारे भवति, भेदग्रहणं गोचराद्युपलब्धतुल्यवेपादिपरिहारार्थं, national jainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ % - 2 श्रीपञ्चय.ISIतधा 'समवसरणे' व्याख्याने स्नानादी चतुहेस्ता, सा ह्यनिषण्णप्रच्छादनायोपयुज्यते, यतो न तत्र संयतीभिरुपवेष्टव्यं. औधिकोपउपस्थाप- सा च 'मसृणा' अशुषिरा भवतीति गाथार्थः ॥ ३१॥ ग्रहिकोपनावस्तु ३ खंधेगरणी चउहत्थवित्थडा वायविहुयरक्खट्टा । दारं। खुजकरणीवि कीरइ रूववईए कुडहहेऊ ॥८३२॥ ८३१-४ । स्कन्धकरणी चतुर्हस्त विस्तृता भवति, सा च वातविधूतरक्षार्थ, प्रयोजनान्तरमाह-कुब्जकरण्यपि क्रियते, सा रूप वत्याः संयत्याः कुटुभनिमित्तमिति गाथार्थः ॥ ३२॥ संघाडमे परो वा सबो वेसो समासओ उवही। पासगबद्धमझसिरो जं वाऽऽइपणं तयं णेअं॥३३॥ | सङ्घात्य इतरो वा-एकाङ्गिकः यथालाभसाभवात् सर्वोऽप्येष समासत उपधिः अनन्तरोदितः पाशकबद्धः अझपिरो। भवति, यद्वाऽऽचरितमत्र विधिसीवनादि तत् ज्ञेयं सुसाध्वाचरणादित एवेति गाथार्थः ॥ ३३ ॥ उक्त ओघोप-17 घिरौपग्रहिकमाहपीढग निसिज्ज दंडग पमजणी घट्टए डगलमाई। पिप्पलग सूई नहरणि सोहणगदुगंजहण्णो उ॥८३४॥3॥१२८॥ वासत्ताणे पणगं चिलिमिणिपणगं दुगं च संथारे । दंडाईपणगं पुण मत्तगतिग पायलेहणिआ॥ ८३५॥ चम्मतियं पदुगं नायवो मज्झिमो उवहि एसो। अजाण वारओ पुण मज्झिमओ होइ अइरित्तो॥८३६॥ अक्खग संथारो वा एगमणेणंगिओ अ उक्कोसो । पोत्थगपणगं फलगं उक्कोसोवग्गहो सवो ॥ ८३७ ॥ in Educat i on For Private & Personel Use Only R ainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ पीठक काष्ठच्छगणात्मकं लोकसिद्धमानं, त्रेहवत्यां वसतौ वर्षाकाले वा प्रियत इत्यौपग्रहिक, संयतीनां त्वागताभ्यागतसा६धुनिमित्तमिति, निषद्या पादपुछणं प्रसिद्धप्रमाणं, जिनकल्पिकादीनां न भवति, निषीदनाभावात् , दण्डकोऽप्येवमेव, नवरं निवारणाभावात् एषः, प्रमार्जनी वसतेर्दण्डकपुच्छनाभिधाना एव, “घट्टका' पात्रमुखादिकरणाय लोहमयः, 'सूची' शीवनादिनिमित्तं वेण्वादिमया, नखरदनी प्रतीता लोहमय्येव, शोधनकद्वयं कर्णशोधनकदन्तशोधनकाभिधानं18 लोहमयादि जघन्यस्तु अयं जघन्यः औपग्रहिकः खलूपधिरिति गाथार्थः॥ ३४ ॥ एनमेव मध्यममभिधातुमाह&ा वर्षात्राणविषयं पञ्चक, तद्यथा-कम्बलमय १ सूत्रमय २ तालपत्रसूची ३ पलाशपत्रकुट ४ शीपक छत्रकं ५ चेति. लोकसिद्धप्रमाणानीति, तथा चिलिमिलीपश्चकं, तद्यथा-सूत्रमयी (ऊर्णामयी वाकमयी) दण्डमयी कण्टकमयीति, प्रमा. जाणमस्याः गच्छापेक्षया, सागारिकप्रच्छादनाय तदावरणात्मिकैवेयमिति, संस्तारद्वयं च शुपिराशुपिरभेदभिन्नं, शुषिरः तृणादिकृतः, तदन्यकृतस्त्वशुषिर इति, तथा दण्डादिपञ्चकं पुनः, तद्यथा-दण्डको विदण्डकः यष्टिवियष्टिः नालिका चेति, मात्रकत्रितयं, तद्यथा-कायिकमात्रकं संज्ञामात्रकं खेलमात्रकमिति, तथा पादलेखनिका बटादिकाष्ठमयी कईमापनयनीति गाथार्थः॥ ३५॥ चर्मत्रिकं वर्धतलिकाकृत्तिरूपं, तथा 'पट्टद्वयं' संस्तारपट्टोत्तरपट्टलक्षणं ज्ञातव्यः मध्यम उपधि रेप औपग्रहिकः । आर्याणां वारकः पुनः सागारिकोदकनिमित्तं मध्यमोपधावुक्तलक्षणो भवत्यतिरिक्तः, नित्यं जनमध्य तएव तासां वासादिति गाथार्थः॥ ३६ ॥ एनमेवोत्कृष्टमभिधातुमाह-अक्षा:-चन्दनकादयः संस्तारकश्च, किंविशिष्ट इ KICKASSACROSSSS ROCCARRORS-NES For Private Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थाप अघिकोपग्रहिकलक्ष णम् 1८३८-९ नावस्तु ३ ॥१२९॥ त्याह-एकाङ्गिकोऽनेकाङ्गिकश्च-फलककम्बिमयादिः, उत्कृष्टः स्वरूपेण, तथा पुस्तकपञ्चक, तद्यथा-गण्डिकापुस्तकः छिवाटीपुस्तकः कच्छविपुस्तकः मुष्टिपुस्तकः सम्पुटकश्चेति, तथा 'फलक' पट्टिका समवसरणफलकं वा उत्कृष्ट इति प्रक्रान्तापेक्षया औपग्रहिक उपधिः 'सर्व' इत्यक्षादिः सर्व एवेति गाथार्थः॥ ३७॥ अनयोरोधिकौपग्रहिकयोरेवोपध्योर्द्वयोरपि विशेषलक्षणमभिधातुमाह ओहेण जस्स गहणं भोगो पुण कारणा स ओहोही। जस्स उ दुगंपि निअमा कारणओ सो उवग्गहिओ ॥ ८३८॥ मुच्छारहिआणेसो सम्मं चरणस्स साहगो भणिओ। जुत्तीए इहरा पुण दोसा इत्थंपि आणाई ।। ८३९ ॥ दारं । "ओघेन' सामान्येन भोगे अभोगे वा 'यस्य' पात्रादेर्ग्रहणम्-आदानं, भोगः पुनः 'कारणात्'निमित्तेनैव भिक्षाटनादिना स ओघोपधिरभिधीयते, यस्य तु पीठकादेईयमपि-ग्रहणं भोगश्चेत्येतन्नियमात्कारणतो-निमित्तेन त्रेहादिना स पीठकादि औपग्रहिका, कादाचित्कप्रयोजननिर्वृत्त इति गाथार्थः॥ ३८ ॥ अस्यैव गुणकारितामाह-मूछोरहितानाम्' अभिष्वङ्गवर्जितानां यतीनामे(प) द्विविधोऽपिपात्रपीठकादिरूप उपधिः 'सम्यम्' अधिकरणरक्षाहेतुत्वेन चरणस्य साधको भणितः, तीर्थकरगणधरैः, 'युक्त्येति मानभोगयतनया,इतरथा पुन:-अयुक्त्या यथोक्तमानभोगाभावे दोषा'अत्रापि उपधौ | गृह्यमाणे भुज्यमाने वा आज्ञादय इति गाथार्थः॥ ३९ ॥ उकमुपकरणद्वारं, तपोविधानद्वारमभिधित्सुराह ॥१२९॥ Jain Education For Private & Personel Use Only Page #277 -------------------------------------------------------------------------- ________________ कायत्वं च मइमया सत्तऽणुरूवं तवोवहाणंति । सुत्तभणिएण विहिणा सुपसत्थं जिणवराइण्णं ॥८४०॥ तित्थयरो चउनाणी सुरमहिओ सिज्झिअवय धुवम्मि। अणिगृहिअबलविरिओ तवोवहाणम्मि उज्जमइ ॥ ८४१ ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिपहि। होइन उजमिअवं सपञ्चवायम्मि माणुस्से ?॥८४२॥ वयरक्खणं परं खलु तवोवहाणम्मि जिणवराविति। एत्तो उगुणविवड्डी सम्मं निअमेणमोक्खफला ८४३ सुहजोगवुड्डिजणयं सुहझाणसमन्निअं अणसणाई । जमणासंसं तं खलु तवोवहाणं मुणेअवं ॥ ८४४ ॥ अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होई॥८४५॥ पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽविअ अभितरओ उ नायबो॥ ८४६॥ | कर्त्तव्यं च 'मतिमता' बुद्धिमता शक्त्यनुरूपं यथाशक्ति किमित्याह-'तपउपधान' तपोऽनुष्ठानमिति सूत्रभणितेन विधिना' प्रकारेण 'सुप्रशस्त मांगल्यं जिनवराचरितं च उपधानमिति गाथार्थः॥४०॥ अस्यैव कर्तव्यतामाह-'तीर्थकरो' भुव-14 नगुरुः चतुर्सानी, मत्यादिभिर्ज्ञानः, 'सुरमहितो' देवपूजितः सिद्धव्ये ध्रुवे, तेनैव जन्मना, अनिगूहितबलवीर्यः सन् 'तपउपधाने अनशनादौ 'उद्यच्छते' यनं करोतीति गाथार्थः॥४१॥ यत्र तीर्थकरोऽप्येवं तत्र किं पुनरवशेषैः-अतीर्थ Jain Educ jainelibrary.org a tional Page #278 -------------------------------------------------------------------------- ________________ श्रीपश्चर. करादिभिः दुःखक्षयकारणात् 'सुविहितैः' साधुभिर्भवति नोद्यन्तव्यम् ?, उद्यन्तव्यमेव, 'सप्रत्यपाये चापलादिधर्मकेतिप-सपथाउपस्थाप- 18 मानुष्य इति गाथार्थः ॥४२॥ अस्यैव प्रकृतोपयोगितामाह-वतरक्षणं 'परं' प्रधानं खलु, किं तदित्याह-तपउपधानम्, नम् नावस्तु ३ इह लोके काले वा जिनवरा ब्रुवते, 'अतश्च' तपउपधानाद् गुणवृद्धिः 'सम्यक्' प्रशस्ता 'नियमेन' अवश्यन्तया, मोक्ष- ८४०-९ फला गुणवृद्धिरिति गाथार्थः॥४३॥ तपउपधानस्वरूपमाह-'शुभयोगवृद्धिजनकं' शुभानुबन्धित्वेन शुभध्यानसमन्वित॥१३०॥ मासेवनाकालेऽनशनादि प्रवचनोक्तं यत् 'अनाशंसं' निरभिसन्धि तत् खलु-अनशनादि तपउपधानं मन्तव्यं, न तु स्वाग्रहप्रकाममिति गाथार्थः॥४४॥ ओघत बाह्याभ्यन्तररूपं तप आह-'अनशनम्' इत्वरादिरूपम् 'ऊनोदरता अल्पाहारादिलक्षणा 'वृत्तिसङ्केपः' अटनगृहमानादिः 'रसपरित्यागः' विकृतिपरिहारः कायक्लेशः ऊर्द्धस्थानादिना 'संलीनता च' इन्द्रियनोइन्द्रियगुप्तता, एतद्वाह्यं तपो भवति, बाह्यमिव बाह्यं, सर्वलोकविदितत्वादेवेति गाथार्थः ॥ ४५ ॥ 'प्रायश्चित्तम्' आलोचनादि 'विनयो' ज्ञानादिगोचरः 'वैयावृत्त्यम्'आचार्यादिविषयं, तथैव 'स्वाध्यायो' वाचनादिलक्षणः, 'ध्यानं धर्मध्यानादिव्युत्सर्गोऽपि च कारणगृहीतस्य मनागशुद्धस्यान्यलाभे सत्याहारादेः, एतदभ्यतरं तु ज्ञातव्यं तपः, अभ्यन्तरमिवाभ्यन्तरं, सर्वलोकाधिदितत्वादिति गाथार्थः॥४६॥ केचिदनशनादि नेच्छन्त्येव तान् प्रति तद्गुणमाहनो अणसणाइविरहा पाएण चएइ संपयं देहो । चिअमंससोणिअत्तं तम्हा एअंपिकायचं ॥८४७॥ ॥१३०॥ चिअमंससोणिअस्स उ असुहपवित्तीऍ कारणं परमं । संजायइ मोहुदओ सहकारिविसेसजोएणं ॥ ८४८॥ NUMEMORROSCAM Jain Educa t ional WMainelibrary.org II Page #279 -------------------------------------------------------------------------- ________________ RecordRACK सइ तम्मि विवेगीवि हु साहेइ ण निअमओ नि कजं । किं पुण तेण विहूणो अदीहदरिसी अतस्सेवी ? ॥ ८४९ ॥ तम्हा उ अणसणाइवि पीडाजणगंपि ईसि देहस्स।बंभ व सेविअवंतवोवहाणं सया जइणा॥ ८५० ॥ | न 'अनशनादिविरहाद्' अनशनाद्यभावेन 'प्रायेण' बाहुल्येन त्यजति साम्प्रतं विशेषेण दुष्षमायां 'देहः' कायः, किं न त्यजतीत्याह-चितमांसशोणितत्वं, धातूद्रेकमित्यर्थः, यस्मादेवं 'तस्मादेतदपि' अनशनादि कर्तव्यं व्रतार्थिनेति गाथार्थः ॥ ४७ ॥ चितमांसशोणितदोषमाह-चितमांसशोणितस्य तु प्राणिनः, किमित्याह-अशुभप्रवृत्तेः कामविषयायाः कारणं 'परम' प्रधानं सञ्जायते 'मोहोदयः' क्लिष्टश्चित्तपरिणामः, कुत इत्याह-सहकारिविशेषयोगेन, चितमांसशोगणितत्त्वनिमित्तविशेषादिति गाथार्थः॥४८॥ विवेकादसौ न भविष्यतीति केचिदित्यत्राह-सति 'तस्मिन्' मोहोदये / विवेक्यपि सत्त्वः 'साधयति' निर्वर्त्तयति न 'नियमतः' अवश्यन्तया निजं कार्यम्-अशुभप्रवृत्तिनिरोधरूपं, किं पुनः 'तेन' विवेकेन विहीनः साधयिष्यति?, किम्भूतः -'अदीर्घदशी' अनालोचकः, क इत्याह-'अतत्सेवी' अनागतमेवानशनाद्यसेवी जड इति गाथार्थः ॥ ४९॥ यस्मादेवं-तस्मादनशनाद्यपि सूत्रोक्तं पीडाजनकमपीपदेहस्य, न चेतसः, किमिवेत्याह-'ब्रह्मवत्' ब्रह्मचर्यवत् सेवितव्यं तपउपधानं सदा 'यतिना' प्रव्रजितेनेति गाथार्थः ॥ ५० ॥ पराभिप्रायमाहसिअणो सुहासयाओ सुओवउत्तस्स मुणिअतत्तस्स।बंभंमि होइ पीडा संवेगाओ अभिक्खुस्त ॥८५१॥ Jain Education Page #280 -------------------------------------------------------------------------- ________________ श्रीपञ्चव.||तुल्लमिअमणसणाओन य तं सुहझाणबाहगंपि इहं । कायवंति जिणाणा किंतु ससत्तीऍ जइअवं ॥८५२॥ तपसि उपस्थाप1ता जह न देहपीडा ण याविचिअमंससोणिअत्तं तु।जह धम्मझाणबुड्डी तहा इमं होइ कायवं ॥८५३॥ बौद्धमतनावस्तु ३ खण्डनम् | स्यादेतत्-न शुभाशयात् कारणात् चारित्रलाभेन श्रुतोपयुक्तस्य सतः 'मुणिततत्वस्य' ज्ञातपरमार्थस्य 'ब्रह्म' इति X८५०-५४ ॥१३१॥ ब्रह्मचर्य भवति पीडा, नेति वर्त्तते, तथा संवेगाच्च कारणात् मोक्षानुरागेण भिक्षोरिति गाथार्थः ॥५१॥ अत्रोत्तरमाह तुल्यमिदं-शुभाशयादि अनशनादौ तपसि, न च तद्' अनशनादि शुभध्यानबाधकमपि 'अत्र' धर्मे कर्तव्यमिति ताजिनाज्ञा' जिनवचनं, किन्तु स्वशक्त्या यतितव्यमत्र जिनाज्ञेति गाथार्थः ॥५२॥ यस्मादेवं तस्माद् यथा न देहपीडा संयमोपघातिनी, न चापि चितमांसशोणितत्वं संयमोपघातकमेव, तथा यथा धर्मध्यानवृद्धिदेहस्वास्थ्येन तथेदम्अनशनादि भवति कर्त्तव्यं, यथोक्तम्-"कायो न केवलमयं परितापनीयो, मृष्टै रसैर्वहुविधैर्न च लालनीयः। चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु, वश्यानि येन च तथा चरितं जिनानाम् ॥१॥" इति गाथार्थः ॥ ५३ ।। उपचयमाह|पडिवज्जइ अइमं खलु अणाआराहणेण भवस्स।सुहभावहेउभावं कम्मखयउवसमभा(भ)वेण ॥८५४॥ प्रतिपद्यते चेदम्-अनशनादि खल्वित्यवधारणे, प्रतिपद्यत एव, आज्ञाराधनेन तीर्थकृतां भव्यस्य प्राणिनः, कं प्रति- ॥१३१॥ ४.पद्यत इत्याह-'शुभभावहेतुभावं' कल्याणांशनिमित्तत्वं, कर्मक्षयोपशमभावेन आज्ञाराधनफलेन हेतुनेति गाथार्थः॥५४॥ द अस्यैवानुभवसिद्धतामाह Jain Educati For Private & Personel Use Only wwjainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ Jain Educa एअं अणुभवसिद्धं जइमाईणं विसुद्धभावाणं । भावेणऽपणेसिंपि अ रायाणिद्देसकारीणं ॥ ८५५ ॥ 'एतद्' अनन्तरोदितमाज्ञाराधनस्य शुभभावहेतुत्वम् 'अनुभवसिद्धं' स्वसंवेदन प्रतिष्ठितं 'यत्यादीनां साधुश्रावकाणां 'विशुद्धभावानां' लघुकर्म्मणाम्, आस्तां तावदेतदिति निदर्शनमाह-'भावेन' अन्तःकरणबहुमानेन अन्येषामपि च प्राणिनां राजादिनिर्देशकारिणाम्, अनुभवसिद्धमेव निर्देश सम्पादनेषु, निर्देश आज्ञेति गाथार्थः ॥ ५५ ॥ एएण जंति केई नाणसणाई दुहंपि (ति) मोक्खंगं । कम्प्रविवागत्तणओ भणति एअपि पडिसिद्धं ॥ ८५६ ॥ जं इय इमं न दुक्खं कम्मविवागोऽवि सबहाणेवं । खाओवसमिअभावे एअंति जिणागमे भणिअं॥८५७॥ | खंताइ साहुधम्मे तवगहणं सो खओवसमिअम्मि । भावम्मि विनिद्दिट्ठो दुक्खं चोदइअगे सर्व्वं ॥ ८५८ ॥ णय कम्मविवागोऽविहु सवोऽविहु सबहा ण मोक्खंगं । सुहसंबंधी जम्हा इच्छिज्जइ एस समयम्मि८५९ जे केइ महापुरिसा धम्माराहणसहा इहं लोए । कुसलाणुबंधिकम्मोदयाइओ ते विनिद्दिट्ठा ||८६०॥ न कयाइ खुदसत्ता किलिट्टकम्मोदयाओं संभूआ । विसकंटगाइतुल्ला धम्मम्मि दढं पयति ॥ ८६१ ॥ कुसलासयहेऊओ विसिट्ठसुहहेउओ अ णिअमेणं । सुद्धं पुन्नफलं चिअ जीवं पावा णिअत्तेइ ॥ ८६२ ॥ अलमित्थ पसंगेणं बज्झंपि तवोवहाणमो एवं । कायवं बुद्धिमया कम्मक्खयमिच्छमाणेणं ॥ ८६३ ॥ ernational jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १३२ ॥ Jain Educate *२० | अभितरं तु पायं सिद्धं सबेसिमेव उ जईणं । एअस्स अकरणं पुण पडिसिद्धं सवभावेण ॥ ८६४॥ दारं 'एतेन' अनन्तरोदितेन अनशनादेः शुभभावहेतुत्वेन यदपि केचन वाला भगन्तीति योगः किमित्याह - नानशनादि दुःखमितिकृत्वा 'मोक्षाङ्ग' मोक्षकारणं, कुत इत्याह- कर्म्मविपाकत्वात् कारणमपि, कर्म्मवदिति, एतदपि 'प्रतिषिद्धं निराकृतमेवावसेयमिति, गाथार्थः ॥ ५६ ॥ एतदेव स्पष्टयति- 'यद्' यस्माद् 'इय' एवमुक्तेन प्रकारेण 'इदम्' अन शनादि 'न दुःखं' न दुःखहेतुः, तथा कर्म्मविपाकफलमपि, सर्वथा साक्षात्कारित्वेन, नैवमनशनादि, कुत इत्याह- क्षायो| पशमिकभावे जीवस्वरूपे 'एतदि'ति भावतोऽनशनादि 'जिनागमे भणितं वीतरागवचने पठितमिति गाथार्थः ॥ ५७ ॥ एतदेव प्रकटयन्नाह - क्षान्त्यादिसाधुधम्र्मे “खंती य मद्दवऽज्जव मुत्ती तव संजमे अवोद्धधे । सच्चं सोयं आकिंचणं च वंभं च जइधम्मो ॥ १ ॥ "त्ति तस्मिंस्तपोग्रहणमस्ति स च साधुधर्म्मः क्षायोपशमिके भावे निर्दिष्टः, चारित्रधर्म्मत्वात्, दुःखं चौदयिक एव सर्वं विनिर्दिष्टं भगवद्भिः, असातोदयात्मकत्वादिति गाथार्थः ॥ ५८ ॥ कर्म्मविपाकत्वादिति च यदुतमत्राह-न च कर्मविपाकोऽपि सामान्येन सर्व एव 'सर्वथा ' पारम्पर्यादिभेदेनापि मोक्षाङ्गं, किन्तु मोक्षाङ्गमपि, कथमि त्याह- 'शुभसम्बन्धी' कुशलानुबन्धिनिरनुबन्धकर्म्मसम्बन्धी यस्मादिष्यते 'एषः' कर्म्मविपाकः 'समये' सिद्धान्ते मोक्षाङ्गमिति गाथार्थः ॥ ५९ ॥ एतदेव स्पष्टयन्नाह ये केचन सामान्येन 'महापुरुषा' वलदेवतीर्थकरादयः, किम्भूता इत्याह'धर्म्माराधन सहाः ' चारित्राराधन समर्थाः, इह लोके जम्बूद्रीपादौ ते किमित्याह - 'कुशलानुबन्धिकर्मोदयादितः कुशलानुबन्धिनिरनुबन्धिकम्र्मोदयादित्यर्थः, ते विनिर्दिष्टाः समय इति गाथार्थः ॥ ६० ॥ एतदेव व्यतिरेकेणाह - न कदाचित् ational तपसः क्षायोपशमि कता ८५५-६४ ॥ १३२ ॥ jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ 'क्षुद्रसत्वाः' द्रमकप्रायाः, किम्भूता इत्याह-क्लिष्टकम्र्मोदयात् सम्भूताः, पापकर्मोदयोसन्ना इत्यर्थः । त एव विशेष्यन्तेविषकण्टकादितुल्याः-प्रकृत्या परापकारपराः 'धर्मे' चारित्रे 'दृढम्' अत्यर्थे प्रवर्तन्ते, न कदाचिदिति गाथार्थः॥ ६१॥ अतोऽन्ये तु प्रवर्तन्त इति भङ्गयाऽऽह-कुशलाशयहेतुत्वात् कारणात् तथा विशिष्टसुखहेतुतश्च कारणानियमन, किमित्याह-शुद्धं पुण्यफलमेव हेतुशुद्धेः जीवं पापान्निवर्तयति, तत्सङ्गेऽपि न एषः (अचारित्री), कुशलत्वादेः प्रकृष्टसुख+ साधनत्वादिति गाथार्थः ॥ ६२॥ उपसंहरन्नाह-अलमत्र-प्रक्रमे प्रसङ्गेन, बाह्यमप्यनशनादितपउपधानमेवम्-उक्तेन न्यायेन कर्त्तव्यं, बुद्धिमता सत्त्वेन, किमधिकृत्येत्याह-कर्मक्षयमिच्छता सतेति गाथार्थः॥ ६३ ॥ अभ्यन्तरं पुनस्तपः प्रायश्चित्तादि प्रायः सिद्धं सर्वेषामेव यतीना-मोक्षवादिनां स्वरूपेण, 'एतस्य' अभ्यन्तरस्य तपसः अकरणं पुनः प्रतिषिद्धं सर्वभावेन सर्वेषामेव यतीनामिति गाथार्थः ॥ ६४ ॥ उक्तं तपोद्वारं, विचारद्वारमधिकृत्याहसम्म विआरिअवं अत्थपदं भावणापहाणेणं । विसए अ ठाविअब बहुस्सुअगुरुसयासाओ ॥ ८६५॥ जइ सुहुमइआराणं बंभीपमुहाइफलनिआणाणं । जं गरुअं फलमुत्तं एअं कह घडइ जुत्तीए ? ॥८६६॥ सइ एअम्मि अ एवं कहं पमत्ताण धम्मचरणं तु ?।अइआरासयभूआण हंदि मोक्खस्स हेउत्ति॥८६७॥ एवं च घडइ एवं पवजिउं जो तिगिच्छमइआरं।सुहुमंपिकुणइ सो खलु तस्स विवागम्मि अइरोहो८६८॥ KICORTANA.CCMC पञ्चव.२३ -4-% Jain Educat i onal For Private Personal Use Only X Mainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ अर्थपदविचारः ८६५-७४ श्रीपञ्चव. टपडिवक्खज्झवसाणं पाएणं तस्स खवणहेऊवि । णालोअणाइमित्तं तेसिं ओघेण तब्भावा ॥ ८६९ ॥ उपस्थापनावस्तु ३ एव पमत्ताणंपि हु पइअइआरं विवक्खहेऊणं।आसेवणे ण दोसोत्ति धम्मचरणं जहाऽभिहिअं॥८७०॥ सम्मं कयपडिआरं बहुअंपि विसं न मारए जह उ।थेवंपि अ विवरीअं मारइ एसोवमा एत्थ ॥८७१॥ ॥१३३॥ जे पडिआरविरहिआ पमाइणो तेसि पुण तयं विंति। दुग्गहिअसराहरणाअणि?फलयंपिमं भणि ८७२ खुद्दइआराणं चिअ मणुआइसु असुहमो फलं ने।इअरेसु अनिरयाइसु गुरुअंतं अन्नहा कत्तो?॥८७३॥ एवं विआरणाए सइ संवेगाओ चरणपरिवुड्डी। इहरा संमुच्छिमपाणितुल्लया ( दढं) होइ दोसा य ॥ ८७४ ॥ दारं 'सम्यक्' सूक्ष्मेण न्यायेन विचारयितव्यमर्थपदं भावनाप्रधानेन सता, तस्या एवेह प्रधानत्वात् , तथा विषये च| स्थापयितव्यं, तदर्थपदं, कुत इत्याह-बहुश्रुतगुरुसकाशात्, न स्वमनीषिकयेति गाथार्थः ॥६५॥ एतदेवाह-यथा 'सूक्ष्मातिचाराणां" लघुचारित्रापराधानां, किंभूतानामित्याह-ब्राह्मीप्रमुखादिफलनिदानानां-कारणानां, प्रमुखशब्दात् सुन्दरीपरिग्रहः, आदिशब्दात्तपस्तपनप्रभृतीनां, यद् गुरुफलमुक्तं सूत्रे स्त्रीत्वकिल्बिषिकत्वादि एतत् कथं घटते ? युक्त्या, कोऽस्य विषयः इति गाथार्थः ॥ ६६ ॥ तथा-सत्येतस्मिंश्चैव यथार्थ एव, कथं प्रमत्तानामद्यतनसाधूनां धर्मचरण ॥१३३॥ Jain Education For Private Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ XXXCX मेव हन्दि मोक्षस्य हेतुरिति योगः1, नैवेत्यभिप्रायः, किंभूतानामित्याह-'अतिचाराश्रयभूतानां' प्रभूतातिचारवता-1 मिति गाथार्थः ॥ ६७ ॥ मार्गानुसारिणं विकल्पमाह-एवं च घटते एतद्-अनन्तरोदितं, प्रपद्य यश्चिकित्सां कुष्ठादेरतिचारं-तद्विरोधिनं, किमित्याह-सूक्ष्ममपि करोति स खलु तस्यातिचारः विपाकेऽतिरौद्रो भवति, दृष्टमेतद्, एवं दान्तिकेऽपि भविष्यतीति गाथार्थः॥१८॥ अतिचारक्षपणहेतुमाह-प्रतिपक्षाध्यवसानं क्लिष्टाच्छुद्धं तुल्यगुणमधिकगुणं वा प्रायेण 'तस्य' अतिचारस्य क्षपणहेतुरपि, यदृच्छापि क्वचिदिति प्रायोग्रहणं, नालोचनामानं तथाविधभावशून्यं, कुत इत्याह-'तेषामपि' ब्राहयादीनां प्राणिनामोघेन-सामान्येन 'तदावाद' आलोचनादिमात्रभावादिति गाथार्थः ॥ ६९॥ एवं प्रमत्तानामपि साधूनां 'प्रत्यतिचारम अतिचारं २ प्रति विपक्षहेतूनां-यथोक्ताध्यवसानानां आसेवने सति |न दोषः, अतिचारक्षयात् , इत्येवं धर्माचरणं यथाभिहितं शुद्धत्वात् मोक्षस्य हेतुरिति गाथार्थः ॥ ७० ॥ अत्रैवैदंपर्यमाह-सम्यकृतप्रतीकारमगदमन्त्रादिना बह्वपि विष न मारयति यथा भक्षितं सत्, स्तोकमपि च 'विपरीतम्' अकृतप्रतीकारं मारयति एषोपमा अत्र-अतिचारविचार इति गाथार्थः॥ ७१ ॥ विपक्षमाह-ये प्रतीकारविरहिताः अतिचारेषु प्रमादिनो द्रव्यसाधवः तेषां पुनस्तदू-धर्माचरणं 'यथोदितं' चिन्त्यं न भवतीत्यर्थः, एतदेव स्पष्टयति-दुर्गृहीतशरोदाहरणात्, शरो यथा दुहीतो हस्तमेवावकृन्तति, 'श्रामण्यं दुष्परामृष्टं, नरकानुपकर्षती' त्यस्मादनिष्टफलमप्येतद्-धम्मे चरणं द्रव्यरूपं भणितं मनीषिभिरिति गाथार्थः ॥ ७२ ॥ एतदेव सामान्येन द्रढयन्नाह-क्षुद्रातिचाराणामेवीघतो धम्मसूसम्बन्धिना मनुष्यादिष्वशुभफलं ज्ञेयं, स्त्रीत्वदारिद्यादि, आदिशब्दात् तथाविधतियपरिग्रहः, 'इतरेषां पुनः' महाति-15 Jain Educati o n For Private Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थाप नावस्तु ३ ॥ १३४ ॥ Jain Educat चाराणां नरकादिषु गुरुकं 'तद्' अशुभफलं, कालाद्यशुभापेक्षया, आदिशब्दात् क्लिष्टतिर्यक्परिग्रहः इत्थं चैतदङ्गीकर्त्तव्यं तद्, अन्यथा कस्तस्य हेतुः ?, महातिचारान् मुक्त्वेति गाथार्थः ॥ ७३ ॥ उपसंहरन्नाह - 'एवम्' उक्तेन प्रकारेण विचारणायां सत्यां सदा संवेगाद्धेतोः किमित्याह - चरणपरिशुद्धिः, शुद्धिनिकरणतया, 'इतरथा' विचारणामन्तरेण सम्मूर्च्छनजप्राणितुल्यता जडतया कारणेन, असावत्यर्थं दोषाय भवति ज्ञातव्या प्रव्रज्यायामपीति गाथार्थः ॥ ७४ ॥ उक्तं विचारद्वारं, भावनाद्वारमभिधातुमाह एवं पवमाणस्स कम्मदोसा य होज इत्थीसु । रागोऽहवा विणा तं विहिआणुट्टाणओ चेव ॥ ८७५ ॥ एवमपि प्रवर्त्तमानस्य गुर्वाद्यपरित्यागेन, किमित्याह - कर्म्मदोषात् कारणाद् भवेत् स्त्रीषु रागः, स्त्रीविषयोऽभिष्वङ्ग इत्यर्थः, तत्र 'सम्मं भावेयबा' इति वक्ष्यति, अथवा विना तं स्त्रीविषयं रागं विहितानुष्ठानत एव च कारणाद् यतीनामाचारत्वादेवेति गाथार्थः ॥ ७५ ॥ किमित्याह | सम्मं भावे अवाई असुहमणहत्थि अंकुससमाई । विसयविसागयभूआई णवरं ठाणाई एआई || ८७६ ॥ | विजणम्मि मसाणाइसु ठिएण गीअत्थ साहु सहिएणं । भावेअवं पढमं अथिरत्तं जीवलोअस्स ॥ ८७७ ॥ जीअं जोवणमिड्डी पिअसंजोगाइ अस्थिरं सवं । विसमखर मारुआहयकुसग्गजलबिंदुणा सरिसं ॥ ८७८॥ ational भावनाहे तुः भावना च ८७५-८९ ॥ १३४ ॥ jainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ विसया य दुक्खरूवा चिंतायासबहुदुक्खसंजणणा।माइंदजालसरिसा किंवागफलोवमा पावा ॥ ८७२॥ तत्तो अमाइगामस्स निआणं रुहिरमाइ भाविजा। कलमलगमंससोणिअपुरीसपुण्णं च कंकालं ॥८८०॥ तस्सेव य समरागाभावं सइ तम्मि तह विचिंतिजा।संझब्भगाण व सया निसग्गचलरागयं चेव ॥८८१॥ असदारंभाण तहा सवेसिं लोगगरहणिज्जाणं । परलोअवेरिआणं कारणयं चेव जत्तेणं ॥ ८८२॥ तस्सेव यानिलानलभुअगेहिंतोऽवि पासओ सम्मं । पगई दुग्गिज्झस्सव मणस्स दुग्गिज्झयं चेव ॥८८३॥ जच्चाइगुणविभूसिअवरधवणिरविक्खयं च भाविजा। तस्सेव य अइनिअडीपहाणयं चेव पावस्स ॥८८४॥ चिंतेइ कज्जमन्नं अण्णं संठवइ भासए अन्नं । पाढवइ कुणइमन्नं मायग्गामो निअडिसारो॥ ८८५॥ |तस्सेव य झाएजा भुजो पयईअ णीयगामित्तं । सइसोक्खमोक्खपावगसज्झाणरिवुत्तणं तहय ॥८८६॥ अच्चुग्गपरमसंतावजणगनिरयाणलेगहेउत्तं । तत्तो अ विरत्ताणं इहेव पसमाइलाभगुणं ॥ ८८७ ॥ परलोगम्मि असइ तविरागबीजाओं चेव भाविजा। सारीरमाणसाणेगदुक्खमोक्खं सुसोक्खं च॥८॥ भावमाणस्स इमं गाढं संवेगसुद्धजोगस्स । खिज्जइ किलिट्टकम्मं चरणविसुद्धी तओ निअमा॥८८९॥ For Private & Personel Use Only Page #288 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ भावनाहे. तुःभावना ८७५-८९ ॥१३५॥ सम्यग् भावयितव्यानि सूत्रानुसारत इत्यर्थः, 'अशुभमनोहस्त्यङ्काशसमानि' अकुशलपरिणामहस्त्यङ्कुशतुल्यानि, तथा विषयविषागदभूतानि,अगदा-परमौषधरूपः,नवरं स्थानान्येतानि-वक्ष्यमाणलक्षणानि भावयितव्यानीति गाथार्थः॥७६॥ विजने देशे श्मशानादिषु स्थितेन, आदिशब्दादारामादिपरिग्रहः, गीतार्थसाधुसहितेन, नैकाकिना, भावयितव्यं, 'प्रथमम्' आदावेव अस्थिरत्वं जीवलोकस्य सर्वत्राऽऽस्थाविघातीति गाथार्थः ॥ ७७ ॥ जीवितं यौवनं ऋद्धिः-सम्पत् प्रियसंयोगादि, आदिशब्दादप्रियत्वादिपरिग्रहः, अस्थिरं सर्वमेतत् , किम्भूतमित्याह-विषमखरमारुताहतकुशाग्रजलबिन्दुना सदृशम् , अतीवास्थिरमिति गाथार्थः॥७८ ॥ 'विषयाश्च' शब्दादयो 'दुःखरूपाः' सम्मोहनाः विषयवतां, तथा चिन्ताऽऽयासबहुदुःखसञ्जननाः, तदन्वेव तथानुभवनात् , तथा मायेन्द्रजालसदृशाः तुच्छाः, किम्पाकफलोपमाः 'पापा' विर-1 सावसाना इति गाथार्थः॥ ७९ ॥ एवं भावनान्तरं ततश्च 'मातृग्रामस्य' स्त्रीजनस्य 'निदान' निमित्तं रुधिरादि, आदिशब्दाच्छुकादिपरिग्रहः, रक्तोत्कटा स्त्रीत्येवमुपन्यासः, 'भावयेदि'त्येतदभ्यस्येत् , तथा कलमलकमांसशोणितपुरीषपूर्ण च कंकालं भावयेदिति गाथार्थः ॥ ८० ॥ तस्यैव च मातृग्रामस्य समरागाभावं, नहि प्रायेण समा प्रीतिर्भवतीति प्रतीतमेतत् , सति तस्मिन् समरागे तथा 'विचिन्तयेत्' भावयेत् , किमित्याह-सन्ध्याकाणामिव 'सदा' सर्वकालं 'निसगैचलरागतां चैव' प्रकृत्याऽस्थिररागतामिति गाथार्थः॥८१॥ असदारम्भाणां तथा-प्राणवधादीनां सर्वेषां लोकगहणीयानां, जघन्यानामित्यर्थः, 'परलोकवैरिणाम्' अन्यजन्मशत्रूणां कारणतां चैव यत्नेन मातृग्रामस्य चिन्तयेदिति |गाथार्थः॥ ८२॥ तस्यैव च मातृग्रामस्य अनिलानलभुजङ्गेभ्योऽपि पार्श्वतः सम्यक् प्रकृतिदुर्गाह्यस्य च मनसो दुर्गा ॥१३५॥ in Education intomi For Private Personal use only Page #289 -------------------------------------------------------------------------- ________________ ह्यतां चैव चिन्तयेदिति गाथार्थः ॥ ८३ ॥ तथा - जात्यादिगुणविभूषितवरधवनिरपेक्षतां च भावयेत्, धवो भर्त्ता, तस्यैव चातिनिकृतिप्रधानतां चैव पापस्य, निष्कृतिः - मायेति गाथार्थः ॥ ८४ ॥ एतदेवाह - चिन्तयति कार्यमन्यत् चेतसा, अन्यत्संस्थापयते क्रियया, भाषतेऽन्यद्वाचा, 'प्रारभते' करोत्यन्यत्, मुहुः प्रारब्धत्यागेन, सर्वथा मातृग्रामो 'निकृतिसारः' मायाप्रधान इति गाथार्थः ॥ ८५ ॥ तथा-तस्यैव च मातृग्रामस्य 'भूयः' पुनः २ प्रकृत्या नीचगामित्वमनुत्तमत्वात्, सदासौख्य मोक्षप्रापक सद्ध्यानरिपुत्वं ध्यायेत्, तथेदं वक्ष्यमाणमिति गाथार्थः ॥ ८६ ॥ तस्यैवात्युग्रपरमसन्तापजनक नरकानलैकहेतुत्वं भावयेत्, 'ततश्च' मातृग्रामाद्विरक्तानामिहैव प्रशमादिलाभगुणान् भावयेदिति गाथार्थः ॥ ८७ ॥ 'परलोके च' आगामिजन्मादिरूपे 'सदा' सर्वकालं 'तद्विरागबीजादेव' मातृग्रामविरागकारणादेव भावयेत् किमित्याह - शारीरमानसानेकदुःख मोक्षं, सकलदुःखक्षयरूपमित्यर्थः किमित्याह - 'सुमोक्षं ( सौख्यं ) च' अभावरूपादिव्युदासेन निरुपम सुखरूपमिति गाथार्थः ॥ ८८ ॥ भावनागुणमाह- भावयत 'इदम्' अनन्तरोदितं तत्त्वं 'गाढं संवेगशुद्धयोगस्य' अत्यन्तं संवेगेन शुद्धव्यापारस्य, किमित्याह - क्षीयते क्लिष्टकर्म, अशुभमित्यर्थः, चरणविशुद्धिस्ततःक्लिष्टकर्मक्षयानन्तरं 'नियमात्' नियमेनेति गाथार्थः ॥ ८९ ॥ इहैव व्यापकं विधिमाहजो जेणं बाहिज्जइ दोसेणं चेयणाइविसरणं । सो खलु तस्स विवक्खं तविसयं चैव भाविज्जा ॥८९०॥ अत्थम्मि रागभावे तस्सेव उवज्जणाइसंकेसं । भाविज्ज धम्महेउं अभावमो तह य तस्सेव ॥ ८९१ ॥ Jain Education national lainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ बाधकदोपनिकारः ८९०-२ श्रीपञ्चव. दोसम्मि अ सइ मित्तिं माइत्ताई अ सवजीवाणं । मोहम्मि जहाथूरं वत्थुसहावं सुपणिहाणं ॥८९२॥ उपस्थाप- | यो येन बाध्यते 'दोषेण' रागादिना, किंभूतेन ?-'चेतनादिविषयेण' स्याद्यालम्बनेन, स खलु-भावकः तस्य-रागानावस्तु ३ देविपक्षं तद्विपक्षीयं 'तद्विषयं चेतनादिविषयमेव 'भावयेत्' चिन्तयेदिति गाथार्थः॥९०॥ एतदेव लेशतो दर्शयति॥१३६॥ |'अर्थ' इत्यर्थविषये 'रागभावे' रागोत्पादे 'तस्यैव तु' अर्थस्य 'अर्जनादिसङ्केशम्' अर्जनरक्षणक्षयेषु चित्तदौथ्यं ?, धर्मार्थः तद्ग्रह इत्याशङ्याह-भावयेत् शास्त्रानुसारेण 'धर्महेतुं' धर्मनिबन्धनं 'अभावमो'त्ति अभावमेव तथा च टू तस्यैव-अर्थस्य, तथा चोक्तमन्यैरपि-"धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥” इति गाथार्थः॥ ९१॥ द्वेषे च सति चेतनविषये मैत्री भावयेत्, तथा मातृत्वादि च सर्वजी वानाम् 'उषितश्च गर्भवसतावनेकशस्त्वमिह सर्वसत्त्वाना'मित्यादिना प्रकारेण, एतच्चाजीवद्वेषोपलक्षणं, तत्रापि हलोष्ठादौ स्खलनादिभावे कर्मविपाकं भावयेत् , तथा मोहे च सति 'यथास्थूरं' प्रतीत्य नुसारेण 'वस्तुस्वभाव' चेतनाचेतनधर्म 'सुप्रणिधान' चित्तदायेन भावयेदिति गाथार्थः॥ ९२॥ उक्ताधिकाराभिधाने प्रयोजनमाह एत्थ उ वयाहिगारा पायं तेसि पडिवक्खमो विसया। थाणं च इथिआओ तेसिंति विसेस उवएसो ॥ ८९३ ॥ अत्र तु प्रकृते व्रताधिकारात् कारणात् प्रायस्तेषां-व्रतानां 'प्रतिपक्षः' प्रत्यनीका 'विषया एव' शब्दादयः, स्थानं च | Jain Educatio n al For Private & Personel Use Only NEnelibrary.org Page #291 -------------------------------------------------------------------------- ________________ प्रधानं स्त्रियस्तेषां-विषयाणामित्यनेन हेतुना 'विशेषतो' विशेषेण उपदेशः स्त्रीविषय इति गाथार्थः॥९३ ॥ प्रतिपक्षमा वनागुणमाह जह चेव असुहपरिणामओ य दढ बंधओ हवइ जीवो। तह चेव विवक्खंमी खवओ कम्माण विन्नेओ ॥ ८९४ ॥ दारं यथैव तावदशुभपरिणामतः सकाशात् तत्स्वाभाव्येन 'दृढम्' अत्यर्थ बन्धको भवति जीवः, कर्मणामिति योगः, 'तथैव' तेनैव प्रकारेण 'विपक्षे' शुभपरिणामे सति क्षपकः कर्मणां विज्ञेयः, तत्स्वाभाव्यादेवेति गाथार्थः॥ ९४ ॥ व्याख्यातं भावनाद्वारम् , अधुना विहारद्वारव्याचिख्यासयाऽऽहअप्पडिबद्धो असया गुरूवएसेण सवभावसु । मासाइविहारेणं विहरिज जहोचिअं नियमा ॥ ८९५॥ मोत्तूण मासकप्पं अन्नो सुत्तम्मि नत्थि उ विहारो । ता कहमाइग्गहणं? कज्जे ऊणाइभावाओ॥८९६॥ एअंपि गुरुविहाराओँ विहारो सिद्ध एव एअस्स।भेएण कीस भणिओ ? मोहजयट्ठा धुवो जेणं ॥८९७॥18 सिकारणेणं नीआवासोडवि दवाओ द्वजाभावेण उगीआणं न कयाह तओविहिपराणं॥८९वात गोअरमाईआणं एत्थं परिअत्तणं तु मासाओ। जहसंभवं निओगो संथारम्मी विही भणिओ॥८९९॥ For Private & Personel Use Only Winelibrary.org Page #292 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. एअस्सवि पडिसेहो निअमेणं दवओवि मोहुदए। जइणो विहारखावणफलमित्थ विहारगहणं तु॥९००॥ विशेषोपउपस्थाप आईओच्चिअ पडिबंधवजणत्थं च हंदि सेहाणं । विहिफासणत्थमहवा सेहविसेसाइविसयं तु॥९०१॥दारं । देशे हेतुः नावस्तु ३ विहारश्च ___ अप्रतिवद्धश्च सदा-अभिष्वङ्गरहित इत्यर्थः, गुरूपदेशेन हेतुभूतेन, क्वेत्याह-'सर्वभावेषु' चेतनाचेतनेष्वप्रतिबद्धः, ॥१३७॥ किमित्याह-मासादिविहारेण समयप्रसिद्धेन विहरेत् , 'यथोचितं' संहननाद्यौचित्येन 'नियमात्' नियोगेन विहरेदिति गाथार्थः॥९५ ॥ पराभिप्रायमाशय परिहरति-मुक्त्वा 'मासकल्पं' मासविहारं अन्यः 'सूत्रे' सिद्धान्ते नास्त्त्येव | विहारः, तथाऽश्रवणात् , तत् 'कथं' कस्मादादिग्रहणमनन्तरगाथायाम्, एतदाशङ्कयाह-कार्ये तथाविधे सति न्यूनादि भावात् न्यूनाधिकभावात् कारणात् तदादिग्रहणमिति गाथार्थः ॥९६ ॥ नन्वेवमपि गुरुविहारात् सकाशाद्विहारः सिद्ध एव 'एतस्य' उपस्थापितसाधोः भेदेन किमिति भणितो विहार इत्याशङ्कयाह-'मोहजयार्थ' चारित्रविघ्नजयाय ध्रुवो येन कारणेन तस्य विहार इति गाथार्थः॥ ९७ ॥ एतद्भावनायैवाह-'इतरेषां' गुर्वादीनां 'कारणेन' संयमवृद्धिहेतुना 'नित्यवासोऽपि' एकत्र बहुकाललक्षणो द्रव्यतो भवेत्-अपरमार्थावस्थानरूपेण, 'भावतस्तु' परमार्थेनैव 'गीतानां' गीतार्थभिक्षूणां न कदाचिदसौ-नित्यवासो भवति, किंभूतानां ?-'विधिपराणां' यतनाप्रधानानामिति गाथार्थः॥ ९८॥ 18 अत्रैव विधिमाह-गोचरादीना'मिति गोचरबहिर्भूम्यादीनाम् 'अत्र' विहाराधिकारे परावर्तनं तु केषांचित्कदाचिदौदचित्येन 'मासादी' ऋतुबद्धे मासे वर्षासु च चतुषु यथासम्भवं, सत्सु गोचरादिष्वित्यर्थः, 'नियोगो' नियम एव 'संस्तारक' १३७॥ Jain Educat i onal For Private Personel Use Only M ainelibrary.org Page #293 -------------------------------------------------------------------------- ________________ RACCURACTREOGRACROCES इति संस्तारकपरावर्त्तने विधिर्भणितः इह तीर्थकरादिभिरिति गाथार्थः॥९९॥प्रकृतोपयोगमाह-एतस्यापि-विधेःप्रति. षेधात्-प्रतिषेधेन 'नियमेन' अवश्यन्तया द्रव्यतोऽपि कायविहारेणापि मोहोदये सति 'यतेः' भिक्षोः 'विहारख्यापनफलं' विहारख्यापनार्थम् 'अत्र' अधिकारे विहारग्रहणं कृतमाचार्येणेति गाथार्थः॥९०० ॥प्रयोजनान्तरमाह-आदित एवारभ्य प्रतिबन्धवर्जनार्थ स्वक्षेत्रादौ हन्दि शिक्षकाणां विहारग्रहणं, विधिस्पर्शनार्थ, अथवा प्रयोजनान्तरमेतत् , शिष्यकविशेषादिविषयमेव, विशेषः-अपरिणामकादिर्विहरणशीलो वेति गाथार्थः॥१॥ उक्तं विहारद्वारम् , यतिकथाद्वारमाह| सज्झायाईसंतो तित्थयरकुलाणुरूवधम्माणं । कुजा कहं जईणं संवेगविवडणं विहिणा ॥९०२ ॥ |जिणधम्मसुट्टिआणं सुणिज्ज चरिआई पुत्वसाहणं । साहिजइ अन्नेसिं जहारिहं भावसाराइं ॥९०३॥ भयवं दसन्नभदो सुदंस वइरो अ। सफलीकयगिहचाया साह एवंविहा होति ॥ ९०४ ॥ अणुमोएमो तेसिं भगवंताण चरिअंनिरइआरं । संवेगबहुलयाए एव विसोहिज्ज अप्पाणं ॥ ९०५ ॥ इअ अप्पणो थिरत्तं तकुलवत्ती अहंति बहुमाणा । तद्धम्मसमायरणं एवंपि इमं कुसलमेव ॥ ९०६॥ अण्णेसिपिअ एवं थिरत्तमाईणि होति निअमेणं । इह सो संताणो खलु विकहामहणो मुणेअबो॥९०७॥ स्वाध्यायादिनान्तः सन् तीर्थकरकुलानुरूपधर्माणां महात्मनां किमित्याह-कुर्यात् कथां यतीनां संवेगविवर्द्धनी Jain Educat onal For Private & Personel Use Only R ainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १३८ ॥ Jain Education 'विधिना' आसनाचलनादिनेति गाथार्थः ॥ २ ॥ एतदेवाह - जिनधर्म सुस्थितानां सम्बन्धीनि शृणुयाच्चरितानि — चेष्टितानि पूर्वसाधूनां महात्मनां साधयेच्चान्येभ्यः, कथयेदित्यर्थः यथार्ह भावसाराणि, विनयपरिणत्यनुरूपाणीति गाथार्थः ॥ ३ ॥ यथा - भगवान् ! दशार्णभद्रो राजर्षिः सुदर्शनः स्थूलभद्रो वज्रश्च सफलीकृतगृहत्यागाः महापुरुषाः साधव | एवंविधा भवन्तीति गाथार्थः । कथानकानि क्षुण्णत्वान्न लिखितानि ||४|| तथैतत्कर्त्तव्यम्, अनुमोदामहे 'तेषां' दशार्णभद्रादीनां भगवतां चरितं निरतिचारं, यथोक्ताचारमित्यर्थः, संवेगबहुलतया 'एवम्' उक्तेन प्रकारेण सर्वत्र विशोधयेदात्मानं कर्ममलादिति गाथार्थः ॥ ५ ॥ अत्रैव गुणमाह-एवं क्रियमाणे आत्मनः स्थिरत्वं भवति, तथा ' तत्कुलवर्ती' दशार्णभद्रादिकुलवर्ती अहमित्यस्माद्बहुमानात् तद्धर्म्मसमाचरणं - दशार्णभद्रादिधर्म्मसेवनं भवति, एवमप्येतत् परोपाधिद्वारेण विशिष्टानुष्ठानं कुशलमेवावस्थान्तर इति गाथार्थः ॥ ६ ॥ अन्येषामपि चैवम् उक्तेन प्रकारेण स्थिरत्वादीनि भवन्ति, नियमेन श्रवणात् सकाशाद्, एवं शुभसन्तान एव, एवं तेभ्योऽपि तदन्येषां स्थिरत्वादिभावाद्, अयं च जन्मान्तरेऽपि 'विकथामथनो' विकथाविनाशनो मुणितव्यः, तदन्येषां तद्विनाशनेनेति गाथार्थः ॥ ७ ॥ अधिकृतद्वारगाथायां सर्वद्वाराणामेवैदम्पर्यमाह विस्सोअसिगारहिओ एव पयत्तेण चरणपरिणामं । रक्खिज दुलहं खलु लद्धमलन्द्धं व पाविज्जा ॥ ९०८ ॥ णो उवठावणएच्चि निअमा चरणंति दवओ जेण। साऽभवाणवि भणिआ छउमत्थगुरूण सफला य ९०९ ional यतिकथा ऐदम्पर्य च ९०२-९ ॥ १३८ ॥ nelibrary.org Page #295 -------------------------------------------------------------------------- ________________ 6OSROGRECRUIRESENARENA पायं च तेण विहिणा होइ इमंति निअमोकओ सुत्ते। इहरा सामाइअमित्तओऽवि सिद्धिं गयाऽणंता॥९१०॥ है पुत्विं असंतगंपि अ विहिणा गुरुगच्छमाइसेवाए । जायमणेगेसि इमं पच्छा गोविंदमाईणं ॥ ९११ ॥ | 'विश्रोतसिकारहितः' संयमानुसारिचेतोविघातवर्जितः सन् 'एवम्' उक्तेन प्रकारेण गुर्वासेवनादिना चरणपरिणाममचिन्त्यचिन्तामणिरूपं रक्षेत, दुर्लभं खलु लब्धं सन्तम् , अलब्धं वा प्राप्नुयादेवमेवेति गाथार्थः॥८॥एतदेव भावयन्नाहनोपस्थापनायामेव कृतायां सत्यां नियमाञ्चरणमिति , कुत इत्याह-द्रव्यतो येन कारणेन सा अभव्यानामपि भणि|ता उपस्थापना अङ्गारमर्दकादीनां, छद्मस्थगुरूणां विधिकारकाणां सफला चाज्ञाराधनादिति गाथार्थः ॥ ९॥ उपस्थापनाविधेः फलवत्तामाह-प्रायश्चित्तेन विधिनोपस्थापनागतेन भवत्येतत् छेदोपस्थाप्यं चारित्रमिति नियमः कृतः सूत्रे, दशवैकालिकादिपाठाद्यनन्तरमुपस्थापनायाः, 'इतरथा' अन्यथा सामायिकमात्रतोऽपि अवधेः प्रात्या सिद्धिं गताः अनन्ताः प्राणिन इति गाथार्थः ॥ १०॥ अनियममेव दर्शयति- पूर्वे' उपस्थापनाकाले असदपि चैतच्चरणं विधिना गुरुगच्छादिसेवया हेतुभूतया 'जातम्' अभिव्यक्तम् अनेकेषामिदं पश्चाद् ‘गोपेन्द्रादीनां' गोपेन्द्रवाचककरोटकगणिप्रभृतीनामिति गाथार्थः॥११॥ प्रक्रान्तसमर्थनार्यवाहएअंच उत्तमं खलु निवाणपसाहणं जिणा बिंति । जं नाणदसणाणवि फलमेअं चेव निद्दि,॥९१२॥ एएण उ रहिआई निच्छयओ नेअ ताई ताइंपि। सफलस्स साहगत्ता पुवायरिआ तहा चाहु ॥९१३॥ RECCTORSCISCCESC% - Jan Education Intema For Private Personel Use Only Page #296 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥१३९॥ SIGUESTES CAUSARUARY निच्छयनअस्सचरणायविधाए नाणदंसणवहोऽवि। ववहारस्स उचरणे हयम्मि भयणा उ सेसाणं ९१४ चारित्रं, | "एतत्' चारित्रं 'उत्तम खलु उत्तममेव 'निर्वाणप्रसाधनं' मोक्षसाधनं जिना ब्रुवते, अत एतदुपाये यत्नः कार्यः इत्यैद केवलदर्शम्पर्यम्, उत्तमत्वे युक्तिमाह-'यद् यस्मात् ज्ञानदर्शनयोरपि तत्त्वदृष्ट्या फलमेतदेव-चारित्रं निर्दिष्टं, तत्साधकत्वादिति नपक्षनि रासः गाथार्थः॥ १२॥ एतेन तु पुनः-चारित्रेण रहिते 'निश्चयतः' परमार्थेन नैव 'ते' ज्ञानदर्शने ते अपि, कुत इत्याह-स्वफलस्यासाधकत्वात् , चारित्राजननादित्यर्थः, पूर्वाचार्यास्तथा चाहुरधिकृतानुपात्येतदिति गाथार्थः ॥ १३ ॥ निश्चयन-1 यस्य दर्शनं-यदुत चरणात्मविघाते सति ज्ञानदर्शनवधोऽपि, स्वकार्यासाधनेन तत्त्वतस्तयोरसत्त्वात्, व्यवहारस्य तु दर्शनं-यदुत चरणे हते सति भजना 'शेषयोः' ज्ञानदर्शनयोः, स्यातां वा नवेति गाथार्थः ॥ १४ ॥ आहणणुदंसणस्स सुत्ते पाहन्नं जुत्तिओ जओ भणिआसिझंति चरणरहिआ दंसणरहिआ न सिझंति९१५/ एवं दसणमेव उ निवाणपसाहगं इमं पत्तं । निअमेण जओ इमिणा इमस्स तब्भावभावित्तं ॥९१६॥ एअस्स हेउभावो जह दीणारस्स भूइभावम्मि । इअरेअरभावाओ न केवलाणंतरत्तेणं ॥ ९१७ ॥ इअदसणऽप्पमाया सद्धीओ सावगाइसंपत्ती। नउ दंसणमित्ताओ मोक्खोत्ति जओ सुए भणियं॥९१८॥ ॥१३९॥ सम्मत्तंमि उ लद्धे पलिअपुहुत्तेण सावओ होज्जा । चरणोवसमखयाणं सागर संखंतरा होति ॥९१९॥ Jain Education a l For Private & Personel Use Only Minelibrary.org Page #297 -------------------------------------------------------------------------- ________________ ENSACROBARAGAOCA एवं अप्परिवडिए सम्मत्ते देवमणुअजम्मेसुं । अन्नयरसेढिवजं एगभवेणं व सबाई ॥ ९२०॥ नेवं चरणाभावे मोक्खत्ति पडुच्च भावचरणं तु । दवचरणम्मि भयणा सोमाईणं अभावाओ ॥९२१॥ तेसिपि भावचरणं तहाविहं दवचरणपुत्वं तु । अन्नभवाविक्खाए विन्नेअं उत्तमत्तेणं ॥ ९२२ ॥ तह चरमसरीरत्तं अणेगभवकुसलजोगओ निअमा। पाविज्जइ जं मोहो अणाइमंतोत्ति दुविजओ ॥९२३॥ | ननु दर्शनस्य 'सूत्रे' आगमे प्राधान्यं युक्तितो गम्यते, यतो भणितमत्र, किमित्याह-'सिध्यन्ति' निर्वान्ति चरणर-13 हिताः प्राणिनो दर्शनबलात् , दर्शनरहिता न सिक्ष्यन्ति, मिथ्यादृष्टीनां सिद्ध्यभावादिति गाथार्थः ॥ १५॥ एत-13 देव समर्थयन्नाह-एवं सूत्रे श्रुते दर्शनमेव तु न्यायात् निर्वाणप्रसाधकमिति एतत् प्राप्तं बलात् , कथमित्याहनियमेन, यतोऽनेन-दर्शनेनास्य निर्वाणस्य तद्भावभावित्वं, न चरणेनेति गाथार्थः ॥ १६ ॥ अत्रोत्तरमाह-एतस्य | दर्शनस्य हेतुभावः सिद्धि प्रति यथा 'दीनारस्य' रूपकविशेषस्य 'भूतिभावे ' विशिष्टसम्पदुत्पत्तौ इतरेतरभा-14 वात् ततो यादिभवनेन, न केवलादेव दीनारादनन्तरभावेन, तथापि लोके क्वचित् व्यपदेशो दीनारात् सम्पदिति गाथार्थः ॥ १७ ॥ दार्शन्तिकयोजनामाह-इय' एवं दर्शनाप्रमादात् सकाशात् 'शुद्धेः' चारित्रमोहमल-1 विगमेन श्रावकत्वादिसम्प्राप्तिभवति भावतः श्रेण्यवसाना, न तु दर्शनमात्रात् केवलादेव मोक्ष इति, ‘यतो' यस्मात् Jain Educat i onal For Private Personel Use Only Mr.jainelibrary.org Page #298 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १४० ॥ Jain Education सूत्रे भणितं भावमङ्गीकृत्य क्रमभवनममीषामिति गाथार्थः ॥ १८ ॥ एतदेवाह – सम्यक्त्वे लब्धे ग्रन्थिभेदेन भावरूपे पल्योपमपृथक्त्वेन, तथाविधेन कर्म्मस्थितेरपगमेन, श्रावको भवति, भावतो देशविरत इत्यर्थः, 'चारित्रोपशमक्षयाणां' सर्वचारित्रोपशमश्रेणिक्षपकश्रेणीनां सागरोपमाणि सङ्ख्येयान्यन्तरं भवति, प्राक्तनश्कर्म्मस्थितेः सङ्ख्येयेषु सागरोपमेषु क्षीणेषु भावत उत्तरोत्तरलाभो भवतीति गाथार्थः ॥ १९ ॥ एवमप्रतिपतिते सम्यक्त्वे सति देवमनुजजन्मसु संसरतो भवति अन्यतरश्रेणिवर्जम्, एकजन्मनि तदुभयाभावाद्, एकभवेन वा कर्म्मविगमापेक्षया, तथैव 'सर्वाणि' सम्यक्त्वादीनीति गाथार्थः ॥२०॥ प्रकृतयोजनामाह-नैवम् उक्तेन प्रकारेण चरणाभावे सति मोक्ष इति, प्रतीत्य भावचरणमेव यथोदितं, ' द्रव्यचरणे' पुनः प्रव्रज्याप्रतिपत्त्यादिलक्षणे 'भजना' कदाचिद् भवति कदाचिन्न, कथमित्याह - सोमादीनामन्तकृत्केवलिनामभावात्, सोमेश्वरकथानकं प्रकटमिति गाथार्थः ॥ २१ ॥ तेषामपि च तत्तत्पूर्वकमेवेत्येतदाह ‘तेषामपि’ सोमादीनां भावचरणं 'तथाविधं' झटित्येवान्तकृत्के व लित्वफलदं 'द्रव्यचरणपूर्वं तु' उपस्थापनादिद्रव्यचारिपूर्वमेव 'अन्यभवापेक्षया' जन्मान्तराङ्गीकरणेन विज्ञेयम्, उत्तमत्वेन हेतुना, उत्तममिदं न यथाकथञ्चित्प्राप्यते इति | गाथार्थः ॥ २२ ॥ एतदेव स्पष्टयन्नाह - तथाऽन्तकृत्केवलिफलदं चरमशरीरत्वमने कभव कुशलयोगतः - अनेकजन्मधर्म्माभ्यासेन 'नियमात् ' नियमेन प्राप्यते, किमित्येवमित्याह - 'यद् ' यस्मात् 'मोहः' असत्प्रवृत्तिहेतुः अनादिमानितिकृत्वाऽभ्यासतः सात्मीभूतत्वाद् दुर्विजयः, नाल्पैरेव भवैर्जेतुं शक्यत इति गाथार्थः ॥ २३ ॥ अत्राह tional केवलदशानपक्षनि रास ॥ १४० ॥ jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ मरुदेविसामिणीए ण एवमेअंति सुब्बए जेणं । सा खु किल वंदणिज्जा अच्चंतं थावरा सिद्धा ॥९२४॥ सच्चमिणं अच्छेरगभूअं पुण भासिअं इमं सुत्ते । अन्नेऽवि एवमाई भणिया इह पुत्वसूरीहिं ॥ ९२५॥ ₹ 'मरुदेवीस्वामिन्याः' प्रथमतीर्थकरमातुः नैवमेतत् यदुतैवं , तथा चरमशरीरत्वमित्येवं, श्रूयते येन कारणेनागमे, सा किल वन्दनीया, किलशब्दः परोक्षाप्तवादसंसूचकः, अत्यन्तं स्थावरा सिद्धा, कदाचिदपि त्रसत्वाप्राप्तेस्तस्या इति गाथार्थः ॥ २४ ॥ अत्रोत्तरमाह-सत्यमिदम्-एघमेतत् आश्चर्यभूतं पुनः, नौघविषयमेव, भाषितमिदं सूत्रे मरुदेवीचरितं, तथा च अन्येऽप्येवमादयो भावाः आश्चर्यरूपा एव भणिता 'इह' प्रवचने 'पूर्वसूरिभिः' पूर्वाचार्यैरिति गाथार्थः ॥२५॥ तानेवाह-18 उवसग्ग गब्भहरणं इत्थीतित्थं अभाविआ परिसा । कण्हस्स अवरकंका अवयरणं चंदसूराणं ॥९२६॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अअट्ठसय सिद्धा। अस्संजयाण पूआदसवि अणंतेण कालेणं ॥ ९२७॥ नणु नेअमिहं पढिअंसचं उवलक्खणं तु एआई। अच्छेरगभूअंपिअ भणिों नेअंपि अणवरयं ॥९२८॥ तहभवत्ताऽभावा पढममणुबद्दणादकालाओ । इत्तरगुणजोगा खलु न सवसाहारणं एअं ॥ ९२९ ॥ इअ चरणमेव परमं निवाणपसाहणंति सिद्धमिणं । तब्भावेऽहिगयं खलु सेसंपि कयं पसंगेणं ॥९३०॥ For Private & Personel Use Only Mr.jainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. एवं वएसु ठवणा समणाणं वनिआ समासेणं । अणुओगगणाणुन्नं अओ परं संपवक्खामि ॥९३१॥ मरुदेवीमुउपस्थाप| उपसर्गा भगवतोऽपश्चिमतीर्थकरस्य, गर्भहरणं-सद्धामणमस्यैव, 'स्त्रीतीर्थ च' मल्लिस्वामितीर्थ च, अभव्या पर्षत् भग केराश्चनावस्तु ३ येता वत एव, कृष्णस्यापरकङ्कागमनम् , अवतरणं चंद्रसूर्ययोःसह विमानाभ्यां भगवत एव समवसरण इति गाथार्थः ॥२६॥ ॥१४१॥ हरिवंशकुलोत्पत्तिः मिथुनापहारेण, चमरोल्पातश्च सौधर्मगमनं, अष्टशतसिद्धिरेकसमयेन, असंयतानां पूजा, धिग्वर्णा दीनां, दशाप्येते भावा अनन्तेन कालेन भवन्तीति गाथार्थः ॥ २७ ॥ ननु नेदं-मरुदेवीचरितमिह पठितम् , अश्रवणाद् , एतदाशझ्याह-'सत्यम्' एवमेतद्, उपलक्षणं त्वेतान्याश्चर्याणि अतोऽन्यभावेऽप्यविरोधः, तथा च आश्चर्यभूतमिति च भणितं मया पूर्व, किमुक्तं भवति ?-नैतदप्यनवरतम् ,अनन्तादेव कालादेतद्भवति, यदुतासंसारं वनस्पतिभ्य उद्धृत्य सिद्ध्यतीति गाथार्थः ॥२८॥ किं न सर्वेषामेतदित्याह-तथा मरुदेविकल्पितभव्यत्वाभावात् सर्वेषां तथा प्रथममनुद्वर्तनात् तद्वदेव 'अकालाच्च' तथाविधकालाभावाच्च तथेत्वरगुणयोगाद्धेतोः अन्येषां न साधारणमेतत्-मरुदेव्युदाहर-18 माणमिति गाथार्थः ॥ २९ ॥ प्रकृतयोजनामाह-'इय' एवं चरणमेव 'परम प्रधानं निर्वाणप्रसाधनम् 'इति' एवं सिद्धमेतदिति, 'तद्भावे' चरणप्राधान्यभावेऽधिकृतं खलु शेपमप्येतदर्थमेव, गुरुगच्छाद्यासेवनाद्यपि सिद्धं, 'कृतं प्रसङ्गेन' ॥१४॥ पर्याप्तमानुषङ्गिकेणेति गाथार्थः ॥ ३०॥ एतदुपसंहारेण द्वारान्तरसम्बन्धाभिधित्सयाऽऽह तइअंदारं सम्मत्तं AAAAAAAAAAR Jain Educati o nal For Private & Personel Use Only Mainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ 'एवम्' उक्तेन प्रकारेण व्रतेषु स्थापना 'श्रमणानां' साधूनां वर्णिता 'समासेन' सङ्केपेण, अनुयोगगणानुज्ञां प्रागुद्दि-1 टामतः परं, किमित्याह-'सम्प्रवक्ष्यामि' सूत्रानुसारतो ब्रवीमीति गाथार्थः॥ ३१ ॥ किमित्ययं प्रस्ताव इत्याहजम्हा वयसंपन्ना कालोचिअगहिअसयलसुत्तत्था । अणुओगाणुनाए जोगा भणिआ जिणिंदेहि ॥९३२॥ इहरा उमुसावाओ पवयणखिंसा य होइ लोगम्मि।सेसाणवि गुणहाणी तित्थुच्छेओ अभावणं॥ ९३३॥ __ यस्माद्तसम्पन्नाः साधवः कालोचितगृहीतसकलसूत्रार्थाः, तदात्वानुयोगवन्त इत्यर्थः, 'अनुयोगाज्ञायाः' आचार्यस्थापनारूपायाः योग्या भणिता जिनेन्द्रैः, नान्य इति गाथार्थः॥ ३२॥ कस्मादित्याह-दारगाहा, 'इतरथा' अनीदृशानुयोगानुज्ञायां मृषावादोगुरोस्तमनुजानतः, प्रवचनखिंसा च भवति लोके, तथाभूतप्ररूपकात् , शेषाणामपि च गुणहानिःसन्नायकाभावात्, तीर्थोच्छेदश्च भावेन ततः सम्यग्ज्ञानाद्यप्रवृत्तेरिति द्वारगाथार्थः॥ ३३ ॥ व्यासार्थ त्वाहअणुओगो वक्खाणं जिणवरवयणस्त तस्सऽणुण्णाओ।कायवमिणं भवया विहिणा सइ अप्पमत्तेणं९३४ कालोचिअतयभावे वयणं निविसयमेवमेअंति। दुग्गयसुअंमि जहिमं दिजाहि इमाइं रयणाइं ॥९३५॥ किंपिअ अहिअंपि इमं णालंवणमो गुणेहिं गरुआणं । एत्थं कुसाइतुल्लं अइप्पसंगा मुसावाओ ॥९३६॥ अणुओगी लोगाणं किल संसयणासओ दढं होइ । तं अल्लिअंति तो ते पायं कुसलाभिगमहेडं ॥९३७॥ Jain Educa t ional For Private & Personel Use Only R w.jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ KAM ECARE श्रीपञ्चव. सो थेवओ वराओ गंभीरपयत्थभणिइमग्गंमि । एगंतेणाकुसलो किं तेसि कहेइ सुहुमपयं? ॥ ९३८॥8 कालो नुज्ञा जंकिंचिभासगं तं दट्टण बुहाण होअवण्णत्ति । पवयणधरो उ तम्मी इअ पवयणखिंसमोणेआ॥९३९॥ तसूत्रार्थता ॥१४२॥ ___ अनुयोगो व्याख्यानमुच्यते 'जिनवरवचनस्य' आगमस्य, तस्यानुज्ञा पुनरियं, यदुत कर्त्तव्यमिदं व्याख्यानं भवता वि धिना, न यथा कथञ्चित्, सदाऽप्रमत्तेन सर्वत्र समवसरणादाविति गाथार्थः ॥ ३४ ॥ कालोचिततदभावे-अनुयोगाभावेदवचनं निर्विषयमेवैतदिति-तदनुज्ञावचनं, दृष्टान्तमाह-'दुर्गतसुते' दरिद्रपुत्रे यथेदं वचनं, यदुत दद्यास्त्वमेतानि रत्नानि, रत्नाभावानिर्विषयं, तथेदमप्यनुयोगाभावादिति गाथार्थः॥ ३५ ॥ असत्प्रवृत्तिनिमित्तापोहायाह-किमपि यावत्तावद-| धीतमित्येतदालम्बनं न तत्त्वतो भवति गुणैर्गुरूणामत्र-व्यतिकरे, कुशादितुल्यम् , अनालम्बनमित्यर्थः, कस्माद?-अतिप्रसङ्गात् , स्वल्पस्य श्रावकादिभिरप्यधीतत्वात् , अतो मृषावादो गुरोस्तदनुजानत इति गाथार्थः॥ ३६ ॥'अनुयोगी' आचार्यः लोकानां किल संशयनाशको 'दृढम्' अत्यर्थ भवति, तं' अल्लियन्ति' उपयान्ति ततस्ते लोकाःप्रायः, किमर्थमि-8 त्याह-'कुशलाधिगमहेतोः' धर्मपरिज्ञानायेति गाथार्थः॥ ३७ ॥ ततः किमित्याह-स स्तोको वराकश्च, अल्पश्रुत इत्यर्थः, ॥१४२॥ | 'गम्भीरपदार्थभणितिमार्गे' बन्धमोक्षस्वतत्त्वलक्षणे एकान्तेनाकुशल:-अनभिज्ञः किं तेभ्यः कथयति-लोकेभ्यः सूक्ष्मपदंबन्धादिगोचरमिति गाथार्थः॥ ३८ ॥ ततश्च-यत्किश्चिद्भाषकं तम् , असम्बद्धप्रलापिनमित्यर्थः, दृष्ट्वा 'बुधानां' विदुषां Jain Educat i onal For Private Personal Use Only Mr.jainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ R ECOGNOREOGRAM भवत्यवज्ञेति, कथं क्वेत्यत्राह-प्रवचनधरोऽयमितिकृत्वा 'तस्मिन् ' प्रवचने, 'इय' एवं प्रवचनखिसा इह ज्ञेया, अहो असारमेतद् यदयमेतदभिज्ञः सन्नेवमाहेति गाथार्थः॥ ३९ ॥ द्वारम् ॥ सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहिआहिअसंपत्तिं संसारुच्छेअणिं परमं ?॥९४०॥ हूँ है अप्पत्तणओ पायं हेआइविवेगविरहओ वावि। नहु अन्नओवि सोतं कुणइ अमिच्छाभिमाणाओ॥९४१॥ तोतेऽवि तहाभूआकालेणवि होति नियमओ चेव।सेसाणवि गुणहाणी इअ संताणेण विन्नेआ ॥९४२॥ 'शिष्याणा'मिति शिष्येषु करोति कथमसौ तथाविधः अज्ञः सन् 'हन्दी' त्युपप्रदर्शने ज्ञानादीनां गुणानां-ज्ञानादिगुणानामधिकाधिकसंप्राप्ति, वृद्धिमित्यर्थः, किम्भूतामित्याह-संसारोच्छेदिनी सम्प्राप्तिं 'परमां' प्रधानामिति गाथार्थः॥४०॥ तथा-'अल्पत्वात्' तुच्छत्वात् कारणात् 'प्रायो' बाहुल्येन, न हि तुच्छोऽसती गुणसम्पदमारोपयति, तथा हेयादिविवेकविरपाहतो वाऽपि, हेयोपादेयपरिज्ञानाभावत इत्यर्थः, न ह्यन्यतोऽपि-बहुश्रुतादसौऽज्ञस्ता प्राप्तिं करोति तेषु, कुत इत्याह 'मिथ्याभिमानाद्' अहमप्याचार्य एव कथं मच्छिष्या अन्यसमीपे शृण्वन्तीत्येवंरूपादिति गाथार्थः॥४१ ॥ ततस्तेऽपि5 शिष्याः तथाभूता-मूर्खा एव कालेन वहुनापि भवन्ति नियमत एव, विशिष्टसम्पर्काभावात् , शेषाणामपि-अगीतार्थशिष्यसत्त्वानां गुणहानिः 'इय' एवं 'सन्तानेन' प्रवाहेन विज्ञयेति गाथार्थः॥ ४२ ॥ द्वारम् ॥ Jain Education a l For Private Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ *C4 अयोग्यानुज्ञायां शिष्यनाशस्तीर्थोच्छेदः श्रीपञ्चव. नाणाईणमभावे होइ विसिट्ठाणऽणत्थगं सत्वं । सिरतुंडमुंडणाइवि विवज्जयाओ जहऽन्नेसिं ॥ ९४३ ॥ अनुयोगा Bणय समइविगप्पेणं जहा तहा कयमिणं फलं देइ । अवि आगमाणुवाया रोगचिगिच्छाविहाणं व ॥९४४॥ नुज्ञा ४ इय दवलिंगमित्तं पायमगीआओं जं अणत्थफलं । जायइ ता विष्णेओ तित्थुच्छेओ अ भावेणं ॥ ९४५॥ ॥१४३॥ ज्ञानादीनामभावे सति भवति विशिष्टानां, किमित्याह-अनर्थक 'सर्व' निरवशेष शिरस्तुण्डमुण्डनाद्यपि, आदिशब्दाद्भिक्षाटनादिपरिग्रहः, कथमनर्थकमित्याह-विपर्ययात् कारणाद्, यथाऽन्येषां-चरकादीनामिति गाथार्थः ॥ ४३ ॥ न च स्वमतिविकल्पेन आगमशून्येन यथा तथा कृतमिदं-शिरस्तुण्डमुण्डनादि फलं ददाति स्वर्गापवर्गलक्षणम् , अपिच 'आगमानुपाताद्' आगमानुसारेण कृतं ददाति, किमिवेत्याह-रोगचिकित्साविधानवत् , तदेकप्रमाणत्वात् परलोकस्येति गाथार्थः ॥४४॥ 'इय' एवं द्रव्यलिङ्गमात्रं भिक्षाटनादिफलं प्रायोऽगीतार्थाद् गुरोः सकाशाद् 'यद्' यस्मादनर्थफलं विपाके जायते 'तत् ' तस्माद्विज्ञेयः तीर्थोच्छेद एव 'भावेन' परमार्थेन, मोक्षलक्षणतीर्थफलाभावादिति गाथार्थः॥४५॥ द्वारम् ॥ कालोचिअसुत्तत्थे तम्हा सुविणिच्छियस्स अणुओगो । नियमाऽणुजाणिअबो न सवणओ चेव जह भणिअं ॥ ९४६॥ जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ। R ॥१४३॥ JainEducal For Private Personel Use Only Page #305 -------------------------------------------------------------------------- ________________ ACANCERCO अविणिच्छिओ अ समए तह २ सिद्धंतपडिणीओ ॥ ९४७॥ सवण्णूहिँ पणीयं सो उत्तममइसएण गंभीरं । तुच्छकहणाए हिट्टा सेसाणवि कुणइ सिद्धतं ॥९४८॥ अविणिच्छिओ ण सम्म उस्सग्गववायजाणओ होइ । अविसयपओगओ सिं सो सपरविणासओ निअमा ॥ ९४९॥ ता तस्सेव हिअट्ठा तस्सीसाणमणुमोअगाणं च । तह अप्पणो अ धीरो जोगस्सऽणुजाणई एवं ॥ ९५० ॥ कालोचितसूत्रार्थेऽस्मिन् विषये तस्मात् 'सुविनिश्चितस्य' ज्ञाततत्त्वस्यानुयोगः-उक्तलक्षणः 'नियमाद्' एकान्तेन अनुज्ञातव्यो गुरुणा, न श्रवणत एव-श्रवणमात्रेणैव, कथमित्याह-यतो भणितं सम्मत्यां सिद्धसेनाचार्येणेति गाथार्थः॥४६॥ यथा यथा बहुश्रुतः श्रवणमात्रेण सम्मतश्च तथाविधलोकस्य 'शिष्यगणसम्परिवृतश्च' किमित्याहबहुमूढपरिवारश्च, अमूढानां तथाविधापरिग्रहणादू, 'अविनिश्चितश्च' अज्ञाततत्त्वश्च 'समये सिद्धान्ते तथा तथाऽसौ वस्तुस्थित्या 'सिद्धान्तप्रत्यनीक सिद्धान्तविनाशकः, तल्लाघवापादनादिति गाथार्थः ॥४७॥ एतदेव भावयतिसर्वज्ञैः प्रणीतं 'सः' अविनिश्चितः 'उत्तमं' प्रधानमतिशयेन 'गम्भीरं' भावार्थसारं 'तुच्छकथनया' अपरिणतदेशनया A C-STERRCE Jain Edun amational For Private Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ श्रीपञ्चव अनुयोगानुज्ञा ४ ॥ १४४ ॥ धः शेषाणामपि सिद्धान्तानां करोति, तथाविधलोकं प्रति सिद्धान्तमिति गाथार्थः ॥ ४८ ॥ तथा-अविनिश्चितः समये न सम्यगुत्सर्गापवादज्ञो भवति सर्वत्रैव, ततश्चाविषयप्रयोगतोऽनयोः - उत्सर्गापवादयोस्तथाविधः स्वपरविनाशको नियमात्, कूटवैद्यवदिति गाथार्थः ॥ ४९ ॥ ' तत् ' तस्मात्तस्यैव-अधिकृतानुयोगधारिणो हितार्थं परलोके तथा तच्छिष्याणां भाविनाम अनुमोदकानां च तथाविधाज्ञप्राणिनां तथाऽऽत्मनश्च हितार्थ आज्ञाराधनेन धीरो गुरुः योग्याय विनेयाय अनुजानाति ' एवं ' वक्ष्यमाणेन विधिनाऽनुयोगमिति गाथार्थः ॥ ५० ॥ | तिहिजोगम्मि पसत्थे गहिए काले निवेइए चैव । ओसरणमह णिसिज्जारयणं संघट्टणं चैव ॥ ९५१ ॥ | तत्तो पवेइआए उवविसइ गुरू उ णिअनिसिजाए। पुरओ अ ठाइ सीसो सम्ममहाजायउवकरणो ॥ ९५२ ॥ तिथियोगे प्रशस्ते सम्पूर्ण शुभादौ गृहीते काले विधिना निवेदिते चैव गुरोः समवसरणम्, अथ निषद्यारचनम्, उचितभूमावक्षगुरुनिषद्याकरणमित्यर्थः, 'सङ्घट्टनं चैव' अनिक्षेप इति गाथार्थः ॥ ५१ ॥ ' ततः तदनन्तरं रचकेन साधुना 'प्रवेदितायां' कथितायां वसत्यामुपविशति गुरुः- आचार्य एव न शेषसाधवः, क्वेत्याह- निजनिषद्यायां या तदर्थमेव रचितेति, पुरतश्च शिष्यः तिष्ठति प्रक्रान्तः सम्यग् - असम्भ्रान्तः 'यथाजातोपकरणों' रजोहरणमुखवस्त्रिकादिधर इति गाथार्थः ॥ ५२ ॥ पेर्हिति तओ पोत्तिं तीए अ ससीसगं पुणो कायं । बारस वंदण संदिस सज्झायं पट्टवामोति ॥ ९५३ ॥ Jain Education &ational निश्चितसूत्रार्थता अनुयोग विधिः ॥ १४४ ॥ vjainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ पट्टवसु अणुण्णाए तत्तो दुअगावि पट्टवेइत्ति। तत्तो गुरू निसीअइ इअरोऽवि णिवेअइ तयंति ॥ ९५४ ॥ तत्तोऽवि दोऽवि विहिणा अणुओगं पट्ठविंति उवउत्ता। वंदित्तु तओ सीसो अणुजाणावेइ अणुओगो ॥ ९५५ ॥ है अभिमंतिऊण अक्खे वंदइ देवे तओ गुरू विहिणा। ठिअ एव नमोक्कारं कड्डइ नंदिंच संपुन्नं ॥९५६ ॥ Pइअरोऽवि ठिओ संतो सुणेइ पोत्तीइ ठइअमुहकमलो।संविग्गो उवउत्तो अच्चंतं सुद्धपरिणामो॥९५७॥ तो कड्डिऊण नंदि भणइ गुरू अह इमस्स साहुस्स। अणुओगं अणुजाणे खमासमणाण हत्थेणं ॥९५८॥ दवगुणपज्जवेहि अएस अणुन्नाउ वंदिउं सीसो।संदिसह किं भणामो? इच्चाइ जहेव सामइए॥९५९॥ 18 नवरं सम्मं धारय अन्नेसिं तह पवेअह भणाइ । इच्छामणुसट्टीए सीसेण कयाइ आयरिओ॥ ९६०॥ तिपयक्खिणीकए तो उवविसए गुरु कए अ उस्सग्गे। सणिसेजत्तिपयक्खिण वंदण सीसस्स वावारो॥९६१ ॥ . पञ्चव.२५ उवविसइ गुरुसमीवे सो साहइ तस्स तिन्नि वाराओ।आयरियपरंपरएण आगए तत्थ मंतपए ॥९६२॥ Join Education International Mainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १४५ ॥ Jain Education देइ तओ मुट्ठीओ अक्खाणं सुरभिगंधसहिआणं । वतिआओ सोऽवि अ उवउत्तो गिन्हई विहिणा ॥ ९६३ ॥ | उट्ठेति निसिज्जाओ आयरिओ तत्थ उवविसइ सीसो । तो बंदई गुरू तं सहिओ सेसेहिँ साहूहिं ॥ ९६४ ॥ | भणइ अ कुण वक्खाणं तत्थ ठिओ चैव तो तओ कुणइ । णंदाइ जहासत्ती परिसं नाऊण वा जोगं ९६५ आयरियनिसिजाए उवविसणं वंदणं च तह गुरुणो । तुलगुणखावणट्टा न तया दुटुं दुविहंपि ॥ ९६६ ॥ वंदंति तओ साहू उट्ठइ अ तओ पुणो णिसिज्जाओ । तत्थ निसीअई गुरू उववूहण पढममन्ने उ ॥ ९६७ ॥ प्रत्युपेक्षते तदनन्तरं मुखवस्त्रिकां द्वावपि, तथा च मुखवस्त्रिकया सशिरः पुनः कार्यं प्रत्युपेक्षते इति, ततः शिष्यः द्वादशावर्त्तवन्दनपुरस्सरमाह- सन्दिशत यूर्य स्वाध्यायं ' प्रस्थापयामः ' प्रकर्षेण वर्त्तयाम इति गाथार्थः ॥ ५३ ॥ प्रस्थापयं इत्यनुज्ञाते सति गुरुणा ततो 'द्वावपि ' गुरुशिष्यौ प्रस्थापयत इति, 'ततः' तदनन्तरं गुरुर्निषीदति स्वनिषद्यायां, ' इतरोऽपि ' शिष्यः निवेदयति तं स्वाध्यायमिति गाथार्थः ॥ ५४ ॥ ततश्च ' द्वावपि ' गुरुशिष्यौ विधिना प्रवचनोकेन अनुयोगं प्रस्थापयतः उपयुक्तौ सन्तौ वन्दित्वा 'ततः' तदनन्तरं शिष्यः, किमित्याह- अनुज्ञापयत्यनुयोगं गुरुति गाथार्थः ॥ ५५ ॥ अभिमन्य चाचार्य मन्त्रेणाक्षान् चन्दनकान् वन्दते ' देवान् ' चैत्यानि ततो गुरुर्विधिना प्रवच अनुयोगानुज्ञाविधिः ॥ १४५ ॥ Mainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ Jain Educatio नोकेन, ततः किमित्याह - स्थित एवोर्ध्वस्थानेन 'नमस्कार' पञ्चमङ्गलमाकर्षयति- ३पठति, नन्दीं च सम्पूर्णग्रन्थपद्धतिमिति गाथार्थः ॥ ५६ ॥ ' इतरोऽपि ' शिष्यः स्थितः सन्नूर्ध्वस्थानेन शृणोति, मुखवस्त्रिकया विधिगृहीतया स्थगित मुखकमलः सन्निति, स एव विशेष्यते-' संविग्नो' मोक्षार्थी उपयुक्तस्तत्रैकाग्रतया, अनेन प्रकारेणात्यन्तं ' शुद्धपरिणामः' शुद्धाशय इति गाथार्थः ॥ ५७ ॥ तत ' आकृष्य ' पठित्वा नन्दीं भणति ' गुरुः ' आचार्यः - अहमस्य | साधोरुपस्थितस्यानुयोगम् — उक्तलक्षणमनुजानामि क्षमाश्रमणानां प्राक्तनऋषीणां हस्तेन, न स्वमनीषिकयेति गाथार्थः ॥ ५८ ॥ कथमित्याह - ' द्रव्यगुणपर्यायैः ' व्याख्याङ्गरूपैरेषोऽनुज्ञात इति, अत्रान्तरे वन्दित्वा शिष्यः सन्दिशत यूयं किं भणामीत्यादि वचनजातं यथैव सामायिके तथैव द्रष्टव्यमिति गाथार्थः ॥ ५९ ॥ यदत्र नानात्वं तदभिधातुमाह - नवरमत्र सम्यग् धारय, आचारासेवनेनेत्यर्थः, अन्येभ्यस्तथा प्रवेदय सम्यगेवेति भणति, कदे - त्याह- इच्छाम्यनुशास्तौ शिष्येण कृतायां सत्यामाचार्य इति गाथार्थः ॥ ६० ॥ त्रिप्रदक्षिणीकृते सति शिष्येण तत | उपविशति गुरुः, अत्रान्तरेऽनुज्ञाकायोत्सर्गः कृते च कायोत्सर्गे तदनु सनिष्पद्ये गुरौ त्रिप्रदक्षिणं वन्दनं भावसारं शिष्यस्य व्यापारोऽयमिति गाथार्थः ॥ ६१ ॥ उपविशति गुरुसमीपे तन्निषद्यायामेव दक्षिणपार्श्वे शिष्यः, ' सः ' गुरुः कथयति तस्य त्रीन् वारान् किमित्याह - आचार्यपारम्पर्येणागतानि पुस्तकादिष्वलिखितानि तत्र मन्त्रपदानि विधिना सर्वार्थसाधकानीति गाथार्थः ॥ ६२ ॥ तथा — ददाति त्रीन् मुष्टीनाचार्योऽक्षाणां - चन्दनकानां सुरभिगन्धसहितानां वर्द्धमानान् प्रति मुष्टिं सोऽपि च शिष्यः उपयुक्तः सन् गृह्णाति विधिनेति गाथार्थः ॥ ६३ ॥ एवं व्याख्याङ्गरूपानक्षान् 2 ational w.jainelibrary.org Page #310 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १४६ ॥ Jain Education दत्त्वा उत्तिष्ठति निषद्यायाः आचार्य अत्रान्तरे, तत्रोपविशति शिष्योऽनुयोगी, ततो वन्दते गुरुस्तं शिष्यसहितः, | शेषसाधुभिः सन्निहितैरिति गाथार्थः ॥ ६४ ॥ भणति च कुरु व्याख्यानमिति तमभिनवाचार्य, तत्र स्थित एव ततोऽसौ करोति तद्व्याख्यानमिति, नन्द्यादि यथाशक्त्येति, तद्विषयमित्यर्थः, पर्षदं वा ज्ञात्वा योग्यमन्यदपीति गाथार्थः ॥ ६५ ॥ आचार्यनिषद्यायामुपविशनमभिनवाचार्यस्य, वन्दनं च तथा गुरोः प्रथममेवाचार्यस्य, तुल्यगुणख्यापनार्थ लोकानां न तदा दुष्टं 'द्वयोरपि ' शिष्याचार्ययोः, या (जी) तमेतदिति गाथार्थः ॥ ६६ ॥ वन्दंते ततः साधवः व्याख्यानसमनन्तरं, उत्तिष्ठति च ततः पुनर्निषद्यायाः अभिनवाचार्यः, तत्र निषद्यायां निषीदति च गुरुमलः, उपबृंहणमत्रा - न्तरे, प्रथममन्ये तु व्याख्यानादाविति गाथार्थः ॥ ६७ ॥ धण्णो सि तुमं णायं जिणवयणं जेण सव्वदुक्खहरं । ता सम्ममिअं भवया पउंजियवं सया कालं ॥ ९६८ ॥ | इहरा उ रिणं परमं असम्मजोगो अजोगओ अवरो । ता तह इह जइअवं जह एत्तो केवलं होइ ॥ ९६९ ॥ परमो अ एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेण ॥ ९७० ॥ धन्योऽसि त्वं सम्यग्ज्ञातं जिनवचनं येन भवता ' सर्वदुःखहरं ' मोक्षहेतुः, तत्सम्यगिदं भवता - प्रवचननीत्या - प्रयोक्तव्यं ' सदा सर्वकालमनवरतमिति गाथार्थः ॥ ६८ ॥ इतरथा ऋणं परममेतत्, सदाऽप्रयोगे सुखशीलतया, असम्यग्योगश्चायोगतोऽप्यपरः - पापीयान् द्रष्टव्यः, तत् तथेह यतितव्यमुपयोगतो यथाऽतः केवलं भवति - परमज्ञान नव्याचार्यप्रशंसा ॥ १४६ ॥ jainelibrary.org Page #311 -------------------------------------------------------------------------- ________________ मिति गाथार्थः ॥ ६९ ॥ परमश्चैषः - जिनवचनप्रयोगः हेतुः केवलज्ञानस्य, अवन्ध्य इत्यर्थः कुत इत्याह- अन्यप्राणिनां मोहापनयनात्, परार्थकरणात् तथा संवेगातिशयभावेन उभयोरपीति गाथार्थः ॥ ७० ॥ एवं वूडं अणुओगविसज्जणट्ट उस्सग्गो । कालस्स पडिकमणं पवेअणं संघविहिदाणं ॥ ९७९ ॥ एवमुपबृंह्य तमाचार्यमनुयोगविसर्जनार्थमुत्सर्गः क्रियते, कालस्य प्रतिक्रमणं तदन्वेव, प्रवेदनं निरुद्धस्य, सङ्घविअधिदानं यथाशक्ति नियोगत इति गाथार्थः ॥ ७१ ॥ पच्छाय सोऽणुओगी पवयणकज्जम्मि निञ्च्चमुजुत्तो । जोगाणं वक्खाणं करिज्ज सिद्धंत विहिणा उ ॥ ९७२ ॥ मज्झत्था बुद्धिजुआ धम्मत्थी ओघओ इमे जोगा । तह चैव पयत्थाई (य पत्ताई ) सुत्तविसेसं समासज्ज ॥ ९७३ ॥ पश्चाच्चासावनुयोगी-आचार्यः प्रवचनकार्ये नित्यमुद्युक्तः सन् योग्येभ्यो विनेयेभ्यो व्याख्यानं कुर्यादित्याज्ञा सिद्धान्तविधिनैवेति गाथार्थः ॥ ७२ ॥ योग्यानाह - ' मध्यस्थाः ' सर्वत्रारक्तद्विष्टा: ' बुद्धियुक्ताः ' प्राज्ञाः 'धर्म्मार्थिनः ' परलोकभीरवः ' ओघतः ' सामान्येनैते योग्याः सिद्धान्तश्रवणस्य तथैव प्राप्तादयो योग्याः, आदिशब्दात्परिणामकादिपरिग्रहः, ' सूत्रविशेषम्' अङ्गचूडादिरूपं समाश्रित्येति गाथार्थः ॥ ७३ ॥ मध्यस्थादिपदानां गुणानाह - मज्झत्थाऽसग्गाहं एत्तोच्चि कत्थई न कुवंति । सुद्धासया य पायं होंति तहाऽऽसन्नभवाय ॥ ९७४ ॥ jainelibrary.org Page #312 -------------------------------------------------------------------------- ________________ - - माध्यस्थ्याद्याः प्राप्ताद्याश्व गुणा: श्रीपञ्चव. बुद्धिजुआ गुणदोसे सुहुमे तह बायरे य सवत्थ । सम्मत्तकोडिसुद्धे तत्तट्टिइए पवनंति ॥ ९७५॥ अनुयोगा- धम्मत्थी दिहत्थे हढोब पंकम्मि अपडिबंधाउ । उत्तारिजंति सुहं धन्ना अन्नाणसलिलाओ॥ ९७६ ॥ नुज्ञा ४ मध्यस्थाः प्राणिनः असग्राहं, तत्त्वावबोधशत्रुम् , अत एव-माध्यस्थ्यात् क्वचिद्वस्तुनि न कुर्वन्ति, अपि तु मार्गानु॥१४७॥ सारिमतय एव भवन्ति, तथा 'शुद्धाशयाश्च' मायादिदोषरहिताः प्रायो भवन्ति मध्यस्थाः, तथाऽऽसन्नभव्याश्च, अतस्तेषु सफलः परिश्रम इति गाथार्थः ॥७४ ॥ बुद्धियुक्ताः प्राज्ञा गुणदोषान् वस्तुगतान् सूक्ष्मांस्तथा बादरांश्च | सर्वत्र-विध्यादौ सम्यक्त्वकोटिशुद्धान्-कपच्छेदतापशुद्धान् तत्त्वस्थित्या-अतिगम्भीरतया प्रपद्यन्ते साध्विति गाथार्थः ॥ ७५ ॥ धार्थिनः प्राणिनः 'दृष्टार्थे ' ऐहिके हढ इव-वनस्पतिविशेषः पङ्के अप्रतिबन्धात् कारणाद् “उत्ताPायन्ते' पृथक् क्रियन्ते सुखं 'धन्याः' पुण्यभाजः, कुतः?-अज्ञानसलिलात्-मोहादिति गाथार्थः ॥ ७६ ॥ पत्तो अकप्पिओ इह सो पुण आवस्सगाइसुत्तस्स । जा सूअगडं ताजं जेणाधीअंति तस्सेव ॥ ९७७॥ ४ छेअसुआईएसुअससमयभावेऽविभावजुत्तोजो। पिअधम्मऽवज्जभीरूसो पुण परिणामगोणेओ॥९७८॥ सो उस्सग्गाईणं विसयविभागं जहट्टिअं चेव । परिणामेइ हिअंता तस्स इमं होइ वक्खाणं ॥ ९७९ ॥ है अइपरिणामगऽपरिणामगाण पुण चित्तकम्मदोसेणं। अहियं चिअविण्णेयं दोसुदए ओसहसमाण।९८०। ॥१४७॥ Jan Eduentan ainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ SAMACHAR तेसि तओच्चिय जायइजओ अणत्थी तओणतं मइमंतेसिं चेव हियट्ठा करिज पुज्जा तहा चाहु॥९८१॥ आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ ९८२॥ न परंपरयावि तओ मिच्छाभिनिवेसभाविअमईओ। अन्नेसिंऽपिअ जायइ पुरिसत्थो सुद्धरूवो अ॥ ९८३ ॥ अविअ तओ चिअ पायं तब्भावोऽणाइमंति जीवाणं । इअ मुणिऊण तयत्थं जोगाण करिज वक्खाणं ॥९८४ ॥ प्राप्तश्च कल्पिकोऽत्र भण्यते, स पुनरावश्यकादिसूत्रस्य यावत्सूत्रकृतं-द्वितीयमङ्गं तावद् यद् येनाधीतमिति-पठित| मित्यर्थः तस्यैव, नान्यस्येति गाथार्थः ॥ ७७ ॥' छेदसूत्रादिषु च ' निशीथादिषु ' स्वसमयभावेऽपि' स्वकालभावे-15 पि' भावयुक्तो यः' विशिष्टान्तःकरणवान् ‘प्रियधर्मः' तीव्ररुचिः 'अवद्यभीरुः' पापभीरुः स पुनरयमेवम्भूतः परिणामको ज्ञेयः, उत्सर्गापवादविषयप्रतिपत्तेरिति गाथार्थः ॥ ७८॥ एतदेवाह-'सः' परिणामकः उत्सर्गापवादयोर्विषयविभागमौचित्येन यथावस्थितमेव सम्यक परिणमयति एवमेवमित्येवं हितं ' ततः' तस्मात्कारणात्तस्येदं भवति व्याख्यानं, सम्यग्बोधादिहेतुत्वेनेति गाथार्थः ॥ ७९ ॥ अतिपरिणामकापरिणामकयोः पुनः शिष्ययोश्चित्र Jain Educatio n al For Private & Personel Use Only jainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ उपसंपदादिविधि: ॥१४८॥ कर्मदोषेण हेतनाऽहितमेव विज्ञेयं व्याख्यानं, दोषोदये औषधसमानं, विपर्ययकारीति गाथार्थः॥ ८०॥ कथमित्याह"तयोः' अतिपरिणामकापरिणामकयोः 'तत एव ' व्याख्यानात् जायते यतोऽनर्थः, विपर्यययोगात् , ततो न 'तद। व्याख्यानं मतिमान् गुरुस्तयोरेव-अतिपरिणामकापरिणामकयोहिंताय अनर्थप्रतिघातेन कुर्यात, नेति वर्तते. 'पूज्याः' पूर्वगुरवः तथा चाहुरिति गाथार्थः॥ ८१॥ आमे घटे निषिक्तं सत् यथा जलं तं घटमानं विनाशयति, इय' एवं सिद्धान्तरहस्यमप्यल्पाधारं प्राणिनं विनाशयतीति गाथार्थः॥ ८२॥ न परम्परयापि 'ततः' अतिपरिणामकादेः मिथ्याभिनिवेशभावितमतेः सकाशाद् अन्येषामपि श्रोतृणां जायते पुरुषार्थः शुद्धरूप एव, [अमिथ्याप्ररूपणादिति गाथार्थः।। ८३ ॥ एतदेवाह-अपिच ‘तक एव' अतिपरिणामादिक एवं प्रायो मिथ्याभिनिवेशभावितमतेः सकाशात् , तस्य च भावः तद्भावो-मिथ्याभिनिवेशभावोऽनादिमानितिकृत्वा जीवानां भावनासहकारिविशेषाद्, 'इय'। एवं मत्वा तदर्थं ' तद्धितायैव योग्येभ्यो विनेयेभ्यः कुर्याद् व्याख्यान विधिनेति गाथार्थः॥ ८४॥ उवसंपण्णाण जहाविहाणओ एव गुणजुआणंपि । सुत्तत्थाइकमेणंसुविणिच्छिअमप्पणा सम्मं ॥९८५॥ उपसम्पन्नानां सतां यथाविधानतः' सूत्रनीत्या एवं गुणयुक्तानामपि, नान्यथा, तदपरिणत्यादिदोषात्, कथं कर्त्तव्यमित्याह-सूत्रार्थादिक्रमेण यथाबोधं सुविनिश्चितमात्मना सम्यग, न शुकप्रलापप्रायमिति गाथार्थः ।। ८५॥ तद्भावनायैवाहउवसंपयाय कप्पो सुगुरुसगासे गहिअसुत्तत्थो। तदहिगगहणसमत्थोऽणुन्नाओ तेण संपजे ॥९८६॥ ॥१४८॥ JainEducationa For Private Personel Use Only M ainelibrary.org Page #315 -------------------------------------------------------------------------- ________________ अप्परिणय परिवारं अप्परिवारं च णाणुजाणावे । गुरुमेसोऽवि सयं विअ एतदभावे ण धारिजा ॥ ९८७ ॥ उपसम्पन्नानां स कल्पो व्यवस्था स्वगुरुसकाशे यथासम्भवं गृहीतसूत्रार्थः सन् तत्प्रथमतया, तदधिकग्रहणसमर्थः प्राज्ञः सन्ननुज्ञातस्तेन - गुरुणोपसम्पद्यते विवक्षितसमीप इति गाथार्थः ॥ ८६ ॥ तत्रापि - ' अपरिणतपरि वारं ' शिक्षकप्राय परिवारम्, 'अपरिवारं च ' एकाकिप्रायं नानुज्ञापयेत् गुरुं शिष्यः, अनेकदोषप्रसङ्गाद्, ' एषोऽपि' | गुरुः स्वयमेवैतदभावे - परिणतपरिवाराद्यभावे न धारयेद्, विसर्जयेदिति गाथार्थः ॥ ८७ ॥ तत्र संदिट्टो संदिट्ठस्स अंतिए तत्थ मिह परिचाओ ( च्छाउ ) । साहुअमग्गे चोअण तिदु (गु ) वरि गुरुसम्मए चागो ॥ ९८८ ॥ गुरुफरुसाहिगकहणे सुजोगओ अह निवेअणं विहिणा । सुखंधादो निअम आहवऽणुपालणा चैव ॥ ९८९ ॥ अस्सामित्तं पूआ इअराविक्खाए जीअ सुहभावा । परिणमइ सुअं आहवदाणगहणं अओ चेव ॥ ९९०॥ सन्दिष्टः सन् गुरुणा सन्दिष्टस्य गुरोः समीपे, उपसम्पद्येतेति वाक्यशेषः, तत्र 'मिथः ' परस्परं परीक्षा भवति तयोः, साधूनाममार्गे चोदनं करोत्यागन्तुकः, मिथ्यादुष्कृतादाने त्रयाणां वाराणामुपरि गुरुकथनं, तत्सम्मते शीतलतया त्यागः, असम्मते निवासः, तेषामपि तं प्रति अयमेव न्याय इति गाथार्थः ॥ ८८ ॥ गुरोरपि तं प्रति परुपाधिककथनं jainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ *** ॥१४९॥ जीतं वर्तते, सुयोगतः प्रतिपत्तिशुद्धौ सत्याम् , ' अथ ' अनन्तरं निवेदनं गुरवे विधिना प्रवचनोक्तेन, उपसम्पदित्यर्थः,131 कथनतत्र श्रुतस्कन्धादौ नियमः-एतावन्तं कालं यावदित्येवमहदादिसाक्षिकी स्थापना, कायोत्सर्गपूर्विकेत्यन्ये, उभयनि विधिः यमश्चायम् ' आभाव्यानुपालना चैव' शिष्येण नालबद्धवल्लिव्यतिरिक्त देयं, गुरुणाऽपि स सम्यक् पालनीय इति गाथार्थः॥८९॥ इह प्रयोजनमाह-अस्वामित्वं भवति, निःसङ्गतेत्यर्थः, तथा पूजा गुरोः कृता भवति, 'इतरापेक्षया' अनालबद्धवल्लिनिवेदनेन इतरगुर्वपेक्षयेति भावः, तथा 'जीत'मिति कल्पोऽयमेव, एवं भगवता दृष्ट इति 'शुभभावा' दित्यनेन प्रकारेण शुभाशयोपपत्तेः परिणमति श्रुतं, यथार्थतया चारित्रशुद्धिहेतुत्वेन शिष्यस्य, नान्यथेत्याभाव्यदानं शिष्येण कर्त्तव्यं, ग्रहणमत एव तस्य गुरुणापि कर्त्तव्यं, तदनुग्रहधिया, न लोभादिति गाथार्थः॥ ९॥ ___ अथ व्याख्यानयितव्यं किमपि श्रुतं, कथमित्याहअह वक्खाणेअवं जहा जहा तस्स अवगमो होइ । आगमिअमागमेणं जुत्तीगम्मं तु जुत्तीए ॥९९१॥ यथा यथा श्रोतुरवगमो भवति, परिज्ञेत्यर्थः, तत्रापि स्थितिमाह-आगमिकं वस्तु आगमेन, यथा 'स्वर्गेऽप्सरसः, उत्तराः कुरव' इत्यादि, युक्तिगम्यं पुनर्युक्त्यैव, यथा देहमात्रपरिणाम्यात्मेत्यादीति गाथार्थः ॥९१॥ किमित्येतदेवमित्याह ॥१४९॥ जम्हा उ दोण्हवि इहं भणि पन्नवगकहणभावाणं । लक्खणमणघमईहिं पुवायरिएहिं आगमओ ॥ ९९२ ॥ * **** *** Jain Educator For Private & Personel Use Only H TRajainelibrary.org Page #317 -------------------------------------------------------------------------- ________________ POSTOS SOCIALISTE जो हेउवायपक्खम्मि हेउओआगमे अआगमिओ।सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो॥९९३॥ आणागिज्झो अत्थो आणाए चेव सो कहेयहो। दिटुंतिअ दिटुंता कहणविहि विराहणा इहरा ॥९९४॥ ___ यस्मात् द्वयोरपि 'अत्र' प्रवचने भणितं प्रज्ञापककथनभावयोः, पदार्थयोरित्यर्थः, 'लक्षणं' स्वरूपं, कैरित्याह-'अनघमतैः(तिभिः)'अवदातबुद्धिभिः पूर्वाचायः,कुत इत्याह-आगमात्, नतु स्वमनीषिकयैवेति गाथार्थः॥९२॥किंभूतं तदित्याहयो 'हेतुवादपक्षे युक्तिगम्ये वस्तुनि 'हेतुको' हेतुना चरति, आगमे चागमिको, न तत्रापि मतिमोहनी युक्तिमाह, 'स' एवंभूतः स्वसमयप्रज्ञापको भगवदनुमतः, सिद्धान्तविराधकोऽन्यः, तल्लाघवापादनादिति गाथार्थः॥ ९३ ॥ तथा-आज्ञाग्राह्योऽर्थः-आगमग्राह्यः आज्ञयवासौ कथयितव्यः, आगमेनैवेत्यर्थः, दाान्तिको दृष्टान्ताद्' दृष्टान्तेन, कथनवि|धिरेष सूत्रार्थे, विराधनेतरथा कथनस्येति गाथार्थः॥ ९४॥ तो आगमहेउगयं सुअम्मि तह गोरवंजणंतेणं । उत्तमनिदंसणजुअंविचित्तणयगब्भसारं च ॥९९५॥ भगवंते तप्पच्चयकारि(य) गंभीरसारभणिईहिं । संवेगकरं निअमा वक्खाणं होइ कायव्वं ॥ ९९६ ॥ होति उ विवज्जयम्मी दोसा एत्थं विवज्जयादेव । ता उवसंपन्नाणं एवं चिअ बुद्धिमं कुज्जा॥९९७ ॥ 'तत्' तस्मादागमहेतुगतं यथाविषयमुभयोपयोगेन व्याख्यानं कर्त्तव्यमिति योगः, श्रुते तथा गौरवं जनयता, न | यथा तथाभिधानं, न हेयबुद्धिं प्रकुर्वता, तथा उत्तमनिदर्शनयुतं-अहीनोदाहरणवत्, तथा विचित्रनयगर्भसारं च' निश्च Jain Educat i onal For Private & Personel Use Only FIww.jainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १५० ॥ Jain Education याद्यनेकनयार्थप्रधानमिति गाथार्थः ॥ ९५ ॥ भगवति सर्वज्ञे तत्प्रत्ययकारिता - सर्वज्ञ एवमाहेत्येव, गम्भीरसारभणितिभिः, न तुच्छग्राम्योक्तिभिरिति संवेगकरं नियमाच्छ्रोतॄणामौचित्येन व्याख्यानं भवति कर्त्तव्यं, नान्यथेति गाथार्थः ॥ ९६ ॥ एतदेवाह - भवन्ति तु 'विपर्यये' अन्यथाकरणे दोषा अत्र, कुत इत्याह- एतद्विपर्ययादेव कारणात्, 'तत्' तस्मादुपसम्पन्नानां सतां शिष्याणामेव यथोक्तबुद्धिमान् कुर्यात् व्याख्यानमिति गाथार्थः ॥ ९७ ॥ कालादन्यथाकरणे अदोषाशङ्कां परिहरन्नाह - कालोऽवि वितहकरणे णेगतेणेह होइ सरणं तु । णहि एअम्मिवि काले विसाइ सुहयं अमंत जुअं॥९९८॥ एत्थं च वितहकरणं नेअं आउट्टिआउ सव्वंपि । पावं विसाइतुलं आणाजोगो अ मंतसमो ॥ ९९९ ॥ ता एअम्मिवि काले आणाकरणे अमूढलक्खेहिं । सत्तीए जइअव्वं एत्थ विही हंदि एसो आ॥ १०००॥ कालोऽपि 'वितथकरणे' विपरीतकरणे नैकान्तेनेह - प्रक्रमे भवति शरणमेव, कुत इत्याह- नह्येतस्मिन्नपि काले - दुष्पमालक्षणे विषादि प्रकृतिदुष्टं सत् सुखदममन्त्रयुतं तु भवतीति गाथार्थः ॥ ९८ ॥ अत्र च प्रक्रमे वितथकरणं ज्ञेयं आकु किया - उपेत्यकरणेन सर्वमपि 'पाप' निन्द्यं विषादितुल्यं, विपाकदारुणत्वाद्, 'आज्ञायोगश्च' सूत्रव्यापारश्च अत्र मन्त्रसमः, तद्दोषापयनादिति सूत्रार्थः ॥ ९९ ॥ उपसंहरन्नाह - यस्मादेवं तस्मादेतस्मिन्नपि काले - दुष्पमारूपे 'आज्ञाकरणे' सौत्रविधिसम्पादने अमूढलक्षैः सद्भिः शक्त्या यतितव्यमुपसम्पदादौ, अत्र विधिरेष व्याख्यानकरणे, हन्दीत्युपदर्शने, एष च वक्ष्यमाणलक्षण इति गाथार्थः ॥ १००० ॥ व्याख्यान विधि रपवादाभावश्व ॥ १५० ॥ w.jainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ CASASCALASSA*%*$ मजण निसिज्ज अक्खा किइकम्मुस्सग्ग वंदणं जिटे। भासंतो होइ जिट्टोन उ पज्जाएण तो वंदे ॥१००१॥ ___ठाणं पमज्जिऊणं दोन्नि निसिजाउ होंति कायवा। एक्का गुरुणोभणिआ बीआ पुण होइ अक्खाणं ॥ १००२॥ दो चेव मत्तगाइं खेले काइअ सदोसगस्सुचिए। एवंविहोऽवि णिचं वक्खाणिजत्ति भावत्थो ॥१००३॥ जावइआ उ सुणिती सवेवि हु ते तओ अउवउत्ता।पडिलेहिऊण पोत्तिं जुगवं वंदति भावणया॥१००४॥ नसत्वेऽवि उ उस्सग्गंकरिंति सवे पुणोऽवि वंदंति । नासन्ने नाइदूरे गुरुवयणपडिच्छगा होति ॥१००५॥ ___मार्जनं व्याख्यास्थानस्य, निषद्या गुर्वादेः, अक्षा:-चन्दनका उपनीयन्ते, 'कृतिकर्म' वन्दनमाचार्याय, कायोत्सर्गोऽनुयोगार्थ, वन्दनं ज्येष्ठविषयम् , इह भाषमाणो भवति ज्येष्ठः नतु पर्यायेण , ततो वन्देत तमेवेति गाथार्थः॥१॥ व्यासाथै त्वाह-स्थानं प्रमृज्य, व्याख्यास्थानं, द्वे निषधे भवतः कर्त्तव्ये सम्यगुचितकल्पैः, तत्रैका गुरोभणिता निषीदननिमित्तं, द्वितीया पुनर्भवति मनागुच्चतरा अक्षाणां, समवसरणोपलक्षणमेतदिति गाथार्थः॥२॥ विधिविशेषमाहद्वे एव मात्रके भवतः-श्लेषमात्रक कायिकमात्रकं च, सदोषकस्य गुरोः, न सर्वस्य, उचिते भूभागे भवतः, ऐदंपर्यमाह-एवंविधोऽपि सदोषः सन् नित्यं व्याख्यानयेदिति प्रस्तुतभावार्थ इति गाथार्थः॥३॥ यावन्तः शृण्वन्ति व्याख्यानं सर्वेऽपि २६ For Private Personal Use Only Shainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ व्याख्यानस्य श्रव णस्य च विधिः गा. १००१-८ ॥१५ ॥ CELSO HASSASA *** साधवः ते 'ततश्च' तदनन्तरमुपयुक्ताः सन्तः प्रत्युपेक्ष्य पोत्तिं तया कायं च युगपद्धन्दन्ते गुरुं, न विषम, भावनताः सन्त इति गाथार्थः॥४॥ सर्वेऽपि च भूयः कायोत्सर्ग कुर्वन्ति अनुयोगप्रारम्भार्थ, तत्समाप्तौ च सर्वे पुनरपि वन्दन्ते है गुरुमेव, ज्येष्ठार्यमित्यन्ये , तदनु नासन्ने नातिदूरे गुर्ववग्रहं विहाय गुरुवचनप्रतीच्छका भवन्त्युपयुक्ता इति गाथार्थः॥ ॥५॥श्रवणविधिमाहनिद्दाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं उवउत्तेहिं सुणेअवं ॥१००६॥ अहिकखंतेहिं सुभासिआईवयणाइंअत्थमहुराई।विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहि॥१००७॥ गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवयंति ॥१००८॥ निद्राविकथापरिवर्जितैः सद्भिः बाह्यचेष्टया, तथा गुप्तः-संवृतैः बाह्यचेष्टयैव, कृतप्राञ्जलिभिः, अनेन प्रकारेण भक्तिबहुमानपूर्व गुरौ उपयुक्तैः सूत्रार्थे श्रोतव्यमिति गाथार्थः॥६॥ तथा-अभिकाङ्क्षद्भिः-अभिलपद्भिः सुभाषितानि गुरोः सम्बन्धीनि वचनानि 'अर्थमधुराणि' परलोकानुगुणानि विस्मितमुखैः शोभनार्थोपलब्ध्यागतहर्षेः रोमोद्गमादिना हर्ष जनयद्भिपयुक्ततया गुरोरिति गाथार्थः॥७॥ अत्र फलमाह-गुरुपरितोषगतेन, गुरौ परितोषजातेनेत्यर्थः, गुरुभक्त्या तथैव विनयेन, भक्तिः-उपचारः विनयो-भावप्रतिबन्धः, ईप्सितसूत्रार्थानां विचित्राणां क्षिप्रं पारं समुपयान्ति, अनेनैव विधिना कर्मक्षयोपपत्तेरिति गाथार्थः॥८॥ ॥१५१॥ For Private Personal Use Only Jain Education remational Page #321 -------------------------------------------------------------------------- ________________ Jain Educat वक्खाणसमत्तीए जोगं काऊण काइआईणं । वंदंति तओ जिटुं अण्णे पुवच्चि भणति ॥ १००९ ॥ चोएइ जई जिट्टो कहिंचि सुत्तत्थधारणाविकलो । वक्खाणलद्धिहीणो निरत्थयं वंदणं तम्मि ॥ १०१०॥ अह वयपरिआएहिं लहुओऽविहु भासगो इहं जिट्टो | रायणिअवंदणे पुण तस्सऽवि आसायणा भंते ! ॥१०११॥ जवि वयमाइएहिं लहुओ सुत्तत्थधारणापडुओ । वक्खाणलद्धिमं जो सोचिअ इह घिप्पई जिट्टो ॥ १०१२ ॥ आसायणावि नेवं पडुच्च जिणवयणभासगं जम्हा । वंदणगं रायणिओ तेण गुणेपि सो चैव ॥ १०१३ ॥ ण वयो एत्थ पमाणं ण य परिआओ उ निच्छयणएणं । ववहारओ उ जुज्जइ उभयणयमयं पुण पमाणं ॥ १०१४ ॥ निच्छयओ दुन्नेअं को भावे कम्मि वहई समणो ? । ववहारओ उ कीरइ जो पुवठिओ चरित्तम्मि ॥ १०१५॥ ववहारोऽवि हु बलवं जं छउमत्थंपि वंदई अरहा । जा होइ अणाभिन्नो जाणतो धम्मयं एयं ॥ १०१६ ॥ ational Page #322 -------------------------------------------------------------------------- ________________ नुज्ञा ४ श्रीपञ्चव. एत्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाउ।भासंतजिट्ठगस्त उ कायवं होइ किइकम्मं ॥१०१७॥|भाषकस्य अनुयोगा| व्याख्यानसमाप्तौ सत्यां, किमित्याह-योगं कृत्वा कायिकादीनाम् , आदिशब्दाद् गुरुविश्रामणादिपरिग्रहः, वन्दन्ते ज्येष्ठता तितो ज्येष्ठं-प्रत्युच्चारकं श्रवणाय, अन्ये पूर्वमेव भणन्ति-यदुतादावेव ज्येष्ठं वन्दंत इति गाथार्थः ॥९॥ चोदयति कश्चिद् वन्द्यता च ॥१५२॥ यदि तु ' ज्येष्ठः' पर्यायवृद्धः कथञ्चित् सूत्रार्थधारणाविकलो जडतया कर्मदोषात् , ततश्च व्याख्यानलब्धिहीनोऽसौ १००९-१७ वर्त्तते , एवं च निरर्थकं वन्दनं तस्मिन्निति गाथार्थः॥१०॥ अथ वयःपर्यायाभ्यां लघुरपि कश्चिद् भाषक इह ज्येष्ठो गृह्यते , रत्नाधिकवन्दने पुनस्तस्यापि लघोः आशातना भदन्त ! भवतीति गाथार्थः ॥ ११॥ अत्राह-यद्यपि 'वयआदिभिः' वयसा पर्यायेण च लघुकः सन् ' सूत्रार्थधारणापटुः' दक्षः व्याख्यानलब्धिमान् यः कश्चित् स एवेह प्रक्रमे गृह्यते ज्येष्ठः, न तु वयसा पर्यायेणै(ण)वेति गाथार्थः ॥ १२ ॥ आशातनापि नैवं भवति प्रतीत्य जिनवचन भाषकं, यस्माद् वन्दनकं तद्रत्नाधिकस्तेन गुणेनापि-भाषणलक्षणेन स एवेति गाथार्थः॥१३॥ एतदेव भावयतिन वयोऽत्र-प्रक्रमे सामान्यगुणचिन्तायां वा प्रमाणं, न च ' पर्यायोऽपि' प्रव्रज्यालक्षणः निश्चयनयेन , व्यवहारतस्तु ॥१५२॥ युज्यते वयः पर्यायश्च, उभयनयमतं पुनः प्रमाणं सर्वत्रैवेति गाथार्थः ॥ १४ ॥ यतः-निश्चयतो दुर्विज्ञेयमेतत्-को भावे कस्मिन् शुभाशुभतरादौ वर्तते श्रमणः, ततश्चाकर्त्तव्यमेवैतत्प्रामोति, व्यवहारतस्तु क्रियत एवैतद् यः पूर्वम्-आदौ स्थित-18. चारित्रे, आदी प्रव्रजित इति गाथार्थः ॥१५॥ युक्तं चैतदित्याह-व्यवहारोऽपि बलवान् वत्तते, यत् छद्मस्थमपि सन्तं ACCASSAMACACANCIES Jan Educati on For Private Personal Use Only K rainelibrary.org Page #323 -------------------------------------------------------------------------- ________________ Jain Educat चिरप्रत्रजितं वन्दते 'अर्हन्' केवली यावद्भवत्यनभिज्ञः स चिरप्रत्रजितः, जानानो धर्मतामेनां - व्यवहारगोचरामिति गाथार्थः ॥ १६ ॥ यद्येवं कः प्रकृतोपयोग इत्याह- अत्र तु जिनवचनाद् ' ' भासन्तो होती' त्यादेः सूत्रात् सूत्राशातनायां दोषबहुलत्वात् कारणाद् भाषमाणज्येष्ठस्यैव कर्त्तव्यं भवति ' कृतिकर्म्म ' वन्दनं नेतरस्येति गाथार्थः ॥ १७ ॥ व्याख्येयमाह वक्खाणेअवं पुण जिणवयणं णंदिमाइ सुपसत्थं । जं जम्मि जम्मि कालेजावइअं भावसंजुत्तं ॥ १०९८॥ सिस्से वा णाऊणं जोग्गयरे केइ दिट्टिवायाई । तत्तो वा निजूढं सेसं ते चेत्र विअरंति ॥ १०९९ ॥ व्याख्यानयितव्यं पुनस्तेन जिनवचनं, नान्यत्, नन्द्यादि सुप्रशस्तं - संवेगकारि यत् यस्मिन् यस्मिन् काले यावत प्रचरति भावसंयुक्तं ' भावार्थसारमिति गाथार्थः ॥ १८ ॥ शिष्यान् वा ज्ञात्वा योग्यतरान् कांश्चन दृष्टिवादादि, व्याख्यानयितव्यम्, ततो वा-दृष्टिवादादेः ' निर्व्यूढम् 'आकृष्टं शेषं नन्द्यादि, त एव योग्याः वितरन्ति - तदन्येभ्यो ददतीति गाथार्थः ॥ १९ ॥ निर्व्यूढलक्षणमाह सम्मं धम्मविसेसो जहिअं कसछेअतावपरिसुद्धो । वणिज्जइ निजूढं एवंविहमुत्तमसुआइ ॥ १०२० ॥ | पाणवहाईआणं पावट्टाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो अ विही एस धम्मकसो ॥१०२१॥ w.jainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ गा. ॥१५३॥ बज्झाणुट्ठाणेणं जेण न वाहिजई तयं नियमा। संभवइ अ परिसुद्धं सो उण धम्मम्मि छेउत्ति॥१०२२॥ निर्मूढजीवाइभाववाओ बंधाइपसाहगो इहं तावो । एएहिं सुपरिसुद्धो धम्मो धम्मत्तणमुवेइ ॥१०२३॥18 लक्षणं कषादि च सम्यग् धर्मविशेषः पारमार्थिकः यत्र ग्रन्थरूपे कषच्छेदतापपरिशुद्धः-त्रिकोटिदोषवर्जितः वर्ण्यते, सम्यक् नियूंढमेवंविधं भवति ग्रन्थरूपं, तच्चोत्तमश्रुतादि, उत्तमश्रुतं-स्तवपरिज्ञा इत्येवमादीति गाथार्थः ॥ २०॥ कषादिस्वरूपमाह-प्राणवधा १०१८-२३ दीनां पापस्थानानां सकललोकसम्मतानां यस्तु प्रतिषेधः शास्त्रे, ध्यानाध्ययनादीनां यश्च विधिस्तत्रैव, एष धर्मकषो वर्चत इति गाथार्थः ॥ २१॥'बाह्यानुष्ठानेन' इतिकर्तव्यतारूपेण येन न बाध्यते तद् विधिप्रतिषेधद्वयं नियमात्, सम्भवति चैतत्परिशुद्ध-निरतिचारं, स पुनस्तादृशः प्रक्रमादुपदेशोऽर्थो वा धर्माच्छेद इति गाथार्थः ॥ २२ ॥ जीवादिभाववादः-पदार्थवादः 'बन्धादिप्रसाधकः' बन्धमोक्षादिगुणः इह ताप उच्यते, एभिः कषादिभिः सुपरिशुद्धः सन् धर्मः श्रुतानुष्ठानरूपः धर्मत्वमुपैति, सम्यग्भवतीति गाथार्थः॥ २३ ॥ एएहिं जो न सुद्धो अन्नयरंमि उ ण सुट्ठ निवडिओ। ॥१५ ॥ सोतारिसओ धम्मो नियमेण फले विसंवयइ ।। १०२४ ॥ | एसो उ उत्तमो जं पुरिसत्यो इत्थ वंचिओ नियमा। वंचिजइ सयलेसुं कल्लाणेसुं न संदेहो ॥१२०५॥ Jain Education For Private Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ एत्थ य अवचिए ण हि वंचिज्जइ तेसु जेण तेणेसो । सम्मं परिक्खि बुहेहिं मइनिउणदिट्ठीए । १०२६ ॥ | कल्लाणाणि अ इहई जाई संपत्तमोक्खबीअस्स । सुरमणुएसु सुहाई नियमेण सुहाणुबंधीणि ॥ १०२७॥ सम्मं च मोक्खवीअं तं पुण भूअत्थसद्दहणरुवं । पसमाइलिंगगम्मं सुहाय परिणामरूवं तु ॥ १०२८ ॥ तमसइ सुहं अं अकलुसभावस्त हंदि जीवस्स । अणुबंध असुहो खलु धम्मपवत्तस्स भावेण ॥। १०२९ ॥ 2 एभिः कषादिभिर्यो न परिशुद्धस्त्रिभिरपि अन्यतरस्मिन् वा कपादौ न सुष्ठु निर्घ (र्ब) टितः, न व्यक्त इत्यर्थः, स तादृशो धर्मः श्रुतादिः 'नियमाद्' अवश्यन्तया 'फले' स्वसाध्ये विसंवदति-न तत्साधयतीति गाथार्थः ॥ २४ ॥ एष चोत्तमो 'यद्' यस्मात् पुरुषार्थो वर्त्तते, ' अत्र ' धर्मे वञ्चितः स नियमाद् वश्यते लोकः सकलेषु कल्याणेषु वक्ष्यमाणेषु, न सन्देहः, इत्थमेवैतदिति गाथार्थः ॥ २५ ॥ अत्र चावञ्चितः सन् न हि वच्यते तेषु कल्याणेषु येन हेतुना तेनैप सम्यग् | परीक्षितव्यः श्रुतादिधर्म्मः बुधैर्मतिनिपुणदृष्ट्या सूक्ष्मबुद्ध्येति गाथार्थः ॥ २६ ॥ कल्याणानि चात्र - विचारे यानि सम्प्राप्त| मोक्षवीजस्य प्राणिनः सुरमनुष्येषु सुखानि विचित्राणि नियमेन शुभानुबन्धीनि, न्याय्यत्वादिति गाथार्थः ॥ २७॥ सम्यक्त्वं Page #326 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १५४ ॥ Jain Education च मोक्षबीजं वर्त्तते, तत्पुनः स्वरूपेण भूतार्थश्रद्धानरूपं तथा प्रशमादिलिङ्गगम्यमेतत् शुभात्मपरिणामरूपं, जीवधर्म इति गाथार्थः ॥ २८ ॥ तस्मिन् सति सुखं ज्ञेयं सम्यक्त्वे अकलुषभावस्य हन्दि जीवस्य - शुद्धाशयस्य, अनुबन्धश्च शुभः खलु तस्मिन् सति धर्म्मप्रवृत्तस्य ' भावेन ' परमार्थेनेति गाथार्थः ॥ २९ ॥ भूअत्थसदहाणं च होइ भूअत्थवायगा पायं । सुअधम्माओ सो पुण पहीणदोसस्स वयणं तु ॥ १०३०॥ जम्हा अपोरिसेअं नेगंतेणेह विज्जई वयणं । भूअत्थवायगं न य सवं अपहीणदोसस्स ॥१०३१॥ आह तओऽवि ण नियमा जायइ भूअत्थसहाणं तु । जं सोऽवि पत्तपुवो अनंतसो सवजीवेहिं ॥ १०३२॥ अथ कोई अन्न एत्थं हेऊ अपत्तपुवोत्ति । जमणादौ संसारे केण समं णप्पड ( णं सद्धिं ण पडि ) जोगो ॥ १०३३ ॥ पच्छावि तस्स घडणे किं कारणमह अकारणं तं तु । निचं तब्भावाई कारणभावे अ णाहेऊ ॥ १०३४ ॥ तस्सव एवमजोगा कम्मायत्ता य सङ्घसंजोगा । पुक्कोट्टईओ टिं जाणंतसो पत्तं ॥ १०३५ ॥ णय एयभेयओ तं अन्नं कम्मं अणेण चरियत्थं । सइभावाऽणाइमया कह सम्मं कालभेएणं ? ॥१०३६॥ tional सम्यक्त्वं श्रुताच्चतत् गा. १०२४-४१ ॥ १५४ ॥ w.jainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ किं अन्नेण तओ च्चिअ पायमिअंजं च कालभेएणं । एत्थवि तओऽवि हेऊ नणु सो पत्तो पुरा बहुहा ॥१०३७॥ सवजिआणं चिअजं सुत्ते गेविजगेसु उववाओ। भणिओणयसो एअंलिंगं मोत्तुं जओ भणियं ॥१०३८॥ जे दंसणवावन्ना लिंगग्गहणं करिति सामण्णे। तेसिं पिअ उववाओ उक्कोसो जाव गेविजा ॥ १०३९॥3 हूलिंगे अ जहाजोग्गं होइ इमं सुत्तपोरिसाईअं । जं तत्थ निच्चकम्मं पन्नत्तं वीअरागेहिं ॥१०४०॥ एवं पत्तोऽयं खलु न य सम्मत्तं कहं तओ एअं? । कह वेसोच्चिअ एअस्स कालभेएण हेउत्ति ॥१०४१॥ भूतार्थश्रद्धानं च सम्यक्त्वं भवति, भूतार्थवाचकात् प्राय इति · श्रुतधर्माद्'आगमात्, स पुनः प्रक्षीणदोषस्य । वचनमेवेति गाथार्थः॥३०॥ किमित्यत्राह-यस्मादपौरुषेयं नैकान्तेनेह विद्यते वचनं, पुरुषव्यापाराभावेऽनुपलब्धेः, भूतार्थवाचकं न च सर्वमप्रक्षीणदोषस्य वचनमिति, तस्माद्यथोक्त एव श्रुतधर्म इति गाथार्थः ॥ ३१॥ ___ आह-ततोऽपि' श्रुतधर्मात् न नियमात् 'जायते' भवति भूतार्थश्रद्धानं तु-सम्यक्त्वं, कुत इत्याह-यदसावपि श्रुतधर्मः प्राप्तपूर्वोऽनन्तशः सर्वजीवैः,द्रव्यलिङ्गग्रहण इति गाथार्थः ॥ ३२॥ न चास्ति कश्चिदन्योऽत्र हेतुः सम्यक्त्वस्याप्राप्तपूर्व इति, कथमित्याह-यदनादौ संसारे संसरतः केन सार्द्ध न घटितो योगः?, सर्वेण घटित इति गाथार्थः॥३३॥ Join Education ainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १५५ ॥ Jain Education पश्चादपि तस्य हेतोरपरस्य घटने किं कारणम् ?, अथाकारणं तदपरहेतुघटनं नित्यं तद्भावाभावौ, तदविशेषात् कारणा भावे चापरहेतुघटनस्य नाहेतुः कश्चिदपर इति गाथार्थः ॥ ३४ ॥ एतदेवाह - तस्यापि हेतुघटन हेतोरेवमयोगाद्, अकारण| सकारणत्वेनोक्तदोषा निवृत्त्या, उपचयमाह - 'कर्म्मायत्ताश्च' कर्म्मपरिणतिहेतुकाश्ञ्च'सर्वसंयोगा' बाह्याभ्यन्तराः, तदपि कम्मोंत्कृष्टस्थितेरारभ्य ग्रन्थिं यावत् कर्म्मग्रन्थिमनन्तशः - अनन्तां वारां प्राप्तम्, आगमोऽयमिति गाथार्थः ॥ ३५ ॥ न चैत|द्भेदत इति - जातावेकवचनं न चैतद्भेदेभ्यः - उत्कृष्ट स्थिति ग्रन्थ्यपान्तरालवर्त्तिभ्यः तदन्यत्कर्म्म, ततश्चैतदन्तर्गतेनैवानेन भाव्यम्, एतच्च अत्र व्यतिकरे चरितार्थ - निष्ठितप्रयोजनं इत्यर्थः । कुत इत्याह- सकृद्भावाद् अनादिमता कालेन बहुधा - प्राप्तेः, एवं सति सम्यक्त्वं कथं कालभेदेन - अतीतादिना ?, उक्तवत्तत्त्वतो हेत्वविशेषादिति गाथार्थः ॥ ३६ ॥ अत्रोत्तरमाह - किमन्येन हेतुनाऽत्र १, तत एव श्रुतधर्म्मात् प्राय ' इदं' सम्यक्त्वं भवति, औपशमिकव्यवच्छेदार्थ प्रायोग्रहणं, यच्च कालभेदेनैतदतीतादिना भवति 'अत्रापि' कालभेदेन भवने 'तक एव' श्रुतधर्म एव हेतु:, अत्राह - नन्वसौ - श्रुतधर्म्मः प्राप्तः पुरा 'बहुधा ' अनेकश इति गाथार्थः ॥ ३७ ॥ एतदेव स्पष्टयन्नाह - सर्वजीवानामेव सांव्यवहारिकराश्यन्तर्गतानां 'यद्' यस्मात् 'सूत्रे' प्रज्ञापनादौ ग्रैवेयकेषु नवस्वप्युपपातो भणितः, तन्मुक्तशरीराणामानन्त्याभिधानात्, न चासौ - उपपातः एतल्लिङ्गं जिनप्रणीतं मुक्त्वा, यतो भणितमागमज्ञः पूर्वसूरिभिरिति गाथार्थः ॥ ३८ ॥ किं तदित्याह - ये 'व्यापन्नदर्शना' निह्नवादयः 'लिङ्गग्रहणं कुर्वन्ति' प्रतिदिनं रजोहरणादिधारणमनुतिष्ठन्ति, न क्रीडया, अपि तु 'श्रामण्ये' श्रमणभावविषयं ( ये ) स्वबुद्ध्या, तेषामपि च अपिशब्दादनादिमिथ्यादृष्टीनामपि च उपपात 'उत्कृष्टः' सर्वोत्तमो यावद् श्रुतधर्मात् सम्यक्त्वं ॥ १५५ ॥ ainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ Jain Education ग्रैवेयकाणि, क्रियामात्रफलमेतन्निरनुबन्धित्वात्तुच्छमिति गाथार्थः ॥ ३९ ॥ यदि नामैवं ततः किमित्याह - लिङ्गे च यथोदिते सति 'यथायोगं' यथासम्भवं भवति 'अदः श्रुतधर्म्मः प्राणिनाम्, उपपत्तिमाह - सूत्र पौरुष्यादि 'यद्' यस्मात् ' तत्र' लिङ्गे ' नित्यकर्म्म ' नित्यकरणीयं प्रज्ञप्तं वीतरागैर्भगवद्भिरिति गाथार्थः ॥ ४० ॥ निगमयन्नाह - 'एवम्' उक्तेन प्रकारेण प्राप्तोऽयं खलु श्रुतधर्म्मः न च सम्यक्त्वम्, इयता कालेन सिद्धिप्रसङ्गात्, तत् कथं' केन प्रकारण 'ततः ' श्रुतधम्र्माद् एतत् सम्यक्त्वं ?, कथं वा एष एव श्रुतधर्म्मः एतस्य सम्यक्त्वस्य कालभेदेन भवतः सतो हेतुः ?, नैव, तद्भावभावित्वाभावादिति गाथार्थः ॥ ४१ ॥ अत्रोत्तरमाह भण्णइ पत्तो सोण उ उल्लसिअं जीववीरिअं कहवि । होउल्लसिए अ तयं तंपि अ पायं तओ चेव ॥१०४२॥ जह खाराईहिंतो असइंपि अपत्तवेहपरिणामो । विज्झइ तेहिंतो चिअ जच्चमणी सुज्झइ तओ उ॥ १०४३ ॥ तह सुअधम्माओच्चिय असइंपि अपत्तविरिअपरिणामो । उल्लसई तत्तो चि भवो जीवो विसुज्झइ अ ॥ ९०४४ ॥ तस्सेव य (वे ) स सहावो जं तावइएस तह अईएसु । सुअसंजोएसु तओ तहाविहं वीरिअं लहइ ॥१०४५ ॥ भण्यते प्राप्तोऽसौ श्रुतधर्म्मः पुरा बहुधैव न तूल्लसितं कर्म्मविजयाय ' जीववीर्यम्' आत्मसामर्थ्यं कथमपि तथा jainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१५६॥ T- S CARRIEND स्वभावत्वात्, भवत्युल्लसिते च जीववीर्ये 'तत्सम्यक्त्वं, 'तदपि च' जीववीर्योल्लसनं प्रायस्तत एव-श्रुतधर्मा. श्रुताद्वीदिति गाथार्थः॥ ४२ ॥ कथमेतदेवमित्याह-यथा 'क्षारादिभ्यः' क्षारमृत्पुटपाकादिभ्यः असकृदपि तथास्वभावतया | ोल्लासः |'अप्राप्तवेधपरिणामः' अनासादितशुद्धिपूर्वरूप इत्यर्थः 'जात्यमणिः'पद्मरागादिरिति योगः 'विध्यति' शुद्धिपूर्वरू- कालादीनां पमासादयति' तेभ्य एव' क्षारमृत्पुटपाकादिभ्यो जात्यमणिः 'शुद्ध्यति' एकान्तनिर्मलीभवति, तत एव-क्षारादेरिति हेतुता गा. | गाथार्थः ॥ ४३ ॥ दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह-तथा श्रुतधादेव यथोक्तलक्षणात् सकाशाद् असकृदप्यप्रा १०४३-५२ |प्तवीर्यपरिणामः-अनासादिततथाविधकुशलभावः समुल्लसति, स्ववीर्यस्फुरणेन, 'तत एव' स्ववीर्योल्लासात् श्रुतध द्विा पारम्पर्येण भव्यो जीवो विशुद्ध्यति च' सम्यग्दर्शनादिक्रमेण सिद्धतीति गाथार्थः॥४४॥ इहैव भावार्थमाह| तस्यैवेष स्वभावो जीवस्य यत्तावत्सु, तस्य यावन्तस्ते, 'तथाऽतीतेषु' तेन प्रकारेण-तदाचार्यसन्निधानादिना व्यपगतेषु 'श्रुतसंयोगेषु' द्रव्यश्रुतसम्बन्धिषु 'ततः' तदनन्तरं ततः स्वभावाद्वा तथाविधं वीर्यं लभते, यथाविधेन ग्रन्धि भित्त्वा दर्शनाद्यवाप्य सिद्ध्यतीति गाथार्थः ॥ ४५ ॥ आहेवं परिचत्तो भवया णिअगोऽस्थ कम्मवाओ उ।भणिअपगाराओ खल्लु सहाववायब्भुवगमेणं॥१०४६॥ भण्णइ एगतेणं अम्हाणं कम्मवाय नो इट्ठो।ण यणो सहाववाओ सुअकेवलिणा जओ भणि॥१०४७॥3 आयरियसिद्धसेणेण सम्मईए पइट्टिअजसेणं । दूसमणिसादिवागरकप्पत्तणओ तदक्खणं ॥ १०४८॥ ॥१५६॥ Jain Educati o nal For Private & Personel Use Only R w.jainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ CARROR कालो सहाव निअई पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उसमासओ होंति सम्मत्तं ॥१०४९॥ 18 सवेऽवि अ कालाई इअ समुदाएण साहगा भणिआ। जुजंति अ एमेव य सम्म सवस्स कजस्स॥१०५०॥3 नवि कालाईहिंतो केवलएहिं तु जायए किंचि । इह मोग्गरंधणाइवि ता सवे समुदिया हेऊ ॥१०५१॥ एत्थंपि ता सहावो इट्रो एवं तओ ण दोसो णं। सो पुण इह विन्नेओ भवत्तं चेव चित्तं तु ॥१०५२॥ | आह-एवं सति परित्यक्तो भवता जैनेन निजोऽत्र-अधिकारे कर्मवाद एव, कथमित्याह-भणितप्रकारात खल्वि. त्यवधारणे स्वभाववादाभ्युपगमेन हेतुनेति गाथार्थः॥ ४६ ॥ भण्यतेऽत्र नैकान्तेनास्माकं-जैनानां कर्मवाद एवेष्टः, न च न स्वभाववाद इष्टः, श्रुतकेवलिना यतो भणितं वक्ष्यमाणमिति गाथार्थः॥४७॥ केनेत्याह-आचार्यसिद्धसेनेन सम्मत्यां भणितं वक्ष्यमाणं, सम्मत्यां वा प्रतिष्ठितयशसा तेन, तथा दुष्पमानिशादिवाकरकल्पत्वात कारणात्तदाख्येन दिवाकरनाम्नेति गाथार्थः ॥४८॥ यद्भगणितं तदाह-कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारण 'एकान्ता' एते कालादय एव कारणं विश्वस्येत्येवम्भूताः मिथ्यात्वं, त एव समासतो भवन्ति सम्यक्त्वं, सर्व एव समुदिताः सन्तः फलजनक-11 त्वेनेति गाथार्थः॥४९॥ एतदेव स्पष्टयति-सर्वेऽपि च कालादयः-अनन्तरोपन्यस्ताः 'इय' (इति) समुदायेन इतरेपञ्चच. २७ तरापेक्षाः साधकाः भणिताः प्रवचनज्ञैः, युज्यन्ते चैवमेव सम्यक् साधकाः सर्वस्य कार्यस्य-रन्धनादेः, अन्यथा साधकतत्वायोगादिति गाथार्थः॥५०॥ एतदेवाह-नहि कालादिभ्यः-अनन्तरोदितेभ्यः केवलेभ्य एव जायते किञ्चित् कार्य toCEOGARCASTESCORE44 -34 Jain Education - Wala For Private Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १५७ ॥ जातमिह - लोके मुद्गरन्धनाद्यपि बाह्यम्, आस्तां तावदन्यद्, यत एवं तत् सर्वे - कालादयः समुदिता एव हेतवः, | सर्वस्य कार्यस्येति गाथार्थः ॥ ५१ ॥ अत्रापि - प्रक्रमे तावत् स्वभाव इष्ट एवम् उक्तेन प्रकारेण ततो न दोषो 'नः' अस्माकं, कर्म्मवादत्यागस्वभावाभ्युपगमरूपः, स पुनः' स्वभावोऽत्र-प्रक्रान्ते विज्ञेयः किम्भूत इत्याह- भव्यत्वमेव-अनादिपारिणामिकभावलक्षणं चित्रं तु तदा तथापाकादियोग्यतयेति गाथार्थः ॥ ५२ ॥ 'तुल्यमेवैतं ' दित्याशङ्कापनोदायाहएअं एगंतेणं तुलं चिअ जइ उ सवजीवाणं । ता मोक्खोऽवि हु तुल्लो पावइ कालादभेएणं॥ १०५३॥ णय तस्सेगंतेणं तहासहावस्स कम्ममाईहिं । जुज्जइ फले विसेसोऽभव्वाणवि मोक्खसंगं च ॥१०५४॥ कम्माइ तस्सभावत्तणंपि नो तस्स तस्सभावत्ते । फलभेअसाहगं हंदि चिंतिअवं सुबुद्धीए ॥ १०५५ ॥ अह देसणाइ णेवसहावओ (मो) जं तओ अभवाणं । नो खलु मोक्खपसंगो कहं तु अन्नत्थ तं एवं? ॥ १०५६॥ एतदपि - भव्यत्वमेकान्तेन सर्वथा तुल्यमेव- अविशिष्टमेव यदि तु सर्वजीवानां भव्यानामिष्यते ततो मोक्षोऽपि - तद्योग्यताफलरूपः 'तुल्यः प्राप्नोति' सदृश एवापद्यते कथमित्याह - 'कालाद्यभेदेन' काललिङ्गक्षेत्राद्यभेदेनेति गाथार्थः ॥५३॥ न च 'तस्य' भव्यत्वस्यैकान्तेन सर्वथा 'तथास्वभावस्य' तुल्यस्वभावस्य सतः 'कर्मादिभ्यः' कर्म्मकालपुरुषकारेभ्यो 'युज्यते' घटते फले विशेषः - मोक्षाख्ये कालादिभेदलक्षणः, कुत इत्याह- अभव्यानामपि मोक्षसङ्गात् तेषामेतत्स्वभावत्वेऽपि देशनादिभ्यः तद्विशेषापत्तेरिति गाथार्थः ॥ ५४॥ तत्तुल्यतायामपि कर्म्मादेस्तत्स्वभावत्वात् स फलभेद इति मोहनिरा कालादे हैतुता भव्यत्वचित्रता ॥ १५७ ॥ Page #333 -------------------------------------------------------------------------- ________________ करणायाह-कादेः'कर्मकालपुरुषकारवातस्य 'तत्स्वभावत्वं' भव्यत्वोपक्रमणादिस्वभावत्वं यथोक्तफलहेतुर्भविष्यति, अत्राह-एतदपि कर्मादि तत्स्वभावत्वमपि कल्प्यमानं न 'तस्य' भव्यत्वस्य 'अतत्स्वभावत्वे' कादिभिस्तथोपक्रमणाद्यस्वभावत्वे किञ्चिदित्याह, 'फलभेदसाधक' काललिङ्गक्षेत्रादिभेदेन मोक्षसाधकमित्यर्थः । हन्दीत्युपदर्शने चिन्तयितव्यमेतत् ‘सुबुद्ध्या' निपुणबुद्ध्या अभव्यमोक्षप्रसङ्गादिद्वारेणेति गाथार्थः॥ ५५ ॥ अथ देशनादि-देशनानुष्ठानादि 'नैव-12 स्वभावं' न मोक्षजननस्वभावं, 'यद्' यस्मात्ततोऽभव्यानां प्राणिनां (नो) खलु मोक्षप्रसङ्ग इति दोषाभाव इति, अत्राह-कथं त्वन्यत्र-मोक्षगामिनि सत्त्वे 'तद्' देशनादि 'एवं' मोक्षजननस्वभावमिति गाथार्थः ॥५६॥ इहैवाक्षेपपरिहारशेषमाहभवत्ते सइ एवं तुल्ले एअंमि कम्ममाईण। तमभवदेसणासममित्थं निअमेण दट्ठव्वं ॥ १०५७ ॥ अह एअदोसभया ण मयं सइ तस्स तस्सभावत्तं। एवं च अत्थओणणु इट्ठो अमईअपक्खोत्ति ॥१०५८॥ जं तमणाइसरूवं एक्कंपि हुतं अणाइमं चेव । सो तस्स तहाभावोऽवि अप्पभूओत्ति काऊण ॥१०५९॥ भव्यत्वे सत्येवं-देशनादिमोक्षजननस्वभावमित्याशङ्याह-'तुल्ये' सर्वथा सदृश एव 'एतस्मिन्' भव्यत्वे सर्वजीवानां 'कादीनां' कर्मकालपुरुषकाराणां 'तत् तत्स्वभावत्वं भव्यत्वोपक्रमणादिरूपं अभव्यदेशनासमं, तत्त्वतो न तत्स्वभावत्वमभव्यभव्यत्ववत्सदृशस्यासादृश्यकारणानुपपत्तेः 'अत्र' व्यतिकरे नियमेन द्रष्टव्यम्-अवश्यन्तयैतदेवं भावनीयम्, एवमपि तथाभ्युपगमे सत्यभव्यमोक्षप्रसङ्गोऽनिवृत्त एवेति गाथार्थः॥ ५७ ॥ अथैतद्दोषभयात् कारणात् न मतं सदा BLOGAS Jhin Educational For Private 3 Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ 45% आक्षेपादि समुदायसाध्यता नुज्ञा ४ श्रीपञ्चव. 'तस्य' भव्यत्वस्य 'तत्स्वभावत्वम्' अनुपक्रमणादिस्वभावत्वम् , अत्राह-एवं चार्थतोऽनूपक्रमणादिरूपत्वाभ्युपगमात् अनुयोगा- इष्ट एव-अभ्युपगत एव मदीयः पक्ष इति गाथार्थः॥ ५८॥ ततश्च एतदेव भावयति-यत्तद्भव्यत्वमनादिस्वरूप वर्त्तते, एकमपि च तद्, अनादिमये च न तु प्रकारवद्, अतः स 'तस्य' भव्यत्वस्य तथाभावोऽपि न्यायसाधित उपक्र मणादिरूपः आत्मभूतः, स्वो भावः स्वभाव इतिकृत्वेष्ट एव मदीयः पक्ष इति गाथार्थः॥ ५९ ॥ स्वभाववाद एव तर्हि ॥१५८॥ तत्त्ववादः, अनङ्ग शेषाः कादय इत्याशङ्कयाहणय सेसाणवि एवं कम्माईणं अणंगया एत्थं तं चिअ तहासहावं जं तेऽवि अविक्खइ तहेव ॥ १०६०॥ तस्समुदायाओ चिअतत्तेण तहा विचित्तरूवाओ।इअसो सिअवाएणंतहाविहं वीरिअंलहइ ॥ १०६१॥ 3. न च शेषाणामप्येवं-स्वभावस्थापने कर्मादीनामनङ्गताऽत्र-विचारे, कुत इत्याह-तदेव-भव्यत्वं तथास्वभावं यत् तानपि-कर्मादीनपेक्षते जीववीर्योल्लसनं प्रति, तथैव चित्रतया भवतीति गाथार्थः॥ ६०॥ ततश्च तत्समुदायादेवस्वभावादिसमुदायादेव 'तत्त्वेन' परमार्थेन 'तथा' तेन प्रकारेण विचित्ररूपात् समुदायात् 'इय' एवं स प्रक्रान्तो जीवः 'स्थाद्वादेन' अन्योऽन्यापेक्षया तथाविधं वीर्य लभते, यत उल्लसत्यपूर्वकरणेनेति गाथार्थः॥ ६१ ॥ तत्तोअदवसम्मंतओअ से होइ भावसम्मं तु । तत्तो चरण कमेणं केवलनाणाइसंपत्ती ॥ १०६२ ॥ है जिणवयणमेव तत्तं एत्थ रुई होइ दवसम्मत्तं । जहभावा णाणसद्धा परिसुद्धं तस्स सम्मत्तं ॥ १०६३ ॥ SOSASSAGE***** ॥१५॥ JainEducation For Private Personel Use Only Mainelibrary.org Page #335 -------------------------------------------------------------------------- ________________ सम्म अन्नायगुणे सुंदररयणम्मि होइ जा सद्धा। तत्तोऽणंतगुणा खल्लु विनायगुणम्मि बोद्धव्वा ॥ १०६४ ॥ तम्हा उ भावसम्मं एवंविहमेव होइ नायवं । पसमाइलिंगजणयं निअमा एवंविहं चेव ॥ १०६५॥ तत्तो अ तिवभावा परिसुद्धो हेठ ( होइ) चरणपरिणामो। तत्तो दुक्खविमोक्खो सासयसोक्खो तओ मोक्खो ॥ १०६६ ॥ ततश्च 'द्रव्यसम्यक्त्वं' वक्ष्यमाणस्वरूपं, ततश्च द्रव्यसम्यक्त्वात् 'से' तस्य भवति 'भावसम्यक्त्वमेव' वक्ष्यमाणलक्षणं, ततश्चरणक्रमेण-चरणोपशमलक्षणेन केवलज्ञानादिसम्प्राप्तिर्भवति, आदिशब्दात् सिद्धिपरिग्रह इति गाथार्थः॥ १२॥ द्रव्यसम्यक्त्वादिस्वरूपमाह-जिनवचनमेव तत्त्वं नान्यदित्यत्र रुचिर्भवति द्रव्यसम्यक्त्वम् , अनाभोगवद्रुचिमात्रं, 'यथा-| |भावाद्' यथावस्थित(वस्तुग्राहिणः ज्ञानाच्छ्रद्धापरिशुद्धं स्वकार्यकारितया भावसम्यक्त्वं-नैश्चयिकमिति गाथार्थः ॥ ६॥ एतदेव भावयति-'सम्यग्(ग)ज्ञातगुणे' मनागज्ञातगुण इत्यर्थः 'सुन्दररत्ने' चिन्तामण्यादौ भवति या 'श्रद्धा' उपादेय| विषया 'ततः' श्रद्धाया अनन्तगुणैव तीव्रतया विज्ञातगुणे तस्मिन् बोद्धव्येति गाथार्थः ॥ ६४ ॥ यस्मादेवं तस्माद् भावसम्यक्त्वमेवंविधमेव यथोक्तलक्षणं भवति ज्ञातव्यं प्रशमादिलिङ्गजनक, स्वकार्यकृदित्यर्थः, नियमादेवंविधमेव, नान्यदिति गाथार्थः॥६५॥ 'ततश्च' यथोदितात् सम्यक्त्वात् तीतो भावः शुभः, ततः तीव्रभावात् परिशुद्धो भवति निष्क AGARCAGACASSACREAK Jain Education international For Private & Personel Use Only Page #336 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. लङ्कश्चरणपरिणामो भावरूप इत्यर्थः, 'ततः चरणपरिणामात् सकाशाद्दुःखविमोक्षः-घातिकर्मभवोपग्राहिकर्मविमोक्षः । द्रव्यभावअनुयोगा- शाश्वतसौख्यस्ततो मोक्ष इति गाथार्थः॥६६॥ प्रासङ्गिकमभिधाय प्रकृते मीलयति सम्यक्त्वे नुज्ञा ४ सुअधम्मस्स परिक्खा तओ कसाईहिं होइ कायवा । तत्तो चरित्तधम्मो पायं हेउ (होइ)त्ति काऊणं ॥ कषशुद्ध्य शुद्धी ॥१५९॥ ___ 'श्रुतधर्मस्य' चारित्रधर्मव्यवस्थाकारिणः 'परीक्षा' विचारणा ततः 'कषादिभिः' कषच्छेदतापैर्भवति कर्त्तव्या, किमित्यत्राह-'ततः' श्रुतधर्मात् चरित्रधर्मः 'प्रायो' बाहुल्येन भवतीतिकृत्वा, तस्मिन् परीक्षिते स परीक्षित एवेति गाथार्थः६७ सुहमो असेसविसओ सावजे जत्थ अत्थि पडिसेहो। रागाइविअडणसहं झाणाइ अ एस कससुद्धो ॥ १०६८॥ जह मणवयकाएहिं परस्स पीडा दढं न कायवा । झाएअवं च सया रागाइविवक्खजालंतु ॥१०६९॥ थूलो ण सबविसओ सावजे जत्थ होइ पडिसेहो। रागाइविअडणसहं न य झाणाईवि तह(य)सुद्धो१०७०/8 है जह पंचहिं बहूएहि व एगा हिंसा मुसं विसंवाए। इच्चाओ झाणम्मि अ झाएअवं अगाराइं॥१०७१॥ | 'सूक्ष्मो' निपुणोऽशेषविषयः, व्यायेत्यर्थः, 'सावधे' सपापे यत्रास्ति प्रतिषेधः श्रुतधर्मे, तथा रागादिविकुट्टनसहं- |॥१५९॥ समर्थ ध्यानादि च, एप कषशुद्धः श्रुतधर्म इति गाथार्थः ॥६८॥ इत्थं लक्षणमभिधायोदाहरणमाह-यथा मनोवाक्कायैः । करणभूतैः परस्य पीडा दृढं न कर्तव्या, क्षान्त्यादिभेदेन, तथा ध्यातव्यं च सदा विधिना रागादिविपक्षजालं तु यथो-18 ROCHE%20%E4%AAAAAAA -XAAAAAAAAAसस Jain Education For Private Personal Use Only jainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ चितमिति गाथार्थः ॥ ६९ ॥ व्यतिरेकतः कषशुद्धमाह-स्थूल:-अनिपुणः न सर्वविषयः-अव्यापकः सावध वस्तुनि | है यत्र भवति प्रतिषेधः आगमे, रागादिविकुट्टनसमर्थ न च ध्यानाद्यपि यत्र, स 'तदशुद्धः' कषाशुद्ध इति गाथार्थः॥७॥ अत्रैवोदाहरणमाह-यथा पञ्चभिः कारणैः-प्राण्यादिभिः बहुभिश्च-एकेन्द्रियादिभिरेका हिंसा, यथोक्तं-'प्राणी प्राणि ज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥१॥ तथा 'अनस्थिमतां शकटभरेणको घात' इति, तथा मृषा विसंवादे वास्तव इति, आह-"असन्तोऽपि स्वका दोषाः, पापशुद्ध्यर्थमीरिताः। न मृषायै विसंवादविरहात्तस्य कस्यचित् ॥१॥” इत्यादौ विचारे, तथा ध्याने च ध्यातव्यमकारादि, यथोक्तम्-"ब्रह्मोकारोऽत्र विज्ञेयः, अकारो विष्णुरुच्यते । महेश्वरो मकारस्तु, त्रयमेकत्र तत्त्वतः॥ १॥” इति गाथार्थः ॥७१॥छेदमधिकृत्याह-8 सइ अप्पमत्तयाए संजमजोएसु विविहभेएसु ।जा धम्मिअस्स वित्ती एअंबज्झं अणुदाणं ॥ १०७२॥ एएण न बाहिज्जइ संभवइ अतं दुगंपि निअमेण। एअवयण सुद्धो जो सो छेएण सुद्धोति ॥ १०७३ ॥ जह पंचसु समिईसुं तीसुअगुत्तीसु अप्पमत्तेणं। सवं चिअ कायवं जइणा सइ काइगाईवि ॥ १०७४ ॥ जे खलु पमायजणगा वसहाई तेवि वजणिजाउ। महुअरवित्तीअतहा पालेअबोअअप्पाणो॥१०७५॥ जत्थ उ पमत्तयाए संजमजोएसु विविहभेएसु । नो धम्मिअस्स वित्ती अणणुटाणं तयं होइ ॥ १०७६॥ | एएणं वाहिजइ संभवइ अ तहुगं न णिअमेण । एअवयणोववेओ जो सो छेएण नो सुद्धो ॥१०७७॥ GRAHARSANSAR Jain Educat onal Mw.jainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १६०॥ Jain Education जह देवाणं संगी अगाइकज्जम्मि उज्जमो जइणो । कंदप्पाईकरणं असम्भवयणाभिहाणं च ॥ १०७८ ॥ तह अन्नधम्मिआणं उच्छेओ भोअण गिहेगऽण्णं । असिधाराइ अ एअं पावं बज्झं अणुट्टाणं ॥ १०७९ ॥ सदाऽप्रमत्ततया हेतुभूतया 'संयमयोगेषु' कुशलव्यापारेषु 'विविध [प्र]मेदेषु' अनेकप्रकारेषु या 'धार्मिकस्य' साधोः 'वृत्तिः' वर्त्तना एतद्वाह्यमनुष्ठानमिहाधिकृतमिति गाथार्थः ॥ ७२ ॥ 'एतेन' अनुष्ठानेन न बाध्यते, सम्भवति च वृद्धिं याति 'तद्वितयमपि' विधिप्रतिषेधरूपं नियमेन, 'एतद्वचनेन यथोदितानुष्ठानोक्त्या शुद्धो य आगमः स छेदेन शुद्ध इति गाथार्थः ॥ ७३ ॥ इहैवोदाहरणमाह-यथा पञ्चसु समितिषु - ईर्यासमित्यादिरूपासु तिसृषु च गुप्तिषु - मनोगुहयादिषु अप्रमत्तेन सता सर्वमेवानुष्ठानं कर्त्तव्यं 'यतिना' साधुना, सदा कायिकाद्यपि, आस्तां तावदन्यदिति गाथार्थः ॥ ७४ ॥ तथा - ये खलु प्रमादजनकाः परम्परया वसत्यादयः, आदिशब्दात् स्थानदेशपरिग्रहः, तेऽपि वर्जनीया एव, सर्वथा 'मधुकरवृत्त्या' गृहिकुसुमपीडापरिहारेण तथा पालनीय एवात्मा, नाकाले त्याज्य इति गाथार्थः ॥ ७५ ॥ अत्र व्यतिरेकमाह-यत्र तु प्रमत्ततया हेतुभूतया 'संयमयोगेषु' संयमव्यापारेषु 'विविधभेदेषु' विचित्रेष्वित्यर्थः नो 'धार्मिकस्य' तथाविधयतेः 'वृत्तिः' वर्त्तना अननुष्ठानं वस्तुस्थित्या तद् भवति, तत्कार्यासाधकत्वादिति गाथार्थः ॥ ७६ ॥ एतेन - अनुष्ठानेन बाध्यते सम्भवति च वृद्धिमुपगच्छति च 'तद्द्वयं' विधिप्रतिषेधरूपं न नियमेन, 'एतद्वचनोपेतः' इत्थंविधानुष्ठानवचनेन (चनः ) अन्यः आगमः स छेदेन - प्रस्तुतेन न शुद्ध इति गाथार्थः ॥७७॥ अत्रैवोदाहरणमाह-यथा देवानां सङ्गीतकादिनिमित्तमुद्यमो 'यतेः' प्रत्रजितस्य, यथोक्तम्- “सङ्गीतकेन देवस्य, प्रीती रावणवाद्यतः । तत्प्रीत्यर्थमतो यतः, तत्र कार्यों ational छेदशु शुद्धी ॥ १६०॥ jainelibrary.org. Page #339 -------------------------------------------------------------------------- ________________ विशेषतः ॥१॥” तथा कन्दप्पादिकरणं भ्रत्क्षेपादिना, तथाऽसभ्यवचनाभिधानं च-ब्रह्मघातकोऽहमित्यादि, एवं किल तद्वेदनीयकर्मक्षय इति गाथार्थः॥७८॥ तथा 'अन्यधार्मिकाणां' तीर्थान्तरीयाणामुच्छेदो-विनाशः, यथोक्तम्“अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना। उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥१॥” इति । तथा भो जनं गृह एवैकान्नं तदनुग्रहाय, तथा असिधारादि चैतत् प्रकृष्टेन्द्रियजयाय, एतत्पापं-पापहेतुत्वाद्बाह्यमनुष्ठानमशोभन|| मिति गाथार्थः ॥ ७९ ॥ इहैव तापविधिमाह जीवाइभाववाओ जो दिट्रेट्राहि णो खल्लु विरुद्धो। बंधाइसाहगो तह एत्थ इमो होइ तावोत्ति ॥१०८० ॥ एएण जो विसुद्धो सो खलु तावेण होइ सुद्धोत्ति। एएण वा असुद्धो सेसेहिवि तारिसो नेओ॥१०८१ ॥ संतासंते जीवे णिच्चाणिचायणेगधम्मे अ।जह सुहबंधाईआ जुजंति न अण्णहा निअमा ॥ १०८२ ॥ संतस्स सरूवेणं पररूवेणं तहा असंतस्स । हंदि विसिट्टत्तणओ होति विसिट्टा सुहाईआ ॥ १०८३ ॥ इहरा सत्तामित्ताइभावओ कह विसिट्टया एसिं?। तयभावम्मि तयत्थे हन्त पयत्तो महामोहो॥१०८४॥ निच्चो वेगसहावो सहावभूअम्मि कह णु सो दुक्खे ?। तस्सुच्छेअनिमित्तं असंभवाओ पयहिजा ॥१०८५॥ दाएगंतानिच्चोऽवि अ संभवसमणंतरं अभावाओ। परिणामहेउविरहा असंभवाओ उ तस्स त्ति ॥१०८६॥६॥ AURANGABACCASSES रूEARNAGARG lain Education Internanana For Private & Personel Use Only B enelibrary.org Page #340 -------------------------------------------------------------------------- ________________ FROK श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१६॥ ण विसिट्टकजभावो अणईअविसिटकारणत्ताओ। तापशुद्ध्य शुद्धी एगंतऽभेअपक्खे निअमा तह भेअपक्खे अ ॥ १०८७ ॥ | पिंडो पडोवण घडो तप्फलमणईअपिंडभावाओ। तयईअत्ते तस्स उ तहभावा अन्नयाइत्तं ॥ १०८८ ॥ एवं विहो उ अप्पा मिच्छत्ताईहिं बंधई कम्मं । सम्मत्ताईएहि उ मुच्चइ परिणामभावाओ ॥ १०८९ ॥ ___ 'जीवादिभाववादः' जीवाजीवादिपदार्थवादः यः कश्चित् दृष्टेष्टाभ्यां-वक्ष्यमाणाभ्यां न खलु विरुद्धः, अपि तु युक्त। एव, 'बन्धादिसाधकः तथा' निरुपचरितबन्धमोक्षव्यञ्जकः 'अत्र' श्रुतधर्मे एष भवति ताप इति गाथार्थः ॥ ८॥ एतेन यो विशुद्धः-जीवादिभाववादेन स खलु तापेन भवति शुद्धः, स एव नान्य इति । एतेन वाऽशुद्धः सन् 'शेषयोरपि' कषच्छेदयोस्तादृशो ज्ञेयः-न तत्त्वतः शुद्ध इति गाथार्थः॥ ८१॥ इहैवोदाहरणमाह-सदसद्रूपे जीवे, स्वरूपपररूपाभ्यां, नित्यानित्याद्यनेकधम्मिणि च, द्रव्यपर्यायाभिधेयपरिणामाद्यपेक्षया, यथा 'सुखबन्धादयः' सुखादयोऽनुभूयमानरूपा बन्धादयोऽभ्युपगताः 'युज्यन्ते' घटन्ते, न 'अन्यथा' अन्येन प्रकारेण नियमाद् युज्यन्त इति गाथार्थः ८२॥ एतदेवाह-'सतो' विद्यमानस्य 'स्वरूपेण' आत्मनियतेन, 'पररूपेण' अन्यसम्बन्धिना तथाऽसतः स्वरूपेणैवा ॥१६॥ विद्यमानस्य, न च स्वसत्त्वमेवान्यासत्त्वम् , अभिन्ननिमित्तत्वे सदसत्त्वयोविरोधात् , तथाहि-सत्त्वमेवासत्त्वमिति ४ व्याहतं, न च तत्तत्र नास्ति, स्वसत्त्ववदसत्त्वे तत्सत्त्वप्रसङ्गादिति पररूपासत्त्वधर्मकं स्वरूपसत्त्वं विशिष्टं भवति, अन्य ***PROPERAS *% For Private Personel Use Only Page #341 -------------------------------------------------------------------------- ________________ Jain Educa था वैशिष्ट्यायोगात्, तदाह- हन्दि विशिष्टत्वादुक्तेन प्रकारेण भवन्ति विशिष्टाः स्वसंवेद्याः सुखादयः, आदिशब्दाद्दुःखबन्धादिपरिग्रह इति गाथार्थः ॥ ८३ ॥ विपक्षे वाधामाह--' इतरथा' यथा स्वरूपेण सत् तथा पररूपेणापि भावे सत्तामात्रादिभावाद्, आदिशब्दादसत्त्वमात्रादिग्रह इति, कथं विशिष्टता प्रत्यात्मवेद्यतया 'तेषां' सुखादीनां ?, 'तद्भावे' विशिष्टसुखाद्यभावे 'तदर्थो' विशिष्टसुखार्थो हन्त 'प्रयत्नः' क्रियाविशेषो महामोहोऽसम्भवप्रवृत्त्येति गाथार्थः ॥ ८४ ॥ नित्योऽप्येकस्वभावः स्थिरतया, 'स्वभावभूते' आत्मभूते कथं न्वसौ नित्यः सन् दुःखे, किमित्याह - 'तस्य' दुखस्योच्छेदनिमित्तं विनाशाय असम्भवाद्धेतोः प्रवर्त्तेत कथं ?, नैवेति गाथार्थः ॥ ८५ ॥ एकान्तेनानित्योऽपि चनिरन्वयनश्वरः 'सम्भवसमनन्तरम्' उत्पत्त्यनन्तरम् 'अभावाद' अविद्यमानत्वात् 'पारिणामिक हेतुविरहात्' तथाभाविकारणाभावेन 'असम्भवाच्च' कारणात् 'तस्ये'त्येकान्तानित्यस्य स कथं प्रवर्त्तेत ?, नैवेति गाथार्थः ॥ ८६ ॥ एतदेव समर्थयन्नाह - 'न विशिष्टकार्यभावो' न घटादिकार्योत्पादो न्याय्यः 'अनतीतविशिष्टकारणत्वात्' अनतिक्रान्तनियतकारणत्वादित्यर्थः 'एकान्ताभेदपक्षे' कार्यकारणयोर्नित्यत्वपक्ष इत्यर्थः, 'नियमाद्' अवश्यमेव नेति, तथा 'भेदपक्षे च' कार्यकारणयोरेकान्तानित्यत्वपक्ष इत्यर्थः, नियमादवश्यमेव नेति गाथार्थः ॥ ८७ ॥ उभयत्र निदर्शनमाह - पिण्डवत् पटवदिति च दृष्टान्तौ न घटस्तत्फलं - पिण्डफलमिति प्रतिज्ञा, अनतीतपिण्डभावत्वाद् अभेदपक्षे, पिण्डवद्धेतोः समानत्वाद्, भेदपक्षे पटवत्, 'तदतीतत्वे' घटस्य पिण्डातीततायां 'तस्यैव तथाभावात्' पिडस्यैव घटरूपेण भावाद् 'अन्वयादित्वम्' अन्वयव्यतिरेकित्वं वस्तुन इति गाथार्थः ॥ ८८ ॥ अतः सदसन्नित्यानित्यादिरूपमेव वस्तु तथा चाह - एवंविध एवा national **** Page #342 -------------------------------------------------------------------------- ________________ नुज्ञा ४ श्रीपञ्चव. मा-सदसन्नित्यादिरूपः मिथ्यात्वादिभिः करणभूतैर्बध्नाति 'कर्म' ज्ञानावरणादि, सम्यक्त्वादिभिस्तु करणभूतैर्मुच्यते, परिणामिअनुयोगाकुत इत्याह-'परिणामभावात्' परिणामत्वादिति गाथार्थः ॥ ८९॥ नातावादः 18सकडुवभोगोऽवेवं कहंचि एगाहिकरणभावाओ । इहरा कत्ता भोत्ता उभयं वा पावइ सयावि॥१०९०॥ ॥१६२॥ वेएइ जुवाणकयं वुड्डो चोराइफलमिहं कोई । ण य सो तओ ण अन्नो पञ्चक्खाईपसिद्धीओ॥१०११॥ गयणाणण्णो सोऽहं किं पत्तो? पावपरिणइवसेणं । अणुहवसंधाणाओ लोगागमसिद्धिओ चेव ॥१०९२॥ इअ मणुआइभवकयं वेअइ देवाइभवगओ अप्पा।तस्सेव तहाभावा सबमिणं होइ उववण्णं ॥१०९३॥ एगंतेण उनिच्चोऽणिच्चो वा कह णु वेअई सकडं ?। एगसहावत्तणओ तयणंतरनासओ चेव॥१०९४॥ स्वकृतोपभोगोऽप्येवं-परिणामित्वादात्मनि कथञ्चिदेकाधिकरणभावाच्चित्रस्वभावतया युज्यते, 'इतरथा' नित्यायेकस्वभावतायां कर्त्ता भोक्ता उभयं वा, वाशब्दादनुभयं वा, प्राप्नोति सदापि, कत्रोंोकस्वभावत्वादिति गाथार्थः ॥९॥ एतदेव भावयति-'वेदयते' अनुभवति 'युवकृतं' तरुणकृतमित्यर्थः: वृद्धश्चौर्यादिफलं-बन्धनादि इह कश्चित् , लोकसिद्धमेतत्, न चासौ-वृद्धस्ततो-यूनो नान्यः, किन्त्वन्यः, प्रत्यक्षादिप्रसिद्धेः कारणादिति गाथार्थः॥९१॥ न च नानन्यः, किन्त्वन्योऽपि, कथमित्याह-सोऽहं किं प्राप्तो बन्धनादि? पापपरिणतिवशेन चौर्यप्रभवेन अनुभवसन्धानात् सोऽहमित्यनेन प्रकारेण, 'लोकागमसिद्धितश्चैव' सोऽयमिति लोकसिद्धिः, तत्पापफलमित्यागमसिद्धिरिति गाथार्थः॥ ९२ ॥ एवं RECECARRCESSACCOST 2 ॥१६२॥ Jain Educat i onal For Private Personal Use Only Krow.jainelibrary.org Page #343 -------------------------------------------------------------------------- ________________ पश्ञ्चव. २८ वृद्धवद् मनुष्यादिभवकृतं पुण्यादि 'वेदयते' अनुभवति देवादिभवगतः सन् 'आत्मा' जीव इति, 'तस्यैव' मनुष्यादेः ' तथाभावाद्' देवादित्वेन भावात्, सर्वमिदं निरुपचरितं स्वकृतभोगादि भवत्युपपन्नं, नान्यथेति गाथार्थः ॥ ९३ ॥ एकान्तेन तु नित्योऽविकारी अनित्यो वा निरन्वयी कथं नु वेदयते स्वकृतं ?, नैवेत्यर्थः, कथमित्याह - एकस्वभावत्वान्नित्यस्य, तदनन्तरनाशतञ्चैवानित्यस्येति गाथार्थः ॥ ९४ ॥ जीवसरीराणंपि हु भेआभेओ तहोवलंभाओ । मुत्तामुत्तत्तणओ छिकम्मि पवेअणाओ अ ॥ १०९५ ॥ उभयकडोभयभोगा तयभावाओ अ होइ नायवो । बंधाइविसयभावा इहरा तयसंभवाओ ॥ १०९६ ॥ एत्थ सरीरेण कडं पाणवहासेवणाऍ जं कम्मं । तं खलु चित्तविवागं वेएइ भवंतरे जीवो ॥१०९७ ॥ न उतं चैव सरीरं णरगाइसु तस्स तह अभावाओ । भिन्नकडवेअणम्मि अ अइप्पसंगो बला होइ ॥ १०९८ ॥ एवं जीवेण कडं कूरमणपयट्टएण जं कम्मं । तं पइ रोद्दविवागं वेएइ भवंतरसरीरं ॥ १०९९ ॥ ण उ केवलओ जीवो तेण विमुक्कस्स वेयणाभावो । ण य सो चेव तयं खलु लोगाइविरोहभावाओ ॥११००॥ एवं चिअ देहवहे उवयारे वावि पुण्णपावाई । इहरा घडाइभंगाइनायओ नेव जुज्जंति ॥ ११०९ ॥ तयभेअम्मि अ निअमा तन्नासे तस्स पावई नासो । इअ परलोआभावा बंधाईणं अभावाओ ॥ ११०२ ॥ Page #344 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ R जीवशरीरयोर्भेदाभेदः गा. १०९५११०३ ॥१६३॥ देहेणं देहम्मि अउवघायाणुग्गहेहिं बंधाई।ण पुण अमुत्तोऽमुत्तस्स अप्पणो कुणइ किंचिदवि ॥११०३॥ जीवशरीरयोरपि भेदाभेदः, कथञ्चिद्भेदः कथञ्चिदभेद इत्यर्थः, तथोपलम्भात् कारणात् , मूर्त्तामूर्त्तत्वात् तयोः अन्यथा योगाभावात् , स्पृष्टे शरीरे प्रवेदनाच्च, न चामूर्तस्यैव स्पर्श इति गाथार्थः ॥ ९५ ॥ उभयकृतोभयभोगात् कारणात् 'तदभावाच्च भोगाभावाच्च भवति ज्ञातव्यःजीवशरीरयोर्भेदाभेदः, बन्धादिविषयभावात् कारणाद्, 'इतरथा' एकान्तभेदादौ 'तदसम्भवाच्च बन्धाद्यसम्भवाच्चेति गाथार्थः॥ ९६ ॥ एतदेव प्रकटयन्नाह-अत्र शरीरेण कृतं, कथमित्याह-प्राणवधासेवनया हेतुभूतया यत् कर्म तत् खलु चित्रविपाकं सद्वेदयते 'भवान्तरे' अन्यजन्मान्तरे जीव इति गाथार्थः ॥९७॥ न तु तदेव शरीरं येन कृतमिति, कुत इत्याह-नरकादिषु 'तस्य' शरीरस्य तथाऽभावादिति, भिन्नकृतवेदने चाभ्युपगम्यमानेऽतिप्रसङ्गोऽनवस्थारूपः बलाद् भवतीति गाथार्थः ॥९८॥ एवं जीवेन कृतं तत्प्राधान्यक्रूरमनःप्रवृत्तेन यत् कर्म-पापादि 'तत्पति' तन्निमित्तं रौद्रविपाकं तीव्रवेदनाकारित्वेन वेदयति भवान्तरशरीरं तथाऽनुभवादिति गाथार्थः ॥ ९९॥ न तु केवलो जीवो वेदयते, 'तेन' शरीरेण विमुक्तस्य सतः वेदनाऽभावात् कारणात् , न च स एव जीवस्तच्छरीरमिति, लोकादिविरोधभावाद्, आदिशब्दात्समयग्रह इति गाथार्थः॥११००॥'एवमेव जीवशरीरयोर्भेदाभेद एव देहवधे सति उपकारे वा देहस्य पुण्यपापे भवतः, 'इतरथा' एकान्तभेदादौ 'घटादिभङ्गादिज्ञाततः' घटादिविनाशकरणोदाहरणेन नैव युज्येते पुण्यपापे इति गाथार्थः॥१॥ अभ्युपचयमाह-'तदभेदे च'जीवशरीराभेदे च नियमात् 'तन्नाशे' ***** ॥१६३॥ ** Jain Educati o nal vjainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ RECASSORRESTING देहनाशे 'तस्य' जीवस्य प्राप्नोति नाशः, 'इय' एवं परलोकाभावात् कारणात् बन्धादीनामपि प्रस्तुतानामभाव एवेति गाथार्थः॥२॥ देहेन कत्रो देह एव विषये उपघातानुग्रहाभ्यां हेतुभूताभ्यां बन्धादयः प्राप्ताः, न पुनरमूत्तें आत्मा|ऽऽमूर्तस्यात्मनोऽपरस्य करोति किञ्चिदपि, मुक्तकल्पत्वादिति गाथार्थः॥३॥ अकरितो अण बज्झइ अइप्पसंगा सदेव बंधाओ। तम्हा भेआभेए जीवसरीराण बंधाई ॥११०४॥17 मोक्खोऽवि अ बद्धस्सा तयभावे स कह कीस वा ण सया?। किं वा हेऊहि तहा कहं च सो होइ पुरिसत्थो ? ॥११०५॥ तम्हा बद्धस्स तओ बंधोऽवि अणाइम पवाहेण । इहरा तयभावम्मी पुत्वं चिअ मोक्खसंसिद्धी । अकुर्वश्च न बध्यते न्यायतः, कुत इत्याह-अतिप्रसङ्गात् , मुक्के सदैव भावाद् बन्धस्य, अकर्तृत्वाविशेषाद्, यत एवं तस्माद्भेदाभेदे जात्यन्तरात्मके जीवशरीरयोर्बन्धादयो, नान्यथेति गाथार्थः॥४॥ मोक्षोऽपि च बद्धस्य सतो भवति, 'तदभावे' बन्धाभावे स कथं मोक्षः, नैव, किमिति वा न सदाऽसौ ?, बन्धाभावाविशेषात् , किं वा हेतुभिस्तथा ? यथाऽऽदिभिः, कथं चासौ भवति पुरुषार्थः?, अयत्नसिद्धत्वादिति गाथार्थः॥५॥ यत एवम्-तस्माद्बद्धस्यैव असौ-मोक्षः, वन्धो|ऽप्यनादिमान् 'प्रवाहेण' सन्तत्या, 'इतरथा' एवमनङ्गीकरणेन तदभावे' बन्धाभावे सति 'पूर्वमेव' आदावेव मोक्षसं| सिद्धिः, तद्रूपत्वात्तस्येति गाथार्थः॥ ६ ॥ अत्राह POSTEOUSNESSOSIA Jain Education H al For Private Personel Use Only Page #346 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १६४ ॥ Jain Education अणुभूअवत्तमाणो बंधो कयगोत्तिणाइमं कह णु ? । जह उ अईओ कालो तहाविहो तह पवाहेण 'अनुभूतवर्त्तमान' इति (अनुभूत) वर्त्तमानभावो बन्धः कृतक इतिकृत्वा स एवम्भूतोऽनादिमान् कथं नु ?, प्रवाहतोऽपीतिभावः, अत्रोत्तरम् - यथैवातीतः कालः ' तथाविधः' अनुभूतवर्त्तमानभावोऽप्यनादिमान् तथा प्रवाहेण बन्धोऽप्यना - दिमानिति गाथार्थः ॥ ७ ॥ मोक्षोपपत्तिमाह दीसइ कम्मावचओ संभवई तेण तस्स विगमोऽवि । कणगमलस्स व तेण उ मुक्को मुक्कोत्ति नायवो ॥ ११०८ ॥ दृश्यते कर्म्मापचयः कार्यद्वारेण सम्भवति तेन कारणेन 'तस्य' कर्म्मणो विगमोऽपि सर्वथा, कनकमलस्येति निदर्शनं, 'तेन' कर्म्मणा मुक्तः सर्वथा मुक्तो ज्ञातव्य इति गाथार्थः ॥ ८ ॥ एमाइभाववाओ जत्थ तओ होइ तावसुद्धोत्ति । एस उवाएओ खलु बुद्धिमया धीरपुरिसेण ॥ ११०९ ॥ एवमादिभाववादः - पदार्थवादो यत्रागमेऽसौ भवति तापशुद्धः - तृतीयस्थानसुन्दर इति एष उपादेयः खलु एष एव, नान्यः, 'बुद्धिमता' प्राज्ञेन 'धीरपुरुषेण' स्थिरेणेति गाथार्थः ॥ ९ ॥ एअमिहमुत्तमसुअं आईसदाओ थयपरिण्णाई । वण्णिज्जइ जीए थउ दुविहोऽवि गुणाभावेण ॥ १११०॥ एतदिहोत्तमश्रुतमुत्तमार्थाभिधानात्, आदिशब्दाद् द्वारगाथोक्ताः स्तवपरिज्ञादयः प्राभृतविशेषा गृह्यन्ते, केयं स्तवप tional कर्तृत्वं ब न्धानादि ता ११०४१० [ ॥ १६४ ॥ w.jainelibrary.org Page #347 -------------------------------------------------------------------------- ________________ ज्ञेत्याह-वर्ण्यते यस्यां ग्रन्थपद्धतौ स्तवः द्विविधोऽपि द्रव्यभावरूपः 'गुणादिभावेन' गुणप्रधानरूपतयेति गाथार्थः ॥१०॥ एतदेवाह दवे भावे अ थओ दवे भावे अ (भावथय ) रागओ विहिणा। जिणभवणाइविहाणं भावथओ संजमो सद्धो॥ ११११॥ जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई। भिअगाणतिसंधाणं सासयवुड्डी समासेण॥१११२॥ दवे भावे अ तहा सुद्धा भूमी पएसऽकीला य । दवेऽपत्तिगरहिआ अन्नसिं होइ भावे उ ॥ १११३ ॥ धम्मत्थमुज्जएणं सबस्स अपत्ति न कायवं । इअ संजमोऽवि सेओ एत्थ य भयवं उदाहरणं ॥१११४॥ सो तावसासमाओ तेसि अप्पत्तिअं मुणेऊणं । परमं अबोहिबीअंतओ गओ हंतऽकालेऽवि ॥१११५॥ इय सवेणऽविसम्मं सक्कं अप्पत्तिअंसइ जणस्सानियमा परिहरिअवं इअरम्मि सतत्तचिंताओ॥१११६॥दा 'द्रव्य' इति द्रव्यविषयो 'भाव' इति भावविषयः स्तवो भवति, तत्र 'द्रव्ये द्रव्यविषयः 'भावस्तवरागतो' वक्ष्यमाणभावस्तवानुरागेण विधिना वक्ष्यमाणेन जिनभवनादिविधानं, 'विधान'मिति यथासम्भवं करणम्, आदिशब्दाजिनबिम्ब|पूजापरिग्रहः, भावस्तवः पुनः 'संयमः' साधुक्रियारूप: 'शुद्धो' निरतिचार इति गाथार्थः ॥ ११ ॥ तत्र-जिनभवनकार Jain Education international For Private & Personel Use Only Page #348 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां भूमिशुद्धिः गा.११११ १६ ॥१६५॥ CASSAURANGANA णविधिरयं द्रष्टव्यः, यदुत शुद्धा भूमिर्वक्ष्यमाणया शुद्ध्या, तथा दलं च-काष्ठादि शुद्धमेव, तथा 'भृतकानतिसन्धान' कर्मकराव्यंसनं, तथा 'स्वाशयवृद्धिः' शुभभाववर्द्धनं, समासेनैष विधिरिति द्वारगाथासमासार्थः॥१२॥ व्यासार्थ त्वाह ग्रन्थकारः-द्रव्ये भावे च तथा शुद्धा भूमिः, यथासङ्ख्यं स्वरूपमाह-प्रदेशे तपस्विजनोचिते, 'अकीलावा' अस्थ्यादिरहिता 'द्रव्य' इति द्रव्यशुद्धा, अप्रीतिरहिता-अन्येषां प्राणिनामसमाधिरहिता आसन्नानां भवति 'भावे तु' भावशुद्धेति गाथार्थः ॥ १३ ॥ एतदेव समर्थयते-धर्मार्थमुद्यतेन प्राणिना सर्वस्य जन्तोरप्रीतिर्न कार्या सर्वथा, 'इय' एवं पराप्रीत्यकरणेन संयमोऽपि श्रेयान् , नान्यथा, अत्र चार्थे भगवानुदाहरणं-स्वयमेव च बर्द्धमानस्वामीति गाथार्थः ॥ १४ ॥ कथमित्याह- | 'स' भगवांस्तापसाश्रमात्, पितृव्यभूत(मित्र)कुलपतिसम्बन्धिनः, 'तेषां तापसानाम् 'अप्रीतिम्' अप्रणिधानं मत्वा, मन:पर्यायेण, किंभूतम् ?-'परमं प्रधानमबोधिबीजं, गुणद्वेषेण, 'ततः' तापसाश्रमाद् गतो भगवान् , हन्तेत्युपदर्शनेऽकालेऽपिप्रावृष्यपीति गाथार्थः ॥१५॥ कथानकम् आवश्यकादवसेयम् ॥ 'इय' एवं सर्वेणापि परलोकार्थिना सम्यगुपायतः शक्यमप्रणिधानं 'सदा' सर्वकालं 'जनस्य' प्राणिनिवहस्य 'नियमाद्' अवश्यन्तया परिहर्तव्यं-न कार्यम् , 'इतरस्मिन्' अशक्ये ह्यप्रणिधाने स्वतत्त्वचिन्तैव कर्तव्या, ममैवायं दोष इति गाथार्थः॥१६॥ उक्ता भूमिशुद्धिः, काष्ठादिशुद्धिमाह कटाईवि दलं इह सुद्धं जं देवयाइ भ (याउव) वणाओ। नो अविहिणोवणीअं सयं च काराविअंजं नो ॥ १११७ ॥ SOSORRHORORSCAMSAX ॥१६५॥ Jan Education For Private Personel Use Only Page #349 -------------------------------------------------------------------------- ________________ Jain Educatio तस्सवि अ इमो नेओ सुद्धासुद्धपरिजाणणोवाओ । तक्कहगहणाओ जो सउणेअरसन्निवाओ उ ॥ १११८ ॥ नंदाइ सुहो सद्दो भरिओ कलसो त्थ सुंदरा पुरिसा । सुहजोगाइ असउणो कंदिअसद्दाइ इअरो उ ॥ १११९ ॥ सुद्धस्सऽवि गहिअस्सा पसत्थदिअहम्मि सुहमुहुत्तेणं । संकामणम्मिवि पुणो विन्नेआ सउणमाईआ ॥ ११२० ॥ दारं ॥ काष्ठाद्यपि दलं कारणमत्र - विधाने शुद्धं यद्देवताद्युपवनाद्, आदिशब्दाच्छुशानग्रहः, नाविधिना बलीवर्दादिमारणेनोपनीतम् - आनीतं, स्वयं च कारितं यन्नेष्टिकादि, तच्छुद्धमिति गाथार्थः ॥ १७ ॥ तस्यापि चायं - वक्ष्यमाणो ज्ञेयः शुद्धाशुद्धपरिज्ञानोपायः काष्ठादेः क इत्याह- तत्कथाग्रहणादौ प्रस्तुते यः शकुनेतरसन्निपात एव तत्र नान्दीशब्दादयः शकुनाः, इतरे अशकुना इति गाथार्थः ॥ १८ ॥ एतदेवाह - नान्द्यादिः शुभः शब्दः, आनन्दकृत्, तथा भृतः कलशः, शुभोदःकादेः, अथ सुन्दराः पुरुषाः, धर्मचारिणः, 'शुभयोगादिश्व व्यवहारलग्नादिः, शकुनो वर्त्तते, आक्रन्दितशब्दादिस्त्वितरःअपशकुन इति गाथार्थः ॥ १९ ॥ उक्ता दलशुद्धिः, विधिशेषमाह-शुद्धस्यापि गृहीतस्य काष्ठादेः प्रशस्ते दिवसे शुक्लपञ्च tional Page #350 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां दलशुद्धिः भृतकाव्यसनं गा. १११७२४ ॥१६६॥ SAGARGARIKARAN म्यादौ शुभमुहूर्तेन केनचित् , किमित्याह-सङ्क्रामणेऽपि पुनस्तस्य काष्ठादेर्विज्ञेयाः शकुनादय इति गाथार्थः ॥२०॥ कारवणेऽवि अ तस्सिह भिअगाणऽइसंधणं न कायत्वं । अवियाहिगप्पयाणं दिट्ठादिट्रप्फलं एअं ॥ ११२१ ॥ ते तुच्छगा वराया अहिएण दढं उर्विति परितोसं । तुट्टा य तत्थ कम्मं तत्तो अहियं पकुवंति॥१२२३॥ धम्मपसंसाए तह केइ निबंधति बोहिबीआइं । अन्ने उ लहुअकम्मा एत्तो च्चिअ संपबुझंति॥११२३॥ लोए अ साहुवाओ अतुच्छभावेण सोहणो धम्म । पुरिसोत्तमप्पणीओ पभावणा एव तित्थस्स ॥ ११२४ ॥ दारं ॥ कारणेऽपि च तस्य जिनभवनस्येह 'भृतकानां' कर्मकराणामतिसन्धानं न कर्त्तव्यम् , अपि च अधिकप्रदानं कर्त्तव्यं, दृष्टादृष्टफलमेतद्-अधिकदानमिति गाथार्थः ॥ २१ ॥ कथमित्याह-ते भृतकास्तुच्छा वराकाः, अल्पा इत्यर्थः, अधिकेन प्रदत्तेन दृढमुपयान्ति परितोष, तथास्वभावत्वात् , तुष्टाश्च 'तत्र' प्रक्रान्ते कर्मणि 'ततः' प्राक्तनात् कर्मणो दत्ताद्वा अधिकं प्रकुर्वन्ति, दृष्टं फलमेतदिति गाथार्थः ॥२२॥ धर्मप्रशंसया तथोर्जिताचारत्वेन केचन भृतका निवघ्नन्ति बोधिबीजानि, कुशलभावाद्, अन्ये तु लघुकर्माणो भृतका अत एव-औदार्यपक्षपातात् 'सम्प्रबुध्यन्ति' मार्गमेव प्रतिपद्यन्त इति गाथार्थः ॥ २३ ॥ लोके च साधुवादो भवति 'अतुच्छभावेन' अकार्पण्येन शोभनो धर्म इत्येवंभूतः, तथा पुरुषो ॥१६॥ Jain Education a l For Private Personel Use Only ainelibrary.org Page #351 -------------------------------------------------------------------------- ________________ D ONESCRIUSACASSAGAR त्तमप्रणीतः, सर्वत्र दयाप्रवृत्तेः, प्रभावनैवं तीर्थस्य भवतीति गाथार्थः ॥ २४ ॥ उक्तं फलं भृतकानतिसन्धानं, स्वाशयवृद्धिमाहसासयवुड्डीवि इहं भुवणगुरुजिणिदगुणपरिन्नाए । तबिंबठावणत्थं सुद्धपवित्तीउ नियमेण ॥११२५॥ पिच्छिस्सं एत्थं इह वंदणगनिमित्तमागए साहू । कयपुन्ने भगवंते गुणरयणणिही महासत्ते ॥११२६॥ पडिबुज्झिस्संति इहं दट्टण जिणिंदविंबमकलंकं । अण्णेऽवि भवसत्ता काहिंति तओ परं धम्मं ॥११२७॥ ता एअमेव वित्तं जमित्थमुवओगमेइ अणवरयं ।। इअ चिंताऽपरिवडिआ सासयवुड्डी उ मोक्खफला ॥ ११२८ ॥ स्वाशयवृद्धिरप्यत्र प्रक्रमे भुवनगुरुजिनेन्द्रगुणपरिज्ञया हेतुभूतया-भवाम्भोधिनिमग्नसत्त्वालम्बनभूतोऽयमित्येवं, 'तद्विम्बस्थापनार्थ जिनबिम्बस्थापनायैव शुद्धप्रवृत्तेः कारणात् ,'नियमेन' अवश्यन्तया स्वाशयवृद्धिरिति गाथार्थः ॥२५॥ तथा-द्रक्ष्याम्यत्र-भवनेऽहं वन्दननिमित्तमागतान् साधून-मोक्षसाधकान् भगवतः, किम्भूतानित्याह-कृतपुण्यान् भगवतः तानेव, तथा गुणरत्ननिधीन तानेव, महासत्त्वान् द्रष्टव्यानिति गाथार्थः॥ २६ ॥ तथा-'प्रतिभोत्स्यन्ते' प्रतिबोधं यास्यन्ति 'इह' जिनभवने दृष्टा जिनेन्द्रबिम्बं मोहतिमिरापगमहेतुमकलङ्कमन्येऽपि भव्यसत्त्वा' लघुकर्माणः करिष्यन्ति in Education ma na For Private & Personel Use Only Page #352 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि स्वाशयः बिम्बस्थापना गा. ११२५ ज्ञायां SHORS ३१ ॥१६७॥ ततः परं 'धर्म' संयमरूपमिति गाथार्थः ॥२७॥'तत् तस्मादेतदेव 'वित्तं धनं यदत्र-जिनभवने उपयोगमेति-गच्छति अनवरतं-सदा, 'इय' एवं चिन्ताऽप्रतिपतिता सती स्वाशयवृद्धिरुच्यते, मोक्षफलेयमिति गाथार्थः ॥ २८ ॥ व्याख्याताऽधिकृतद्वारगाथा, एष तावत्समासतो जिनभवनकारणविधिः, अत्रानन्तरकरणीयमाह णिप्फाइअ जयणाए जिणभवणं सुंदरं तहिं बिंबं । विहिकारिअमह विहिणा पइट्ठविज्जा असंभंतो ॥ ११२९ ॥ जिणबिंबकारणविही काले संपूइऊण कत्तारं । विहवोचिअमुल्लप्पणमणहस्स सुहेण भावेण ॥११३०॥ तारिसयस्साभावे तस्सेव हिअत्थमुजओ गवरं । णिअमेइ बिंबमोलं जं उचिअं कालमासज्ज॥११३१॥ निष्पाद्य 'यतनया' परिणतोदकादिग्रहणरूपया 'जिनभवनं' जिनायतनं सुन्दरं 'तत्र भवने बिम्ब भगवतः विधिका| रितं सद् अथ विधिना वक्ष्यमाणेन प्रतिष्ठापयेद् 'असम्भ्रान्तः' अनाकुलः सन्निति गाथार्थः ॥२९॥ विधिकारित'मित्युक्तं तमाह-जिनबिम्बकारणविधिरयं द्रष्टव्यः, यदुत काले शुभे सम्पूज्य कर्तारं वासचन्दनादिभिः विभवोचितमूल्यार्पणं सगौरवमस्य अनघस्येति-अपापस्य शुभेन 'भावेन' मन प्रणिधानेनेति गाथार्थः॥ ३० ॥ अपवादमाह-तादृशस्य४.अनघस्य कर्तुरभावे तस्यैव कर्तुहितार्थमुद्यतोऽनर्थपरिजिहीर्षया, नवरं नियमयति सङ्ख्यादिना बिम्बमूल्यं द्रम्मादि यदुचितं कालमाश्रित्य, न परं व्यंसयति नात्मानमिति गाथार्थः॥३१॥ ॥१६७॥ Jain Education de la For Private & Personel Use Only Mainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ Jain Education णिफण्णस्सय सम्मं तस्स पट्टावणे विही एसो । सट्टाणे सुहजोगे अभिवासणमुचिअपूजाए ॥ ११३२ ॥ चिइवंदण थुइवुड्डी उस्सग्गो साहु सासणसुराए । थयसरण अकाले ठवणा मंगलग पुव्वा उ ॥ ११३३ ॥ दारगाहा ॥ सत्तीए संघपूआ विसेसपूआउ बहुगुणा एसा । जं एस सुए भणिओ तित्थयराणंतरो संघो ॥१९३४ ॥ गुणसमुदाओ संघो पवयण तित्यंति होंति एगट्ठा। तित्थयरोऽविअ एअं णमए गुरुभावओ चैव ॥ ११३५ ॥ तप्पुविआ अरहया पूइअपूआ य विणयकम्मं च । कयकिञ्चोऽवि जह कई कहेइ णमए तहा तित्थं ॥ ११३६ ॥ एअम्मि पूइअम्मी णत्थि तयं जं न पूइअं होइ । भुवणेऽवि पूयणिज्जं न गुणट्टाणं तओ अण्णं ॥ ११३७ ॥ तप्पूआपरिणामो हंदि महाविसयमो मुणेअवो । तद्देसपूअओऽवि हु देवयपूआइणाएणं ॥ ११३८ ॥ निष्पन्नस्य च 'सम्यकू' शुभभाववृद्ध्या तस्य प्रतिष्ठापने विधिरेषः - वक्ष्यमाणलक्षणः, स्वस्थाने यत्र तद् भविष्यति, शुभयोगे कालमधिकृत्य, अभिवासना क्रियते ' उचितपूजया' विभवानुसारत इति गाथार्थः ॥ ११३२ ॥ चैत्यवन्दना सम्यक् स्तुतिवृद्धिः, तत्र कायोत्सर्गः 'साधु'रित्यसम्मूढः 'शासनदेवतायाः' श्रुतदेवतायाः, तत्र स्तवस्मरणं चतुर्विंशतिस्तवस्य, पूजा जातिपुष्पादिना, स्थापना उचितसमये 'मङ्गलपूर्वा' नमस्कारपूर्वेति गाथार्थः ॥ ३३ ॥ शक्त्या सङ्घपूजा विभवोचि onal w.jainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१६८॥ CLASSACC तया, किमित्यत आह-विशेषपूजाया-दिगादिगतायाः सकाशाद्वहुगुणा 'एषा' सङ्घपूजा, विषयमहत्त्वाद्, एतदाह-यदेष संघपूजा श्रुते भणितः-आगम उक्तः तीर्थकरानन्तरः सङ्घ इत्यतो महानेष इति गाथार्थः॥३४॥ एतदेवाह-गुणसमुदायः सङ्घः, पूजा च अनेकप्राणिस्थसम्यग्दर्शनाद्यात्मकत्वात् , प्रवचनं तीर्थमिति भवन्त्येकार्थिकाः, एवमादयोऽस्य शब्दा इति, तीर्थकरोऽपि मेगा.११३२ 18 ४० चैनं-सई तीर्थसंज्ञिनं नमति धर्मकथादौ गुरुभावत एव, 'नमस्तीर्थायेति वचनादेतदेवमिति गाथार्थः॥ ३५॥ अत्रैवोपपत्त्यन्तरमाह-'तत्पूर्विका' तीर्थपूर्विका अर्हत्ता, तदुक्तानुष्ठानफलत्वात्, 'पूजितपूजा चेति भगवता पूजितस्य पूजा भवति, पूजितपूजकत्वाल्लोकस्य, विनयकर्म च कृतज्ञताधर्मगर्भ कृतं भवति, यद्वा किमन्येन ?, कृतकृत्योऽपि स भगवान् यथा कथां कथयति धर्मसम्बद्धा नमति तथा तीर्थ, तीर्थकरनामकर्मोदयादेवौचित्यप्रवृत्तेरिति गाथार्थः ॥ ३६॥ 'एतस्मिन्' सङ्के पूजिते नास्ति 'तद्' वस्तु यत् न 'पूजितम्' अभिनन्दितं भवति, किमित्यत आह-भुवनेऽपि सर्वत्र 'पूज्यं पूजनीयं न गुणस्थानं कल्याणतः 'ततः' सङ्घादन्यदिति गाथार्थः॥११३८ । 'तत्पूजापरिणामः' सङ्घपूजापरिणामः हन्दि महाविषय एव मन्तव्यः, सङ्घस्य महत्त्वात् , तद्देशपूजातोऽपि एकत्वेन सर्वपूजाऽभावे, ‘देवतापूजादिज्ञातेन' देवतादेशपादादिपूजोदाहरणेनेति गाथार्थः ॥ ३८ ॥ विधिशेषमाहतत्तो अ पइदिणं सो करिज पूअं जिणिंदठवणाए। विहवाणुसारगुरुई काले निअयं विहाणेण॥११३९॥ ॥ जिणपूआएँ विहाणं सुईभूओ तीइ चेव उवउत्तो । अण्णंगमच्छिवंतो करेइ जं पवरवत्थूहि ॥११४०॥ ॥१६८॥ JainEducati For Private Personel Use Only V w .jainelibrary.org Page #355 -------------------------------------------------------------------------- ________________ ६ सुहगंधधूवपाणिअसवोसहिमाइएहिं ता णवरं । कुंकुमगाइविलेवणमइसुरहिं मणहरं मल्लं ॥ ११४१॥ विविहणिवेअणमारत्तिगाइ धूवथयवंदणं विहिणा । जहसत्ति गीअवाइअणचणदाणाइअं चेव॥११४२॥ विहिआणुट्ठाणमिणंति एवमेअं सया करिताणं । होइ चरणस्स हेऊ णो इहलोगादविक्खाए॥११४३॥ A 'ततश्च प्रतिष्ठानन्तरं प्रतिदिनमसौ-श्रावकः कुर्यात् 'पूजाम्' अभ्यर्चनरूपां जिनेन्द्रस्थापनायाः-प्रतिमाया इत्यर्थः, 'विभवानुसारगुवर्णम्' उचितवित्तत्यागेन काले उचित एव नियतां भोजनादिवद्, 'विधानेन' शुचित्वादिनेति गाथार्थः ॥३९॥ एतदेवाह-जिनपूजाया विधानमेतत्-शुचिभूतः सन् स्नानादिना 'तस्यामेव पूजायामुपयुक्तः–प्रणिधानवान् अन्यदङ्ग-शिरःप्रभृत्यस्पृशन् करोति यां पूजां प्रवरवस्तुभिः-सुगन्धिपुष्पादिभिरिति गाथार्थः॥४०॥अत्रैव विधिशेषमाहशुभगन्धधूपपानीयसर्वोषध्यादिभिस्तावत्स्नपनं प्रथममेव, भूयः कुङ्कमादिविलेपनं, तदन्वतिसुरभि गन्धेन मनोहारि दर्शनेन माल्यमिति गाथार्थः॥४१॥ विविधं निवेदनमिति-चित्रं निवेद्यम्, आरत्रिकादि, तदनु धूपः, तथा स्तवः, तदनु वन्दनं, 'विधिना' विश्रब्धादिना, तथा यथाशक्ति सङ्गीतवादित्रनर्त्तनदानादि चैव, आदिशब्दादुचितस्मरणमिति गाथार्थः॥४२॥ विहितानुष्ठानमिदमित्येवं च चेतस्याधाय एतत् सदा कुर्वतां भवति चरणस्य हेतुरेतदेव, नेहलोकाद्यपेक्षया, आदिशब्दारकीयादिपरिग्रह इति गाथार्थः॥४३॥ Jan Education a l For Private Personal use only O nelibrary.org Page #356 -------------------------------------------------------------------------- ________________ श्रीपश्चव. अनुयोगास्तवपरि ज्ञायां ॥ १६९ ॥ एवं चिअ भावथए आणाआराहणाय राओऽवि । जं पुण इअविवरीअं तं दवथओऽवि णो होइ ॥ ११४४॥ भावे अइप्पसंगो आणाविवरीअमेव जं किंचि । इह चित्ताणुट्टाणं तं दवथओ भवे सर्व्वं ॥ ११४५ ॥ जं वीरागगामी अह तं णणु सिट्टणाइवि स एव । सिअ उचिअमेव जं तं आणाआराहणा एवं ॥ ११४६ ॥ ६ गा. ११४८. जं पुण एअवित्तं एतेणेव भावसुण्णंति । द्रव्यस्तवः तं विसमिवि ण तओ भावथयाहेउओ निअमा ( उचिओ ) ॥ १४७ ॥ | भोगाइफलविसेसो उ अत्थि एत्तोऽवि विसयभेएणं । तुच्छो अ तओ जम्हा हवइ पगारंतरेणावि ॥११४८॥ 'एवमेव ' अनेनैव विधिना कुर्वतामेतद्भाव स्तवे - वक्ष्यमाणलक्षणे आज्ञाऽऽराधनात् कारणाद् रागोऽपि तद्रागाच्च द्रव्यस्तवत्वं यत्पुनर्जिन भवनकारणादि 'एवंविपरीतं' यादृच्छिकं तद्रव्यस्तवोऽपि न भवति, उत्सूत्रत्वादिति गाथार्थः ॥ ४४ ॥ अभ्युपगमे दोषमाह - 'भावे' द्रव्यस्तवभावे च तस्य 'अतिप्रसङ्गः' अतिव्याप्तिः, कथमित्याह - 'आज्ञाविपरीतं' आगमविपरीतमेवं यत्किञ्चिदिह लोके चित्रानुष्ठानं गृहकरणादि तद्रव्यस्तवो यथोक्तलक्षणः भवेत् सर्व, निमित्ताविशेषादिति गाथार्थः ॥ ४५ ॥ यद्वीतरागगाम्यनुष्ठानमथ तद्रव्यस्तव इति, अत्राह — ननु 'शिष्टनाद्यपि' आक्रोशनाद्यपि वीतरागगामि सद् द्रव्यस्तव एव, निमित्ताविशेषादितिभावः स्यात् - उचितमेव यद् वीतरागगाम्यनुष्ठानं तद् द्रव्यस्तव इति, Jain Educato national भावस्तवहेतुः ॥ १६९ ॥ w.jainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ अत्राह-आज्ञाराधनं 'एवं तदुचितान्वेषणप्रवृत्त्येति गाथार्थः॥ ४६॥ भावार्थदर्शनेन प्रकृतयोजनामाह-यत्पुनरनु६ष्ठानं 'एतद्वियुक्तम्' औचित्यान्वेषणादिशून्यमेकान्तेनैव भावशून्यमित्याज्ञानिरपेक्षतया 'तद्' अनुष्ठानं 'विषयेऽपि वीतरागादौ 'न तक' इति न द्रव्यस्तवः, कुत इत्याह-'भावस्तवाहेतुत्वात्' भावस्तवस्याकारणत्वेन, उचित इति यथाभूतो भावस्तवाङ्गं न, अप्रधानस्तु भवतीति गाथार्थः॥४७॥ भोगादिफलविशेषस्तु सांसारिक एवास्त्यतोऽपि-द्रव्यस्तवात् सकाशाद् ‘विषयभेदेन' स्तूयमानविशेषेण, तुच्छस्त्वसौ-भोगादिफलविशेषः, कस्माद् ?, भवति प्रकारान्तरेणापि-अकामनिर्जरादिना यत इति गाथार्थः॥४८॥ उचियाणुदाणाओ विचित्तजइजोगतुल्लमो एस । जंता कह दवथओ? तदारेणऽप्पभावाओ॥११४९॥ जिणभवणाइविहाणदारेणं एस होइ सुहजोगो।उचियाणुट्ठाणं चिअतुच्छो जइजोगओणवरं ॥११५०॥ सत्वत्थ णिरभिसंगत्तणेण जइजोगमो महं होइ। एसो उ अभिस्संगा कत्थऽवि तुच्छेऽवि तुच्छो उ॥११५१॥ जम्हा उ अभिस्संगो जीवं दूसेइ नियमओ चेव। तसिअस्स जोगो विसघारिअजोगतुल्लोत्ति ॥११५२॥ है जइणो अदूसिअस्सा हेआओ सबहा णिअत्तस्स । सुद्धो अउवादे ए.अकलंको सबहा सो उ॥ ११५३ ॥ असुहतरंडुत्तरणप्पाओ दवत्थओऽसमत्थो अ। णइमाइसु इअरो पुण समत्तबाहुत्तरणकप्पो ॥ ११५४॥ in Educ XMw.jainelibrary.org a For Private tional Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १७० ॥ Jain Educatio कडुगोसहाइजोगा मंथररोगसमसण्णिहो वावि । पढमो विणोसहेणं तक्खयतुलो उ बीओ उ ॥ ११५५ ॥ | पढमाउ कुसलबंधो तस्स विवागेण सुगइमाईआ । तत्तो परंपराए विइओऽवि हु होइ कालेणं ॥ ११५६ ॥ अथोचितानुष्ठानकारणाद्विचित्रयतियोग्यतुल्य एवैषः, विहितत्वात् यद् - यस्मात् 'तत्' तस्मात् कथं द्रव्यस्तवः ?, भावस्तव एवास्तु, अत्रोत्तरं तद्द्वारेण-द्रव्यद्वारेणाल्पभावात् — स्तोकभावोपपत्तेरिति गाथार्थः ॥ ४९ ॥ एतदेव स्पष्टयति - जिनभवनादिविधानद्वारेण-द्रव्यानुष्ठानलक्षणेन एष भवति 'शुभयोगः' शुभव्यापारः, ततश्चोचितानुष्ठानमपि च सन्नेष तुच्छो यतियोगतः सकाशान्नवरमिति गाथार्थः ॥ ६० ॥ तथा चाह -- सर्वत्र निरभिष्वङ्गत्वेन हेतुना यतियोग एव महान् भवत्यतः सकाशाद्, एष तु द्रव्यस्तवोऽभिष्वङ्गात् कारणात् क्वचित्तच्छेऽपि वस्तुनि तुच्छ एव भवतीति | गाथार्थः ॥ ५१ ॥ यस्मात्त्वभिष्वङ्गः प्रकृत्यैव जीवं दूषयति नियमत एव तथाऽनुभूतेः, तथा दूषितस्य योगः सर्व एव तत्त्वतः विषघारितयोगतुल्योऽशुद्ध इति गाथार्थः ॥ ५२ ॥ यतेरदूषितस्य, सामायिकभावेन, हेयात् सर्वथा निवृत्तस्य, तत्स्वभावतया, शुद्धश्च उपादेये वस्तुनि आज्ञाप्रवृत्त्याऽतोऽकलङ्कः सर्वथा स एव यतियोग इति गाथार्थः ॥ ५३ ॥ अनयोरेवोदाहरणेन स्वरूपमाह - 'अशुभतरण्डोत्तरणप्रायः' कण्टकानुगतसाल्मलीतरण्डोत्तरणतुल्यो द्रव्यस्तवः, सापायत्वाद्, असमस्तश्च तत एव सिद्ध्यसिद्धेः, नद्यादिषु स्थानेषु, इतरः पुनः भावस्तवः समस्तबाहूत्तरणकल्पः, तत एव मुक्तेरिति गाथार्थः ॥ ५४ ॥ इदमेवोदाहरणान्तरेणाह - ' कटुकौषधादियोगात् ' कटुकौषधादिसम्बन्धेन 'मन्थर रोगशमसन्निभो ational सरागेतरौ द्रव्यभावौ गा. ११५६ ॥ १७० ॥ jainelibrary.org Page #359 -------------------------------------------------------------------------- ________________ वाऽपि' विलम्बितरोगोपशमतुल्यो वापि 'प्रथमो' द्रव्यस्तवः, विनौषधेन स्वत एव 'तत्क्षयतुल्यश्च' रोगक्षयकल्पश्च 'द्वितीयों है|भावस्तव इति गाथार्थः ॥ ५५ ॥ अनयोरेव फलमाह-'प्रथमात्' द्रव्यस्तवात् कुशलबन्धो भवति, तस्य-कुशलबन्धस्य | विपाकेन हेतुना 'सुगत्यादयः' सुगतिसम्पद्विवेकादयः, 'ततः' द्रव्यस्तवात्परम्परया 'द्वितीयोऽपि' भावस्तवो भवति, कालेनाभ्यासत इति गाथार्थः॥५६॥ एतदेव विशेषेणाह|जिणबिंबपइट्टावणभावजिअकम्मपरिणइवसेणं । सुगईअ पइट्ठावणमणहं सइ अप्पणो जम्हा॥११५७॥ तत्थवि असाहुदंसणभावजिअकम्मओ उ गुणरागो। काले असाहुदंसण जहकमेणं गुणकरंतु॥११५८॥ पडिबुज्झिस्संतऽपणे भावजिअकम्मओ उ पडिवत्ती। भावचरणस्स जायइ एअं चिअ संजमो सुद्धो ॥ ११५९ ॥ भावत्थओ अ एसो थोअवोचिअपवित्तिओणेओ।णिरवेक्खाणाकरणं कयकिच्चे हंदि उचिअंतु॥११६०॥ एअंच भावसाहू विहाय णऽण्णो चएइ काउंजे। सम्मं तग्गुणणाणाभावा तह कम्मदोसा य॥ ११६१ ॥18 KI जिनबिम्बप्रतिष्ठापनभावार्जितकर्मपरिणतिवशेन-एतत्सामर्थेन सुगतौ प्रतिष्ठापनमनघं सदाऽऽत्मनो यस्मात् कारणा दिति गाथार्थः॥ ५७॥'तत्रापि च' सुगतौ साधुदर्शनभावार्जितकर्मणस्तु सकाशाद् गुणरागो भवति, काले च साधुदर्शनं TAGRAAGRAA%CC% For Private Personel Use Only Page #360 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १७१ ॥ जायते यथाक्रमेण गुणकरं तत एवेति गाथार्थः ॥ ५८ ॥ प्रतिभोत्स्यन्तेऽन्ये प्राणिन इति भावाज्र्जितकर्मणस्तु सकाशात् प्रतिपत्तिः भावचरणस्य मोक्षैकहेतोर्जायते एतदेव भावचरणं संयमः शुद्ध इति गाथार्थः ॥ ५९ ॥ भावस्तवश्चैषः - शुद्धः संयमः, कुत इत्याह- स्तोतव्योचितप्रवृत्तेः कारणात् विज्ञेय इति, तथा हि निरपेक्षाऽऽज्ञाकरणमेव कृतकृत्ये स्तोतव्ये हन्युचितं, नान्यत्, निरपेक्षत्वादिति गाथार्थः ॥ ६० ॥ 'एतच्च' एवमाज्ञाकरणं भावसाधुं 'विहाय' मुक्त्वा नान्यः क्षुद्रः शक्नोति कर्त्तुमिति, कुत इत्याह- 'सम्यकूतद्गुणज्ञानाभावात्' इत्थमाज्ञाकरणगुणज्ञानाभावात्, तथा 'कर्म्मदोषाच्च' चारित्रमोहनीय कर्म्मापराधाच्चेति गाथार्थः ॥ ६१ ॥ दुष्करत्वे कारणमाह जं एअं अट्ठारससीलंगसहस्सपालणं णेअं । अच्चंत भावसारं ताइं पुण होंति एआई ॥ ११६२ ॥ जोए करणे सण्णा इंदिअ भोमाइ समणधम्मे अ । सीलिंगसहस्साणं अट्ठारसगस्स णिप्फत्ती ॥११६३ ॥ करणाइ तिविण जोगा मणमाइणि उ भवंति करणाई | आहाराई सन्ना चउ सोत्ताइंदिआ पंच ॥ ९१६४ ॥ भोमाई णव जीवा अजीव काओ अ समणधम्मो अ । खंताइ दसपगारो एवं ठिए भावणा एसा ॥ ११६५॥ ण करेइ मणेणाहारसन्न विप्पजढगो उणियमेण । सोइंदियसंवुडो पुढविकायारंभ खंतिजुओ ॥ ९१६६ ॥ | इय मद्दवाइजोगा पुढविक्काए हवंति दस भेआ । आउक्कायाईसुवि इअ एअं पिंडिअं तु सयं ११६७ ॥ ॥ Jain Educationonal भावफलं शीलाङ्गानि गा. ११७२ ॥ १७१ ॥ Page #361 -------------------------------------------------------------------------- ________________ Jain Educ सोइंदिएण एअं सेसहिवि जं इमं तओ पंच । आहारसण्णजोगा इअ से साहिं सहस्सदुगं ॥ १९६८ ॥ एवं मणेण वइमाइएस एअंति छस्सहस्साइं । न करण सेसेहिंपि अ एए सवेऽवि अट्ठारा ॥ १९१६९ ॥ एत्थ इमं विपणेअं अइअंपजं तु बुद्धिमंतेहिं । एकंपि सुपरिसुद्धं सीलंगं सेससभावे ॥ ११७० ॥ एक्को वाऽऽयपएसो संखेअपएससंगओ जह उ । एअंपि तहा णेअं सतत्तचाओ इहरहा उ ॥ ११७१ ॥ जम्हा समग्गमेपि सव्वसावज्जजोगविरईओ । तत्तेणेगसरूवं ण खंडरूवत्तणमुवेइ ॥ ११७२ ॥ ‘यद्’ यस्माद् ‘एतद्’ अधिकृताज्ञाकरणमष्टादशशीलाङ्गसहस्रपालनं ज्ञेयमत्यन्तमात्र सारं, तानि पुनः शीलाङ्गानि भवन्त्येतानि वक्ष्यमाणानीति गाथार्थः ॥ ६२ ॥ योगाः - मनोव्यापारादयः करणानि - मनःप्रभृतीनि संज्ञा - आहारादिविषयाः इन्द्रियाणि-स्पर्शादीनि भौम्यादयः - पृथिव्यादिजीवाजीवद्विपञ्चकं श्रमणधर्म्मश्च क्षान्त्यादि, अस्मात् कदम्ब - | काच्छीलाङ्गसहस्राणां चारित्रहेतुभेदानामष्टादशकस्य निष्पत्तिर्भवतीति गाथार्थः ॥ ६३ ॥ व्यासार्थं त्वाह-' करणादयः' कृतकारितानुमतिरूपाः त्रयो योगाः प्रतिकरणं, मनआदीनि तु भवन्ति करणानि - मनोवाक्कायरूपाणि त्रीण्येव, आहा| रादिसंज्ञाश्चतस्रः- आहारभय मैथुनपरिग्रहविषयाः, श्रोत्रादीनि पश्चानुपूर्व्या इन्द्रियाणि पञ्च, स्पर्शनरसनम्राणचक्षुः श्रोत्राणि, उत्तरोत्तरगुणावाप्तिसाध्यानि शीलाङ्गानीति ज्ञापनार्थमिन्द्रियेषु पश्चानुपूर्वीति गाथार्थः ॥ ६४ ॥ भौम्यादयो नव mational Page #362 -------------------------------------------------------------------------- ________________ ज्ञायां श्रीपञ्चव. जीवाः-पृथ्व्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, अजीवकायश्च पुस्तकचर्मतृणशुषिरपञ्चकरूपः, शीलाङ्गानि अनुयोगा- श्रमणधर्मस्तु क्षान्त्यादिर्दशप्रकार:-क्षान्तिमाईवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपः, एवं स्थिते यन्त्रे सति स्तवपरि तत्र भावना एषा-वक्ष्यमाणा शीलाङ्गनिष्पत्तिविषया इति गाथार्थः॥ ६५॥ न करोति मनसा, किम्भूतः सन्-आहा रसंज्ञाविप्रमुक्तस्तु नियमेन, तथा श्रोत्रेन्द्रियसंवृत्तः, किमित्याह-पृथिवीकायारम्भ, क्षान्त्यादियुक्त इति गाथार्थः ॥६६॥ ॥१७२॥ एवं माईवादियोगात्-माईवयुक्त आर्जवादियुक्त इति श्रुत्या पृथिवीकार्य भवन्ति दश भेदाः, यतो दश क्षान्त्यादि पदानि, अपकायादिष्वप्येवं प्रत्येकं दशैव, एते सर्व एव पिण्डितं तु शतं, यतो दश पृथिव्यादय इति गाथार्थः ॥ ६७ ॥ श्रोत्रेन्द्रियेणैतल्लब्ध, शेषैरपीन्द्रियैर्यदिदं शतमेव लभ्यते ततः पञ्च शतानि, पञ्चत्वादिन्द्रियाणाम् , आहारसंज्ञायोगादेतानि पञ्च, एवं शेषाभिरपि भयसंज्ञाद्याभिः पञ्च पञ्चेति सहस्रद्वयं निरवशेष, यतश्चतस्रः संज्ञा इति गाथार्थः ॥ ६८॥ एतन्मनसा सहस्रद्वयं लब्धं, बागादिनैतत्सहस्रद्वयमिति षट् सहस्राणि, त्रीणि करणानीतिकृत्वा, न करोतीत्यनेन योगेनै६ तानि, शेषेणापि योगेनैतानि षट् पडिति एतानि सर्वाण्यष्टादश भवंति, त्रयो योगाः इतिकृत्वेति गाथार्थः॥ ६९ ॥ 'अत्र' शीलाङ्गाधिकारे इदं विज्ञेयम् 'ऐदम्पर्य' भावार्थगर्भरूपं बुद्धिमद्भिः पुरुषः, यदुतैकमपि सुपरिशुद्धं शीलाङ्ग, यादृक् ॥१७॥ शीलाङ्गमुच्यते तादृगित्यर्थः, किमित्याह-'शेषसद्भावे' तदपरशीलाङ्गभाव एवेति गाथार्थः ॥ ७० ॥ निदर्शनमाह एकोऽप्यात्मप्रदेशोऽत्यन्तसूक्ष्मोऽसङ्ख्येयप्रदेशसङ्गतः-तदन्याविनाभूतो यथैव, केवलस्यासम्भवाद्, 'एतदपि' शीलाङ्गं है तथा ज्ञेयम्-अन्याविनाभूतमेव, स्वतत्त्वत्यागः 'इतरथा तु केवलत्वे, आत्मप्रदेशत्वशीलाङ्गत्वाभाव इति गाथार्थः ॥७॥ SCORRECRUICALCCASGAGG+ ANCHORSCORROCCALCRECCANCEOCOG JainEducation For Private 3 Personal Use Only Louininelibrary.org Page #363 -------------------------------------------------------------------------- ________________ RECTORGANA एतद्भावनायाह-यस्मात् समग्रमेतदपि-शीलाङ्ग सर्वसावद्ययोगविरतिरेवाखण्डा तत्त्वेनैकस्वरूपं वर्तते, न खण्डरूपत्वमुपैति, अतः केवलाङ्गाभाव इति गाथार्थः॥७२॥ एअं च एत्थ एवं विरईभावं पडुच्च दट्ठवं । ण उ बझंपि पवित्तिं जं सा भावं विणावि भवे ॥११७३॥ जह उस्सग्गंमि ठिओ खित्तो उदगम्मि केणवि तवस्सी। तबहपवित्तकाओ अचलिअभावोऽपवत्तो अ॥ ११७४ ॥ एवं चिअ मज्झत्थो आणाई कत्थई पयéतो । सेहगिलाणादिष्टा अपवत्तो चेव नायवो ॥ ११७५ ॥ आणापरतंतो सो सा पुण सवण्णुवयणओ चेव । एगंतहिआ विजगणाएणं सवजीवाणं ॥ ११७६ ॥ भावं विणावि एवं होइ पवित्ती ण बाहए एसा । सव्वत्थ अणभिसंगा विरईभावं सुसाहुस्स ॥११७७॥ उस्सुत्ता पुण बाहइ समइविगप्पसुद्धावि णिअमेणं । गीअणिसिद्धपवजणरूवाणवरं णिरणुबंधा॥११७८॥ इअरा उ अभिणिवेसा इअराण य मूलछिज्जविरहेणं। होएसा एत्तोच्चिअ पुवायरिआ इमं चाहु ॥११७९॥ गीअत्यो उ विहारो बिइओ गीअस्थमीसिओ भणिओ। एत्तो तइअविहारो णाणुण्णाओ जिणवरेहिं ॥ ११८०॥ t% CARRORIGANGACACANCHORG Jain Educha ainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१७॥ ROCESSOCUSSROCCUSSC |गीअस्स ण उस्सुत्ता तजुत्तस्सेयरस्सवि तहेव । णिअमेण चरणवं जं न जाउ आणं विलंघेइ॥११८१॥ माध्यस्थ्य न य गीअत्थो अण्णं ण णिवारइ जोग्गयं मुणेऊणं एवं दोण्हवि चरणं परिसुद्धं अण्णहाणेव॥११८२॥18. ___एतच्च-शीलमत्रैवं-सर्वसावद्ययोगनिवृत्त्यात्मकं विरतिभावमान्तरं प्रतीत्य द्रष्टव्यं, न तु बाह्यामपि प्रवृत्तिं प्रतीत्य, कुत इत्याह-यदसौ-प्रवृत्तिर्भावं विनापि भवति क्वचित्, माध्यस्थ्यादेवेति गाथार्थः॥ ७३ ॥ निदर्शनमाह-यथा कायोत्सर्गे स्थितः सन् क्षिप्त उदके केनचित्तपस्वी मोहात् , स उदकवधप्रवृत्तकायोऽपि, तस्य क्षारतया, महात्माऽचलितभावोऽप्रवृत्त एव, माध्यस्थ्यादिति गाथार्थः॥ ७४ ॥ दार्टान्तिकयोजनामाह-एवमेव मध्यस्थः सन् आज्ञातः क्वचित् ४ प्रवर्त्तमानः-वस्तुनि शिक्षकग्लानाद्यर्थमालम्बनादप्रवृत्त एव ज्ञातव्यः तत्त्वत इति गाथार्थः॥ ७५ ॥ आज्ञापरतन्त्रोऽसौ-प्रवर्तकः, सा पुनः सर्वज्ञवचनत एव आज्ञा एकान्तहिता वर्त्तते, वैद्यकज्ञातेन हितम् , एतदपि यथावत्सर्वजी-2 वानां, दृष्टादृष्टोपकारादिति गाथार्थः॥ ७६॥ भावं विनाऽप्येवम्-उक्तवद् भवति प्रवृत्तिः क्वचित्, न बाधते चैषा सर्वत्रानभिष्वङ्गात्कारणाद्विरतिभावं सुसाधोरिति गाथार्थः ॥ ७७॥ उत्सूत्रा पुनः प्रवृत्तिर्वाधते विरतिभावं स्वमतिविकल्पशुद्धाऽपि, तत्त्वतोऽशुद्धत्वात् , नियमेन बाधते गीतार्थनिषिद्धप्रतिपत्तिरूपा, नवरं प्रवृत्तिरनभिनिवेशाद्धेतोर्निरनु ॥१७३॥ बन्धा-अनुबन्धकमरहितेति गाथार्थः॥७८ ॥ 'इतरा तु' गीतार्थनिषिद्धप्रतिपत्तिरूपा प्रवृत्तिः 'अभिनिवेशात्' मिथ्या-18 |भिनिवेशेन 'इतरा' सानुबन्धा, न च मूलच्छेद्यविरहेण-चारित्राभावमन्तरेण भवत्येषा-सानुबन्धा प्रवृत्तिः, अत एवं toCOLOCACASSENACSCOCAC Join Education a l For Private Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ +++ कारणात् पूर्वाचार्याः- भद्रबाहुप्रभृतयः इदमाहुर्वक्ष्यमाणमिति गाथार्थः ॥ ७९ ॥ गीतार्थश्च विहारः, तदभेदोपचारात्, द्वितीयो गीतार्थमिश्रो भणितो, विहार एव, 'अतो' विहारद्वयात् तृतीयविहारः - साधुविहरणरूपः नानुज्ञातो जिनवरैभगवद्भिरिति गाथार्थः ॥८०॥ अस्य भावार्थमाह-गीतार्थस्य नोत्सूत्रा प्रवृत्तिः, 'तद्युक्तस्य' गीतार्थयुक्तस्येतरस्यापि - अगीतार्थस्य ' तथैव' नोत्सूत्रेति, कुत इत्याह- 'नियमेन' अवश्यन्तया चरणवान् यद् - यस्मात् कारणात् 'न जातु' न कदाचिदाज्ञां 'विलङ्घयति' उत्क्रामतीति गाथार्थः ॥ ८१ ॥ न च गीतार्थः सन् अन्यमगीतार्थे न निवारयति अहितप्रवृत्तं, योग्यतां मत्वा निवारणीयस्य, ' एवं ' द्वयोरपि - गीतार्थागीतार्थयोश्चरणं परिशुद्धं, वारणप्रतिपत्तिभ्याम्, अन्यथा नैवोभयोरपीति गाथार्थः ॥८२॥ ता एव विरइभावो संपुण्णो एत्थ होइ णायो । णिअमेणं अट्ठारससीलंगसहस्रूवो उ ॥ ११८३ ॥ ऊणत्तं ण कयाइवि इमाण संखं इमं तु अहिगिञ्च । जं एअधरा सुत्ते णिद्दिट्ठा वंदणिजा उ ॥ ११८४ ॥ 'तत्' तस्मादेवम्-उक्तवद्विरतिभावः 'सम्पूर्णः' समग्रः अत्र व्यतिकरे भवति ज्ञातव्य इति, 'नियमेन' अवश्यन्तया अष्टादशशीलाङ्गसहस्ररूप एव, सर्वत्र पापविरतेरेकत्वादिति गाथार्थः ॥ ८३ ॥ ऊनत्वं न कदाचिदपि एतेषां शीलाङ्गानां सङ्ख्यामेतामेवाधिकृत्य - आश्रित्य 'यद्' यस्माद् 'एतद्धराः' अष्टादशशीलाङ्गसहस्रधारिणः सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीयाः, नान्ये, 'अट्ठारससीलंगसहस्वधारा' इत्यादिवचनप्रामाण्यादिति गाथार्थः ॥ ८४ ॥ यस्मादेवं तस्मादेतत् महानेव कश्चित्कर्तुमलं न तु यः कश्चिदित्येतदाह Jain Educamational 61-6-1962396.19649649646446 Page #366 -------------------------------------------------------------------------- ________________ विहितानु ठानता गा.११८९ श्रीपञ्चवता संसारविरत्तो अणंतमरणाइरूवमेअं तु । गाउं एअविउत्तं मोक्खं च गुरूवएसेणं ॥ ११८५॥ अनुयोगा परमगुरुणो अ अणहे आणाएँ गुणे तहेव दोसे अ। स्तवपरिज्ञायां मोक्खत्थी पडिवजिअ भावेण इमं विसुद्धेणं ॥ ११८६ ॥ ॥१७४॥ विहिआणुट्ठाणपरो सत्तणुरूवमिअरंपि संधंतो।अण्णत्थ अणुवओगा खवयंतो कम्मदोसेऽवि॥११८७॥ सवत्थ निरभिसंगो आणामित्तंमि सबहा जुत्तो। एगग्गमणो धणिअंतम्मि तहाऽमूढलक्खो अ॥११८८॥ तह तिल्लपत्तिधारयणायगयो राहवेहगगओ वा। एअं चएइ काउं ण तु अण्णो खुद्दसत्तोत्ति ॥११८९॥ | यतो दुष्करमेतच्छीलं 'तत् तस्मात् संसाराद्विरक्तः सन् , कथमित्याह-अनन्तमरणादिरूपम् , आदिशब्दाजन्मज रादिग्रहः, एव (त) मेव संसारं ज्ञात्वा एतद्वियुक्तं' मरणादिवियुक्तं मोक्षं च ज्ञात्वा 'गुरूपदेशेन' शास्त्रानुसारेणेति गाथार्थः J॥८५॥ तथा-'परमगुरोश्च' भगवतोऽनघान् आज्ञायाः गुणान् ज्ञात्वा तथैव दोषांश्च विराधनायाः मोक्षार्थी सन् प्रतिपद्य च भावेनेदं-शीलं विशुद्धेनेति गाथार्थः॥ ८६ ॥ विहितानुष्ठानपरः 'शक्त्यनुरूपं' यथाशक्तीत्यर्थः, 'इतरदपि शक्त्यनुचितं सन्धयन् भावप्रतिपत्त्या, अन्यत्र विहितानुष्ठानाद् अनुपयोगाच्छक्तेः, क्षपयन् कर्मदोषानपि-प्रतिबन्धकानिति गाथार्थः॥८७॥ सर्वत्र वस्तुनि 'निरभिष्वङ्गो' मध्यस्थः, आज्ञामाने भगवतः सर्वथा युक्तः, वचनैकनिष्ठ इत्यर्थः, VERSASSASSTEC** CERCECARSACARECTORS ॥१४॥ Jain Educati onal For Private Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ पञ्चच. ३० Jain Education एकाग्रमना अत्यर्थ विस्रोतसिकारहितः 'तस्याम्' आज्ञायां तथाऽमूढलक्षश्च सत्प्रतिपत्त्येति गाथार्थः ॥ ८८ ॥ तथा तैलपात्रधारकज्ञातगतोऽपायावगमादप्रमत्तः, राधावेधकगतो वा अत एव, कथानके प्रतीते, 'एतत्' शीलं शक्नोति 'क' पालयितुं, न त्वन्यः क्षुद्रसत्त्व इति, अनधिकारित्वादिति गाथार्थः ॥ ८१ ॥ उपचयमाह - एत्तोचिअ णिछिट्टो वायरिएहिँ भावसाहुत्ति । हंदि पमाणठिअत्थो तं च पमाणं इमं होइ ॥ ११९०॥ सत्थुत्तगुणी साहू ण सेस इह णो पइण्ण इह हेऊ । अगुणत्ता इति णेओ दिट्टंतो पुण सुवण्णं च ॥ ११९१॥ विसघाइरसायणमंगलत्थविणए पयाहिणावत्ते । गुरुए अज्झऽकुत्थे अट्ठ सुवण्णे गुणा हुंति ॥ ११९२ ॥ इअ मोहविसं घायइ सिवोवएसा रसायणं होइ । गुणओ अ मंगलत्थं कुणइ विणीओ अ जोगत्ति ॥ ११९३॥ मग्गसारि याहिण गंभीरो गुरुअओ तहा होइ । कोहग्गणा अज्झो अकुत्थ सइ सीलभावेण ॥ ११९४ ॥ | एवं दिट्टंतगुणा सज्झम्मिवि एत्थ होंति णायवा । ण हि साहम्माभावे पायं जं होइ दिट्टंतो ॥ ११९५ ॥ चउकारणपरिसुद्धं कसछेअत्तावताडणाए अ । जं तं विसघाइरसायणाइगुणसंजुअं होइ ॥ ११९६ ॥ w.jainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा स्तवपरिज्ञायां ॥ १७५ ॥ Jain Education इअरम कसाई विसिटुलेसा तहेगसारतं । अवगारिणि अणुकंपा वसणे अइनिच्चलं चित्तं ॥ ११९९७ ॥ तं कसिणगुणोवेअं होइ सुवण्णं न सेसयं जुत्ती । णवि णामरूवमित्तेण एवं अगुणो हवइ साहू ॥ ११९८ ॥ जुत्तीसुवण्णयं पुण सुवण्णवण्णं तु जइवि कीरित्ता ( जा हु होइ तं सुवणं सेसेहिँ गुणेहि संतेहिं ॥ ११९९ ॥ 1 जे इह सुत्ते भणिआ साहुगुणा तेहिं होइ सो साहू । वण्णेणं जच्चसुवण्णयं व संते गुणणिहिम्मि॥ १२००॥ | जो साहू गुणरहिओ भिक्खं हिंडइ ण होइ सो साहू । वपणेणं जुत्तिसुवण्णयं वऽसंते गुणणिहिम्मि ॥ १२०१ ॥ उद्दिटुकडे भुंजइ छक्काय पमद्दणो घरं कुणइ । पञ्चक्खं च जलगए जो पिअइ कहण्णु सो साहू ? ॥ १२०२ ॥ अपणे उ कसाईआ किर एए एत्थ होइ णायवा । एआहिँ परिक्खाहिं साहुपरिक्खेह कायवा ॥ १२०३ ॥ तम्हा जे इह सत्थे साहुगुणा तेहिं होइ सो साहू । अच्चंतसुपरिसुद्धेहिं मोक्खसिद्धित्ति काऊणं ॥१२०४॥ वात् कारणात् 'निर्दिष्टः' कथितः 'पूर्वाचार्यैः' भद्रवाहुप्रभृतिभिः 'भावसाधुरिति परमार्थिकयतिरित्यर्थः, हन्दीति पूर्ववत् 'प्रमाणस्थितार्थ' इति प्रमाणेनैव नान्यथा, तच्च प्रमाणं साधुव्यवस्थापकमिदं भवति - भावसाधु लक्षणं गा. ११९०१२०४ ॥ १७५ ॥ w.jainelibrary.org Page #369 -------------------------------------------------------------------------- ________________ Jain Educa वक्ष्यमाणमिति गाथार्थः ॥ ९० ॥ शास्त्रोक्तगुणी साधुः - एवम्भूत एव, न शेषाः - शास्त्रबाह्याः, 'नः' अस्माकं 'प्रतिज्ञा' पक्ष इत्यर्थः, इह न शेषा इत्यत्र 'हेतुः' साधकः अगुणत्वादिति ज्ञेयः, तद्गुणरहितत्वादित्यर्थः, दृष्टान्तः पुनः सुवर्णमिवात्र व्यतिरेकत इति गाथार्थः ॥ ९१ ॥ सुवर्णगुणानाह - विषघाति सुवर्ण, तथा रसायनं - वयः स्तम्भनं, 'मङ्गलार्थ' मङ्गलप्रयोजनं, विनीतं कटकादियोग्यतया, प्रदक्षिणावर्त्तमग्नितप्तं प्रकृत्या, गुरु सारतया, अदाह्यं सारतयैव, अकुथनीयमत एव, एवमष्टौ सुवर्णे गुणाः भवन्त्यसाधारणा इति गाथार्थः ॥ ९२ ॥ दाष्टन्तिकमधिकृत्याह - इति मोहविषं घातयति केषांचित् शिवोपदेशात्, तथा रसायनं भवति, अत एव, परिणतान्मुख्यं, गुणतश्च मङ्गलार्थं करोति, प्रकृत्या विनीतश्च योग्य इतिकृत्वा एष गाथार्थः ॥ ९३ ॥ मार्गानुसारित्वं सर्वत्र प्रदक्षिणावर्त्तता, गम्भीरचेतसा गुरुः, तथा भवति क्रोधाग्निनाऽदाह्यो, ज्ञेयोऽकुथनीयः सदोचितेन शीलभावेनेति गाथार्थः ॥ ९४ ॥ एवं दृष्टान्तगुणा-विषघातित्वादयः साध्येऽप्यत्र - साधौ भवन्ति ज्ञातव्याः, न हि साधर्म्याभावे एकान्तेनैव प्रायो यद् - यस्माद्भवति दृष्टान्त इति गाथार्थः ॥ ९५ ॥ चतुष्कारणपरिशुद्धं चैतद्भवति, कषेण छेदेन तापेन ताडनया चेति, यदेवम्भूतं तद्विषघातिरसायनादिगुणसंयुक्तं भवति, नान्यत्, परीक्षेयमिति गाथार्थः ॥ ९६ ॥ 'इतरस्मिन्' साधौ कपादयो यथासङ्ख्यमेते, यदुत - विशिष्टा लेश्या कपः, तथैकसारत्वं छेदः, अपकारिण्यनुकम्पा तापः, व्यसनेऽतिनिश्चलं चित्तं ताडना, एषा परीक्षेति गाथार्थः ॥ ९७ ॥ तत्कृत्स्नगुणोपेतं सद् भवति सुवर्ण तात्त्विकं, न शेषकं 'युक्ति'रिति युक्तिसुवर्ण, नापि नामरूपमात्रेण बाह्येन एवमगुणः सन् भावापेक्षया भवति साधुरिति गाथार्थः ॥ ९८ ॥ युक्तिसुवर्णकं पुनः - अतात्त्विकं सुवर्णवर्णमिव यद्यपि क्रियेत कथञ्चित् national Page #370 -------------------------------------------------------------------------- ________________ DI श्रीपञ्चव.. अनुयोगा- स्तवपरिज्ञायां ३१७६॥ SSSSSSSSSSS तथापि न भवति तत् सुवर्ण, शेपैगुणैः-विषघातित्वादिभिरसद्भिरिति गाथार्थः ॥ ९९ ॥ प्रस्तुतमधिकृत्याह-य इह जिनबिम्बशास्त्रे भणिता मूलगुणादयः साधुगुणास्तैर्भवत्यसौ साधुः वर्णेन सता जात्यसुवर्णवत् सति 'गुणनिधौ' विषघातित्वादि फलम् गारूप इति गाथार्थः ॥ १२०० ॥ दार्टान्तिकमधिकृत्याह-यः साधुर्गुणरहितः सन् भिक्षामटति न भवत्यसौ साधुः, एता |१२०५-८ वता वर्णेन सता केवलेन, युक्तिसुवर्णवद्, असति गुणनिधौ-विषघातित्वादिरूप इति गाथार्थः॥१॥ उद्दिश्य कृतं भुड़े, आकुट्टिकया, पट्कायप्रमईनो निरपेक्षतया, गृहं करोति देवव्याजेन, प्रत्यक्षं च जलगतान् प्राणिनो यः पिबत्याकुट्टिकया एव, कथं न्वसौ साधुर्भवति ?, नैवेति गाथार्थः ॥२॥ अन्ये त्वाचार्याः इत्थमभिदधति-कषादयः प्रागुक्ताः किल एते| उद्दिष्टभोक्तृत्वादयः 'अत्र' साध्वधिकारे भवन्ति ज्ञातव्या यथाक्रम, किमुक्तं भवतिः-ताभिः परीक्षाभिः भावसाराभिः | साधुपरीक्षा 'इह' प्रक्रमे कर्त्तव्येति गाथार्थः॥ ३ ॥ निगमयन्नाह-तस्माद् य इह शास्त्रे भणिताः साधुगुणाः-प्रतिदिनक्रियादयस्तैः करणभूतैर्भवत्यसौ भावसाधुः, नान्यथा, अत्यन्तसुपरिशुद्धैः, तैरपि न द्रव्यमात्ररूपैः, मोक्षसिद्धिरितिकृत्वा, भावमन्तरेण तदनुपपत्तेरिति गाथार्थः॥४॥ प्रकृतयोजनामाहअलमित्थ पसंगेणं एवं खलु होइ भावचरणं तु।पडिबुज्झिस्संतऽपणे भावज्जिअकम्मजोएणं॥१२०५॥ ॥१७६॥ अपरिवडिअसुहचिंताभावज्जियकम्मपरिणईओ उ। एअस्स जाइ अंतं तओ स आराहणं लहइ॥१२०६॥ है। निच्छयणया जमेसा चरणपडिवत्तिसमयओ पभिई।आमरणंतमजस्सं संजमपरिपालणं विहिणा १२०७ Jain Educatio n al For Private Personal Use Only A jainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ Jain Education आराहगो अ जीवो सत्तट्ठभवेहिँ सिज्झई णिअमा । संपाविऊण परमं हंदि अहक्खायचारित्तं ॥ १२०८ ॥ अलमत्र प्रसङ्गेन - प्रमाणाभिधानादिना एवं खलु भवति भावचरणम् - उक्तस्वरूपं, कुत इत्याह- प्रतिभोत्स्यन्ते अन्ये प्राणिन इति भावार्जितकर्मयोगेन जिनायतनविषयेणेति गाथार्थः ॥ ५ ॥ अप्रतिपतितशुभचिन्ताभावाज्र्जितकर्म्मपरिण| तेस्तु सकाशाज्जिनायतनविपायायाः 'एतस्य' चरणस्य यात्यन्तं, ततः स आराधनां लभते शुद्धामिति गाथार्थः ॥ ६ ॥ एतदेवाह - निश्चयमताद् यदेषा-आराधना चरणप्रतिपत्तिसमयतः प्रभृति आमरणान्तमजस्रम् - अनवरतं संयमपरिपालनं विधिनेति गाथार्थः ॥ ७ ॥ आराधकश्च जीवः परमार्थतः सप्ताष्टभिर्भवैः - जन्मभिः सिद्ध्यति नियमात् कथमित्याहसम्प्राप्य 'परमं प्रधानं हन्दि 'यथाख्यातचारित्रम्' अकषायमिति गाथार्थः ॥ ८ ॥ दव्वत्थयभावत्थयरूवं एअम्मि ( एअमिह ) होइ दट्टतं । अणोपणसमविद्धं णिच्छयओ भणियविसयं तु ॥ १२०९ ॥ | जणोऽवि हु दवत्थय भेओ अणुमोअणेण अत्थित्ति । एवं च इत्थ णेअं इय सिद्धं तंतजुत्ती तंतम्मि वंदनाए पूअणसक्कारहेउमुस्सग्गो । जइणोऽवि हु निद्दिट्ठो ते पुण दवत्थयसरूवे ॥ मलाइएहिं पूआ सक्कारो पवरवत्थमाईहिं । अण्णे विवज्जओ इह दुहावि दवत्थओ एत्थ ॥ ॥ १२९० ॥ १२१९ ॥ १२१२ ॥ Page #372 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ४ यतेद्रव्य स्तवः गा. १२०९ ज्ञायां ॥१७७॥ ओसरणे बलिमाई ण वेह जं भगवयाऽवि पडिसिद्धं । ता एस अणुण्णाओ उचिआणं गम्मई तेण ॥ १२१३ ॥ ण य भयवं अणुजाणइ जोगं मोक्खविगुणं कयाइ (ई) वि [पणेअं]। तयणुगुणोऽवि अ जोगो ण बहुमओ होइ अण्णेसिं ॥ १२१४ ॥ जो चे भावलेसो सो चेव य भगवओ बहुमओ उ। न तओ विणेअरेणंति अत्थओ सोऽवि एमेव ॥ १२१५ ॥ कजं इच्छंतेणं अणंतरं कारणंपि इटुं तु । जह आहारजतत्तिं इच्छंतेणेह आहारो ॥ १२१६ ॥ जिणभवणकारणादिवि भरहाईणं न वारिअं तेणं । जह तेसिं चिअ कामा सल्लविसाईहिं वयणेहिं ॥ १२१७ ॥ ता तंपि अणुमयं चिअ अप्पडिसेहाओं तंतजुत्तीए । इअ सेसाणवि एत्थं अणुमोअणमाइ अविरुद्धं ॥ १२१८ ॥ C ॥१७७॥ Jain Education international For Private Personel Use Only Page #373 -------------------------------------------------------------------------- ________________ Jain Educati द्रव्यस्तव भावस्तव रूपमेतद्-अनन्तरोक्तमिह भवति द्रष्टव्यं किम्भूतमित्याह - अन्योऽन्यसमनुविद्धं, न केवलं, निश्चयतो भणितविषयमेवेति गाथार्थः ॥ ९ ॥ यतेरपि द्रव्यस्तवभेदो, लेशः, अनुमोदनेनास्त्येव द्रव्यस्तवस्य, एतच्चात्र ज्ञेयमनुमोदनमेवं शु(सिद्धं तन्त्रयुक्त्या वक्ष्यमाणयेति गाथार्थः ॥१०॥ 'तन्त्रे' सिद्धान्ते वन्दनायां, पूजनसत्कारहेतुः - एतदर्थमित्यर्थः, कायोत्सर्गे यतेरपि निर्दिष्टः, 'पूयणवत्तियाए सक्कारवत्तियाए 'त्ति वचनात् तौ पुनः पूजनसत्कारौ द्रव्यस्तवस्वरूपौ नान्यरूपाविति गाथार्थः ॥ ११ ॥ एतदेवाह - माल्यादिभिः पूजा, तथा सत्कारः प्रवरवस्त्रालङ्कारादिभिः, अन्ये विपर्ययः इह-प्रवचने, वस्त्रादिभिः (पूजा माल्यादिभिः) सत्कार इति व्याचक्षते, सर्वथा द्विधापि, यथाऽस्तु तथाऽस्तु, द्रव्यस्तवोऽत्राभिधेय इति गाथार्थः ॥ १२ ॥ तन्त्र एव युक्त्यन्तरमाह-समवसरणे बल्यादि द्रव्यस्तवाङ्गं, न चेह यद् 'भगवताऽपि' तीर्थकरेण प्रतिषिद्धं, तदेषोऽत्र द्रव्यस्तवोऽनुज्ञातः उचितेभ्यः प्राणिभ्यो गम्यते तेन भगवतेति गाथार्थः ॥ १३॥ न च भगवाननुजानाति 'योगं' व्यापारं मोक्षविगुणं कदाचिदपि, मोहाभावात् नच तदनुगुणोऽप्यसौ योगः न बहुमतो भवत्यन्येषां, किन्तु बहुमत | एवेति गाथार्थः ॥ १४ ॥ य एव भावलेशो बल्यादौ क्रियमाणे स एव च भगवतस्तीर्थकरस्य बहुमत इत्याशङ्कयाह - नासौ| भावलेशो विनेतरेण-द्रव्यस्तं वेनेत्यर्थतः सोऽपि - द्रव्यस्तव एवमेव-अनुमत इति गाथार्थः ॥ १५ ॥ एतदेवाह - कार्यमिच्छताऽनन्तरं - मोक्षफलकारि कारणमपीष्टमेव भवति, कथमित्याह — यथाऽऽहारजां तृप्तिमिच्छता इहलोके आहार इष्ट | इति गाथार्थः ॥ १६ ॥ भवनादावपि विधिमाह - जिनभवणकारणाद्यपि द्रव्यस्तवरूपं भरतादीनां श्रावकाणां न वारितं ational Page #374 -------------------------------------------------------------------------- ________________ अनुयोगास्तवपरिज्ञायां ॥१७॥ तेन भगवता, यथा 'तेषामेव' भरतादीनां कामाः शल्यविषादिभिर्वचनैर्निवारिताः, 'सल्लं कामा विसं कामा' इति गाथार्थः द्रव्यस्तव४॥ १७ ॥ तत्तदप्यनुमतमेव-जिनभवनकारणादि, अप्रतिषेधात् कारणात् , तन्त्रयुक्त्या 'परमतमप्रतिषिद्धमनुमत'मिति स्योपचारि|तन्त्रयुक्तिरित्यनया, 'इय' भगवदनुज्ञानात् शेषाणामप्यत्र साधूनामनुमोदनाद्यविरुद्धम् , आदिशब्दात् कारणादिपरिग्रह कविनयता इति गाथार्थः॥ १८॥ युक्त्यन्तरमाह 18 गा.१२१९-. २२ जं च चउद्धा भणिओ विणओ उवयारिओ उ जो तत्थ । सो तित्थयरे निअमा ण होइ दवत्थया अन्नो ॥ १२१९ ॥ एअस्स उ संपाडणहेउं तह हंदि वंदणाएवि । पूअणमाउच्चारणमुववण्णं होइ जइणोऽवि ॥ १२२०॥ इहरा अणत्थगं तंण य तयणुच्चारणेण सा भणिआ।ता अभिसंधारणमो संपाडणमिट्टमेअस्स ॥१२२१ ॥ सक्खा उ कसिणसंजमदवाभावहिं णो अयंइट्ठो। गम्मइ तंतठिईए भावपहाणा हि मुणउत्ति॥१२२२ ॥ यश्चतुर्द्धा भणितो विनयः, ज्ञानदर्शनचारित्रौपचारिकभेदात् , औपचारिकस्तु विनयः यस्तत्र-विनयमध्ये स तीर्थकरे ॥१७८॥ 'नियमाद्' अवश्यन्तया न भवति द्रव्यस्तवादन्यः, अपि तु द्रव्यस्तव एवेति गाथार्थः॥ १९ ॥ एतस्यैव' द्रव्यस्तवस्य 'सम्पादनहेतोः' सम्पादनार्थ तथा हन्दीत्युपप्रदर्शनं वन्दनायामपि सूत्ररूपायां पूजनाधुच्चारणं 'पूयणवत्तियाए' इत्यादि WARISANALISAARISA* Jain Educati onal For Private Personel Use Only XMainelibrary.org Page #375 -------------------------------------------------------------------------- ________________ उपपन्नं भवति, न्याय्यमित्यर्थः यतेरपीति गाथार्थः ॥ २० ॥ इतरथा त्वनर्थकं तदुच्चारणं, न च तदनुच्चारणेन सा वन्दना भणिता यतेः, 'तत्' तस्माद् 'अभिसन्धारणेन' विशिष्टेच्छारूपेण सम्पादनमिष्टमेतस्य - द्रव्यस्तवस्येति गाथार्थः ॥ २१ ॥ साक्षात् स्वरूपेणैव कृत्स्नसंयमद्रव्याभावाभ्यां कारणाभ्यां नायमिष्टो द्रव्यस्तव इति गम्यते, 'तन्त्रस्थित्या' पूर्वापरनिरूपणेन, गर्भार्थमाह- भावप्रधाना हि मुनय इतिकृत्वोपसर्जनमयमिति गाथार्थः ॥ २२ ॥ एएहिंतो अण्णे धम्महिगारीह जे उ तेसिं तु । सक्खं चिअ विपणेओ भावंगतया जओ भणिओ ॥ १२२३॥ अकसिणपवत्तयाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दवथए कूवदिट्टंतो ॥ १२२४ ॥ 'एतेभ्यो' मुनिभ्योऽन्ये धर्माधिकारिण इह ये श्रावकास्तेषां तु साक्षादेव विज्ञेयः स्वरूपेणैव भावाङ्गतया हेतुभूतया, यतो भणितं वक्ष्यमाणमिति गाथार्थः ॥ २३ ॥ अकृत्स्नप्रवर्त्तकानां संयममधिकृत्य, विरताविरतानां प्राणिनामेष खलु युक्तः, स्वरूपेणैव, संसारप्रतनुकरणः शुभानुबन्धात् द्रव्यस्तवः, तस्मिन् कूपदृष्टान्तोऽत्र प्रसिद्धकथानकगम्य इति गाथार्थः २४ सो खलु पुप्फाईओ तत्थुत्तो ण जिणभवणमाईवि । आईसद्दा वृत्तो तयभावे कस्स पुप्फाई ? ॥ १२२५ ॥ स खलु - द्रव्यस्तवः पुष्पादिः तत्रोक्तः, 'पुप्फादीयं ण इच्छंति' प्रतिषेधप्रत्यासत्तेः, न जिनभवनादिरपि, अनधिकारादित्याशङ्कयाह - आदिशब्दादुक्को जिनभवनादिरपि, 'तदभावे' जिनभवनाद्यभावे कस्य पुष्पादिरिति गाथार्थः ॥ २५ ॥ णणु तत्थेव य मुणिणो पुप्फाइनिवारणं फुडं अत्थिाअत्थि तयं सयकरणं पडुच्च णऽणुमोअणाईवि ॥ १२२६॥ 4646 Page #376 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१७९॥ ASOCIATIA OSOAG सुबइ अवयररिसिणा कारवणंपिहु अणुट्ठियमिमस्स। वायगगंथेसु तहा एअगया देसणाचेव॥ १२२७॥ साधोः काननु 'तत्रैव च' स्तवाधिकारे मुनेः पुष्पादिनिवारणं स्फुटमस्ति, 'तो कसिणसंजमे त्यादिवचनाद्, एतदाशझ्याह रणं पूजा हिंसानिराअस्ति तत् सत्यं, किन्तु स्वयं करणं प्रतीत्य निवारणं, नानुमोदनाद्यपि प्रतीत्येति गाथार्थः॥ २६ ॥ एतदेव समर्थयति सागा. श्रूयते च वनर्षिणा पूर्वधरेण कारणमपि, तत्त्वतः करणमपि, अनुष्ठितमेतस्य-द्रव्यस्तवस्य 'माहेसरीउ पुरिअ' मित्यादि १२२३वचनाद्, वाचकग्रन्थेषु तथा धर्मरत्नमालादिषु 'एतद्गता' जिनभवनादिद्रव्यस्तवगता देशना चैव श्रूयते, 'जिनभवन'-18 मित्यादिवचनादिति गाथार्थः ॥ २७ ॥ आहेवं हिंसावि हु धम्मायण दोसयारिणित्ति ठि। एवं च वेअविहिआ णिच्छिजइ सेहवामोहो॥१२२८॥ पीडागरत्ति अह सा तुल्लमिणं हंदि अहिगयातेऽवि। ____ण य पीडाओं अधम्मो णिअमा विजेण वभिचारो ॥ १२२९ ॥ अह तेसिं परिणामे सुहं तु तेसिपि सुबई एवं। तज्जणणेऽवि ण धम्मो भणिओ परदारगाईणं ॥ १२३० ॥ सिअ तत्थ सुहो भावो तं कुणमाणस्स तुल्लमेअंपि । C ॥१७९॥ इअरस्सवि अ सुहो चिअ णेओ इअरं कुणंतस्स ॥ १२३१ ॥ MOREASSACRECRUAR For Private & Personel Use Only Page #377 -------------------------------------------------------------------------- ________________ Jain Education | एगिंदिआइ अह ते इअरे थोवत्ति ता किमेएणं ? । धम्मत्थं सवच्चिअ वयणा एसा ण दुट्टत्ति ॥ १२३२ ॥ | एअंपि न जुत्तिखमं ण वयणमित्ताउ होइ एवमिअं । संसारमोअगाणऽवि धम्मादोसप्प संगाओ ॥१२३३ ॥ सिअ तं न सम्म वयणं इअरं सम्मवयणंति किं माणं ? | अह लोगो चिअ ने तहा अपाढा विगाणा य ॥ १२३४ ॥ | अह पाढोऽभिमउच्चिअ विगाणमवि एत्थ थोवगाणं तु । इत्थंपि णप्पमाणं सवेसि विदंसणाओ उ॥ १२३५॥ किं तेसि दंसणेणं अप्पबहुत्तं जहित्थ तह चेव । सवत्थ समवसेअं णेवं वभिचारभावाओ ॥ १२३६ ॥ अग्गाहारे वहुगा दीसंति दिआ तहा ण सुद्दत्ति । ण य तदंसणओ चिअ सव्वत्थ इमं हवइ एवं ॥१२३७॥ | ण य बहुगाणवि एत्थं अविगाणं सोहणंति निअमोऽयं । ण य णो थेवाणं हु मूढेअरभावजोएण ॥ १२३८ ॥ णय रागाइविरहिओ कोऽवि पमाया विसेसकारिति । जं सवेऽवि पुरिसा रागाइजुआ उ परपक्वे ॥ १२३९ ॥ एवं च वयणमित्ता धम्मादोसा ति मिच्छगाणंपि । धाएँताण दिअवरं पुरओ णणु चंडिकाईणं ॥१२४० ॥ ww.jainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ S यज्ञविसह शता श्रीपश्चवण यतेसिंपिण वयणं एत्थ निमित्तंति जंण सत्वे उ।तंतह घायंति सया अस्सुअतच्चोअणा वक्का ॥२१४१॥ अनुयोगा अह तंण एत्थ रूढं एअंपिण तत्थ तुल्लमेवेयं । अह तं थेवमणुचिअं इमंमि एआरिसं तेसिं ॥ १२४२ ॥ स्तवपरिज्ञायां अह तं वेअंगं खलु न तंपि एमेव इत्थविण माणं। अह तत्थासवणमिणं सिएअमुच्छण्णसाहं तु ॥१२४३॥ ण य तवयणाओ च्चिअ तदुभयभावोत्ति तुल्लभणिईओ। ॥१८॥ अण्णावि कप्पणेवं साहम्मविहम्मओ दुट्टा ॥ १२४४ ॥ आह-एवं द्रव्यस्तवविधाने हिंसापि धर्माय क्रियमाणा न दोपकारिणीति स्थितं न्यायतः, तामन्तरेण द्रव्यस्तवाभावात् , ततः किमित्याह-एवं च स्थिते सति वेदविहिता यागविधाने नेष्यते सेह-हिंसेति व्यामोहो भवतां, साधारणत्वादिति गाथार्थः॥ २८ ॥ पीडाकारिणीत्यथ सा वेदविहिता हिंसा, एतदाशङ्कयाह-तुल्यमिदं हन्द्यधिकृतायामपि-जिन भवनादिहिंसायाम् , उपपत्त्यन्तरमाह-न च पीडातोऽधर्मो 'नियमाद्' एकान्तेनैव, वैद्येन व्यभिचारात्, तस्मात् पीडाहै करणेऽपि तदभावादिति गाथार्थः॥ २९ ॥ अथ 'तेषां' जिनभवनादौ हिंस्यमानानां परिणामे सुखमेवेत्यदोषः, एतदाश झ्याह-'तेषामपि' यागे हिंस्यमानानां श्रूयते एतत् , स्वर्गपाठात् , उपपत्त्यन्तरमाह-'तजननेऽपि' सुखजननेऽपि न धर्मो भणितः पारदारिकादीनां, तस्मादेतदपि व्यभिचारीति गाथार्थः ॥३०॥ स्यात् 'तत्र' जिनभवनादौ शुभो भावः तां ECRECRCREASEASCALOCALORS ॥१८ ॥ Jain Education hional For Private & Personel Use Only Hjainelibrary.org Page #379 -------------------------------------------------------------------------- ________________ हिंसां कुर्वत इत्येतदाशयाह-तुल्यमेतदपि, कथमित्याह-'इतरस्यापि च' वेदविहितहिंसाकर्तः शुभ एव ज्ञेयो भावः, 'इतरां' वेदविहितां हिंसां कुर्वतो यागविधानेनेति गाथार्थः ॥ ३१॥ एकेन्द्रियादयोऽथ ते जिनभवनादौ हिंस्यन्त इत्याशङ्कयाह-इतरे स्तोका इति वेदात् यागे हिंस्यन्ते, तत्किमेतेन-भेदाभिनिवेशेन?, धर्मार्थ सर्वैव, सामान्येन वचनाद्, एषाहिंसा न दुष्टेति गाथार्थः ॥ ३२॥ एवं पूर्वपक्षमाशङ्याह-एतदपि न युक्तिक्षमं यदुक्तं परेण, कुत इत्याह-न वचनमात्रादनुपपत्तिकाद् भवत्येवमेतत् सर्वमेव, कुत इत्याह-संसारमोचकानामपि वचनाद्धिंसाकारिणां 'धर्मादोषप्रसङ्गात्' धर्मप्रसङ्गात् अदोषप्रसङ्गाच्चेति गाथार्थः॥३३॥ स्यात् 'तत् संसारमोचकवचनं न सम्यग्वचनमित्याशझ्याह-'इतरत्' वैदिकं सम्यग् वचनमिति किं मानं ?, अथ लोक एव मानमित्याशयाह-नैतत्तथा, लोकस्य प्रमाणतया अपाठात्,प्रमाणमध्ये षट्सङ्ख्याविरोधात्, तथा विगानाच्च, नहि वेदवचनं प्रमाणमित्येकवाक्यता लोकस्येति गाथार्थः॥ ३४॥ अथ पाठोऽभिमत एव लोकस्य प्रमाणमध्ये, पण्णामुपलक्षणत्वात् , विगानमप्यत्र-वेदवचनाप्रामाण्य स्तोकानांमेव लोकानामित्येतदाशल्याह-अत्रापि-एवं कल्पनायां न प्रमाणं, सर्वेषां लोकानामदर्शनाद, अल्पबहुत्वे निश्चयाभावादिति गाथार्थः ॥ ३५॥ किं तेषां सर्वेषां लोकानां दर्शनेन ?, अल्पबहुत्वं यथाऽत्र-मध्यदेशादौ वेदवचनप्रामाण्यं प्रति तथैव सर्वत्र क्षेत्रान्तरेष्वपि समवसेयं, लोकत्वादिहेतुभ्य इत्याशङ्कयाह-नैवं, व्यभिचारभावात् कारणादिति गाथार्थः॥ ३६ ॥ एतदेवाह-अग्राहारे बहवो दृश्यन्ते 'द्विजाः' ब्राह्मणास्तथा न शूद्रा इति ब्राह्मणवद्धहवो दृश्यन्ते, न च तद्दर्शनादेव' अग्राहारे बहुद्विजदर्शनादेव 'सर्वत्र' भिल्लपहयादावप्येतद्भवति एवं-द्विजबहत्वमिति गाथार्थः॥ ३७॥ उपपत्त्यन्तरमाह पञ्चच.३१ Page #380 -------------------------------------------------------------------------- ________________ श्रीपश्चव. अनुयोगास्तवपरि नवेदवजिनभवन हिंसा ज्ञायां ॥१८१॥ SAKASTOCOMSANGACADGAONG न च बहनामप्यत्र-लोकेऽविगानम्-एकवाक्यतारूपं शोभनमिति नियमोऽयं, न च न स्तोकानामपि न शोभनमेव, कुत इत्याह-मूढेतरभावयोगेन' बहूनामपि मूढव्यापारभावात् स्तोकानामपि चाभावादिति गाथार्थः ॥ ३८ ॥ न च रागादिविरहितः सर्वज्ञः कश्चित् प्रमाता विशेषकारीति य एवं वेद वैदिकमेव प्रमाणं नेतरदिति, कुत इत्याह-यत्सर्व एव पुरुषाः सामान्येन रागादियुक्ता एव, परपक्षे सर्वज्ञानभ्युपगमादिति गाथार्थः ॥३९॥ दोषान्तरमाह-एवं च'प्रमाणविशेषापरिज्ञाने सति वचनमात्रात् सकाशात् धर्मादोषौ ते प्राप्नुतः म्लेच्छानामपि-भिल्लादीनां, वेत्याह-घातयतां 'द्विजवरं ब्राह्मणमुख्य पुरतो ननु 'चण्डिकादीनां देवताविशेषाणामिति गाथार्थः॥४०॥ न च तेषामपि' म्लेच्छानां न वचनम् अत्र निमित्तमितिद्विजयाते, किन्तु वचनमेव, कुत इत्याह-यन्न सर्व एव म्लेच्छाः 'तं' द्विजवरं तथा घातयन्ति तदा, 'अश्रुततच्चोदनावाक्याद' द्विजघातचोदनावाक्यात् इति गाथार्थः ॥४१॥ अथ 'तत्' म्लेच्छप्रवर्तकं वचनं नात्र रूढं लोक इत्याशक्याहएतदपि वैदिकं न 'तत्र' भिल्ललोके रूढमिति तुल्यमेव 'इदम् अन्यतरारूढत्वम् , अथ तत् म्लेच्छप्रवर्तकं स्तोकमनुचितम्-असंस्कृतमित्याशयाह-'इदमपि वैदिकं चोदनारूपमीदृशमेव-स्तोकादिधर्मक, तेषां म्लेच्छानामाशयभेदादिति गाथार्थः॥ ४२ ॥ अथ तद्वेदाङ्गं खलु द्विजप्रवर्तकमित्याशङ्याह-न तदपि म्लेच्छप्रवर्तकमेवमेव वेदे इत्यत्रापि न मानं, अथ 'तत्र' वेदेऽश्रवणमिदं-मानं, न हि तद्वेदे श्रूयत इत्याशङ्याह-स्यादेतद्-उत्सन्नशाखमेवैतदपि सम्भाव्यत इति गाथार्थः ॥४३॥ न च तद्वचनाद्' वेदवचनादेव 'तदुभयभावो' धांदोषभाव इति, कुत इत्याह-तुल्यभणितेः, म्लेच्छवचना ***AXAR15404AACERAS ॥१८१॥ Jain Educatioti on For Private Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ GROCALCCAMERCOCESS देवैतदुभयमित्यपि वक्तुं शक्यत्वादित्यर्थः, अन्यापि कल्पना ब्राह्मणपरिगृहीतत्वादिरूपा 'एवम् उक्तवत् भिल्लपरिगृहीतत्वादिना प्रकारेण साधर्म्यवैधर्म्यतः कारणाद् दुष्टेति गाथार्थः ॥ ४४ ॥ यस्मादेवम्तम्हा ण वयणमित्तं सवत्थ विसेसओ बुहजणेणं । एत्थ पवित्तिनिमित्तंति एअ किं पुण विसिट्ठगं चिअ जं दिट्टिटाहि णो खलु विरुद्धं । तह संभवंस(त)रूवं विआरिउं सुद्धबुद्धीए ॥ १२४६ ॥ जह इह दवथयाओ भावावयकप्पगुणजुआ सेओ। पीडुवगारो जिणभवणकारणादित्ति न विरुद्धं॥१२४७॥ तस्मात् न वचनमेव (मात्र )मुपपत्तिशून्यं सर्वत्राविशेषतः कारणाद् बुधजनेन-विद्वज्जनेन 'अत्र' लोके प्रवृत्तिनिमित्तमिति हितादौ एवं (एतत् ) द्रष्टव्यं भवति, नेति वर्तते इति गाथार्थः॥४५॥ किं पुनः ?, विशिष्टमेव वचनं प्रवृ. त्तिनिमित्तमिति द्रष्टव्यं, किम्भूतमित्याह-यत् दृष्टेष्टाभ्यां न खलु विरुद्धं, तृतीयस्थानसङ्क्रान्तमित्यर्थः, तथा सम्भवद्रूपं | यत्, न पुनरत्यन्तासम्भवीति विचार्य शुद्धबुद्ध्या-मध्यस्थयेति गाथार्थः॥४६॥ यथा इह प्रवचने द्रव्यस्तवात्, किम्भू. तादित्याह-भावापत्कल्पगुणयुक्तात् , नान्यथारूपात् , 'श्रेयो' ज्यायान् पीडयोपकारो बहुगुणभावाद् जिनभवनकारणादेः द्रव्यस्तवादिति न विरुद्धमेतदिति गाथार्थः॥४७॥ एतदेव स्पष्टयतिसइ सवत्थाभावे जिणाण भावावयाएँ जीवाणं। तेसिं णित्थरणगुणं णिअमेणिह ता तदायतणं॥१२४८॥ GALSACROSONAMROM सात Jain Educat i onal For Private & Personel Use Only Xhjainelibrary.org Page #382 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १८२ ॥ Jain Education तब्बिंबस्स पट्टा साहुनिवासो अ देसणाईआ । एक्विकं भावावयणित्थरणगुणं तु भवाणं ॥ १२४९ ॥ जिनगृहात् | पीडागरीवि एवं इत्थं पुढवाइहिंस जुत्ता उ । अण्णेसिं गुणसाहणजोगाओ दीसह इहेव ॥ १२५० ॥ भावाप नाशादि १२४५५० सदा सर्वत्र क्षेत्रेऽभावे जिनानां भावापदि जीवानां सत्यां 'तेषां' जीवानां निस्तरणगुणं नियमेन तावदिह - लोके 'तदायतनं' जिनायतनमिति गाथार्थः ॥ ४८ ॥ तद्विम्बस्य' जिनबिम्बस्य प्रतिष्ठा तत्र तथा साधुनिवासश्च विभागतो, देशनादयश्च, आदिशब्दाद् ध्यानादिपरिग्रहः, 'एकैकं तद्विम्बप्रतिष्ठादि अत्र भावापन्निस्तरणगुणमेव भव्यानां प्राणिनामिति गाथार्थः ॥ ४९ ॥ पीडाकारिण्यप्येवमत्र - जिनभवने पृथिव्यादिहिंसा युक्तैव, अन्येषां प्राणिनां गुणसाधनयोगात्, दृश्यत एतच्च गुणसाधनमिहैवेति गाथार्थः ॥ ५० ॥ आरंभवओ य इमा आरंभंतरणिवत्तिआ पायं । एवंपि हु अणिआणा इट्ठा एसावि मोक्खफला ॥१२५१॥ ता एईए अहम्मो णो इह जुत्तंपि विज्जणायमिणं। हंदि गुणंतरभावा इहरा विज्जस्सवि अधम्मो ॥१२५२॥ णय वेअगया एवं सम्मं आवयगुणण्णिआ एसा । ण य दिट्ठगुणा तज्जुयतयंतरणिवित्तिआ नेव ॥ १२५३ ॥ ण अ फलुद्दे सपवित्तिउ इअं मोक्खसाहिगावित्ति | मोक्खफलं च सुवयणं सेसं अत्थाइवयणसमं ॥१२५४॥ अग्गी मा एआओ एणाओ मंचउत्ति अ सुईवि । तप्पावफला अंधे तमंमि इच्चाइ अ सईवि ॥ १२५५ ॥ ॥ १८२ ॥ inelibrary.org Page #383 -------------------------------------------------------------------------- ________________ अस्थि जओणय एसा अण्णत्था तीरई इहं भणिअं । अविणिच्छयाण एवं इह सुबइ पाववयणं तु ॥ १२५६॥ परिणामे अ सुहं णो तेसिं इच्छिज्जइ ण य सुपि । मंदापत्थकयसमं ता तमुवण्णासमित्तं तु ॥ १२५७ ॥ इअ दिट्ठविरुद्धं जं वयणं एरिसा पवित्तस्स । मिच्छाइभाव तुल्लो सुहभावो हंदि विपणेओ ॥ १२५८ ॥ आरम्भवतश्चेयं विहिता आरम्भान्तरनिवृत्तिदा प्रायः, विधिना कारणात् एवमपि चानिदाना विहितपरस्य इष्टा चैषापि - पीडा मोक्षफला, नाभ्युदयायैवेति गाथार्थः ॥ ५१ ॥ 'तत्' तस्मादस्यां- पीडायामधर्म्मो न, गुणभावेनेति, इह युक्तमपि वैद्यज्ञातमिदं प्रागुक्तं, हन्दि गुणान्तरभावाद्दर्शितं चैतद्, 'इतरथा' अविधिना गुणान्तराभावे वैद्यस्याप्यधर्म्म एव पीडायामिति गाथार्थः ॥ ५२॥ न च वेदगताऽप्येवं - जिनभवनादिगतहिंसावत् सम्यगापद्गुणान्विता एषा - हिंसा, तामन्तरेणापि जीवानां भावापदोऽभावात् न च दृष्टगुणा, साधुनिवासादिवत्, तथाऽनुपलब्धेः, तद्युक्ततदन्तर निवृत्तिदा - हिंसायुक्त क्रियान्तर निवृत्तिदा नैव, न हि प्राक् तद्वधप्रवृत्ता याज्ञिका इति गाथार्थः ॥ ५३ ॥ न च फलोद्देशप्रवृत्तित 'इयं' हिंसा मोक्षसाधिकापीति, 'श्वेतं वायव्यामजमालभेत भूतिकाम' इत्यादिश्रुतेः, मोक्षफलं च 'सुवचनं' स्वागम इत्यर्थः, शेषमर्थादिवचनसमं, फलभावेऽप्यर्थशास्त्रादितुल्यमिति गाथार्थः ॥ ५४ ॥ इहैवागमविरोधमाह-अग्निर्मा एतस्माद् - हिंसाकृताद् 'एनसः पापान्मुञ्चत्विति च्छान्दसत्वान्मोचयतु इति च श्रुतिरपि विद्यते वेदवागित्यर्थः, 'तत्पापफला' तदुक्तहिंसापापफला, 'तमसी' त्यादि च स्मृतिरपि विद्यते - " अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे” । “हिंसा Page #384 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि साया ज्ञायां ॥१८३॥ -CROSRAM नाम भवेद्धर्मो, न भूतो न भविष्यती"ति गाथार्थः ॥ ५५ ॥ अस्ति यतः श्रुतिः स्मृतिश्च न चैषा-श्रुतिः स्मृतिश्च पूजाहि'अन्यार्था' अविधेर्दोषनिष्पन्नपापार्था शक्यते इह वक्तुं, कुत इत्याह-अविनिश्चयात्-प्रमाणाभावादित्यर्थः, न चैवमिह| जिनभवनादौ श्रूयते पापवचनं प्रवचन इति गाथार्थः॥५६॥ परिणामे च सुखं न 'तेषां' जिनभवनादौ हिंस्यमानानामिष्यते अनिन्दा तन्निमित्तं जैनैः, नच सुखमपि मन्दापथ्यकृतसम, विपाकदारुणमिष्यते, यस्मादेवं 'तत् तस्मात्तदुपन्यासमात्रमेव यदुक्तम्- १२५१'अह तेसिं परिणामे'त्यादिनेति गाथार्थः॥५७॥ 'इ' एवं दृष्टेष्टविरुद्धं यद्वचनं ईदृशात् प्रवृत्तस्य सतःम्लेच्छादिभावतुल्यः शुभभावो हन्दि विज्ञेयो, मोहादिति गाथार्थः ॥ ५८ ॥ 'एगिदिआइ अह तं' इत्यादि यदुक्तं तत्परिहारार्थमाह एगिदिआइभेओऽवित्थं णणु पावभेअहे उत्ति । इट्ठो तहावि समए तह सुद्ददिआइभेएणं ॥ १२५९ ॥18 है सुदाण सहस्सेणवि ण बंभवज्झेह घाइएणंति।जह तह अप्पबहुत्तं एत्थवि गुणदोसचिंताए॥ १२६० ॥ ___ एकेन्द्रियादिभेदोऽप्यत्र-व्यतिकरे ननु पापभेदहेतुरित्येवमिष्टः, तथापि स्वमते 'तथा' तेन प्रकारेण शुद्रद्विजातिभेदेनेति गाथार्थः ॥ ५९॥ एतदेवाह-शूद्राणां सहस्रेणापि न ब्रह्महत्या इह घातितेनेति यथा भवतां तथाऽल्पब|हुत्वमत्रापि गुणदोषचिन्तायां ज्ञेयमिति गाथार्थः ॥ ६॥ अप्पा य होति एसा एत्थं जयणाएँ वट्टमाणस्स।जयणा यधम्मसारो विन्नेआ धम्म(सब)कज्जेसु ॥१२६१॥ ॥१८३॥ जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तबुड्डिकरी जयणा एगंतसुहावहा जयणा ॥ १२६२ ॥ C4 Jain Educa t ional Majainelibrary.org Page #385 -------------------------------------------------------------------------- ________________ Jain Educatio जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धावोहासेवणभावेणाराहओ भणिओ ॥ १२६३ ॥ एसा य होइ नियमा तयहिगदोसविणिवारणी जेण । तेण णिवित्तिपहाणा विन्ने बुद्धिमंतेणं ॥ १२६४ ॥ सा इह परिणयजलदलविसुद्धरूवाओं होइ विण्णेआ । अत्थवओ महंतो सवो सो धम्महेउत्ति ॥१२६५॥ अल्पा च भवत्येषा - हिंसाऽत्र यतनया वर्त्तमानस्य - जिनभवनादौ यतना च धर्म्मसारो-हृदयं विज्ञेया 'सर्वकार्येषु ' ग्लानादिष्विति गाथार्थः ॥ ६१ ॥ यतनेह धर्म्मजननी, ततः प्रसूतेः, यतना धर्म्मस्य पालनी चैव, प्रसूतरक्षणात्, तद्वृद्धिकारिणी यतना, इत्थं तद्वृद्धेः, एकान्तसुखावहा यतना, सर्वतोभद्रत्वादिति गाथार्थः ॥ ६२ ॥ यतनया वर्त्तमानो जीवः परमार्थेन सम्यक्त्वज्ञानचरणानां त्रयाणामपि श्रद्धावोधासेवनभावेन हेतुना आराधको भणितः, तथा प्रवृत्तेरिति गाथार्थः ॥ ६३ ॥ एषा च भवति नियमात् यतना तदधिकदोषविनिवारणी येन अनुबन्धेन तेन निवृत्तिप्रधाना तत्त्वतः विज्ञेया बुद्धिमता सत्त्वेनेति गाथार्थः ॥ ६४ ॥ 'सा' यतना 'इह' जिनभवनादौ परिणतजलदलविशुद्धिरूपैव भवति विज्ञेया, प्रासुकग्रहणेन, अर्थव्ययो महान् यद्यपि तत्र तथापि सर्वोऽसौ धर्महेतुः, स्थाननियोगादिति गाथार्थः ॥ ६५ ॥ प्रसङ्गमाह एत्तो चिअ निद्दोस सिप्पाइविहाणमो जिणिंदस्स । लेसेण सदोसंपि हु बहुदोसनिवारणत्तेणं ॥ १२६६ ॥ वरबोहिलाभओ सो सबुत्तमपुण्णसंजुओ भयवं । एगंतपरहिअरओ विसुद्ध जोगो महासत्तो ॥ १२६७॥ lational inelibrary.org Page #386 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा- स्तवपरिज्ञायां ॥१८४॥ SECORDSCALCOMCAROSAROCEX बहुगुणं पयाणं तं णाऊणं तहेव देसेइ । ते रक्खंतस्स तओ जहोचिअं कह भवे दोसो ? ॥१२६८॥ यतनातत्थ पहाणो अंसो बहुदोसनिवारणेह जगगुरुणो।नागाइरक्खणे जह कढणदोसेवि सुहजोगो॥१२६९॥3 गुणाः शिल्पादे। अत एव यतनागुणात् निर्दोषं शिल्पादिविधानमपि जिनेन्द्रस्य आद्यस्य लेशेन सदोषमपि सन् बहुदोषनिवारणं, निवारण निदोषता त्वेनानुबन्ध इति गाथार्थः ॥ ६६ ॥ एतदेवाह-वरबोधिलाभतः सकाशादसौ-जिनेन्द्रः सर्वोत्तमपुण्यसंयुक्तो भगवान् १२६१एकान्तपरहितरतः, तत्स्वाभाव्याद्, विशुद्धयोगो महासत्त्व इति गाथार्थः ॥ ६७ ॥ यद्बहुगुणं 'प्रजानां' प्राणिनां तद् ज्ञात्वा तथैव देशयति भगवान् , तान् रक्षतस्ततो यथोचितमनुवन्धतः कथं भवेदेषः ?, नैवेति गाथार्थः॥ ६८॥ एतदेव स्पष्टयति-तत्र' शिल्पादिविधाने प्रधानोंऽशः बहुदोषनिवारणा 'इह' जगति जगद्गुरोः, ततश्च नागादिरक्षणे यथा जीवितरक्षणेन आकर्षणाद्दोषेऽपि कण्टकादेः शुभयोगो भवतीति गाथार्थः॥ ६९॥ एव णिवित्तिपहाणा विण्णेआ तत्तओ अहिंसे।जयणावओव(उ) विहिणा पूआइगयावि एमेव॥१२७०॥ | एवं निवृत्तिप्रधाना अनुबन्धमधिकृत्य विज्ञेया तत्त्वतः अहिंसा इयं-जिनभवनादिहिंसा, यतनावतस्तु विधिना क्रियमाणा, पूजादिगताऽप्येवमेव-तत्त्वतोऽहिंसेति गाथार्थः॥ ७१ ॥ प्रसङ्गमाह ॥१८४॥ सिअपूआउवगारो ण होइ इह कोइ पूइणिजाणं। कयकिच्चत्तणओ तह जायइ आसायणा चेवं ॥१२७१॥ तअहिगनिवत्तीए गुणंतरं णत्थि एत्थ निअमेगं । इअ एअगया हिंसा सदोसमो होइ णायवा ॥ १२७२॥18 JainEducadA For Private Personel Use Only A gainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ उवगाराभावेऽवि हु चिंतामणिजलणचंदणाईणं । विहिसेवगस्स जायइ तेहिंतो सो पसिद्धमिणं॥१२७३॥| इअकयकिच्चेहितो तब्भावे णत्थि कोइवि विरोहो।एत्तोच्चिअ ता(ते)पुजा का खलु आसायणा तीए?१२७४| अहिगणिवित्तीवि इहं भावेणाहिगरणा णिवित्तीओ। तइंसणसुहजोगा गुणंतरं तीऍ परिसुद्धं ॥१२७५॥3 ता एअगया चेवं हिंसा गुणकारिणित्ति विन्नेआ। तह भणिअणायओ च्चिय एसा अप्पेह जयणाए॥१२७६॥ तह संभवंतरूवं सत्वं सवण्णुवयणओ एअं। तं णिच्छिअकहिआगमपउत्तगुरुसंपयाएहिं ॥१२७७॥ स्यात्-पूजयोपकारः-तुष्ट्यादिरूपः न भवति कश्चिदिह 'पूज्यानां' तीर्थकृतां, कृतकृत्यत्वादिति युक्तिः, तथा जायते आशातना चैवम्-अकृतकृत्यत्वापादनेनेति गाथार्थः ॥७१॥ तदधिकनिवृत्त्या हेतुभूतया गुणान्तरं नास्त्यत्र नियमेनपूजादी, इय(इति) एतद्गता' पूजादिगता हिंसा सदोषैव भवति ज्ञातव्या, कस्यचिदनुपकारादिति गाथार्थः ॥७२॥ अत्रीत्तरम्-उपकाराभावेऽपि विषयादेः चिन्तामणिज्वलनपूजनादिभ्यः सकाशात् विधिसेवकस्य पुंसः जायते तेभ्य एव 'स' उपकारः, प्रसिद्धमेतल्लोक इति गाथार्थः ॥ ७३ ॥ एवं 'कृतकृत्येभ्यः' पूज्येभ्यः सकाशात् 'तद्भावे' उपकारभावे नास्ति कश्चिद्विरोध इति, अत एव कृतकृत्यत्वाद् गुणात् 'ते' भगवन्तः पूज्याः, एवं च का खल्वाशातना 'तया'पूजयेति गाथार्थः 18॥७४ ॥ अधिकनिवृत्तिरप्यत्र-पूजादौ भावेनाधिकरणान्निवृत्तेः कारणात् , तद्दर्शनशुभयोगात् गुणान्तरं तस्यां' पूजायां Jain Education Intematonal For Private Personel Use Only Page #388 -------------------------------------------------------------------------- ________________ SC पूजाशुद्धिः अपौरुषेयोक्तिस्वं० १२७१ श्रीपञ्चव. तापरिशुद्धमिति गाथार्थः ॥ ७५ ॥ 'तत्' तस्मात् 'एतद्गताऽपि' पूजागताऽप्येवं हिंसा गुणकारिणी विज्ञेया, तथा भणितअनुयोगा- न्यायत एव-अधिकनिवृत्त्यादेरेषा-हिंसाऽल्पेह यतनयेति गाथार्थः ॥ ७६ ॥ तथा सम्भवद्रूपं सर्व सर्वज्ञवचनत एतद्, स्तवपरि 8 यदुक्तं तत् निश्चित्यसर्वज्ञावगतकथितागमप्रयुक्तानिवारितगुरुसम्प्रदायेभ्यः सकाशादिति गाथार्थः॥ ७७॥ ज्ञायां वेअवयणं तु नेवं अपोरसेअंतु तं मयं जेणं । इअमचंतविरुद्धं वयणं च अपोरसेअं च ॥ १२७८ ॥ ॥ १८५॥ वुच्चइत्ति वयणं पुरिसाभावे अ नेअमेअंति । ता तस्सेवाभावो णिअमेण अपोरसेअत्ते ॥ १२७९॥ तवावारविउत्तं ण य कत्थइ सुबईह तं वयणं । सवणेऽवि अ णासंका अदिस्सकत्तुब्भवाऽवेइ ॥१२८०॥ अदिस्सकत्तिगं णो अपणं सुबइ कहं णु आसंका ?। सुबइ पिसायवयणं कयाइ एअंतु ण सदेव॥१२८१॥ वण्णायपोरसेअं लोइअवयणाणवीह सवेसिं। वेअम्मि को विसेसो ? जेण तहिं एसऽसग्गाहो ॥१२८२॥ ण य णिच्छओवि हु तओ जुज्जइ पायं कहिंचि सण्णाया। जं तस्सऽत्थपगासणविसएह अइंदिया सत्ती ॥ १२८३ ॥ नो पुरिसमित्तगम्मा तदतिसओऽविहु ण बहुमओ तुम्हं । लोइअवयणहितो दिटुं च कहिंचि वेहम्मं ॥ १२८४ ॥ SARKARISGAGAR ACANCCCORRECROCOMCASSCORE ॥१८५॥ Jain Educat onal For Private & Personel Use Only ainelibrary.org Page #389 -------------------------------------------------------------------------- ________________ ताणिह पोरसेआणि अपोरसेआणि वेयवयणाणि। सग्गुवसिअमुहाणं दिट्टो तह अत्थभेओऽवि॥१२८५॥ वेदवचनं तु न एवं-सम्भवत्स्वरूपं, अपौरुषेयमेव तन्मतं येन कारणेन, इदमत्यन्तविरुद्धं वर्तते, यदुत वचनं चापौरुषेयं चेति गाथार्थः ॥ ७८ ॥ एतद्भावनायाह-'यद्' यस्मादुच्यत इति वचनम् अयमन्वर्थः, पुरुषाभावे तु नैवमेतत् , नोच्यत इत्यर्थः, तत् 'तस्यैव' वचनस्याभावो नियमेनापौरुषेयत्वे सत्यापद्यत इति गाथार्थः ॥ ७९ ॥ तव्यापारविरहितं है शून्यं न क्वचित् श्रूयते इह वचनं लोके, श्रवणेऽपि च सति नाशङ्काऽदृश्यकषुद्भवाऽपैति, प्रमाणाभावादिति गाथार्थः ते ॥ ८॥ अदृश्यकर्तृकं 'नो' नैवान्यत् श्रूयते कथं न्वाशङ्का ?, विपक्षादृष्टेरित्यर्थः, अत्राह-श्रूयते पिशाचवचनं, कदा-10 चिल्लौकिकमेतद्, 'एतत्तु' वैदिकमपौरुषेयं न सदैव श्रूयत इति गाथार्थः ॥ ८१॥ यथाऽभ्युपगमदूषणमाह-वर्णाद्यपौरु-18 षेयं लौकिकवचनानामपीह सर्वेषां, वर्णसत्त्वादिवाचकत्वादेः पुरुषैरविकरणात् , वेदे को विशेषो येन तत्रैषोऽसद्ग्रहःअपौरुषेयत्वासद्ग्रह इति गाथार्थः॥ ८२॥ न च निश्चयोऽपि 'ततो' वेदवाक्यात् युज्यते प्रायः क्वचिद्वस्तुनि सन्यायाद्, 'यद्' यस्मात् 'तस्य' वेदवचनस्यार्थप्रकाशनविषये 'इह' प्रक्रमेऽतीन्द्रिया शक्तिरिति गाथार्थः॥८३॥ नो पुरुषमा गम्या एषा, तदतिशयोऽपि न बहुमतो युष्माकम् , अतीन्द्रियदशी, लौकिकवचनेभ्यः सकाशात् दृष्टं च कथञ्चिद्वैधयं 7 | वेदवचनानामिति गाथार्थः॥ ८४ ॥ तानीह पौरुषेयाणि-लौकिकानि अपौरुषेयाणि वेदवचनानीति वैधर्म्य, स्वर्गोवंशीप्रमुखानां शब्दानां दृष्टस्तथाऽर्थभेदोऽपि, अप्सरोादिरूप इति गाथार्थः॥ ८५ ॥ एवं य एव लौकिकास्त एव वैदिकाः स एव चैषामर्थ इति यत्किञ्चिदेतत् ॥ LISTORICALCOHOLDS-CROSAROACC Jain Educati onal For Private & Personel Use Only ainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ संप्रदाया श्रीपञ्चव. अनुयोगा- स्तवपरि भाव: १२८६ ज्ञायां MARGESHESHWAR न य तं सहावओ च्चिय सत्थपगासणपरं पईओव। समयविभेआजोगा मिच्छत्तपगासजोगा य॥१२८६॥ इंदीवरम्मि दीवो पगासई रत्तयं असंतंपि । चंदोऽवि पीअवत्थं धवलं न य निच्छओ तत्तो ॥१२८७॥ ___ न च तद्' वेदवचनं स्वभावत एव स्वार्थप्रकाशनपरं प्रदीपवत् , कुत इत्याह-'समयविभेदायोगात्' सङ्केतभेदाभावादित्यर्थः, मिथ्यात्वप्रकाशयोगाच्च, क्वचिदेतदापत्तेरिति गाथार्थः ॥८६॥ एतदाह-इन्दीवरे दीपः प्रकाशयति रक्ततामसतीमपि, चन्द्रोऽपि पीतवस्त्रं धवलमिति प्रकाशयति, न निश्चयः ततो, वेदवचनव्यभिचारिण इति गाथार्थः ॥ ८७ ॥ एवं नो कहिआगमपओगगुरुसंपयायभावोऽवि । जुज्जइ सुहो इहं खलु णाएणं छिपणमूलत्ता ॥१२८८॥ ण कयाइ इओ कस्सइ इह णिच्छयमो कहिंचि वत्थुम्मि । जाओत्ति कहइ एवं जं सो तत्तं स वामोहो ॥ १२८९ ॥ तत्तो अ आगमो जो विणेअसत्ताण सोऽवि एमेव। तस्स पओगो चेवं अणिवारणगं च णिअमेणं॥१२९०॥ | णेवं परंपराए माणं एत्थ गुरुसंपयाओऽवि । रूवविसेसट्टवणे जह जच्चंधाण सवेसि ॥ १२९१ ॥ एवं न कथितागमप्रयोगगुरुसम्प्रदायभावोऽपि प्रवृत्त्यङ्गभूतो युज्यते शुभ इह खलु-वेदवचने न्यायेन, 'छिन्नमूलत्वात्' तथाविधवचनासम्भवादिति गाथार्थः ॥ ८८ ॥ न कदाचिद् 'अतो' वेदवचनात् कस्यचिदिह निश्चय एव क्वचि ॥१८६॥ Jain Educat onal For Private & Personel Use Only lainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ पश्चत्र. ३२ Jain Education इस्तुनि जात इति कथयति, एवं सति यदसौ वैदिकस्तत्त्वं स व्यामोहः, स्वतोऽप्यज्ञत्वादिति गाधार्थः ॥ ८९ ॥ 'ततश्च' वैदिकादाचार्यात् आगमो - यो व्याख्यारूप: विनेयसत्त्वानां संबन्धी सोऽप्येवमेव व्यामोह एव, 'तस्य' आगमार्थस्य प्रयोगोऽप्येवं व्यामोह एव, अनिवारणं च नियमेन व्यामोह एवेति गाथार्थः ॥ ९० ॥ नैवं परम्परया मानं अत्र व्यतिकरे गुरुससम्प्रदायोsपि, निदर्शनमाह — रूपविशेषस्थापने सितेतरादौ यथा जात्यन्धानां सर्वेषामनादिमतामिति गाथार्थः ॥ ९१ ॥ पराभिप्रायमाह- भवओऽवि अ सङ्घण्णू सबो आगमपुरस्सरो जेणं । ता सो अपोरुसेओ इअरो वाऽणागमा जो उ ॥ १२९२ ॥ नोभयमवि जमणाई वीअंकुरजीवकम्मजोगसमं । अहवऽत्थतो उ एवं ण वयणउ वत्तहीणं तं ॥ १२९३ ॥ भवतोऽपि च सर्वज्ञः सर्व आगमपुरस्सरः येन कारणेन, स्वर्गकेवलार्थिना तपोध्यानादिकं कर्त्तव्यमित्यागमः, अतः प्रवृत्तेरिति, तदसावपौरुषेय आगमः, अनादिमत्सर्वज्ञसाधनत्वात्, 'इतरो वा' सर्वज्ञो नागमादेव, कस्यचित्तमन्तरेणापि भावादिति गाथार्थः ॥ ९२ ॥ अत्रोत्तरम् - 'न' नैतदेवमुभयमपि - आगमः सर्वज्ञश्च 'यद्' यस्मादनादि बीजाङ्कुरजीवकर्मयोगसमं, न ह्यत्रेदं पूर्वमिदं नेति व्यवस्था, ततश्च यथोक्तदोषाभावः, अथवा अर्थत एवैवं - बीजाङ्कुरादिन्यायः, सर्व एव कथंचिदागमार्थमासाद्य सर्वज्ञो ज्ञातः, तदर्थश्च तत्साधक इति 'न वचनतो' न वचनमेवाश्रित्य मरुदेव्यादीनां प्रकारान्तरेणापि भावात् इतश्च न वचनतोऽनादिः, यतो वक्रधीनं तत्, न ह्यनाद्यपि वक्तारमन्तरेण वचनप्रवृत्तिः, उपाया inelibrary.org Page #392 -------------------------------------------------------------------------- ________________ विशेषेऽपि सामान्य दोषाः ॥१८७॥ श्रीपञ्चव. न्तराभावात् , तदर्थप्रतिपत्तिस्तु क्षयोपशमादेरविरुद्धा, तथा दर्शनाद्, एतत् सूक्ष्मधिया भावनीयमिति गाथार्थः॥ ९३॥ अनुयोगा वेयवयणम्मि सवं णाएणासंभवंतरूवं जं । ता इअरवयणसिद्धं वत्थू कह सिज्झई तत्तो ॥ १२९४ ॥ स्तवपरिज्ञायां ण हि रयणगुणाऽरयणे कदाचिदवि होति उवलसाधम्मा। एवं वयणंतरगुणा ण होंति सामण्णवयणम्मि ॥ १२९५ ॥ ६ता एवं सण्णाओ ण बुहेणऽट्ठाणठावणाए उ । सइ लहुओ कायवो चासप्पंचासणाएणं ॥ १२९६ ॥ दतह वेए चिअ भणिअंसामण्णणं जहाण हिंसिज्जा।भूआणि फलदेसा पुणो अहिंसिज्ज तत्थेव॥१२९७॥ ता तस्स पमाणत्तेऽवि एत्थ णिअमेण होइ दोसोत्ति । फलसिद्धीएवि सामण्णदोसविणिवारणाभावा ॥ १२९८ ॥ जह विजगम्मि दाहं ओहेण निसेहिउंपुणो भणि। गंडाइखयनिमित्तं करिज विहिणा तयं चेव॥१२९९॥ तत्तोऽवि कीरमाणे ओहणिसेहब्भवो तहिं दोसो।जायइ फलसिद्धीअवि एअंइत्थंपिविण्णेअं॥१३००॥ वेदवचने 'सर्वम्' आगमादि न्यायेनासम्भवद्रूपं 'यद्' यस्मादितरवचनसिद्धं-सद्रूपवचनसिद्धं वस्तु-हिंसादोषादि कथं सिद्ध्यति ? ततो-वेदवचनादिति गाथार्थः ॥९४॥ न हि रत्नगुणाः-शिरःशूलशमनादयः 'अरत्ने' घर्घरघट्टादौ कदाचिदपि CO-HANSLANAGAKAKACKG ॐAAAAAAA ॥१८७॥ Jain Educati Trainelibrary.org o For Private Personal Use Only nal Page #393 -------------------------------------------------------------------------- ________________ SAROSASSOSEXSANLAND भवन्ति, उपलसाधाकारणाद्, एवं वचनान्तरगुणाः-हिंसादोषादयो न भवन्ति सामान्यवचने, विशेषगुणायोगादिति गाथार्थः॥ ९५॥ तदेवं सन्यायो विशेषवचनतो न बुधेन 'अस्थानस्थापनया' वचनान्तरे नियोगेन सदा लघुः कर्त्तव्यः, कथमित्याह-चाशपंचाशन्यायेनासम्भविनोऽसम्भवेनेति गाथार्थः॥ ९६॥ तत्र युक्तिमाह-तथा वेद एव भणितं 'सामान्येन' उत्सर्गेण यथा 'न हिंस्याद्भूतानि,' फलोद्देशात् पुनश्च हिंस्यात् तत्रैव भणितम् ‘अग्निहोत्रं जुहुयात् स्वर्ग-18 काम' इतीति गाथार्थः॥ ९७॥ तत्तस्य प्रमाणत्वेऽपि-वेदस्यात्र नियमेन-चोदनायां भवति दोष इति फलसिद्धावपि सत्यां, कुत इत्याह-सामान्यदोषनिवारणाभावात्-औत्सर्गिकवाक्यार्थदोषप्राप्तेरेवेति गाथार्थः ॥ ९८ ॥ इहैव निदर्शनमाह-यथा वैद्यके 'दाहम्' अग्निविकारमोघे-उत्सर्गत निषिध्य दुःखकरत्वेन पुनर्भणितं तत्रैव फलोद्देशेन गण्डादिक्षयनिमित्तं, व्याध्यपेक्षयेत्यर्थः, कुर्याद्विधिना 'तमेव' दाहमिति गाथार्थः ॥ ९९ ॥ ततोऽपि वचनात् क्रियमाणेऽपि दाहे S'ओघनिषेधोद्भव' इत्यौत्सर्गिकनिषेधविषयः तत्र दोषो-दुःखकरत्वलक्षणो जायते, 'फलसिद्धावपि' गण्डक्षयादिरूपायां सत्याम्, एवमत्रापि-वेदे विज्ञेयं, चोदनातोऽपि प्रवृत्तस्य फलभावेऽप्युत्सर्गनिषेधविषयः दोष इति गाथार्थः॥ १३००॥ कयमित्थ पसंगेणंजहोचिआवेव दवभावथया।अण्णोऽण्णसमणुविद्धा निअमेणं होंति नायवा ॥१३०१॥ अप्पविरिअस्स पढमो सहकारिविसेसभूअमो सेओ। इअरस्स बज्झचाया इअरोच्चिअ एस परमत्थो ॥ १३०२ ॥ Jain Education For Private & Personel Use Only C hainelibrary.org Page #394 -------------------------------------------------------------------------- ________________ ज्ञायां श्रीपञ्चव. दवत्थयंपि काउं ण तरइ जो अप्पवीरिअत्तेणं । परिसुद्धं भावथयं काही सोऽसंभवो एस ॥१३०३ ॥ द्रव्यभाव स्तवयोरअनुयोगा- जं सो उक्किट्ठयरं अविक्खई वीरिअं इहं णिअमा।णहि पलसयंपि वोढुं असमत्थो पवयं वहई ॥१३०४॥ घिकारिणी स्तवपरि- जो बज्झच्चाएणं णो इत्तिरिअंपि णिग्गहं कुणइ। इह अप्पणो सया से सवच्चारण कह कुज्जा ? ॥१३०५॥ आरंभच्चाएणं णाणाइगुणेसु वड्डमाणेसु । दवट्ठयहाणीवि हुन होइ दोसाय परिसुद्धा ॥ १३०६ ॥ ॥१८८॥ ___ कृतमत्र प्रसङ्गेन द्रव्यस्तवादिविचारे, एवं यथोदि(चि)तावेव प्रधानगुणभावतो द्रव्यभावस्तवावित्यन्योऽन्यसमनुविद्धौ नियमेन भवतः ज्ञातव्यौ, अन्यथा स्वरूपाभाव इति गाथार्थः ॥१॥ अनयोर्विधिमाह-अल्पवीर्यस्य प्राणिनः 'प्रथमो' द्रव्यस्तवः सहकारिविशेषभूतो वीर्यस्य श्रेयानिति, 'इतरस्य' बहुवीर्यस्य साधोर्वाह्यत्यागादिति-बाह्यद्रव्यस्तवत्यागेन इतर एव श्रेयान्-भावस्तव इत्येषः परमार्थोऽत्र द्रष्टव्य इति गाथार्थः॥२॥ विपर्यये दोषमाह-द्रव्यस्तवमपि कर्तुमौचित्येन न शक्नोति यः सत्त्वोऽल्पवीर्यत्वेन हेतुना परिशुद्धं भावस्तवं यथोक्तमित्यर्थः करिष्यति असावसम्भव एषः,13 दलाभावादिति गाथार्थः॥३॥ एतदेवाह-यदसौ-भावस्तव उत्कृष्टतरमपेक्षते वीर्य-शुभात्मपरिणामरूपमिह नियमात्, अतोऽल्पवीर्यः कथं करोत्येनमिति, नहि पलशतमपि वोढुमसमर्थः मन्दवीर्यः सत्त्वः पर्वतं वहति, पलशततुल्यो द्रव्यस्तवः पर्वततुल्यस्तु भावस्तव इति गाथार्थः॥४॥ एतदेव स्पष्टयति-यो बाह्यत्यागेन, बाह्य-वित्तं, नेत्वरमपि निग्रहं करोति 8 दावन्दनादौ इहात्मनः क्षुद्रः, सदाऽसौ-यावज्जीवं 'सर्वत्यागेन' वाह्याभ्यन्तरत्यागेन कथं कुर्यात् आत्मनो निग्रहमिति MOCRATOR ॥१८८॥ Jain Educati o nal For Private Personel Use Only mineraryong Page #395 -------------------------------------------------------------------------- ________________ +CRORESCRECORRECIROMCASEARCANES गाथार्थः॥९॥ अनयोरेव तु गुरुलाघवविधिमाह-आरम्भत्यागेन हेतुना ज्ञानादिगुणेषु वर्द्धमानेषु सत्सु द्रव्यस्तवहा|निरपि तत्कन भवति दोषाय 'परिशुद्धा' सानुबन्धेति गाथार्थः॥ ६॥ इहैव तत्रयुक्तिमाह एत्तोच्चिय णिहिट्ठो धम्मम्मि चउविहम्मिवि कमोऽअं। इह दाणसीलतवभावणामए अण्णहाऽजोगा ॥ १३०७॥ संतं बज्झमणिच्चं थाणे दाणंपि जो ण विअरेइ। इय खुड्डगो कहं सो सीलं अइदुद्धरं धरइ ? ॥१३०८॥ अस्सीलो अ ण जायइ सुद्धस्स तवस्स हंदि विसओऽवि । जहसत्तीऍऽतवस्सी भावइ कह भावणाजालं ? ॥ १३०९ ॥ इत्थं च दाणधम्मो दबत्थयरूवमो गहेअबो । सेसा उ सुपरिसुद्धा णेआ भावत्थयसरूवा ॥ १३१०॥ _ 'अत एवं' द्रव्यस्तवादिभावात् निर्दिष्टो भगवद्भिः धर्मे चतुर्विधेऽपि क्रमोऽयं-वक्ष्यमाणः 'इह' प्रवचने दानशीलतपोभावनामये धर्मे, अन्यथाऽयोगादस्य धर्मस्येति गाथार्थः ॥७॥ एतदेवाह-'सद् विद्यमानं 'वाह्यम्' आत्मनो भिन्नम् 'अनित्यम्' अशाश्वतं 'स्थाने' पात्रादौ 'दानमपि' पिण्डादि यो 'न वितरति' न ददाति क्षौद्यात् , 'इय' एवं क्षुद्रको-18 |वराकः कथमसी शीलं महापुरुषसेवितमतिदुर्द्धरं धारयति ?, नैवेति गाथार्थः॥८॥ अशीलश्च न जायते नियमत एव in Education Page #396 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १८९ ॥ Jain Educatio शुद्धस्य तपसो मोक्षाङ्गभूतस्य हन्दि विषयोऽपि यथाशक्ति वा 'अतपस्वी' मोहपरतन्त्रो भावयति कथं भावनाजालं १, तत्त्वतो नैवेति गाथार्थः ॥ ९ ॥ अत्र च प्रक्रमे दानधर्मः द्रव्यस्तवरूप एव ग्राह्यः, अप्रधानत्वात् शेषास्तु सुपरिशुद्धाः शीलधर्म्मादयो ज्ञेयाः भावस्तवस्वरूपाः, प्रधानत्वादिति गाथार्थः ॥ १० ॥ इहैवातिदेशमाह इअ आगमजुतीहि अ तं तं सुत्तमहिगिच्च धीरेहिं । दवत्थयादिरूवं विवेइयां सबुद्धीए ॥ १३११ ॥ 'इय' एवमागमयुक्तिभिस्तत्तत्सूत्रमधिकृत्य 'धीरैः' बुद्धिमद्भिः द्रव्यस्तवादिरूपं सम्यगालोच्य विवेक्तव्यं स्वबुद्ध्येति गाथार्थः ॥ ११ ॥ उपसंहरन्नाह एसेह थयपरिण्णा समासओ वण्णिआ मए तुब्भं । वित्थरओ भावत्थो इमीऍ सुत्ताओं णायवो ॥ १३१२॥ एषेह स्तवपरिज्ञा पद्धतिः समासतो वर्णिता मया युष्माकं विस्तरतो भावार्थः 'अस्याः' स्तवपरिज्ञायाः सूत्रात् ज्ञातव्य इति गाथार्थः ॥ १२ ॥ एवंविहमपि हु सो वक्खाणे नवरमायरिओ । णाऊण सीससंपयमुज्जुत्तो पवयणहिअम्मि ॥१३१३॥ एवंविधमन्यदपि गम्भीरार्ध ज्ञानपरिज्ञादि स व्याख्यानयति नवरमाचार्यः स्थापितः सन् ज्ञात्वा शिष्यसम्पदमौचित्येन उद्युक्तः प्रवचनहिते - माहात्म्ये इति गाथार्थः ॥ १३ ॥ इअ अणुओगाणुण्णा लेसेण णिदंसिअत्ति इयरा उ । एअस्स चेव कज्जइ कयाइ अण्णस्स गुणजोगा१३१४ tional दानादि क्रमः अज्ञानपरिज्ञाति देशः ॥ १८९ ॥ jainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ Jain Educato 'इय' एवमनुयोगानुज्ञा 'लेशेन' सङ्क्षेपेण निदर्शितेति, इतराऽनुज्ञा एतस्यैव क्रियते आचार्यस्य, कदाचिदन्यस्य क्रियते गुणयोगात् कारणादिति गाथार्थः ॥ १४ ॥ अस्या योग्यमाह - | सुत्तत्थे णिम्माओ पिअदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपण्णो गंभीरो लद्धिमंतो अ ॥ १३१५॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी अ । एवंविहो उ भणिओ गणसामी जिणवरिंदे हिं॥ १३१६ ॥ सूत्रार्थे 'निर्मातः' निष्ठितः 'प्रियदृढधर्म्मः' उभययुक्तः 'अनुवर्त्तनाकुशलः' उपायज्ञः 'जातिकुलसम्पन्नः' एतइयसमन्वितः 'गम्भीरो' महाशयो लब्धिमांश्च, उपकरणाद्यधिकृत्येति गाथार्थः ॥ १५ ॥ ' संग्रहोपग्रहनिरतः ' सङ्ग्रहः उपदेशादिना उपग्रहो वस्त्रादिना, व्यत्ययः इत्यन्ये, 'कृतकरणः' अभ्यस्तक्रियः प्रवचनानुरागी च, प्रकृत्या परार्थप्रवृत्तः, एवंविध एव 'भणितः' प्रतिपादितो 'गणस्वामी' गच्छधरो जिनवरेन्द्रैर्भगवद्भिरिति गाथार्थः ॥ १६ ॥ तथागीत्था कयकरणा कुलजा परिणामिआ य गंभीरा । चिरदिक्खिआय वुड्ढा अज्जावि पवित्तिणी भणिआ ॥ १३१७ ॥ 'गीतार्था' श्रुतोचितागमा 'कृतकरणा' अभ्यस्तक्रिया कुलजा विशिष्टा 'पारिणामिकी च' उत्सर्गापवादविषयज्ञा 'गम्भीरा' महाशया 'चिरदीक्षिता च' दीर्घपर्याया वृद्धा वयोऽवस्थया 'आर्याऽपि संयत्यपि प्रवर्त्तिनी भणिता जिनवरेन्द्रैरिति गाथार्थः ॥ १७ ॥ ational jainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९०॥ Jain Educatio एअगुणविप्पमुक्के जो देइ गणं पवित्तिणिपयं वा । जोऽवि पडिच्छइ नवरं सो पावइ आणमाईणि ॥ १३१८ ॥ एतद्गुणविप्रमुक्ते प्राणिनि यो ददाति 'गणं' साध्वादिगच्छं 'प्रवर्त्तनीपदं वा' महत्तरिकापदमित्यर्थः, योऽपि प्रती - च्छति नवरं यशःकामितया स प्राप्नोत्याज्ञादीन् दोषानिति गाथार्थः ॥ १८ ॥ तथा चवूढो गणहरसदो गोअमपमुहेहिं पुरिससीहेहिं । जो तं ठवेइ अपत्ते जाणंतो सो महापावो ॥ १३१९ ॥ व्यूढो गणधर शब्दो गौतमप्रमुखैः पुरुषसिंहैः महात्मभिः यस्तं स्थापयत्यपात्रे जानानः स महापापो - मूढ इति गाथार्थः॥ १९ ॥ कालोचिअगुणरहिओ जो अ ठवावेइ तह निविपि । णो अणुपालइ सम्मं विसुद्धभावो ससत्ती ॥१३२०॥ कालोचित गुणरहितः सन् यश्च स्थापयति गणधरशब्द, तथा निविष्टमपि सन्तं नानुपालयति सम्यगेनमेव विशुद्धभावः सन् स्वशक्त्या, सोऽपि महापाप इति गाथार्थः ॥ २० ॥ एव पवत्तिणिसदो जो वूढो अज्जचंदणाईहिं । जो तं ठवइ अपत्ते जाणंतो सो महापावो ॥ १३२१ ॥ एवं प्रवर्त्तिनीशब्दः आर्यामधिकृत्य यो व्यूढः आर्याचन्दनाद्याभिः प्रवर्त्तिनीभिः यस्तं स्थापयत्यपात्रे जानानः सन् स महापापः- तद्विराधक इति गाथार्थः ॥ २१ ॥ कालोचिअगुणरहिआ जा अ ठवावेइ तह णिविट्ठपि । णो अणुपालइ सम्मं विसुद्ध भावा ससत्तीए॥१३२२॥ आचार्या दिगुणाः अयोग्ये दोषाः ॥ १९०॥ ainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ A CROCOCRACK कालोचितगुणरहिता सती या च स्थापयति प्रवर्तिनीशब्दं तथा निविष्टमपि सन्तं नानुपालयति सम्यगेनमेव विशुद्धभावा सती स्वशक्त्या साऽपि महापापेति गाथार्थः॥ २२॥ इहैव दोषमाहलोगम्मि अ उवघाओ जत्थ गुरू एरिसा तहिं सीसा। लट्ठयरा अण्णेसिं अणायरो होइ अगुणेसु ॥१३२३॥ गुरुअरगुणमलणाए गुरुअरबंधोत्ति ते परिच्चत्ता। तदहिअनिओअणाए आणाकोवेण अप्पावि ॥१३२४॥ तिम्हा तित्थयराणं आराहिंतो जहोइअगुणेसु । दिज गणं गीअत्थे णाऊण पवित्तिणिपयं वा ॥१३२५॥ लोके चोपघातो भवत्येतत्स्थापने, यत्र गुरवः 'ईदृशा' अनाभोगवन्तः तत्र शिष्याः 'लष्टतराः' शोभनतरा इत्यतिशयवचनम् , एवं च क्रियमाणेऽन्येषां प्राणिनामनादरो भवति च गुणेषु गणधरादिसम्बन्धिषु, तदभावेऽपि तत्पदसिद्धे-16 रिति गाथार्थः ॥ २३ ॥ स्वपरपरित्याग एवमित्येतदाह-गुरुतरगुणमलनया गणधरादिपदे सत्ययोग्यानां गुरुतरो बन्ध इत्येवं ते परित्यक्ता भवन्ति, अनर्थयोजनात् , एवं तदहितनियोजनया हेतुभूतया आज्ञाकोपेन च भगवतः आत्माऽपि परित्यक्त इति गाथार्थः॥ २४ ॥ 'तत्' तस्मात्तीर्थकराज्ञामाराधयन् साधुः यथोदितगुणेषु साधुषु दद्याद् गणं गीतार्थों ज्ञात्वा गुणान् , प्रवर्त्तनीपदं वेति गाथार्थः॥ २५ ॥ स्वलब्धियोग्यमाहदिक्खावएहिं पत्तो धिइमं पिंडेसणाइविण्णाआ। पेढाइधरो अणुवत्तओ अ जोगो सलद्धीए ॥ १३२६॥ 'दीक्षावयोभ्यां प्राप्तः' चिरप्रवजितः परिणतश्च धृतिमान् संयमे पिण्डैषणादिविज्ञाता, आदिशब्दाद्वस्वैषणादिपरिग्रहः, A%ARREARRANGACAGAR Jain Educationa tional njainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १९१ ॥ Jain Education 'पीठादिधरः' कल्पपीठनिर्युक्तिज्ञाता अनुवर्त्तकश्च सामान्येन योग्यः, स्वलब्धेरिति गाथार्थः ॥ २६ ॥ अस्यैव विहारविधिमाहएसोऽवि समं गुरुणा पुढो व गुरुदत्तजोग्गपरिवारो । विहरइ तयभावम्मी विहिणा उ समत्तकप्पेणं॥ १३२७॥ जाओ अ अजाओ अ दुविहो कप्पो उ होइ णायवो । farmaisa दुहि समत्तकप्पो अ असमत्तो ॥ १३२८ ॥ गीअत्थ जायकप्पो अग्गीओ खलु भवे अजाओ उ । पणगं समत्तकप्पो तदूणगो होइ असमत्तो ॥ १३२९ ॥ उउबद्धे वासासु उ सत्त समत्तो तदूणगो इअरो । असमत्ताजायाणं ओहेण ण होइ आहवं ॥ १३३० ॥ हवइ समत्ते कप्पे कयम्मि अण्णोऽण्णसंगयाणंपि । गीअजुआणाभवं जहसंगारं दुवेहंपि ॥ १३३१ ॥ 'एषोऽपि' स्वलब्धिमान् समं गुरुणा पृथग् वा गुरोः गुरुदत्तयोग्यपरिवारः सन् विहरति, तदभावेऽपि गुरुदत्तपरिवाराभावेऽपि विधिनैव समाप्तकल्पेन विहरतीति गाथार्थः ॥ २७॥ समाप्तकल्पाभिधित्सयाऽऽह-जातश्चाजातश्च द्विविधः कल्पस्तु भवति ज्ञातव्यः, 'कल्पो' व्यवस्थाभेदः, एकैकोऽपि च द्विविधः - समाप्तकल्पोऽसमाप्तकल्पश्चेति गाथार्थः ॥ २८ ॥ 'गीतार्थो' गीतार्थयुक्तो जातकल्पः, व्यक्ततया निष्पत्तेः, अगीतार्थः खलु -अगीतार्थयुक्तो भवेदजातस्तु, अव्यक्तत्वेनाजातत्वात्, पञ्चकं साधूनां समाप्तकल्पः, तन्यूनः सन् भवत्यसमाप्त कल्प इति गाथार्थः ॥ २९ ॥ को दोष इत्याह-ऋतुबद्धे एषा कल्पवर्षासु तु सप्त साधवः समाप्तः तन्न्यून इतरः - असमाप्तकल्पः, तत्फलमाह - असमाप्ता जातानां साधूनाम् ओघेन न व्यवस्था, जाताजातादिकल्पः ॥ १९१ ॥ nelibrary.org Page #401 -------------------------------------------------------------------------- ________________ Jain Educa 2-29 भवत्याभाव्यं नाम किञ्चिदिति गाथार्थः ॥ ३० ॥ भवति समाप्ते कल्पे कृते सति आभाव्यम्, अन्योऽन्यसङ्गतानामपि विजातीयकुलाद्यपेक्षया गीतार्थयुक्तानामाभाव्यं यथासंगारं' यथासङ्केतं द्वयोरपि गीतार्थागीतार्थयोरपि गाथार्थः ॥ ३१ ॥ साध्वीमधिकृत्य स्वलब्धियोग्यतामाह वइणीवि गुणगणेणं जा अहिआ होइ सेसवइणीणां दिक्खासुआइणा परिणया य जोगा सलडीए ॥१३३२ ॥ व्रतवत्यपि गुणगणेन या अधिका भवति 'शेषत्रतवतीभ्यः' साध्वीभ्य इत्यर्थः, दीक्षा श्रुतादिना परिणता च योग्या स्वलब्धेः एवंभूतेति गाथार्थः ॥ ३२ ॥ केइ ण होइ सलद्धी वयणीणं गुरुपरिक्खियं तासिं । जं सबमेव पायं लहुसगदोसा य णिअमेणं ॥ १३३३ ॥ तं च ण सिस्सिणिगाओ उचिए विसयम्मि होइ उवलद्धी । कालायरणाहिं तह पत्तंमि ण लहुत्तदोसावि ॥ १३३४ ॥ जायसमत्तविभासा बहुतरदोसा इमाण कायवा । सुत्ताणुसारओ खलु अहिगाइ कथं पसंगेणं ॥ १३३५ ॥ केचनाभिदधति स्वलब्धिर्न भवति व्रतवतीनां कुत इत्याह- गुरुपरीक्षितं तासां 'यत्' यस्मात् सर्वमेव प्रायो वस्त्रादि, तथाऽल्पत्वदोषाश्च नियमेन भवन्ति तासामिति गाथार्थः ॥ ३३ ॥ तच्चं न यत्केचनाभिदधति, कुत इत्याह-शिष्यादौ भिक्षादावुचिते विषये भवत्येव स्वलब्धिः, न तु न भवति, कालाचरणाभ्यां तथा भवति परिणते वयसि, आचरितमेतत्, ational w.jainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९२॥ Jain Education तथा पात्रे न लघुत्वदोषा अपीति गाथार्थः ॥ ३४ ॥ जातसमाप्तविभाषा बहुतरदोषात् कारणादासां कर्त्तव्या, व्रतवतीनां सूत्रानुसारतः खल्वधिकादि- द्विगुणादिरूपा, कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः इति गाथार्थः ॥ ३५ ॥ एत्थाऽणुजाणणविही सीसं काऊण वामपासम्मि । देवे वंदेइ गुरू सीसो वंदित तो भइ ॥ १३३६ ॥ | इच्छाकारेणऽम्हं दिसाइ अणुजाणहत्ति आयरिओ । इच्छामोत्ति भणित्ता उस्सग्गं कुणइ उ तयत्थं १३३७॥ चउवी सत्थय नवकार पारणं कड्डिउं थयं ताहे । नवकारपुवयं चिअ कड्डेइ अणुवणणंदिन्ति ॥ १३३८ ॥ सीसोऽवि भाविअप्पा सुणेड़ जह वंदिउं पुणो भणइ | इच्छाकारेणऽम्हं दिसाइ अणुजाणह तहेव ॥१३३९॥ आह गुरू खमासमणाणं हत्थेणिमस्स साहुस्स । अणुजाणिअं दिलाइ सीसो वंदित तो भणइ ॥ १३४० ॥ संदिसह किं भणामो वंदितु पवेअहा गुरू भणइ । वंदित्तु पवेअयई भणइ गुरू तत्थ विहिणा उ ॥ १३४१ ॥ वंदित तओ तुब्भं पवेइअं संदिसहत्ति साहूणं । पवेएमि भणइ सीसो गुरुराह पवेअय तओ उ ॥ १३४२ ॥ वंदित णमोक्कारं कडुंतो से गुरुं पयक्खिणइ । सोऽवि अ देवाईणं वासे दाऊण तो पच्छा ॥ १३४३ ॥ सीसम्म पक्खिवंतो भण्णइ तं गुरुगुणेहिं वड्ढाहि । एवं तु तिष्णि वारा उवविसइ तओ गुरू पच्छा१३४४ ॥ | सेसं जड़ सामइए दिसाइअणुजाणणाणिमित्तं तु । णवरं इह उस्सग्गो उवविसइ तओ गुरुसमीवे ॥ १३४५॥ tional -∞∞∞ ***% प्रतिन्याः स्वलब्धिः पददानविधिः ॥ १९२ ॥ ainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ CROCOCCAR दिति अ तो वंदणयं सीसाइ तओ गुरुवि अणुसटुिं । दोण्हवि करेइ तह जह अण्णोऽवि अ बुज्झई कोई ॥ १३४६ ॥ अत्र प्रक्रमे अनुज्ञाविधिरयं-शिष्यं कृत्वा वामपाधै आत्मनः देवान् वन्दते 'गुरु' आचार्यः, शिष्यो वन्दित्वाऽत्रान्तरे ततो भणति, वक्ष्यमाणमिति गाथार्थः॥३६॥ 'इच्छाकारेण' स्वेच्छाक्रिययाऽस्माकं दिगाद्यनुजानीतेति भणति, अत्रान्तरे आचार्य इच्छाम इति भणित्वा तदनन्तरं कायोत्सर्ग करोति, तदनन्तरं,दिगाद्यनुज्ञार्थमिति गाथार्थः॥३७॥ चतुर्विंशतिस्तवपाठनमस्कारपारणं 'नमोऽरहंताणंती'त्येवम् 'आकृष्य' पठित्वा स्तवं पूर्वोक्तं ततो नमस्कारपूर्वकमेवाकर्षतिपठति अनुज्ञानन्दीमिति गाथार्थः॥ ३८ ॥ शिष्योऽपि भावितात्मा सन् शृणोत्युपयुक्तः, अथ वन्दित्वा पुनर्भणति शिष्यः-इच्छाकारेणास्माकं भगवन् ! दिगाद्यनुजानीतेति, तथैव भणतीति गाथार्थः ॥ ३९ ॥ आह गुरुस्त्वत्रान्तरे क्षमाश्रमणानां हस्तेन, नस्वमनीषिकया, अस्य साधोःप्रस्तुतस्य अनुज्ञातं दिगादि प्रस्तुतं, शिष्यो वन्दित्वाऽत्रान्तरे ततोभणति, वक्ष्यमाणमिति गाथार्थः॥४०॥ सन्दिशत किं भणामि?, अत्र प्रस्तावे वन्दित्वा प्रवेदयैवं गुरुर्भणति, वन्दित्वा प्रवेदयति शिष्यो, भणति गुरुस्तत्र विधिना तु, वक्ष्यमाणमिति गाथार्थः॥४१॥ वन्दित्वा भणति ततः, किमित्याह-युष्माकं प्रवेदितं सन्दिशत साधूनां प्रवेदयामि, एवं भणति शिष्यः, अत्रान्तरे गुरुराह-प्रवेदय, 'ततस्तु' तद। नन्तरमिति गाथार्थः ॥ ४२ ॥ किमित्याह-वन्दित्वा नमस्कारमाकर्षन् 'सः' शिष्यः गुरुं प्रदक्षिणीकरोति, सोऽपि च । ReceUSTROLKALA3.4-% पञ्चव. ३३ -4-MAN CA For Private Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा स्तवपरिज्ञायां ॥ १९३ ॥ Jain Educatio गुरुर्देवादीनां वासान् दत्त्वा ' ततः' तदनन्तरं पश्चादिति गाथार्थः ॥ ४३ ॥ किमित्याह - शिरसि प्रक्षिपन् वासान् भणति 'तं' साधुं - गुरुगुणैर्वर्द्धस्वेति, एवमेव त्रीन् वारान् एतद्, उपविशति 'ततः' तदनन्तरं गुरुः, पश्चादिति गाथार्थः ॥ ४४ ॥ 'शेष' प्रादक्षिण्यादि यथा सामायिके तथैव द्रष्टव्यं, दिगाद्यनुज्ञानिमित्तं तु नवरमिह कायोत्सर्गे नियमत एव, उपविशति ततो गुरुसमीपे स साधुरिति गाथार्थः ॥ ४५ ॥ ददति च ततो वन्दनं शिष्यादयः सर्व एव ततो गुरुरप्यनुशास्ति मौलः 'द्वयोरपि' गच्छगणधरयोः करोति तथा संवेगसारं यथाऽन्योऽपिच सत्त्वो बुध्यते कश्चिदिति गाथार्थः ॥ ४६ ॥ गणधरानुशास्तिमाह उत्तममिअं पयं जिणवरेहिं लोगुत्तमेहिं पण्णत्तं । उत्तमफलसंजणयं उत्तमजणसेविअं लोए ॥ १३४७॥ धण्णाण णिवेसिज्जइ धण्णा गच्छंति पारमेअस्स । गंतुं इमस्स पारं पारं वच्चंति दुक्खाणं ॥ १३४८॥ संपाविऊण परमे णाणाई दुहिअतायणसमत्थे । भवभयभीआण दढं ताणं जो कुणइ सो धण्णो ॥ १३४९ ॥ अण्णाणवाहिगहिआ जइवि न सम्मं इहाउरा होंति । तहवि पुण भावविज्जा तेसिं अवणिति तं वाहिं ॥ १३५० ॥ ता तंऽसि भावविज्जो भवदुक्खनिवीडिया तुहं एए । हंदि सरणं पवण्णा मोएअल्वा पयतेणं ॥ १३५१ ॥ अनुज्ञाविधिः गणिशिक्षा ॥ १९३ ॥ inelibrary.org Page #405 -------------------------------------------------------------------------- ________________ Jain Educatio मोएइ अप्पमत्तो पर हिअकरणम्मि णिच्चमुज्जुत्तो । भवसोक्खाबद्ध पडिबद्धो मोक्खसोक्खमि ॥ १३५२ ॥ ता एरिसोचिअ तुमं तहवि अ भणिओऽसि समयणीईए । णिअयावत्थासरिसं भवया णिच्चंपि कायवं ॥ १३५३ ॥ उत्तममिदं गणधरपदं जिनवरैर्लोकोत्तमैर्भगवद्भिः प्रज्ञप्तम्, उत्तमफलसञ्जनकं मोक्षजनकमित्यर्थः, उत्तमजनसेवितं, गणधराणामुत्तमत्वात्, लोक इति गाथार्थः ॥ ४७ ॥ धन्यानां निवेश्यते एतद्, धन्या गच्छन्ति पारमेतस्य - पदस्य, गत्वाऽस्य विधिना पारं पारं व्रजन्ति दुःखानां, सिद्ध्यन्तीति गाथार्थः ॥ ४८ ॥ सम्प्राप्य 'परमान्' प्रधानान् ज्ञानादीन् गुणान् दुःखितत्राणसमर्थान् किमित्याह - भवभयभीतानां प्राणिनां दृढं त्राणं यः करोति स 'धन्यो' महासत्त्व इति | गाथार्थः ॥ ४९ ॥ अज्ञानव्याधिगृहीताः सन्तो यद्यपि न सम्यगिहातुरा भवन्ति व्याधिदोषात्, तथापि पुनर्भाववैद्याः - तात्त्विकास्तेषामपनयन्ति व्याधिं - अज्ञानलक्षणमिति गाथार्थः ॥ ५९ ॥ तत्त्वमसि भाववैद्यो, वर्त्तसे, भवदुःखनिपीडिताः सन्तस्तवैते - साध्वादयः हन्दि शरणं प्रपन्नाः प्रव्रज्यादिप्रतिपत्त्या, मोचयितव्याः प्रयत्नेन सम्यक्त्वकारणेनेति गाथार्थः ॥ ५१ ॥ मोचयति चाप्रमत्तः सन् परहितकरणे नित्योद्युक्तो य इति भवसौख्याप्रतिबद्धो - निःस्पृहः, प्रतिबद्धो मोक्ष| सौख्ये, नान्यत्रेति गाथार्थः ॥ ५२ ॥ तदीदृश एव त्वं पुण्यवान्, तथापि च भणितोऽसि मया समयनीत्या करणेन, jainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९४ ॥ Jain Education निजावस्थासदृशं कुशलमेव भवता नित्यमपि कर्त्तव्यं नान्यदिति गाथार्थः ॥ ५३ ॥ गच्छानुशास्तिमाहतुम्भेहिंपि न एसो संसाराडविमहाकडिल्लंमि । सिद्धिपुरसत्थवाहो जत्तेण खर्णपि मोत्तो ॥ १३५४ ॥ णय पडिकूलेअवं वयणं एअस्स नाणरासिस्स । एवं गिवासचाओ जं सफलो होइ तुम्हाणं ॥ १३५५॥ | इहरा परमगुरूणं आणाभंगो निसेविओ होइ । विहला य होंति तम्मी निअमा इहलोअपरलोआ ॥१३५६॥ ता कुलवहुणाएणं कज्जे निब्भथिए हिवि कहिंचि । एअस्स पायमूलं आमरणंतं न मोत्वं ॥ १३५७॥ णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ । धण्णा आवकहाए गुरुकुलवासंण मुंचति ॥ १३५८ ॥ माभिरपि नैषः - गुरुः संसाराटवी महाकडिल्ले - महागहने सिद्धिपुरसार्थवाहः, तत्रानपायनयनाद्, यत्लेन क्षणमपि मोक्तव्यो, नेति वर्त्तते इति गाथार्थः ॥ ५४ ॥ न च प्रतिकूलयितव्यमश (मास) क्त्या वचनमेतस्य ज्ञानराशेः गुरोः, एवं गृहवासत्यागः प्रव्रज्यया यत् सफलो भवति युष्माकम्, आज्ञाराधनेनेति गाथार्थः ॥ ५५ ॥ 'इतरथा' तद्वचनप्रतिकूलनेन 'परमगुरूणां ' तीर्थकृतामाज्ञाभङ्गो निषेवितो भवति, निष्फलौ च भवतः 'तस्मिन्' आज्ञाभङ्गे सति नियमादिहलोकपरलो- काविति गाथार्थः ॥ ५६ ॥ तत्कुलवधूज्ञातेन - उदाहरणेन कार्ये निर्भत्सितैरपि सद्भिः कथञ्चिदेतस्य - गुरोः पदोर्मूलं-समीपमामरणान्तं न मोक्तव्यं सर्वकालमिति गाथार्थः ॥५७॥ गुणमाह - ज्ञानस्य भवति भागी, गुरुकुले वसन्, स्थिरतरो दर्शने चारित्रे च, आज्ञाराधनदर्शनादिना, अतो धन्या यावत्कथं - सर्वकालं गुरुकुलवासं न मुञ्चन्तीति गाथार्थः ॥ ५८ ॥ साधुशिक्षा ॥ १९४ ॥ inelibrary.org Page #407 -------------------------------------------------------------------------- ________________ A SRKAKAA%E4% AKAALAAAAAA है एवं चिअवयिणीणं अणुसद्धिं कुणइ एत्थ आयरिओ। तह अज्जचंदणमिगावईण साहेइ परमगुणे॥१३५९॥ P एवमेव ब्रतवतीनां साध्वीनामनुशास्तिं करोत्यत्र व्यतिकरे आचार्यः मौलः, तथा आर्यचन्दनामृगापत्योः सम्बन्धिनः कथयति परमगुणानिति, अत्र कथानकं प्रतीतमेवेति गाथार्थः ॥ ५९॥ हूँ भणइ सलद्धीपि हु पुवं तुह गुरुपरिक्खिआ आसि।लद्धी वत्थाईणं णिअमा एगंतनिदोसा ॥ १३६० ॥ __ भणति स्वलब्धिकमपि मौलगुरुः-पूर्व तव, इतः कालाद्, गुरुपरीक्षिता आसीत् , केत्याह-लब्धिर्वस्त्रादीनां प्राप्ति रित्यर्थः, नियमादेकान्तनिर्दोषा, गुरुपारतच्यादिति गाथार्थः॥ ६॥ ६ इम्हि तु सुआयत्तो जाओसि तुमंति एत्थ वत्थुम्मि। ता जह बहुगुणतरयं होइ इमं तह णु कायवं॥१३६१॥ है| इदानीं स्खलब्ध्यनुज्ञायाः श्रुतायत्तो जातोऽसि त्वमित्यत्र वस्तुनि-वस्त्रादिलब्ध्यादौ, तद् यथा बहुगुणतरं भवत्येतद्वस्त्रादिलब्ध्यादि तथैव कर्तव्यं, सर्वत्र सूत्रात् प्रवर्तितव्यमिति गाथार्थः॥ ६१॥ उहित्तु सपरिवारो आयरिअं तिप्पदक्खिणीकाउं । वंदइ पवेयणम्मी ओसरणे चेव य विभासा ॥१३६२॥ उत्थाय सपरिवारोऽभिनवगुरुः आचार्य त्रिः प्रदक्षिणीकृत्य मौलं वन्दते सम्यक्, प्रवेदने समवसरणे चैव विभाषा, येषां यथाऽऽचरितमिति गाथार्थः ।। ६२॥ अह समयविहाणेणं पालेइ तओ गणं तु मज्झत्थो।णिप्फाएइ अअण्णे णिअगुणसरिसेपयत्तेणं ॥१३६३॥ ARCH Join Education International Page #408 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१९५॥ अथ 'समयविधानेन' सिद्धान्तनीत्या पालयत्यसौ गणमेव शेषकृत्यरहितो मध्यस्थः सन् , निष्पादयति चान्यान् पुनःशिक्षा शिष्यान् निजगुणसदृशान्-आत्मतुल्यान् 'प्रयत्नेन' उद्युक्ततयेति गाथार्थः ॥ ६३ ॥ संलेखनोअणुओगगणाणुण्णा एवेसा वणिआसमासेणं। संलेहणत्ति दारं अओ परं कित्तइस्सामि ॥१३६४॥ पोद्घातः __अनुयोगगणानुज्ञा एवम्-उक्तेन प्रकारेण एषा वर्णिता समासेन, संलेखनेति द्वारमतः परं पञ्चमं कीर्तयिष्यामीति गाथार्थः॥ किमित्येवमित्याह अणुओगगणाणुण्णा कयाएँ तयणुपालणं विहिणा। जं ता करेइ (धीरो) सम्मं जाऽऽवइओ चरमकालो उ ॥ १३६५ ॥ अनुयोगगणानुज्ञायां कृतायां सत्यां 'तदनुपालनम्' अनुयोगादिपालनं विधिना 'यद्' यस्मात्तावत्करोति 'धीरः' ऋषियोवदापतितः क्रमेण चरमकाल इति गाथार्थः ॥ ६५ ॥ इति गणानुज्ञावस्तु ४ । I अथ संलेखनावस्तु, संलेखनामाह संलेहणा इहं खलु तवकिरिया जिणवरेहिं पण्णत्ता।जंतीऍसंलिहिजइ देहकसायाइ णिअमेणं ॥१३६६॥5॥१९५॥ है। संलेखना इह खलु प्रक्रमे तपःक्रिया विचित्रा जिनवरैः प्रज्ञप्ता, किमित्याह-'यद्' यस्मात्तया संलिख्यते-कृशीकि यते देहकषायादि, बाह्यमान्तरं च, नियमेनेति गाथार्थः ॥ ६६ ॥ अतिप्रसङ्गपरिहारमाह Jain Education ! For Private & Personel Use Only Page #409 -------------------------------------------------------------------------- ________________ ओहेणं सवच्चि तवकिरिआ जइवि एरिसी होइ । हवि अइमा विसिट्ठा घिप्पड़ जा चरिमकालम्मि ॥ १३६७ ॥ 'ओघेन' सामान्येन सर्वैव तपःक्रिया आदित आरभ्य यद्यपीदृशी- देहकषायादिसंलेखनात्मिका भवति, तथापि चैषाप्रस्तुता विशिष्टा गृह्यते तपःक्रिया या चरमकाले देहत्यागायेति गाथार्थः ॥ ६७ ॥ एतदेवाह - परिवालिऊण विहिणा गणिमाइपयं जईणमिअमुचिअं । अजुओ विहारो अहवा अब्भुज्जुअं मरणं ॥ १३६८ ॥ परिपाल्य विधिना - सूत्रोक्तेन गण्यादिपदम् आदिशब्दादुपाध्यायादिपरिग्रहः, यतीनामुचितमिदं चरमकाले यदुताभ्युद्यतो विहारः - जिनकल्पादिरूपः अथवाऽभ्युद्यतं मरणं - पादपोपगमनादीति गाथार्थः ॥ ६८ ॥ एसो अ विहारोवि हु जम्हा संलेहणासमो चेव । ता ण विरुद्धो णेओ एत्थं संलेहणादारे ॥ १३६९ ॥ एष च विहारोऽभ्युद्यतः यस्मात् संलेखनासम एव वर्त्तते 'तत्' तस्मान्न विरुद्धो ज्ञेयः 'अत्र' प्रस्तुते संलेखनाद्वारे, भण्यमान इति गाथार्थः ॥ ६९ ॥ भणिऊण इमं पढमं लेसुद्देसेण पच्छओ वोच्छं । दाराणुवाइगं चिअ सम्मं अब्भुज्जुअं मरणं ॥ १३७० ॥ Page #410 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१९६॥ Jain Education भणित्वा 'एनम्' अभ्युद्यतविहारं प्रथमं' लेशोद्देशेन' सङ्क्षेपेण 'पृष्ठतः' ऊर्द्ध वक्ष्ये द्वारानुपात्येव, प्रस्तुतमित्यर्थः, 'सम्यकू' सिद्धान्तनीत्याऽभ्युद्यतं मरणमिति गाथार्थः ॥ ७१ ॥ तत्र द्वारगाथामाह अवोच्छिन्तीमण पंच तुलण उवगरणमेव परिकम्मो । तवसत्तसु गत्ते उवसग्गसहे अ वडरुक्खे ॥ १३७१ ॥ दारगाहा ॥ अव्यवच्छित्तिमनः प्रयुङ्क्ते, तथा पञ्चानामाचार्यादीनां तुलना स्वयोगविषया, उपकरणमेवेति वक्तव्यम्, उचितं परिकर्म्म - इन्द्रियादिजयः, तपःसत्त्वश्रुतैकत्वेषूपसर्गसहश्चेति पञ्च भवन्तीत्यर्थः भावनाः, 'वटवृक्ष' इत्यपवादात्तदधः प्रतिपद्यत इति गाथार्थः ॥ ७१ ॥ व्यासार्थमाह | सो पुवावर काले जागरमाणो उ धम्मजागरिअं । उत्तमपसत्थझाणो हिअएण इमं विचिंतेइ ॥ १३७२ ॥ अणुपालिओ उ दी हो परिआओ वायणा तहा दिण्णा । णिप्फाइआ य सीसा मज्झं किं संपयं जुत्तं ? १३७३ ॥ किं णु विहारेणऽब्भुजएण विहरामऽणुत्तरगुणेणं । ।। आऊ अब्भुज्जयसासणेण विहिणा अणुमरामि ॥ १३७४॥ पारद्वावोच्छित्ती इण्हि उचिअकरणा इहरहा उ । विरसावसाणओ णो इत्थं दारस्स संपाओ ॥ १३७५॥ दारं 'सः' गणी वृद्धः सन् पूर्वापरकाले सुप्तः सुप्तोत्थितो वा रात्रौ जाग्रत् धर्म्मजागरिकां - धर्म्मचिन्तां कुर्वन्नित्यर्थः अव्यु त्तिचिन्तादि ॥१९६॥ inelibrary.org Page #411 -------------------------------------------------------------------------- ________________ उत्तमप्रशस्तध्यानः' प्रवृद्धशुभयोगः हृदयेनेदं-वक्ष्यमाणं वस्तु विचिन्तयन्तीति गाथार्थः॥७२॥ अनुपालित एव दीर्घः पर्यायः-प्रव्रज्यारूपः, वाचना तथा दत्ता उचितेभ्यः, निष्पादिताश्च शिष्याः, कृत ऋणमोक्षः, मम किं साम्प्रतं युक्तम् , एतच्चिन्तयतीति गाथार्थः ॥ ७३ ॥ किन्नु विहारेणाभ्युद्यतेन-जिनकल्पादिना विहराम्यनुत्तरगुणेन, एतत्कालापेक्षया, उताभ्युद्यतशासनेन विधिना-सूत्रोक्तनानुखिये इति गाथार्थः ॥७४॥ प्रारब्धाव्यवच्छित्तिः-प्रव्रज्यानि, वहणमखण्डं इदानीमुचितकरणाद्भवति, इतरथा तु-तदकरणे विरसावसानतः कारणात् न प्रारब्धाव्यवच्छित्तिः, तन्यूनत्वादिति, अत्र द्वारस्य-अव्यवच्छित्तिमनःसंज्ञितस्य सम्पात इति गाथार्थः॥ ७५॥ अभ्युद्यतविहाराभ्युद्यतमरणस्वरूपमाह जिणसुद्धजहालंदा तिविहो अब्भुजओ इह विहारो। अब्भुज्जयमरणाप अ पाउगमे इंगिण पारण्णा ॥१३७६॥ 'जिनशुद्धयथालन्दा' जिनकल्पिकाः शुद्धपरिहारिकाः यथालन्दिकाश्चेति त्रिविधोऽभ्युद्यतः 'इह' प्रवचने विहारः, अभ्युद्यतमरणमपि च इह त्रिविधमित्याह-पादपोपगमनेङ्गितपरिज्ञाः' पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति Iगाथासमासार्थः॥७६ ॥ व्यासार्थस्त्वस्याः प्रस्तुतं द्वारमेव सयमेव आउकालंणाउं पुच्छित्तु वा बहुँ सेसं । सुबहुगुणलाभकंखी विहारमब्भुजयं भयई ॥ १३७७ ॥ GOOSE SAURASHISHUSHUAS Jain Educa t ional For Private Personal Use Only Mjainelibrary.org Page #412 -------------------------------------------------------------------------- ________________ इत्वरगणनिक्षेपः ज्ञायां श्रीपञ्चव. स्वयमेवायुःकालं ज्ञात्वा बहु शेष श्रुतातिशयेन, प्रष्टुं वा श्रुतातिशययुक्तमन्यं, बहु शेषं ज्ञात्वा सुबहुगुणलाभकाङ्की सन् अनुयोगा-12 साधुः विहारं-क्रियारूपमभ्युद्यतं भजते, प्रधानमिति गाथार्थः ॥ ७८ ॥ प्रसङ्गमभिधाय 'पञ्च तुलनेति द्वारं व्याचिस्तवपरि- ख्यासुराह गणिउवझायपवित्तीथेरगणच्छेइआ इमे पंच। पायमहिगारिणो इह तेसिमिमा होइ तुलणा उ॥१३७८॥5 ॥१९७॥ गणणिक्खेवित्तिरिओ गणिस्स जो वा ठिओ जहिं ठाणे । जो तं अप्पसमस्स उ णिक्खिवई इत्तरं चेव ॥ १३७९ ॥ है पिच्छामु ताव एए केरिसया होंतिमस्स ठाणस्स ?।जोग्गाणवि पाएणं णिवहणं दुक्करं होइ ॥ १३८० ॥ णय बहुगुणचाएणं थेवगुणपसाहणं बुहजणाणं। इटुं कयाइ कजं कुसला सुपइटिआरंभा ॥१३८१॥ द्वारं। 'गणी' गच्छाधिपाचार्यः 'उपाध्यायः' सूत्रप्रदः 'प्रवृत्तिः' उचिते प्रवर्तकः स्थविरः स्थिरीकरणात् 'गणावच्छेदकः गणदेशपालनाक्षमः, एते पञ्च पुरुषाः प्रायः अधिकारिण 'इह' अभ्युद्यतविहारे, एतेषामियं-वक्ष्यमाणा भवति तुलनेति माता गाथार्थः॥ ७८ ॥ गणनिक्षेप 'इत्वरः' परिमितकालो गणिनो भवति, यो वा स्थितो यत्र स्थाने-उपाध्यायादौ स तत्पदPमात्मसमस्यैव निक्षिपतीत्वरमेव अपरस्य साधोरिति गाथार्थः ॥७९॥ पश्यामस्तावदेते-अभिनवाचार्यादयः कीदृशा भव AGRIMARRECRCAKACAAR ॥१९७॥ in Educatan Intemanona For Private & Personel Use Only ww.jainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ अन्त्यस्य स्थानस्य - प्रस्तुतस्य, उचिता नवेति, अयोग्यानामनारोपणमेवेत्याशङ्कयाह — योग्यानामपि सामान्येन प्रायो निर्वहणं प्रस्तुतस्य दुष्करं भवति, लोकसिद्धमेतदिति गाथार्थः ॥ ८० ॥ युक्त्या तुलनाप्रयोजनमाह-न च बहुगुणत्या गेन प्रामाणिकेन स्तोकगुणप्रसाधनं 'बुद्धजनानां ' विदुषामिष्टं कदाचित्कार्य, नैवेत्यर्थः किमित्यत आह-कुशलाः सुप्रति|ष्ठितारम्भा भवन्तीति गाथार्थः ॥ ८१ ॥ उपकरणद्वारमाश्रित्याह उवगरणं सुद्धेसणमाणजुअं जमुचिअं सकप्पस्स । तं गिण्हइ तयभावे अहागडं जाव उचिअं तु ॥ १३८२॥ | जाए उचिए अ तयं वोसिरइ अहागडं विहाणेण । इअ आणानिरयस्सिह विष्णेअं तंपि तेण समं ॥ २३८३॥ | आणा इत्थ पमाणं विष्णेआ सवहा उ परलोए। आराहणाऍ तीए धम्मो बज्झं पुण निमित्तं ॥ १३८४ ॥ | उवगरणं उवगारे तीए आराहणस्स वहतं । पावइ जहत्थनामं इहरा अहिगरणमो भणिअं ॥ १३८५॥ दारं । उपकरणं-वस्त्रादि शुद्धैषणामानयुक्तं यदुचितं स्वकल्पस्य, समयनीत्या, तद् गृह्णात्युत्सर्गेणादित एव, तदभावे सति यथाकृतं गृह्णाति यावदुचितम्, अन्यद् भवति तावदेवेति गाथार्थः ॥ ८२॥ जाते सत्युचितोपकरणे 'तत्' प्राक्तनं व्युत्सजति यथाकृतं - उपकरणं विधानेन - सौत्रेण, 'इय' तत्त्यागनिःस्पृहतया आज्ञानिरतस्येह - लोके विज्ञेयं 'तदपि' मौलमुपकरणं तेन समं - पाश्चात्येनेति गाथार्थः ॥ ८३ ॥ किमित्यत आह- आज्ञाऽत्र प्रमाणं विज्ञेया सर्वथैव परलोके न त्वन्यत् किंचिद्, आराधनेन तस्या धर्मः, आज्ञात्वात्, बाह्यं पुनर्निमित्तमिति गाथार्थः ॥ ८४ ॥ उपकरणमप्युपकारे 'तस्या' Jain Education hational v jainelibrary.org Page #414 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९८ ॥ Jain Education I आज्ञायाः आराधनस्य वर्त्तमानं सत् प्राप्नोति यथार्थनाम-उपकरणमिति, 'इतरथा' तदाराधनोपकाराभावे सत्यधिकरणमेव भणितं तदुपकरणमिति गाथार्थः ॥ ८५ ॥ परिकर्म्मद्वारमभिधातुमाह परिकम्मं 'पुण इह इंदियाइविणिअमणभावणा आ । तमवायादालोअण विहिणा सम्मं तओ कुणइ ॥ १३८६ ॥ | इंदिअकसायजोगा विणियमिआ तेण पुवमेव णणु । सच्चं तहावि जयई तज्जय सिद्धिं गणेंतो उ ॥ १३८७॥ इंदिअजोगे हिं तहा णेह हिगारो जहा कसाएहिं । एएहिं विणा णेए दुहवुडीबी अभूआउ ॥ १३८८ ॥ जेण उ तेऽवि कसाया णो इंदिअजोगविरहओ हुंति । विणिमपि तओ तयत्थमेवेत्थ कायवं ॥ १३८९ ॥ दारं | परिकर्म्म पुनरिह - प्रक्रमे इन्द्रियादिविनियमनभावना ज्ञेया, भावना - अभ्यासः, 'तत्' परिकर्म्म अपायाद्यालोचनविधिना इन्द्रियादीनां सम्यक् ततः करोतीति गाथार्थः ॥ ८६ ॥ इन्द्रियकपाययोगाः सर्व एव विनियमितास्तेन - साधुना पूर्वमेव ननु, अत्रोत्तरं - सत्यमेतत्, तथापि यतते सः 'तज्जयाद्' इन्द्रियादिजयात् सिद्धिं गणयन्, प्रस्तुतस्येति गाथार्थः ॥ ८७ ॥ इन्द्रिययोगैस्तथा नेहाधिकारः प्रक्रमे यथा कषायैः किमित्यत्राह - एभिर्विना नैते - इन्द्रिययोगा दुःखवृद्धिबी उपकरणपरिकर्मणी ॥ १९८ ॥ inelibrary.org Page #415 -------------------------------------------------------------------------- ________________ भूता इति गाथार्थः॥ ८८॥ येन पुनः कारणेन तेऽपि कषाया नेन्द्रियाऽऽयोगविरहिता भवन्ति, तद्विनियमनमपि ततः कारणात्तदर्थमेव-कषायविनियमनार्थमत्र कर्त्तव्यमिति गाथार्थः ॥ ८९ ॥ तपोभावनादिप्रतिपादनायाह इअ परिकम्मिअभावोऽणब्भत्थं पोरिसाइ तिगुणतवं । कुणइ छुहाविजयटा गिरिणइसीहेण दिटुंतो ॥ १३९० ॥ इकिकं ताव तवं करेइ जह तेण कीरमाणेणं । हाणी ण होइ जइआवि होइ छम्मासुवस्सग्गो ॥१३९१॥ अप्पाहारस्स ण इंदिआइं विसएसु संपयहति।नेअकिलम्मइ तवसारसिएसु न सज्जई आवि ॥१३९२॥ तवभावणाएँ पंचिंदिआणि दंताणि जस्स वसमेंति । इंदिअजोग्गायरिओ समाहिकरणाइं कारेइ ॥ १३९३ ॥ इअ तवणिम्माओ खलु पच्छा सो सत्तभावणं कुणइ । निदाभयविजयट्ठा तत्थ उ पडिमा इमा पञ्च ॥ १३९४ ॥ 1. इय (ति) परिकर्मितभावः सन् इन्द्रियादिविनियमनेनानभ्यस्तम्-असात्मीभूतं पूर्व पौरुष्यादीत्युपलक्षणमेतत् त्रिगुणं तपः करोति, त्रिवारासेवनेन, क्षुद्विजयाय-सात्मीभावेन क्षुद्विजयार्थ, गिरिनदीसिंहेनान दृष्टान्तः, यथाऽसौ CARRIER- पश्चष.३४ For Private & Personel Use Only Ve library.org Page #416 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १९९ ॥ Jain Education गिरिनदीं वेगवतीमसकृदुत्तरणेनापि प्रगुणमुत्तरति एवमसावबाधकं तपः करोतीति गाथार्थः ॥ ९० ॥ तदेवाहएकैकं पौरुष्यादि तावत्तपः करोति सात्मीभावेन यथा तेन तपसा क्रियमाणेन हानिर्न भवति विहितस्य यदापि भवति कथञ्चित् षण्मासानुपसर्गो दिव्यादिरिति गाथार्थः ॥ ९१ ॥ तपस एव गुणान्तरमाह - अल्पाहारस्य तपसा न इन्द्रियाणि - स्पर्शनादीनि 'विषयेषु' स्पर्शादिषु सम्प्रवर्त्तन्ते, धातूद्रेकाभावात् न च क्लाम्यन्ति तपसा, सम्पन्नेषु रसिकेषु - अशनादिषु न सज्यते चापि, अपरिभोगेनानादरादिति गाथार्थः ॥ ९२ ॥ तपोभावनया हेतुभूतया पश्चेन्द्रियाणि दान्तानि सन्ति यस्य वशमागच्छन्ति प्राणिनः स इन्द्रिययोग्याचार्यः - इन्द्रियप्रगुणन क्रियागुरुः 'समाधिकरणानि' समाधिव्यापारान् कारयतीन्द्रियाणीति गाथार्थः ॥ ९३ ॥ द्वारान्तरसम्बन्धाभिधित्सयाऽऽह - 'इअ' एवं तपोनिर्मातः खलु पश्चादसौ मुनिः सत्त्वभावनां करोति, सत्त्वाभ्यासमित्यर्थः, निद्राभयविजयार्थमेतत् करोति, तत्र तु प्रतिमाः सत्त्वभावनायामेताः पश्चेति गाथार्थः ॥ ९४ ॥ पढमा उवस्यम्मी बीया बाहिं तइया चउक्कंमि । सुन्नघरम्मि चउत्थी तह पंचमिआ मसाणंमि ॥ १३९५ ॥ एआसु थेवथेवं पुवपवत्तं जिणेइ णिदं सो । मूसगछिका उ तहा भयं च सहसुग्भवं अजिअं ॥ १३९६ ॥ एएण सो कमेणं डिंभगतकरसुराइकयमेअं । जिणिऊण महासत्तो वहइ भरं निव्भओ सयलं ॥ १३९७ ॥ तपःसत्त्वभावने ॥ १९९ ॥ Page #417 -------------------------------------------------------------------------- ________________ अह सुत्तभावणं सो एगग्गमणो अणाउलो भयवं । कालपरिमाणहेउं सऽभत्थं सबहा कुणइ ॥१३९८॥2 उस्सासाओ पाणू तओ अ थोवो तओऽविअ मुहुत्तो। एएहिं पोरिसीओ ताहिंपि णिसाइ जाणेइ ॥ १३९९ ॥ ताएत्तो उवओगाओ सदेव सोऽमूढलक्खयाए उ। दोसं अपावमाणो करेइ किच्चं अविवरीअं ॥१४००॥ मेहाइच्छण्णेसुं उभओकालं अहव उवसग्गे । पेहाइ भिक्खपंथे जाणइ कालं विणा छायं ॥१४०१॥ - प्रथमोपाश्रये प्रतिमा, द्वितीया बहिरुपाश्रयस्य. तृतीया चतुष्के स्थानसम्बन्धिनि, शून्यगृहे चतुर्थी स्थानसम्बन्धि-IX न्येव, तथा पञ्चमी श्मशाने प्रतिमेति गाथार्थः ॥९५ ॥ एतासु प्रतिमासु स्तोकस्तोकं यथा समाधिना पूर्वप्रवृत्तां जयति निद्रामसौ-ऋषिः, मूषिकास्पृष्टादौ तथा, आदिशब्दान्मार्जारादिपरिग्रहः, भयं च सहसोद्भवमजितं जयतीति गाथार्थः ॥ ९६ ॥ अनेनासौ क्रमेण-यथोपन्यस्तेन डिम्भकतस्करसुरादिकृतमेतद्-भयं जित्वा महासत्त्वः सर्वासु प्रतिमासु वहति भरं प्रस्तुतं निर्भयः सन् सकलमिति गाथार्थः॥९७॥ श्रुतभावनामाह-अथ सूत्रभावनामसौ-ऋषिरेकाग्रमनाः अन्तःकरणेन, अनाकुलो बहिर्वृत्या, भगवानसौ कालपरिमाणहेतोः, तदभ्यासादेव तद्गतेः, स्वभ्यस्तां सर्वथा करोति उच्च्छासादिमानेनेति गाथार्थः ॥ ९८ ॥ एतदेवाह-उच्छासात् 'प्राण' इत्युच्छासनिश्वासः, 'ततश्च' प्राणात्र For Private Personal Use Only JainEducation Intem Page #418 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ २०० ॥ Jain Educatio 'स्तोकः' सप्तप्राणमानः, 'ततोऽपि च ' स्तोकात् 'मुहूर्त्तः' द्विघटिककालः 'एभिः ' मुहूर्त्तेः पौरुप्यः, 'ताभिरपि' पौरुषीभिः 'निशादि' निशादिवसादि जानाति सूत्राभ्यासत इति गाथार्थः ॥ ९९ ॥ अतः उपयोगात् सूत्राभ्यासगर्भात् सदैवासावमूढलक्षतया कारणेन दोषमप्राप्नुवन्- निरतिचारः सन् करोति 'कृत्यं' विहितानुष्ठानमविपरीतमिति गाथार्थः ॥ १४०० ॥ मेघादिच्छन्नेषु विभागेषु 'उभयकाले' प्रारम्भसमाप्तिरूपम् अथवोपसर्गे - दिव्यादौ प्रेक्षादावुपकरणस्य भिक्षापयोः औचि त्येन जानाति कालं योग्यं, विना छाययेति गाथार्थः ॥ १ ॥ एकत्वभावनामभिधातुमाहएगत्तभावणं तह गुरुमाइसु दिट्ठिमाइपरिहारा । भावइ छिण्णममत्तो तत्तं हिअयम्मि काऊणं ॥ १४०२॥ एगो आया संजोगिअं तुऽसेसं इमस्स (पिमं तु) पाएणं । दुक्खणिमित्तं स मोतुं (एयं ) मज्झत्थभावं तु ॥ १४०३ ॥ भाविअपरमत्थो समसुहदुक्खोऽबहीअरो होइ । तत्तो असो कमेणं साहेइ जहिच्छिअं कज्जं ॥ १४०४ ॥ एगत्तभावणाए ण कामभोगे गणे सरीरे वा । सज्जइ वेरग्गगओ फासेइ अणुत्तरं करणं ॥ १४०५ ॥ दारं ॥ एकत्वभावना ॥ २०० ॥ jainelibrary.org Page #419 -------------------------------------------------------------------------- ________________ एकत्वभावनां तथाऽसौ-यतिगुर्वादिषु दृष्ट्यादिपरिहाराद्-दर्शनालापपरिहारेण 'भावयति' अभ्यस्यति छिन्नममत्त्वः सन् तत्त्वं हृदये कृत्वा वक्ष्यमाणमिति गाथार्थः ॥२॥ एक आत्मा तत्त्वतः, संयोगिकं त्वशेषमप्येतदेहादि प्रायेण, दुःखनिमित्तं सर्वमेतद्धि वस्तु, मध्यस्थभावो यस्य सर्वत्रेति गाथार्थः ॥३॥ 'इय' एवं भावितपरमार्थः सन् समसुखदुःखो में मुनिरबहिश्चरो भवति, आत्माराम इत्यर्थः, ततश्च असौ क्रमेण अवदायमा(तम)नाः साधयति यथेष्टं कार्य, चारित्ररूपमिति गाथार्थः॥४॥ एकत्वभावनया भाव्यमानया न कामभोगयोः, तथा गणे शरीरे वा 'सज्यते' सङ्गं गच्छति, एवं वैराग्य-४ गतः सन् स्पृशत्यनुत्तरं करणं-प्रधानयोगनिमित्तमिति गाथार्थः॥५॥ बलभावनामाहहै इअ एगत्तसमेओ सारीरं माणसं च दुविहंपि । भावइ बलं महप्पा उस्सग्गधिइसरूवं तु ॥१४०६॥ पायं उस्सग्गेणं तस्स ठि(धि)ई भावणाबला एसो। संघयणेवि हु जायइ इम्हि भाराइबलतुल्लो॥१४०७॥ सइ सुहभावेण तहा जंता सुहभावथिजरूवा उ । एत्तो च्चिअकायवाधिई णिहाणाइलाभेव ॥ १ धिइबलणिबद्धकच्छो कम्मजयट्ठाएँ उज्जओ मइमं । सवत्था अविसाई उवसग्गसहो दढं होइ ॥ १४०९ ॥ दारं ॥ एवमेकत्वभावनासमेतः सन् शारीरं मानसं च द्विविधमप्येतद् भावयति बलं महात्माऽसौ कायोत्सर्गधृतिस्वरूपं RIGANGANGANGACASSASSACRE Jain Education Interational For Private Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ २०१ ॥ यथासङ्ख्यमिति गाथार्थः ॥ ६ ॥ प्रायः कायोत्सर्गेण तस्य यतेः स्थि (धृतिः, भावनावलाच्चैष - कायोत्सर्गः, संहननेऽपि सति जायते इदानीं भारादिवलतुल्यः, शक्तौ सत्यामप्यभ्यासतो भारवहनिदर्शनादिति गाथार्थः ॥ ७ ॥ सदा शुभभावेन तथा तस्य स्थितिरिति वर्त्तते, 'यद्' यस्मादेवं तत् शुभभावस्थैर्यरूपा अत एव स्थितिसम्पादनार्थं कर्त्तव्या धृतिस्तेन, निधानादिलाभ इवेष्टसिद्धेरिति गाथार्थः ॥ ८ ॥ धृतिबल निबद्धकक्षः सन् कर्म्मजयार्थमुद्यतो मतिमानेष सर्वत्राविषादी भावेनोपसर्गसहो दृढम् - अत्यर्थं भवतीति गाथार्थः ॥ ९ ॥ चरमभावनामभिधाय विशेषमाह - सवासु भावणासुं एसो उ (य) विही उ होइ ओहेणं । एत्थं चसद्दगहिओ तयंतरं चेव केइति ॥ १४१०॥ सर्वासु भावनासु अनन्तरोदितासु एष च विधिस्तु वक्ष्यमाणो भवत्योघेन, अत्र चशब्दगृहीतो द्वारगाथायां तदन्तरं - विध्यन्तरमेव केचनेति गाथार्थः ॥ १० ॥ traforavisaat गच्छे ठिअ कुणइ दुविह परिकम्मं । आहारो वहिमासु ताहे पडिवज्जई कप्पं ॥ १४११ ॥ जिनकल्पिकप्रतिरूपी - तत्सदृशो गच्छ एव स्थितः सन् करोति द्विविधं परिकर्म्म - बाह्यमान्तरं च आहारोपध्यादिषु विषयेषु ततस्तत्कृत्वा प्रतिपद्यते कल्पमिति गाथार्थः ॥ ११ ॥ एतदेवाह - | तइआए अलेवार्ड पंचण्णयरीऍ भयइ आहारं । दोपहऽण्णयरीऍ पुणो उवहिं च अहागडं चैव ॥ १४१२॥ बलभावना परिकर्म च ॥२०१॥ Page #421 -------------------------------------------------------------------------- ________________ तृतीयायां पौरुष्यामले पकृतं - वल्लादि पञ्चान्यतरया पुनरेषणया 'भजते' सेवते आहारं द्वयोरन्यतरया पुनरेषणयोपधिं च भजते, यथाकृतं चैवोपधिं, नान्यां, तत्रौघत एवैषणा आहारस्य सप्त, यथोक्तम् – “संसट्टाऽसंसट्टा उद्धड तह होइ अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥ तत्थ पंचसु गहो, एक्काए अभिग्गहो असणस्स एक्काए चेव पाणस्स, वस्त्रस्य त्वेषणाश्चतस्रो, यथोक्तम् — उद्दिट्ठ पेह अंतर उज्झियधम्मा चउबिहा भणिआ । वत्थेसणा जईणं जिणेहिं जिअरागदोसेहिं ॥ १ ॥ एत्थंपि दोसु गिण्हइ" ति गाथाभावार्थः ॥ पाणिपडिग्गहपत्तो सचेल (सचेलचेल ) भेएण वावि दुविहं तु । जो जहरूवो होही सो तह परिकम्मए अप्पं ॥ १४१३ ॥ दारं ॥ पाणिप्रतिग्रहः - अपात्रपात्रवद्भेदेन सचेलाचेलभेदेन वापि द्विविधं तु प्रस्तुतं परिकर्म्म, यो यथारूपो भविष्यति जिनकल्पिकः सः 'तथा' तेनैव प्रकारेण परिकर्म्मयत्यात्मानमिति गाथार्थः ॥ १३ ॥ चरमद्वाराभिधित्सयाऽऽह निम्माओ अ तहिं सो गच्छाई सवहाऽणुजाणित्ता । पुवोइआण सम्मं पच्छा उवबूहिओ विहिणा ॥ १४१४ ॥ खामेइ तओ संघं सबालवुड्डुं जहोचिअं एवं । अचंतं संविग्गो पुवविरुद्धे विसेसेण ॥ १४१५ ॥ Page #422 -------------------------------------------------------------------------- ________________ प्रतिपतिः श्रीपञ्चव. किंचि पमाएणं ण सुट्ट भे वहि मए पुट्विं । तं भे खामेमि अहं णिस्सल्लो णिक्कसाओत्ति ॥१४१६॥ अनुयोगा-18 पारा निर्मातश्च 'तत्र' परिकर्मण्यसौ गच्छादि सर्वथानुज्ञाप्य प्रागुक्तं पदं, पूर्वोदितानां सम्यग् इत्वरस्थापितानां पश्चादप-1 ज्ञायां बृह्य विधिना तेनैवेति गाथार्थः ॥ १४ ॥ क्षामयति ततः सङ्घ सामान्येन सबालवृद्धं यथोचितमेव वक्ष्यमाणनीत्या अत्यन्त संविग्नः सन्, पूर्वविरुद्धान् विशेषेण काश्चनेति गाथार्थः ॥ १५॥ यत्किञ्चित्प्रमादेन हेतुना न सुष्ठ 'भे' भवतां वर्तित ॥२०२॥ मया पूर्व तद् 'भे' युष्मान् क्षमयाम्यहं निःशल्यो निष्कषायोऽस्मि संवृत्त इति गाथार्थः ॥१६॥ दवाई अणुकूले महाविभूईएँ अह जिणाईणं। अब्भासे पडिवजइ जिणकप्पं असइ वडरुक्खे ॥ १४१७ ॥ दारं ॥ दाराणुवायमोइह सो पुण तइआए भावणासारं। काऊण तं विहाणं णिरविक्खो सबहा वयइ ॥ १४१८॥ द्रव्यादावनुकूले सति महाविभूत्या-दानादिकयाऽथ जिनादीनामतिशयिनामभ्यासे प्रतिपद्यते जिनकल्पमुत्सर्गेण, असति च वटवृक्षेऽपवाद इति गाथार्थः॥ १७॥ द्वारानुपातो द्रष्टव्यः स पुनः-ऋषिस्तृतीयायां पौरुष्या भावनासारं सत् कृत्वा तत् नमस्कारादिप्रतिपत्तिविधान निरपेक्षः सन् सर्वथा व्रजति तत इति गाथार्थः॥ १८॥ पक्खीपत्तुवगरणे गच्छारामा विणिग्गए तम्मि।चक्खुविसयं अईए अयंति आनंदिया साहू ॥ १४१९॥ BOSSAMASANAMSANCHAR ॥२०२॥ Jan Education i n For Private Personal use only Page #423 -------------------------------------------------------------------------- ________________ -SCARSHANKARACROROSMOSASS पक्षिपत्रोपकरणे-अमुकस्तोकोपधौ गच्छारामात् सुखसेव्याद्विनिर्गते 'तस्मिन्' जिनकल्पिके चक्षुर्विषयमतीते-अदशनीभूते आगच्छन्ति स्ववसतिमानन्दिताः साधवः, तत्प्रतिपत्त्येति गाथार्थः ॥ १९॥ आभोएउं खेत्तं णिवाघाएण मासणिवाहिं । गंतूण तत्थ विहरइ एस विहारो समासेण ॥ १४२० ॥ ___ 'आभोज्य' विज्ञाय क्षेत्रं निर्व्याघातेन हेतुभूतेन 'मासनिर्वाहि' मासनिर्वहणसमर्थ, गत्वा तत्र क्षेत्रे विहरति-स्वनीति पालयति, एष विहारः समासेनास्य भगवत इति गाथार्थः॥२०॥ हा एत्थ य सामायारी इमस्स जा होइ तं पवक्खामि । भयणाएँ दसविहाए गुरूवएसानुसारेण ॥१४२१॥ अत्र च क्षेत्रे सामाचारी-स्थितिरस्य या भवति जिनकल्पिकस्य तां प्रवक्ष्यामि भजनया' विकल्पेन दशविधायां सामाचार्या वक्ष्यमाणायां गुरूपदेशानुसारेण, न स्वमनीषिकयेति गाथार्थः ॥ २१ ॥ दशविधामेवादावाह इच्छा मिच्छ तहकार आवस्सि निसीहिया य आपुच्छा। पडिपुच्छ छंदण णिमंतणा य उवसंपया चेव ॥ १४२२ ॥ इच्छा मिथ्या तथा तथाकार इति, कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छाकारो मिथ्याकारः तथाकार इति, तथा परभणने सर्वत्रेच्छाकारः, दोषचोदने मिथ्याकारः, गुर्वादेशे तथाकारः, तथा आवश्यिकी नैषेधिकी च आपृच्छा, वसरातिनिर्गमे आवश्यिकी, प्रवेशे नैषेधिकी, स्वकार्यप्रवृत्तावापृच्छा, तथा प्रतिपृच्छा छन्दना निमन्त्रणा च, तत्रादिष्टकरण Jain Education a l For Private Personal Use Only mainelibrary.org Page #424 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ २०३ ॥ Jain Education काले प्रतिपृच्छा, पूर्वगृहीतेनाशनादिना छन्दना, निमन्त्रणा भवत्यगृहीतेन, उपसंपञ्चैव श्रुतादिनिमित्तमिति गाथार्थः ॥ २२ ॥ अत्र जिनकल्पिकसामाचारीमाह - आवस्सिणिसीहिमिच्छापुच्छणमुवसंपयंमि गिहिए । अण्णा सामायारी ण होइ से सेसिआ पंच ॥ १४२३ ॥ आatest नैषेधिक 'मिथ्ये 'ति मिथ्याकारं पृच्छामुपसम्पदं गृहिष्वौचित्येन सर्व करोति, अन्याः सामाचार्य:इच्छाकार्याद्या न भवन्ति 'से' तस्य शेषाः पञ्च, प्रयोजनाभावादिति गाथार्थः ॥ २३ ॥ आदेशान्तरमाह| आवस्सिअं निसीहिअ मोत्तुं उवसंपयं च गिहिए । सेसा सामायारी ण होइ जिणकप्पिए सत्त ॥ १४२४ ॥ आवश्यक नैषिधिक मुक्त्वा उपसम्पदं च गृहिष्वारामादिष्वोघतः, शेषाः सामाचार्यः पृच्छाद्याः अपि न भवन्ति जिनकल्पिके सप्त, प्रयोजनाभावादेवेति गाथार्थः ॥ २४ ॥ | अहवावि चक्कवाले सामायारी उ जस्स जा जोग्गा । सा सवा वत्तवा सुअमाईआ इमा मेरा || १४२५ ॥ अथवाऽपि 'चक्रवाले' नित्यकर्मणि सामाचारी तु यस्य या योग्या जिनकल्पिकादेः सा सर्वा वक्तव्या, अत्रान्तरे श्रुतादिका चेयं मर्यादा - वक्ष्यमाणाऽस्येति गाथार्थः ॥ २५ ॥ सुअसंघयणुवसग्गे आयंके वेअणा कइ जणा उ । थंडिल्ल वसहि केश्च्चिर उच्चारे चैत्र पासवणे ॥ १४२६ ॥ जिनकल्पसामाचारी ॥ २०३ ॥ Page #425 -------------------------------------------------------------------------- ________________ ओवासे तणफलए सारक्खणयायसंथवणया या पाहुडिअअग्गिदीवे ओहाण वसे कइ जणाओ॥१४२७॥ भिक्खायरिआ पाणय लेवालेवे अ तह अलेवे अ। आयंबिलपडिमाई जिणकप्पे मासकप्पे उ॥ १४२८॥ दारगाहा ॥ श्रुतसंहननोपसर्ग इत्येतद्विषयोऽस्य विधिः वक्तव्यः, तथाऽऽतको वेदना कियन्तो जनाश्चेति द्वारत्रयमाश्रित्य, तथा स्थाण्डिल्यं वसतिः कियच्चिरं द्वाराण्याश्रित्य, तथा उच्चारे चैव प्रश्रवणे चेत्येतद्विषय इति गाथार्थः॥ २६ ॥ तथा अवकाशे तृणफलके एतद्विषय इत्यर्थः, तथा संरक्षणता च संस्थापनता चेति द्वारद्वयमाश्रित्य, तथा प्राभृतिकाग्निदीपेषु एतद्विषयः, तथाऽवधानं वसिष्यन्ति कति जनाश्चेत्येतद् द्वारद्वयमाश्रित्येति च गाथासमुदायार्थः ॥२७॥ भिक्षाचर्या पानकं इत्येतद्विषयो, लेपालेपे वस्तुनि, तथा अलेपे च एतद्विषयश्चेत्यर्थः, तथाऽऽचाम्लप्रतिमे समाश्रित्य, जिनकल्पे मासकल्पस्त्वेतद्द्वारमधिकृत्य विधिर्वक्तव्य इति गाथासमुदायार्थः ॥ २८ ॥ एतास्तिस्रोऽपि द्वारगाथाः, आसामवयवार्थः प्रतिद्वारे स्पष्ट उच्यते, तत्र श्रुतद्वारमधिकृत्याहआयारवत्थु तइयं जहण्णय होइ नवमपुवस्सातहियं कालण्णाणं दस उक्कोसेण भिण्णाइं॥१४२९॥दा। ___ आचारवस्तु तृतीयं सख्यया जघन्यकं भवति नवमपूर्वस्य सम्बन्धि श्रुतपर्यायः, तत्र कालज्ञानं भवतीतिकृत्वा, दश पूर्वाण्युत्कृष्टतस्तु भिन्नानि श्रुतपर्याय इति गाथार्थः ॥ २९ ॥ संहननद्वारमाश्रित्याह FACANCE6%E0ROSARO64064-%%A411 For Private Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्वपरि ज्ञायां ॥ २०४ ॥ Jain Education पढसिंघणा धिऍ पुण वज्जकुड्डुसामाणा । पडिवज्जति इमं खलु कप्पं सेसा ण उ कयाइ ॥ १४३० ॥ दारं ॥ प्रथमेलुकसंहननाः-वज्रऋषभनाराचसंहनना इत्यर्थः धृत्या पुनर्वज्र कुड्य समानाः, प्रधानवृत्तय इति भावः, प्रतिपद्यन्ते एनं खलु कल्पम्-अधिकृतं जिनकल्पं, शेषा न तु कदाचित्, तदन्यसंहननिन इति गाथार्थः ॥ ३० ॥ उपसर्गद्वारविधिमाह - दिवाई उवसग्गा भइआ एअस्स जइ पुण हवंति । तो अहिओ विसes णिच्चलचित्तो महासत्तो ॥ १४३१ ॥ दारं ॥ दिव्यादय उपसर्गा भाज्याः 'अस्य' जिनकल्पिकस्य, भवन्ति वा न वा, यदि पुनर्भवन्ति कथञ्चित्ततोऽव्यथितः सन् विसहते तानुपसर्गान् निश्चलचित्तो 'महासत्त्वः' स्वभ्यस्तभावन इति गाथार्थः ॥ ३१ ॥ आतङ्कद्वारविधिमाहआर्यको जरमाई सोऽवि हु भइओ इमस्स जइ होइ । णिप्पडिकम्मरीरो अहिआसइ तंपि एमेव ॥ १४३२ ॥ दारं ॥ आतङ्को-ज्वरादिः सद्योघाती रोगः असावपि भाज्योऽस्य, भवति वा न वा, यदि भवति कथञ्चित्ततः निष्प्रतिकर्म्मशरीरः सन्नधिसहते तमप्यातङ्कमेवमेव- निश्चलचित्ततयेति गाथार्थः ॥ ३२ ॥ वेदनाद्वारविधिमाह श्रुतसंहनोपसर्गातंकद्वारा णि ॥ २०४ ॥ Jainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ अब्भुवगमिआ उवकमा य तस्स वेअणा भवे दुविहा। धुवलोआई पढमा जराविवागाइआ बीआ १४३३/3 ___ अभ्युपगमिकी औपक्रमिकी च 'तस्य ' जिनकल्पिकस्य वेदना भवति द्विविधा, ध्रुवलोचाद्या प्रथमा वेदना, ज्वरविपाकादिका द्वितीया वेदनेति गाथार्थः॥ ३३ ॥ कियन्तो जना इति द्वारविधिमाहएगोअ एसभयवं णिरवेक्खे सबहेव सवत्थाभावेण होइ निअमावसहीओदवओभइओ॥१४३४॥ दारं, | एक एवैष भगवान् जिनकल्पिकः निरपेक्षः सर्वथैव सर्वत्र वस्तुनि भावेन-अनभिष्वङ्गेन भवति नियमात् वसत्यादौ, द्रव्यतो भाज्य-एको वाऽनेको वेति गाथार्थः ॥ ३४॥ स्थाण्डिल्यद्वारविधिमाहउच्चारे पासवणे उस्सग्गं कुणइ थंडिले पढमे। तत्थेव य परिजुपणे कयकिच्चो उज्झई वत्थे॥१४३५॥ दारं। . उच्चारे प्रश्रवणे, एतद्विषयमित्यर्थः, व्युत्सर्ग करोति स्थाण्डिल्ये प्रथमे-अनवपातादिगुणवति, तत्रैव च परिजीर्णानि सन्ति कृतकृत्यः सन्नुज्झति वस्त्राणीति गाथार्थः ॥ ३५ ॥ वसतिद्वारविधिमाह अममत्ताऽपरिकम्मा दारबिलब्भंगजोगपरिहीणा । जिणवसही थेराणवि मोत्तूण पमजणमकजे ॥ १४३६ ॥ दारं ॥ अममत्वा ममेयमित्यभिष्वङ्गरहिता अपरिकर्मा-साधुनिमित्तमालेपनादिपरिकर्मवर्जिता, 'द्वारबिलभग्नयोगपरि Join Education International For Private Personel Use Only Page #428 -------------------------------------------------------------------------- ________________ REMIUNITIETIT IVE श्रीपञ्चव. क्षीणा'द्वारबिलयोगः स्थगनपूरणरूपःभग्नयोगः-पुनः संस्करणम् एतच्छ्रन्या जिनवसतिः, अस्यानपवादानुष्ठानपरत्वात, कियजसंलेखना-16 हास्थविराणामप्येवंभूतैव वसतिः मुक्त्वा प्रमार्जनं वसतेरेव अकार्य इति-पुष्टमालम्बनं विहायैवंभूतेति गाथार्थः ॥ ३६॥ वस्तुनि नादीनि कियच्चिरद्वारविधिमाह द्वाराणि ५ जिनकल्प: | केच्चिरकालं वसहिह एवं पुच्छंति जायणासमए ।जस्थ गिही सा वसहीण होइ एअस्स णिअमेण।१४३७ ला कियच्चिरं कालं वत्स्यथ यूयम्, एवं पृच्छन्ति याचासमये काले यत्र गृहिणः-स्वामिनः सा वसतिरेवंभूता न भवत्येव ॥२०५॥ दो तस्य ' जिनकल्पिकस्य नियमेन, सूक्ष्मममत्वयोगादिति गाथार्थः ॥ ३७॥ उच्चारद्वारविधिमाह|नो उच्चारो एत्थं आयरिअबो कयाइदवि जत्थ । एवं भणंति सावि हु पडिकुट्टा चेव एअस्स॥१४३८॥दा।। | नोच्चारोऽत्र प्रदेशे आचरितव्यः कदाचिदपि, यत्र वसतौ एवं भणन्ति दातारः सापि प्रतिकुष्टैव भगवता एतस्य वसतिरिति गाथार्थः ॥ ३८ ॥प्रश्रवणद्वारविधिमाह- . पासवणंपि अ एत्थं इमंमि देसंमि ण उण अन्नत्थ। कायवंति भणंति ह जाए एसावि णो जोग्गा ॥१४३९॥ दारं ॥ ॥२०५॥ प्रश्रवणमपि चात्र-वसतौ अस्मिन् देशे-विवक्षित एव, न पुनरन्यत्र देशे कर्त्तव्यमिति भणन्ति यस्यां वसतौ एषाऽपि न योग्याऽस्येति गाथार्थः ॥ ३९ ॥ व्याख्याता प्रथमद्वारगाथा,द्वितीया व्याख्यायते, तत्रावकाशद्वारविधिमाह RECACARAMMALGOGAN KRODHRUDROMEN TatasanaMITHEMERIT A INMENT JainEducation international For Private Personel Use Only www.jainelorary.org Page #429 -------------------------------------------------------------------------- ________________ CRICASSOCISSAGESEARCASSAM ओवासोऽवि हु एत्थं एसो तुझंति न पुण एसोत्ति । ईअवि भणंति जहिअं सावि ण सुद्धा इमस्स भवे ॥ १४४०॥ दारं ॥ अवकाशोऽपि चात्र वसतो एष युष्माकं नियतो, न पुनरेषोऽपि, एवमपि भणन्ति यस्यां वसती दातारः साऽपि न शुद्धाऽस्य भवेद्वसतिरिति गाथार्थः॥४०॥ तृणफलकद्वारविधिमाहएवं तणफलगेसुअ जत्थ विआरोतु होइ निअमेणं । एसावि हदवाइमस्स एवंविहा चेव ॥१४४१॥दार। एवं तृणफलकेष्वपि यत्र विचारस्तु भवति तद्गतः नियमेन एषाऽपि वसतिर्द्रष्टव्या परुषे (प्रकृते) एवंविधा चैव-अशुद्धेति गाथार्थः॥४१॥ संरक्षणाद्वारविधिमाह सारक्खणत्ति तत्थेव किंचि वत्थुमहिगिच्च गोणाई । जाए तस्सारक्खणमाह गिही सावि हु अजोगा ॥ १४४२ ॥ सारक्षणेति तत्रैव वसतौ किञ्चिद्वस्तु अधिकृत्य गवादि यस्यां तत्संरक्षणामाह गृही, गवाद्यपि(मि) रक्षणीयमिति, साऽपि वसतिरयोग्येति गाथार्थः ॥ ४२ ॥ संस्थापनाद्वारविधिमाह संठवणा सकारो पडमाणीए णुवेहमो भंते !। कायवंति अ जीएवि भणइ गिही सा वऽजोग्गत्ति ॥१४४३ ॥ दारं ॥ For Private & Personel Use Only Page #430 -------------------------------------------------------------------------- ________________ अवकाशादीनि द्वाराणि श्रीपञ्चव. संस्थापना संस्कारोऽभिधीयते, पतन्त्याः सत्याः अनुपेक्षा भदन्त ! कर्त्तव्यक्तिव, नोपेक्षितव्येत्यर्थः, यस्यामपि भणसंलेखना- ति गृही दाता साऽप्ययोग्या वसतिरिति गाथार्थः ॥ ४३ ॥ मूलगाथाचशब्दार्थमाहवस्तुनि अण्णं वाअभिओगं चसदसंर कुणइ।दायाचित्तसरूवं जोगाणेसावि एअस्स ॥१४४४ादारं। ५ जिनकल्प: अन्यं वाऽभियोग चशब्दसंसूचितं यत्र करोति वसतौ दाता चित्रस्वरूपं योग्या नैषाऽप्येतस्य वसतिरिति गाथार्थः॥४॥ प्राभृतिकाद्वारविधिमाह॥२०६॥ पाहुडिआ जीऍ बली कज्जइ ओसक्कणाइअं तत्थ । विक्खिरिअ ठाण सउणाअग्गहणे अंतरायं च ॥ १४४५॥ दारं । प्राभृतिका यस्यां वसतौ बलिः क्रियते, अवसर्पणादि तत्र तद्भक्त्या भवति विक्षिप्तस्य बले, 'स्थानात् ' कायोत्स-15 र्गतः, शकुनाद्यग्रहणे सत्यन्तरायं च भवतीति गाथार्थः॥ ४५ ॥ अग्निद्वारविधिमाह अग्गित्ति साऽगिणी जा पमजणे रेणुमाइवाघाओ। अपमजणे अकिरिआ जोईफुसणंमि अविभासा ॥ १४४६ ॥ दारं ॥ अग्निरिति साग्निर्या वसतिः, प्रमार्जने तत्र रेवादिना व्याघातोऽग्नेः, अप्रमार्जने सत्यक्रिया-आज्ञाभङ्गो, ज्योतिःस्पपार्शने च विभाषा-स्याद्वा न वाऽङ्गारादाविति गाथार्थः ॥ ४६॥ दीपद्वारविधिमाह CAREKANAKARAN COMPROCEROSCORNAGARLICALCDCRACK ॥२०६॥ Jain Educa For Private Personal Use Only torary.org Page #431 -------------------------------------------------------------------------- ________________ दीवत्ति सदीवा जा तीऍ विसेसो उ होइ जोइम्मि। एत्तो च्चिअ इह भेओ सेसा पुवोइआ दोसा ॥ १४४७ ॥ दारं । दीप इति सदीपा या वसतिः, तस्यां विशेषस्तु सदीपायां भवति ज्योतिषि, तद्भावेन स्पर्शसम्भवाद्,अत एव कार-है। लणादिह भेदो द्वारस्य द्वारान्तरात् , शेषाः पूर्वोक्ता दोषाः प्रमार्जनादय इति गाथार्थः॥ अवधानद्वारविधिमाह ओहाणं अम्हाणवि गेहस्सुवओगदायगो तंसि । होहिसि भणंति ठंते जीए एसावि से ण भवे ॥ १४४८॥ दारं । अवधानं नामास्माकमपि गृहस्योपयोगदाता त्वमसि-भगवन् ! भविष्यसि भणन्ति तिष्ठति सति यस्यां वसतौ एषाsपि 'से' तस्य जिनकल्पिकस्य न भवेदिति गाथार्थः॥४८॥ कियजनद्वारविधिमाह तह कइ जणत्ति तुम्हे वसहिह एत्थंति एवमवि जीए । भणइ गिहीऽणुण्णाए परिहरए णवरमेअंपि ॥ १४४९ ॥ दारं । सुहममवि हु अचिअत्तं परिहरएसो परस्स निअमेणं । जं तेण तुसद्दाओ वज्जइ अण्णंपि तजणणीं ॥ १४५० ॥ दारं । NERALIARRRRRRRICKR Jan Education Intemanal For Private 3 Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन कल्पः ॥२०७॥ तथा कियन्तो जना इति यूयं वत्स्यथात्र वसताविति एवमपि यस्यां वसतौ भणति गृही - दाताऽनुज्ञायां प्रस्तुतायां परिहरत्यसौ महामुनिर्नवरमेतामपि वसतिमिति गाथार्थः || ४९ ॥ परिहारप्रयोजनमाह - सूक्ष्ममध्यचियत्तम्- अप्रीतिलक्षणं परिहरत्यसौ भगवान् परस्य नियमेन ' यद्यस्मात्तेन कारणेन तुशब्दात् मूलगाथोपात्ताद्वर्जयत्यन्यामपि वसतिं तज्जननीम्ईषदप्रीतिजननीं, न च ममत्वमन्तरेण तथा विचारः क्रियत इति गाथार्थः ॥ ५० ॥ व्याख्याता द्वितीयमूलगाथा, अधुना तृतीया व्याख्यायते, तत्र भिक्षाचर्याद्वारविधिमाह - भिक्खाअरिआ णियमा तइआए एसणा अभिग्गहिआ । अस्स वभणि एक्काविअ होइ भत्तस्स ॥ १४५१ ॥ दारं । भिक्षाचर्या नियमात् - नियोगेन तृतीयायां पौरुष्याम् एषणा च ग्रहणैषणाभिगृहीता भवत्यस्य पूर्वभणिता जिनकल्पिकस्य, एकैव भवति भक्तस्य, न द्वितीयेति गाथार्थः ॥ ५१ ॥ पानकद्वारविधिमाहपाणगगहणं एवं ण सेसकालं पओअणाभावा । जाणइ सुआइसयओ सुद्धमसुद्धं च सो सवं ॥ १४५० ॥ दा पानकग्रहणमध्येवमस्य, न शेषकालं, प्रयोजनाभावात् कारणात्, संसक्तग्रहणदोषपरिहारमाह-जानाति श्रुतातिशयत एव शुद्धमशुद्धं च स सर्व पानकमिति गाथार्थः ॥ ५२ ॥ लेपालेपद्वारविधिमाहलेवालेवंति इहं लेवाडेणं अलेवडं जं तु । अपणेण असंमिस्सं दुर्गपि इह होइ विपणेअं ॥ १४५३ ॥ दारं ॥ दीपादीन द्वाराणि ॥२०७॥ Page #433 -------------------------------------------------------------------------- ________________ अल्लेवं पयईए केवलगंपि हुन तस्सरूवं तु।अपणे उलेवकारी अलेवमिति सूरओ बिंति ॥१४५४॥ दारं ॥ | लेपालेप'मित्यत्राधिकारे लेपवता व्यञ्जनादिना अलेपवद् यदोदनादि, किमुक्तं भवति?-अन्येनासंमिश्र वस्त्वन्तरेण है द्वितयमप्यत्र भवति विज्ञेयं, भक्तं पानं चेति गाथार्थः ॥ ५३ ॥ अलेपद्वारविधिमाह-अलेपं प्रकृत्या-स्वरूपेण केवलमपि सत् न तत्स्वरूपं तु-लेपस्वरूपमेव जगायामवत्, अन्ये त्वलेपकारि-परिणामे अलेपमित्येवं सूरयः-आचार्या अवत इति गाथार्थः ॥ ५४ ॥ आयामाम्लद्वारविधिमाहहैणायंबिलमेअंपि हुअइसोसपुरीसभेअदोसाओ।उस्सग्गिअंतुकिं पुण पयईए अणुगुणंजं से।१४५५।दारं | नायामाम्लमेतदप्यलेपकारि, अतिशोषपुरीपभेददोषाद्, वाय्वादिधातुभावेन, औत्सर्गिकमेवौदनरूपं, किं पुनः प्रकृते- | देहरूपाया अनुगुणं यदल्लादि से' तस्येति गाथार्थः ॥ ५५॥ प्रतिमाद्वारविधिमाहपडिमत्ति अमासाई आईसदाअभिग्गहा सेसा।णोखलु एस पवजइ जं तत्थ ठिओ विसेसेणं१४५६ादारं प्रतिमा इति च मासाद्याः, आदिशब्दान्मूलगाथागताद् अभिग्रहाः शेषाः-अकण्ड्रयनादयःन खल्वेषः प्रतिपद्यते जिनकल्पिकः, यत्तत्र-अभिग्रहे स्थितो विशेषेणेति गाथार्थः ॥५६॥ जिनकल्प इति मूलद्वारगाथावयवं व्याचिख्यासुराह जिणकप्पत्ति अ दारं असेसदाराण विसयमो एस । एअंमि एस मेरा अववायविवजिआ णिअमा ॥ १४५७ ॥ दारं ॥ AMARSASAROKAR Jan Education International For Private Personel Use Only Page #434 -------------------------------------------------------------------------- ________________ लेपालेपा दीनि श्रीपञ्चव. संलेखनावस्तुनि ५ जिनकल्प: द्वाराणि ॥२०८॥ SANSARGANICHCHER जिनकल्प इति च द्वारं मूलद्वारगाथागतमशेषद्वाराणां श्रुतसंहननादीनां विषय एष वर्तत इति, 'एतस्मिन् 'जिनकल्पे एषा मर्यादा श्रुतादियोक्ता अपवादविवर्जिता नियमाद्-एकान्तेनेति गाथार्थ: ॥५७|| मासकल्पद्वारावयवार्थमाह मासं निवसइ खित्ते छवीहीओ अ कुणइ तत्थवि। एगेगमडइ कम्माइवजणत्थं पइदिणं तु ॥ १४५८ ॥ दारं ॥ मासं निवसति क्षेत्रे एकत्र षडू वीथीः करोति-गृहपतिरूपाः परिकल्प्य, 'तत्रापि च' वीथीकदम्बके एकैकामटति वीथीं कादिवर्जनार्थम् , अनिबद्धतया, प्रतिदिनमिति गाथार्थः॥५८व्याख्याता तृतीया द्वारगाथा,साम्प्रतमत्र प्रासङ्गिकमाह कह पुण होजा कम्मं एत्थ पसंगेण सेसयं किंपि। वोच्छामि समासेणं सीसजणविबोहणटाए ॥ १४५९ ॥ कथं पुनर्भवेत् कास्य अटतः, अत्र प्रसङ्गेन शेष किमप्येतद्वक्तव्यतागतमेव वक्ष्यामि समासेन, किमर्थमित्याहशिष्यजनविबोधनार्थमिति गाथार्थः ॥ ५९॥ आभिग्गहिए सद्धा भत्तोगाहिमग बीह तिअ पूई । चोअग निव्वयणंति अ उक्कोसेणं च सत्त जणा ॥१४६०॥ [सरछोडगाहा] ॥ kSROGRESSESSIOSROCMS ॥२०८॥ JainEducati For Private Personel Use Only linelibrary.org Page #435 -------------------------------------------------------------------------- ________________ __ आभिग्रहिके जिनकल्पिक उपलब्धे श्रद्धोपजायते आगार्याः, तत्र भक्तोद्राहिमकित्ति सा एतदुभयं करोति द्वितीये-10 हनि त्रीन दिवसान् पूति, तद्भावनां वक्ष्यामः, अत्रान्तरे चोदको निर्वचनमिति च भवति, उत्कृष्टतश्च-उत्सर्गपदेन सप्त जना एते एकवसतौ भवन्तीति गाथासमुदायार्थः ॥ ६ ॥ अवयवार्थमाहजिणकप्पाभिग्गहिअं दटुं तवसोसिअं महासत्तं । संवेगागयसद्धा काई सड्डी भणिजाहि ॥ १४६१ ॥ किं काहामि अहण्णा ? एसो साहू ण गिण्हए एअं। णस्थि महं तारिसयं अपणं जमलजिआ दाहं ॥ १४६२॥ सवपयत्तेण अहं कल्लं काऊण भोअणं विउलं। दाहामि पयत्तेणं ताहे भणई अ सो भयवं ॥ १४६३॥ जिनकल्पाभिग्रहिकमृर्षि दृष्ट्वा तपःशोषितं महासत्त्वं संवेगागतश्रद्धा सती काचित् श्राद्धी योषिद् ‘भणेद्' ब्रूयादिति गाथार्थः॥ ६१॥ किं करिष्याम्यधन्याऽहं, एष साधुन गृह्णाति एतत्, नूनं नास्ति मम तादृशमन्यच्छोभनं 31 यदलज्जिता दास्यामीति गाथार्थः॥ ६२॥ सर्वप्रयत्नेनाहं कल्ये कृत्वा भोजनं साधु विपुलं दास्यामि प्रयत्नेन, तदा भणति चासौ भगवांस्तच्छ्रुत्वा उक्त्या निवारणायेति गाथार्थः ॥ १३ ॥ अणिआओवसहीओभमरकुलाणंच गोउलाणं चासमणाणं सउणाणं सारइआणं च मेहाणं ॥१४६४ा हा अनियता वसतयः,केषामित्याह-भ्रमरकुलानांच गोकुलानांच तथाश्रमणानां शकुनानां शारदानां च मेघानामित्यर्थः६४ ROSAARESSAASISIPOSASSA Jain Education For Private Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - ५ जिनकल्पः ॥ २०९ ॥ ती अ उवक्खडिअं मुक्का वीही अ तेण धीरेण । अद्दीणमपरितंतो बिइअं च पहिडिओ वीहिं ॥ १४६५ ॥ तया च अगार्या उपस्कृतमनाभोगात्, मुक्ता वीथी च तेन धीरेण द्वितीयेऽहनि, अदीनः चेतसाऽपरिश्रान्तः कायेन द्वितीयां च क्रमागतां पर्यटितो वीथीमसाविति गाथार्थः ॥ ६५ ॥ तत्रेयं व्यवस्थापढमदिवसम्म कम्मं तिणि अ दिवसाणि पूइअं होइ । पूर्व तिसु ण कप्पड़ कप्पर तइए कए कप्पे ॥ १४६६ ॥ प्रथमदिवसे कर्म्म तदुपस्कृतं, त्रीन् दिवसान् पूतिर्भवति तद् गृहमेव, पूतिषु त्रिषु न कल्पते तत्रान्यदपि किञ्चित्, कल्पते तृतीये गते ' कल्पे ' दिवसेऽपरस्मिन्नहनीति गाथार्थः ॥ ६६ ॥ ॥ उग्गाहिमए अजं नवि आए कल्ल तस्स दाहामो । दोणि दिवसाणि कम्मं तईआई पूइअं होइ ॥ १४६७ ॥ तिहिं कप्पेहिं न कप्पइ कप्पइ तं छट्ठसत्तमदिणम्मि । अकरणदिअहो पढमो सेसा जं एक दोणि दिणा ॥ १४६८ ॥ आधाकर्मादिविधिः ॥ २०९ ॥ Page #437 -------------------------------------------------------------------------- ________________ HORAGAASARAMETEGORY अह सत्तमम्मि दिअहे पढमं वीहिं पुणोऽवि हिंडंतं। दद्दूण सा य सड्डी तं मुणिवसभंभणिजाहि ॥१४६९॥ किं णागयऽत्थ तइआ असवओ मे कओ तुह निमित्तं। इति पुट्ठो सो भयवं विइआए से इमं भणइ १४७० अणिआओ वसहीओइच्चाइ जमेव वण्णिअंपुत्विं । आणाए कम्माई परिहरमाणो विसुद्धमणो ॥१४७१॥|8 उग्राहिमके कृते सति अद्य नायातोऽसौ ऋषिः कलं तस्य दास्यामीति दिवसे यदाऽभिसन्धत्ते, अत्र द्वौ दिवसौ कर्म, तद्भावाविच्छेदात् , तृतीयादिषु दिवसेषु पूति तद्भवतीति गाथार्थः ॥६७॥ तत्र त्रिषु 'कल्पेषु' दिवसेषु न कल्पते, कल्पते तद् गृहं षष्ठसप्तमे दिवसे ग्रहणदिवसतः, एतदेवाह-अकरणदिवसः प्रथमोऽटनगतः, शेषो यदेकः द्वौ वा दिवसावाधाकर्मगताविति गाथार्थः ॥ ६८ ॥ अथ सप्तमे दिवसे अटनगतादारभ्य प्रथमां वीथीं पुनरपि 'हिण्डन्तम्' अटन्तं दृष्ट्वा सा श्राद्धाऽगारी मुनिवृषभं प्रस्तुतं 'भणेद्' ब्रूयादिति गाथार्थः॥ ६९॥ किं नागताः स्थ यूयं तदा?, असययो मया कृतस्त्वन्निमित्तं, तदग्रहणादसद्ध्ययत्वमिति, पृष्टः स भगवान्-जिनकल्पिकः द्वितीयादेशे पूर्वादेशापेक्षया इदं भणति-वक्ष्यमाणमिति गाथार्थः॥ ७० ॥ अनियता वसतय इत्यादि, यदेव वर्णितं पूर्व गाथासूत्रमिति, आज्ञया कम्मादि परिहरन् विशुद्धमनाः सन् भणतीति गाथार्थः ॥ ७१॥ चोएई पढमदिणे जइ कोइ करिज तस्स कम्माई। तत्थ ठिअंणाऊणं अजंपिउं चेव तत्थ कहं ॥ १४७२ ॥ Jan Educa For Private Personal Use Only P ainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - • वस्तुनि ५ जिन कल्पः ॥२१० ॥ Jain Education चोअग ! एवंपि इहं जइ उ करिजाहि कोइ कम्माई | हि स तं विआइ सुआइसयजोगओ भयवं ॥ १४७३ ॥ एसो उण से कप्पो जं सत्तमगम्मि चेव दिवसम्मि । एगत्थ अडइ एवं आरंभविवजणणिमित्तं ॥ १४७४ ॥ इअ अणिअयवित्तिं तं दद्धुं सद्धाणवी तदारभे। अणिअयमो ण पवित्ती होइ तहा वारणाओ अ ॥ १४७५ ॥ इअरेऽवाऽऽणाउच्चिअ गुरुमाइनिमित्तओ पइदिणंपि । दोसं अपिच्छमाणा अडंति मज्झत्थभावेण १४७६ चोदयति शिष्यः- प्रथमदिवसे अटनुगत एव यदि कश्चित्कुर्यात् किञ्चित् कर्मादि अकल्प्यं तत्र स्थितं ज्ञात्वा क्षेत्रेऽसअल्प्यैव किंचित् तत्र कथमिति गाथार्थः ॥ ७२ ॥ चोदक ! एवमप्यत्र यदि कुर्यात् कश्चित् कर्मादि प्रच्छन्नमेव, न ह्यसौ तन्न विजानाति, विजानात्येव श्रुतातिशययोगतः कारणात् तद्भगवानिति गाथार्थः ॥ ७३ ॥ एष पुनः 'से' तस्य कल्पः यत् सप्तम एव दिवसे एकत्र वीथ्यामटति एवम् उक्तवदारम्भविवर्जननिमित्तमिति गाथार्थः ॥ ७४ ॥ एवमनियतवृत्तिं तं वीथिविहारेण दृष्ट्वा श्राद्धानामपि प्राणिनां तदारम्भेऽनियमात्कारणात् (न) प्रवृत्तिर्भवति, तथा वारणाच्चानियतत्वादिभावेनेति गाथार्थः ॥ ७५ ॥ गच्छवासिनामेवमकुर्वतामदोषमाह -' इतरेऽपि गच्छवासिन आज्ञात एव, निमित्तत्वाद्, गुर्वादिनिमित्ततश्च हेतोः प्रतिदिवसमपि दोषमपश्यन्तः सन्तोऽनेषणारूपमटन्ति 'मध्यस्थभावेन' समतयेति गाथार्थः ॥ ७६ ॥ प्रासङ्गिकमेतत् प्रस्तुतमेवाह ܕ आधाकम दिविधिः ॥ २१० ॥ ainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ एवं तु ते अडंता वसही एक्काए कइ वसिज्जाहि!। वीहीए अ अडंता एगाए कइ अडिजाहि॥१४७७॥ एगाए वसहीए उक्कोसेणं वसंति सत्त जणा । अवरोप्परसंभासं वर्जिता कहवि जोएणं ॥ १४७८ ॥ वीहीए एक्काए एक्को च्चिअ पइदिणं अडइ एसोअण्णे भणंति भयणा सायण जुत्तिक्खमाणेआ१४७९ एएसिं सत्त वीही एत्तो चिअ पायसो जओ भणिआ। कह नाम अणोमाणं ? हविज गुणकारणं णिअमा ॥ १४८० ॥ अइसइणो अजमेए वीहिविभागं अओ विआणंति। ठाणाईएहिं धीरा समयपसिद्धेहिं लिंगेहिं ॥१४८१॥ ___ एवं तु ते अटन्तो जिनकल्पिका वसतावेकत्यां कति वसेयुः?, तथा कीथ्यां वा अटन्तः सन्तः एकस्यां कत्यटेयुरिति गाथार्थः ॥ ७७ ॥ एकस्यां वसतौ बाह्यायामुत्कृष्टतो वसन्ति सप्त जनाः, कथमित्याह-परस्परं सम्भाषणं वर्जयन्तः सन्तः कथमपि योगेनेति गाथार्थः॥७८ ॥ वीथ्यां त्वेकस्यामेक एवं प्रतिदिनमट त्येष जिनकल्पिकः, अन्ये भणन्ति भजनां, सा च न युक्तिक्षमा ज्ञेयाऽत्र वस्तुनीति गाथार्थः ॥ ७९ ॥ कुत इत्याह-एतेषां सप्त वीथ्यः, अत एव कारणात् , मा भूदेकस्यामुभयाटनमिति, प्रायसो यतो भणिताः क्वचित्प्रदेशान्तरे, कथं नामानवमानं भवेत् ?, अन्योsन्यसंघट्टाभावेन गुणकारकं नियमात् प्रवचनस्येति गाथार्थः॥८०॥ वीथीज्ञानोपायमाह-अतिशयिनश्च यदेते श्रुततः। PRACHEACHER-NCHCRACTR E पञ्चव.३६ Jan Education International For Private Personel Use Only Page #440 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखनावस्तुनि ५ जिनकल्पः ॥२११॥ SEAR-OCES RANDOMMERCIAL वीथीविभागमतो विजानंन्त्येवेति, स्थानादिभिः धीरा वसतिगतैः समयप्रसिद्धलिंगैः श्रुतादेवेति गाथार्थः ॥ ८१॥ उप-वीथयःक्षेसंहरन्नाह त्रादीनि च एसा सामायारी एएसि समासओ समक्खाया। एत्तो खित्तादीअंठिइमेएसिं तु वक्खामि ॥ १४८२॥ एषा सामाचारी 'एतेषां' जिनकल्पिकानां समासतः समाख्याता, अतः क्षेत्राद्यां स्थिति-भावाद्यवस्थामेतेषामेव वक्ष्यामीति गाथार्थः॥ ८२॥ खित्ते कालचरित्ते तित्थे परिआएँ आगमे वेए । कप्पे लिंगे लेसा झाणे गणणा अभिगहाय ॥ १४८३॥ पवावण मुंडावण मणसाऽऽवण्णेऽवि से अणुग्घाया।। कारण णिप्पडिकम्मे भत्तं पंथो अ तइआए ॥ १४८४ ॥ द्वारगाथाद्वयं क्षेत्रे एकस्मिन् स्थितिरमीषां, एवं काले चारित्रे तीर्थे पर्याये आगमे वेदे कल्पे लिङ्गे लेश्यायां ध्याने तथा गणनाऽभिग्रहाश्चेतेषां वक्तव्या इति गाथार्थः॥ ८३ ॥ प्रवाजनमुण्डनेत्यत्र स्थितिर्वाच्या, मनसाऽऽपन्नेऽपि दोष 'से' तस्यानुद्घाता:-चतुर्गुरवः प्रायश्चित्तं, तथा कारणनिष्प्रतिकर्मतास्थितिर्वाच्या, तथा भक्तं पन्थाश्च तृतीयायां पौरुष्यामस्येति | /गाथासमासार्थः ॥ ८४ ॥ व्यासार्थ तु गाथाद्वयस्यापि ग्रन्थकार एव प्रतिपादयति, तत्राद्य क्षेत्रद्वारमधिकृत्याहखित्ते दुहेहमग्गण जम्मणओ चेव संतिभावे अ।जम्मणओ जहिं जाओसंतीभावो अजहिं कप्पो १४८५ COLLEGRAAG-RACCUSTRUGGENCE-ROCHECK ||२११॥ Jain Education HMER For Private & Personel Use Only IASinelibrary.org Page #441 -------------------------------------------------------------------------- ________________ COMCO जम्मणसंतीभावेसु होज सवासु कम्मभूमीसु । साहरणे पुण भइओ कम्मे व अकम्मभूमे वा ॥ १४८६ ॥ दारं ॥ क्षत्र द्विवियह मागणा, जनकाल्पकास्थता जन्मतच समाता क्षेत्रे द्विविधेह मार्गणा जिनकल्पिकस्थितौ-जन्मतश्चैव सद्भावतश्च, तत्र जन्मतो यत्र जातः क्षेत्रे, एवं जन्माश्रित्य, सद्भावतश्च यत्र कल्पः क्षेत्रे, एवं सद्भावमाश्रित्य मार्गणेति गाथार्थः॥८५॥जन्मसद्भावयोरयं भवेत् सर्वासु कर्मभूमिषु MAIN भरताद्यासु, संहरणे पुनर्भाज्योऽयं कर्मभूमिको वा सद्भावमाश्रित्याकर्मभूमिको वा सद्भावमाश्रित्येति गाथार्थः॥८६॥ कालद्वारमधिकृत्याह उस्सप्पिणिए दोसुं जम्मणओ तिसु अ संतिभावेणं । उस्सप्पिणि विवरीओ जम्मणओ संतिभावेण ॥ १४८७ ॥ णोसप्पिणिउस्सप्पिणिहोइ पलिभागसो चउत्थम्मिाकाले पलिभागेसुअसंहरणे होइ सव्वेसुं १४८८दारं ___ अवसप्पिण्यां काले द्वयोः-सुषमदुष्षमदुष्पमसुषमयोर्जन्मतो-जन्माश्रित्यास्य स्थितिः, तिसृषु-सुषमदुष्षमदुष्षमसुषमदुष्षमासु ' सद्भावेने ति स्वरूपतयाऽस्य स्थितिः, उत्सर्पिण्यां विपरीतोऽस्य कल्पः जन्मतः सद्भावतश्च, एतदुक्तं । भवति-दुष्षमदुष्पमसुषमसुषमदुष्षमासु तिसृषु जन्मतः, दुप्पमसुषमसुषमदुष्पमयोस्तु द्वयोः सद्भावत एवेति गाथार्थः॥८७॥ |नावसर्पिण्युत्सर्पिणीति उभयशून्ये स्थिते काले भवति त्वयं जन्मतः, सद्भावतश्च प्रतिभागे चतुर्थ एव काले-दुष्षम SACROCOMSARAM.COM L ORROGRALIA Jain Educati o nal For Private & Personel Use Only jainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. वस्तुनि ५ जिनकल्प: क्षेत्रकालचारित्रतीद्वाराणि ॥२१२॥ सुषमारूपे विदेहेषु, प्रतिभागेषु च केवलेषु संहरणे सति सद्भावमाश्रित्य भवति सर्वेषुत्तरकुर्वादिगतेष्विति गाथार्थः ॥८॥ चारित्रद्वारमधिकृत्याहपढमे वा बीए वा पडिवजइ संजमम्मि जिणकप्पं । पुवपडिवन्नओ पुण अण्णयरे संजमे हुजा॥१४८९॥ मज्झिमतित्थयराणं पढमे पुरिमंतिमाण वीअम्मि । पच्छा विसुद्धजोगाअण्णयरं पावइ तयं तु॥१४९०॥ __ प्रथमे वा-सामायिक एव द्वितीये वा छेदोपस्थाप्ये प्रतिपद्यते 'संयमे' चारित्रे सति जिनकल्पं, नान्यस्मिन्, पूर्वप्रतिपन्नः पुनरसौ अन्यतरस्मिन् संयमस्थाने-सूक्ष्मसम्परायादी भवेद्, उपशमश्रेणिमधिकृत्येति गाथार्थः॥८९॥ मध्यमतीर्थकराणां तीर्थे प्रथमे भवेत्, द्वितीयस्य तेषामभावात्, पुरिमचरमयोस्तु तीर्थकरयोः तीर्थे द्वितीये भवेत् , छेदोपस्थाप्य एव, पश्चाद्विशुद्धयोगात् कारणादन्यतरं प्राप्नोति तं संयम-सूक्ष्मसम्परायादिमुपशमापेक्षयेति गाथार्थः॥९॥ तीर्थद्वा४ रमधिकृत्याह तित्थेत्ति नियमओ च्चिय होइ स तित्थम्मि न पुण तदभावे । विगएऽणुप्पण्णे वा जाईसरणाइएहिं तु ॥ १४९१ ॥ अहिअगयरं गुणठाणं होइ अतित्थंमि एस किंण भवे ?। एसा एअस्स ठिई पण्णत्ता वीअरागहि॥१४९२॥ ॥२१२॥ JainEducation For Private & Personel Use Only J ainelibrary.org Page #443 -------------------------------------------------------------------------- ________________ तीर्थ इति नियमत एव भवति स जिनकल्पिकः 'तीर्थे' सङ्घ सति, न पुनस्तदभावे, विगतेऽनुत्पन्ने वा तीर्थे, जातिस्मरणादिभिरेव कारणैरिति गाथार्थः ॥ ९१॥ अधिकतरं तद्-गुणस्थानं श्रेण्यादि भवत्यतीर्थे, मरुदेव्यादीनां तथाश्रवणादिति, एष किं न भवति जिनकल्पिक इत्याशङ्कयाह-एषा एतस्य स्थिति:-जिनकलिकस्य प्रज्ञप्ता वीतरागैः, न पुनरत्र काचिद्युक्तिरिति गाथार्थः॥ ९२॥ पर्यायद्वारमधिकृत्याहपरिआओ अदुभेओ गिहिजइभेएहिं होइ णायदो। एकेको उ दुभेओजहण्णउक्कोसओ चेव ॥१४९३॥ एअस्स एस ओ गिहिपरिआओ जहण्ण गुणतीसा। जइपरिआए वीसा दोसुवि मुक्कोस देसूणा ॥ १४९४ ॥ दारं । पर्यायश्च विभेदोऽत्र गृहियतिभेदाभ्यां भवति ज्ञातव्यः, एकैकश्च द्विभेदोऽसौ-जवन्य उत्कृष्टश्चैवेति गाथार्थः॥९३ ॥ एतस्यैष ज्ञेयो गृहिपर्यायो जन्मत आरभ्य जघन्य एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिवर्षाणि जघन्यः, एवं द्वयो-16 रपि-गृहियतिभेदयोरुत्कृष्टपर्यायः देशोना पूर्वकोटीति गाथार्थः ॥ ९४ ॥ आगमद्वारमधिकृत्याहअप्पुवं णाहिज्जइ आगममेसो पडुच्च तं जम्मं । जमुचिअपगिट्ठजोगाराहणओ चेव कयकिच्चो ॥१४९५॥18॥ | पुवाहीअं तु तयं पायं अणुसरइ निच्चमेवेस। एगग्गमणो सम्मं विस्सोअसिगाइखयहेऊ ॥ १४९६ ॥18 अपूर्व नाधीते आगममेषः, कुत इत्याह-प्रतीत्य तजन्म वर्तमानं, 'यद्' यस्मादुचितप्रकृष्टयोगाराधनादेव कारणात् For Private & Personel Use Only MEDIEnelibrary.org Page #444 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन कल्पः ॥ २१३ ॥ Jain Education कृतकृत्यो वर्त्तत इति गाथार्थः ॥ ९५ ॥ पूर्वाधीतं तु तत् श्रुतं प्रायोऽनुस्मरति नित्यमेवैषः - जिनकल्पिकः एकाग्रमनाः सम्यग् यथोक्तं विश्रोत सिकायाः क्षयहेतुं श्रुतं स्मरतीति गाथार्थः ॥ ९६ ॥ वेदद्वारमधिकृत्याहवेओ पवित्तिकाले इत्थीवज्जोउ होइ एगयरो । पुवपडिवन्नगो पुण होज सवेओ अवेओ वा ॥ १४९७ ॥ समसेढीए खलु वेए उवसामिअंमि उ अवेओ । न उ खविए तज्जम्मे केवलपडिसेहभावाओ ॥ ९४९८ ॥ दारं ॥ वेदः प्रवृत्तिकाले तस्य स्त्रीवर्ज एव भवत्येकतरः- पुंवेदो नपुंसक वेदो वा शुद्धः, पूर्वप्रतिपन्नः पुनरध्यवसायभेदाद्भवेत्सवेदो वा अवेदो वैष इति गाथार्थः ॥ ९७ ॥ उपशमश्रेण्यामेव वेदे उपशमिते सति अवेदो भवति, न तु क्षपिते, कुत इत्याह- तज्जन्मन्यस्य केवलप्रतिषेधभावादिति गाथार्थः ॥ ९८ ॥ कल्पद्वारमधिकृत्याह - ठिअमट्टिए अ कप्पे आचेलक्काइएस ठाणेसुं । सर्व्वसु ठिआ पढमो चउ ठिअ छसु अट्टिआ बिइओ ॥। १४९९ ॥ स्थितेऽस्थिते च कल्पे एष भवति, न कश्चिद्विरोधः, अनयोः स्वरूपमाह-आचेलक्यादिषु स्थानेषु वक्ष्यमाणलक्षणेषु सर्वेषुदशस्वपि स्थिताः 'प्रथम' इति स्थितकल्पः, 'चतुर्षु स्थिता' इति शय्यात रराज पिण्डकृतिकर्म्मज्ये ष्ठपदेषु स्थिताः मध्यमतीर्थकरसाधवोऽपि पट्सु अस्थिताः - आचेलक्यादिष्वनियमवन्त इति द्वितीयः - अस्थितकल्प इति गाथार्थः ॥९९॥ स्थानाम्याह पर्यायागमवेदकल्पाः ॥ २१३ ॥ Page #445 -------------------------------------------------------------------------- ________________ आचेलक्कुंदेसिोसिजायरायपिढें किइकम्मे । वयजिटेंपडिक्कर्मणे मांसंपज्जोसर्वर्णकप्पे ॥१५००॥ आचेलक्यौद्देशिकशय्यातरराजपिंडकृतिकर्माणि पञ्च स्थानानि, तथा व्रतज्येष्ठप्रतिक्रमणानि त्रीणि, मासपर्युषणा ।। कल्पी द्वे स्थाने इति गाथार्थः॥ लिङ्गद्वारमधिकृत्याहलिंगम्मि होइ भयणा पडिवज्जइ उभयलिंगसंपन्नो।उवरिन्तु भावलिंगं पुवपवण्णस्स णिअमेण॥१५०१॥ इअरं तु जिण्णभावाइएहि सययं न होइवि कयाइं । ___ण य तेण विणावि तहा जायइ से भावपरिहाणी ॥ १५०२ ॥ दारं॥ लिङ्ग इति भवति भजना वक्ष्यमाणाऽस्य, प्रतिपद्यते कल्पमुभयलिङ्गसम्पन्नो, द्रव्यभावलिङ्गयुक्त इत्यर्थः, 'उपरितु'13॥ उपरिष्ठाद्रावलिङ्ग-चारित्रपरिणामरूपं पूर्वप्रतिपन्नस्य कल्पं नियमेन भवतीति गाथा: ॥१॥ इतरसु-द्रव्य लिङ्ग 'जीणेभावादिभिः' जीणेहृतादिभिः कारणैः सततं न भवत्यपि, कदाचित्सम्भवत्येतत्, न च तेन विनापि 'तथा' तेन प्रकारेण जायते से' तस्य भावपरिहाणिः, अप्रमादाभ्यासादिति गाथार्थः ॥ २॥ लेश्याद्वारमधिकृत्याहलेसासु विसुद्धासुं पडिवज्जइ तीसु न पुण सेसासु। पुवपडिवन्नओ पुण होजा सवासुवि कहंचि ॥१५०३॥ णचंतसंकिलिट्ठासुथेवकालं व हंदि इअरासु।चित्ता कम्माण गई तहावि विरिअं फलं देइ ॥१५०४॥ दारं Join Educ a tional For Private Personel Use Only sow.jainelibrary.org Page #446 -------------------------------------------------------------------------- ________________ ॥२१४॥ श्रीपञ्चच. लेश्यासु विशुद्धासु-तैजस्यादिषु प्रतिपद्यते तिसृषु कल्पं, न पुनः शेषास्वाद्यासु, पूर्वप्रतिपन्नः पुनः कल्पस्थ : स्थानलिंगसंलेखना- भवेत् सर्वास्वपि-शुद्धाशुद्धासु कथञ्चित् कर्मवैचित्र्यादिति गाथार्थः॥३॥नात्यन्तसंक्लिष्टासु वर्तते, तथा स्तोककालं च8 लेश्याध्यावस्तुनि हिन्दीतरासु-अशुद्धासु, चित्रा कर्मणां गतिः येन तास्वपि वर्तते, तथापि वीर्य फलं ददाति, येन तद्भावेऽपि नगणना: ५ जिन-18 IMभूयश्चारित्रशुद्धिरिति गाथार्थः॥४॥ ध्यानद्वारमधिकृत्याहकल्प झाणमिवि धम्मेणं पडिवजइ सो पवड्डमाणेणं । इअरेसुवि झाणेसुं पुवपवण्णो ण पडिसिद्धो॥१५०५॥ एवं च कुसलजोगे उद्दामे तिबकम्मपरिणामा।रोद्दद्देसुवि भावे इमस्त पायं निरणुबंधो॥१५०६॥दारं ध्यानेऽपि प्रस्तुते धर्मेण ध्यानेन प्रतिपद्यतेऽसौ कल्पं प्रवर्द्धमानेन सता, इतरेष्वपि ध्यानेषु-आादिषु पूर्वप्रतिपन्नोऽयं न प्रतिषिद्धो, भवतीत्यपीति गाथार्थः॥ ५॥ एवं कुशलयोगे जिनकल्पप्रतिपत्त्योद्दामे सति तीवकर्मपरिणामौदयिकाद् रौद्रायोरपि भावोऽस्य ज्ञेयः, स च प्रायो निरनुबन्धः स्वल्पत्वादिति गाथार्थः ॥ ६॥ गणनाद्वारमधिकृत्याहगणणत्ति सयपुहुत्तं एएसिं एगदेव उक्कोसा । होइ पडिवजमाणे पडुच्च इअरा उ एगाई ॥१५०७॥ ॥२१४॥ पुवपडिवन्नगाण उ एसा उक्कोसिआ उचिअखित्ते । होइ सहस्सपुहृत्तं इअरा एवंविहा चेव ॥ १५०८ ॥ दारं ॥ in Educatan For Private & Personel Use Only w.jainelibrary.org Page #447 -------------------------------------------------------------------------- ________________ ***AOSAS गणनेति शतपृथक्त्वमेतेषां-जिनकल्पिकानामेकदैवोत्कृष्टा भवति, प्रतिपद्यमानकान् प्रतीत्य, इतरा तु-जघन्या गणनैकाद्येति गाथार्थः॥७॥ पूर्वप्रतिपन्नानां त्वमीषामेषा-गणना उत्कृष्टोचिता क्षेत्रे, यत्रैषां भावो भवति यदत सहस्रपृथत्त्वमिति, इतरापि-जघन्यैवंविधैव-सहस्रपृथक्त्वमेव, लघुतरमिति गाथार्थः॥८॥ अभिग्रहद्वारमधिकृत्याहदवाईआभिग्गह विचित्तरूवा ण होंति इत्तिरिआ। एअस्स आवकहिओ कप्पो च्चिअभिग्गहो जेण ॥ १५०९ ॥ एयम्मि गोअराई णिअया णिअमेण णिरववाया य । तप्पालणं चिअ परं एअस्स विसुद्धिठाणं तु ॥ १५१०॥ दारं ॥ द्रव्याद्या अभिग्रहाः सामान्याः, विचित्ररूपा न भवंति इत्वराः, कुत इत्याह-अस्य यावत्कथितः कल्प एव प्रक्रान्तोऽभिग्रहो येनेति गाथार्थः॥९॥ एतस्मिन् गोचरादयः सर्व एव नियताः नियमेन निरपवादाश्च वर्तन्ते, यत एवमतस्तपालनमेव 'परं' प्रधानमेतस्य विशुद्धिस्थानं, किं शेषाभिग्रहैः ? इति गाथार्थः॥१०॥ व्याख्याता प्रथमद्वारगाथा, अधुना द्वितीया व्याख्यायते-तत्र प्रव्राजनद्वारमधिकृत्याहपवावेइ ण एसो अण्णं कप्पट्टिओत्ति काऊणं । आणाउ तह पयट्टो चरमाणसणिव णिरविक्खो॥१५११॥ C ARICAIG Jain Educato II For Private & Personel Use Only Page #448 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिनकल्पः ॥ २१५ ॥ Jain Educatio उari पुण विअर धुवपवावं विआणिउं कंची । तंपि जहाssसणेणं गुणओ ण दिसादविक्खाए ॥ १५१२ ॥ दारं ॥ प्रव्राजयति नैषोऽन्यं प्राणिनं, कल्पस्थित इतिकृत्वा, जीतमेतत्, आज्ञातस्तथाप्रवृत्तोऽयं महात्मा, चरमानशनिव निरपेक्ष एकान्तेनेति गाथार्थः ॥ ११ ॥ उपदेशं पुनर्वितरति ददाति ध्रुवं प्रत्रजनशीलं विज्ञाय कश्चित्सत्त्वं, तमपि यथाऽऽसन्नेन वितरति गुणात्, न दिगाद्यपेक्षया कारणेनेति गाथार्थः ॥ १२ ॥ मुण्डनद्वारमधिकृत्याह| मुंडावणावि एवं विपणेआ एत्थ चोअगो आह । पव्वज्जाणंतरमो णिअमा एसत्ति कीस पुढो ? ॥१५९३ ॥ गुरुराह ण णिअमो पवइअस्सवि इमीऍ पडिसेहो । अजोगस्सा सई [ पलिभग्गादोवि ] होइ जओ अओ पुढो दारं ॥ १५१४ ॥ मुण्डनाप्येवं विज्ञेया प्रत्राजनवद्, अत्र चोदक आह, किमाह ?, प्रत्रभ्यानन्तरमेव नियमादेव मुण्डनेतिकृत्वा किमिति पृथगुपातेति गाथार्थः ॥ १३ ॥ गुरुराह-इह न नियमो यदुत प्रब्रज्यानन्तरमेवेयं, कुतः ?, प्रत्रजितस्याप्यस्याः प्रतिषेधो मुण्डनाया अयोग्यस्य प्रकृत्या, इहातिशयी पुनः प्रतिभग्नादेर्विधत्ते यतो मुण्डनां, ततः पृथगिति गाथार्थः ॥ १४ ॥ मनसाऽऽपन्नस्यापीत्यादिद्वारमधिकृत्याह अभिग्रहप्रव्रजन - मुण्डनाः ॥ २१५ ॥ " Page #449 -------------------------------------------------------------------------- ________________ ACCOLAGA. CALCUSSACRECK आवण्णस्स मणेणऽवि अइआरं निअमओ अहुमंपि। पच्छित्तं चउगुरुगासवजहण्णं तुणेअवं ॥१५१५॥ जम्हा उत्तरकप्पो एसोऽभत्तटुमाइसरिसो उ । एगग्गयापहाणो तभंगे गुरुअरो दोसो॥१५१६॥ दारं | ___ 'आपन्नस्य' प्राप्तस्य मनसाऽप्यतिचारं नियमत एव सूक्ष्ममपि प्रायश्चित्तमस्य भगवतश्चतुर्गुरवः सर्वजघन्य मन्तव्यमिति गाथार्थः ॥ १५ ॥ यस्मादुत्तरकल्प एपः-जिनकल्पः अभक्तार्थादिसदृशो वर्तते, एकाग्रताप्रधानोऽप्रमादाद्, अत- II स्तद्भङ्गे गुरुतरो दोषो, विषयगुरुत्वादिति गाथार्थः ॥ १६ ॥ कारणद्वारमधिकृत्याहकारणमालंबणमो तं पुण नाणाइअंसुपरिसुद्धं । एअस्सतं न विजइ उचियं तव(प)साहणा पाय॥१५१७॥ कारणम् आलम्बनमुच्यते, तत्पुनानादि सुपरिशुद्धं सर्वत्र ज्ञेयं, एतस्य तन्न विद्यते जिनकल्पिकस्य, उचितं तपः (तान्त ) प्रसाधनात्प्रायः, जन्मोत्तमफलसिद्धेरिति गाथार्थः ॥ १७ ॥ सवत्थ निरवयक्खो आढत्तं चिअदढं समाणितो। वह एस महप्पा किलिट्रकम्मक्खयणिमित्त॥१५१८॥ ___ सर्वत्र निरपेक्षः सन् प्रारब्धमेव दृढं समापयन् वर्तते एप महात्मा-जिनकस्पिकः, क्लिष्टकर्मक्षयनिमित्तमिति गाथार्थः ॥१८॥ निष्पतिकर्मद्वारमधिकृत्याहणिप्पडिकम्मसरीरो अच्छिमलाईविणावणेइ सया। पाणंतिएवि अतहा वसणंमिन वढई वीए॥१५१९॥ अप्पबहुत्तालोअणविसयाईओ उ होइ एसोत्ति । अहवासुभभावाओ बहुअंपेअंचिअइमस्स ॥१५२० ॥ CREAS२.५५-०५ - Jain Educati For Private Personal Use Only ainelibrary.org Page #450 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना- वस्तुनि ५ जिनकल्पः निष्प्रतिकर्मशरीर एकान्तेन अक्षिमलाद्यपि नापनयति सदा, प्राणान्तिकेऽपि च तथाऽत्यन्तरौद्रे व्यसने न वर्तते द्वितीय इति गाथार्थः॥ १९॥ अल्पबहुत्वालोचनविषयातीतस्तु भवत्येषः-जिजकल्पिक इति, अथवा शुभभावात् कारणनिकारणाद्बह्वप्येतदेवास्य तत्त्वत इति गाथार्थः॥२०॥ चरमद्वारमधिकृत्याह प्रतिकर्म भिक्षादि तइआए पोरुसीए भिक्खाकालो विहारकालो अ। सेसासु तु उस्सग्गो पायं अप्पा य णिदत्ति॥१५२२॥ | तृतीयायां पौरुष्यां भिक्षाकालो विहारकालश्चास्य नियोगतः, शेषासु तु कायोत्सर्गः, प्रायोऽल्या च निद्रा पौरुषीधिति | गाथार्थः ॥२१॥ जंघाबलम्मि खीणे अविहरमाणोऽवि णवर णावजे । तत्थेव अहाकप्पं कुणइ अ जोगं महाभागो ॥ १५२२ ॥ दारं ॥ जावले क्षीणे सत्यविहरन्नपि नवरं नापद्यते दोषमिति, तत्रैव यथाकल्प क्षेत्रे करोति योगं महाभागः स्वकल्पस्येति गाथार्थः ॥ २२॥ एसेव गमो णिअमा सुद्धे परिहारिए अहालंदे । नाणत्ती उजिणेहि पडिवजइ गच्छऽगच्छे वा॥१५२३॥1॥२१६ ॥ __ एष एव गमः-अनन्तरोदितो भावनादिः नियमाच्छुद्धपरिहारिके 'यथालन्द' इति यथालन्दे च, नानात्वं तु जिनेभ्यः शुद्धपरिहारिकाणामिदं-प्रतिपद्यते गच्छः-तत्पथमतया नवकसमुदायः, अगच्छे(च्छो)वा एकनिर्गमादपर इतिगाथार्थः॥२३॥ ANSAROGROCEROCRACK का en Ede For Private Personal use only Painelibrary.org Page #451 -------------------------------------------------------------------------- ________________ पञ्चव. ३७ Jain Education तवभावणणाणत्तं करिंति आयंबिलेण परिकम्मं । इत्तिरिअ थेरकप्पे जिणकप्पे आवकहिआ उ ॥ १५२४ ॥ तपोभावनानानात्वं चैषामिदं कुर्वत्यायामाम्लेन परिकर्म्म सर्वमेव, एते चेत्वरा यावत्कथिकाश्च भवन्ति, ये कल्पसमाप्तौ गच्छागच्छन्ति ते इत्वराः, ये तु जिनकल्पं प्रतिपद्यन्ते ते यावत्कथिका इति एतदाह- इत्वराः स्थविरकल्पा इतिभूयः स्थविरकल्पे भवन्ति, जिनकल्पे यावत्कथिकास्तु भवतीति गाथार्थः ॥ २४ ॥ एतत्सम्भवमाह | पुण्णे जिणकप्पं वा अइति तं चैव वा पुणो कप्पं । गच्छं वा यंति पुणो तिण्णिवि ठाणा सिमविरुद्धा १५२५ पूर्ण शुद्धपरिहारे जिनकल्पं वा यान्ति गच्छन्ति, तमेव वा पुनः कल्पं शुद्धपरिहारं, गच्छं वा गच्छन्ति पुनः, अनेन प्रकारेण त्रीण्यपि स्थानान्यमीषां - शुद्धपरिहारिकाणां न विरुद्धानीति गाथार्थः ॥ २५ ॥ इत्तिरिआणुवसग्गा आयंका वेयणा य ण भवंति । आवकहिआण भइआ तहेव छग्गामभागा उ ॥ १५२६॥ इत्वराणां शुद्धपरिहारिकाणां उपसर्गा आतङ्का वेदनाश्च न भवन्ति, तत्कल्पप्रभावाद् जीतमेतत् यावत्कथिकानां भाज्या उपसर्गादयः, जिनकल्पस्थितानां सम्भवात्, तथैव पडू ग्रामभागास्त्वमीषां यथा जिनकल्पिकानामिति गाथार्थः ॥ २६ ॥ एतेषामेव स्थितिमभिधातुमाह खित्ते कालचरिते तित्थे परिआगमागमे वेए । कप्पे लिंगे लेसा झाणे गणणा अभिगहा य ॥ १५२७ ॥ Page #452 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ संलेख नावस्तुनि अभ्युद्यतविहारे ॥ २१७ ॥ पवावण मुंडावण मणसाऽऽवपणेऽवि से अणुग्धाया । कारणणिष्पडिकम्मा भत्तं पंथो अ तइआए || १५२८ ॥ दारगाहा | अस्य गाथाद्वयस्यापि समुदायार्थः पूर्ववत् । अवयवार्थं वाह खित्ते भरहेरवए होंति साहरणवज्जिआ णिअमा । एत्तो चिअ विपणेअं जमित्थ कालेऽवि णाणत्तं ॥ १५२९॥ क्षेत्रे भरतैरावतयोर्भवन्ति शुद्धपरिहारिकाः, संहरणवर्जिता नियमाद् इयमेषां स्थितिः, अत एव भरतैरावतभावाद्विज्ञेयं यदत्र कालेsपि नानात्वं प्रतिभागाद्यभावादिति गाथार्थः ॥ २९ ॥ चारित्रस्थितिमभिधातुमाह तुल्ला जहण्णठाणा संजमठाणाण पढमबिइआणं । तत्तो असंखलोए गंतुं परिहारिअट्टाणा ॥ १५३०॥ ताणवि असंखलोगा अविरुद्धा चैव पढमबीआणं । उवरिंपि तओ संखा संजमठाणा उ दोपहंपि ॥ १५३१ ॥ सट्टाणे पडिवत्ती अण्णेसुवि होज पुत्रपडिवन्नो । तेसुवि वहंतो सो तीअणयं पप्प इ उ ॥ १५३२ ॥ तुल्यानि जघन्यस्थानानि स्वसङ्ख्यया संयमस्थानयोः प्रथमद्वितीययोः - सामायिक च्छेदोपस्थाप्याभिधानयोः, 'ततो' जघन्येभ्यः संयमस्थानेभ्योऽसङ्ख्याल्लोकान् गत्वा क्षेत्र प्रदेशस्थानवृद्ध्या परिहारिकस्थानानि भवन्ति, संयममधिकृत्येति %%%%%% परिहारिकस्वरूपम् ॥ २१७ ॥ Page #453 -------------------------------------------------------------------------- ________________ ॥ २२॥ गाथार्थः॥३०॥ तान्यपि परिहारिकसंयमस्थानानि असख्येया लोकाः,प्रदेशस्थानवृद्ध्यैतावन्तीत्यर्थः,तानि चाविरुद्धान्येव प्रथमद्वितीययोरिति, शुद्धिविशेषात् सामायिकच्छेदोपस्थाप्यसंयमस्थानानामिति भावः, उपयपि ततः परिहारिकसंयमस्थानेभ्यः असङ्ख्येयानि शुद्धिविशेषतः संयमस्थानानि 'द्वयोरपि' सामायिकच्छेदोपस्थाप्ययोरिति गाथार्थः ॥३२॥ 'स्वस्थान' इति नियोगतः स्वस्थानेषु प्रतिपत्तिः कल्पस्य, अन्यष्वपि संयमस्थानेष्वधिकतरेषु भवेत् पूर्वप्रतिपन्नः, अध्यवसायविशेषात् तेष्वपि वर्तमानः, संयमस्थानान्तरेष्वपि सः परिहारविशुद्धिक इत्यतीतनयं प्राप्योच्यते एवं, निश्चयतस्तु |न, संयमस्थानान्तराध्यासनादिति गाथार्थः ॥ ३२॥ ठिअकप्पम्मी णिअमा एमेव य होइ दुविहलिंगेऽवि । लेसा झाणा दोषिणवि हवंति जिणकप्पतुल्ला उ ॥ १५३३ ॥ स्थितकल्पे च नियमादेते भवन्ति, नास्थितकल्पे, एवमेव च भवन्ति द्विविधलिङ्गेऽपि नियमादेव, लेश्याध्याने द्वे अपि भवतः अमीषां जिनकल्पतुल्ये एव, प्रतिपद्यमानादिभेदेनेति गाथार्थः॥ ३३ ॥ गणओ तिपणेव गणा जहण्णपडिवत्ति सयसमुक्कोसा । उकोसजहण्णेणं सयसो चिअ पुवपडिवण्णा ॥ १५३४ ॥ Jain Educaton International For Private & Personel Use Only Page #454 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ संलेखनावस्तुनि अभ्युद्यतविहारे ॥ २१८ ॥ Jain Education सत्तावीस जहण्णा सहस्स उक्कोसओ अ पडिवत्ती । सयसो सहस्सो वा पडिवण्ण जहण्ण उक्कोसा ॥ १५३५ ॥ पडिवजमाण भइया इक्कोऽवि हु होज्ज ऊणपक्खेवे । yaपडिवन्नयावि हु भइआ एगो पुहुत्तं वा ॥ १५३६ ॥ दारं ॥ 'गणतो' गणमाश्रित्य त्रय एव गणाः, एतेषां जघन्या प्रतिपत्तिः, इयमादावेव, शतश उत्कृष्टा प्रतिपत्तिरादावेव, तथा 'उत्कृष्टजघन्येन' अत्रोत्कृष्टतो जघन्यतश्च शतश एव पूर्वप्रतिपन्नाः, नवरं जघन्यपदादुत्कृष्टपदमधिकमिति गाथार्थः ॥ ३४ ॥ सप्तविंशतिर्जघन्याः पुरुषाः, सहस्राण्युत्कृष्टतश्च प्रतिपत्तिः एतावतामेकदा, शतशः सहस्रशश्च यथासङ्ख्यं 'प्रतिपन्ना' इति पूर्वप्रतिपन्ना जघन्या उत्कृष्टाश्चैतावन्त इति गाथार्थः ॥ ३५ ॥ प्रतिपद्यमानका 'भाज्या' विकल्पनीयाः, कथमित्याह - एकोऽपि भवेदूनप्रक्षेपे प्रतिपद्यमानकः, पूर्वप्रतिपन्नका अपि तु भाज्याः, प्रक्षेपपक्ष एव, कथमित्याह-एकः, पृथक्त्वं वा, यदा भूयांसः कल्पान्तरं प्रतिपद्यन्ते भूयांस एव चैनमिति गाथार्थः ॥ ३६ ॥ एअं खलु णाणतं एत्थं परिहारिआण जिणकरपा । अहलंदिआण एत्तो णाणत्तमिणं पवक्खामि ॥१५३७॥ एतत् खलु नानात्वमत्र यन्निदर्शितं परिहारिकाणां जिनकल्पात् सकाशात्, शेषं तुल्यमेव, यथालन्दिकानां अत ऊर्ध्वं नानात्वमिदं वक्ष्यमाणलक्षणं प्रवक्ष्यामि जिनकल्पादिति गाथार्थः ॥ ३७ ॥ onal परिहारिकस्वरूपम् ॥२१८॥ inelibrary.org Page #455 -------------------------------------------------------------------------- ________________ लंदं तु होइ कालो सो पुण उक्कोस मज्झिम जहण्णो । उदउल करो जाविह सुक्कड़ ता होइ उ जहण्णो ॥ उक्कोस पुक्कोडी मज्झे पुण होंति णेगठाणा उ । एत्थ पुण पंचरत्तं उक्कोसं होअहालंदं ॥ १५३९ ॥ लन्दं तु भवति कालः समयपरिभाषेयं, स पुनः काल उत्कृष्टो मध्यमो जघन्यः सामयिक एवायं द्रष्टव्यः, उदकार्द्रकरो यावदिह सामान्येन लोके शुष्यति तावद्भवति तु जघन्य इह प्रक्रमे इति गाथार्थः ॥ ३८ ॥ उत्कृष्टः पूर्वकोटी, चरणकालमाश्रित्य, मध्यः पुनर्भवन्त्यनेकानि स्थानानि, वर्षादिभेदेन, अत्र पुनः प्रक्रमे पञ्चरात्रमुत्कृष्टं भवति, तेनोपयोगात्, 'यथालन्दं' यथाकालमिति गाथार्थः ॥ ३९ ॥ जम्हा उ पंचरत्तं चरंति तम्हा उ हुंतऽहालंदी | पंचेव होइ गच्छो तेसिं उक्कोसपरिमाणं ॥ १५४० ॥ मात्पञ्चरात्रं चरन्ति वीथ्यां भैक्षनिमित्तं तस्माद् भवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात्, तथा पञ्चैव भवति गच्छः स्वकीयस्तेषामुत्कृष्टपरिमाणमेतदिति गाथार्थः ॥ ४० ॥ जा चैव य जिणकप्पे मेरा सच्चैव लंदिआणंपि । णाणत्तं पुण सुत्ते भिक्खाचरि मासकप्पे अ॥१५४१॥ यैव च जिनकल्पे मर्यादोक्ता - भावनादिरूपा सैव च यथालन्दिकानामपि प्रायशः, नानात्वं पुनस्तेभ्यः 'सूत्रे' सूत्रविषयं तथा भिक्षाचर्यायां मासकल्पे चेति गाथार्थः ॥ ४१ ॥ jainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ यथालन्दिस्वरूप एतदेवाहश्रीपञ्चव. ५संलेख कापडिबद्धा इअरेऽवि अ एकिका ते जिणा य थेरा य।अत्थस्स उदेसम्मी असमत्ते तेऽवि पडिबंधो॥१५४२॥ नावस्तुनि लग्गादिसुत्तरते तो पडिवजित्तु खित्तबाहि ठिआ।गिण्हंति जं अगहिअंतत्थ य गंतूण आयरिओ१५४३ विहार तेसिं तयं पयच्छइ खित्तं एन्ताण तेसिमे दोसा । वन्दतमवंदंते लोगम्मी होइ परिवाओ॥१५४४॥ ॥२१९॥ प्रतिबद्धा गच्छे इतरेऽपि च-अप्रतिबद्धाः, एकैकास्ते प्रतिबद्धाः अप्रतिबद्धाश्च जिनाश्च स्थविराश्चेति भूयो भिद्यन्ते,ये| जिनकल्पं प्रतिपद्यन्ते ते जिनाः, ये तु स्थविरकल्पमेव ते स्थविरा इति, तत्रार्थस्यैव, न सूत्रस्य, देशे असमाप्ते सति, स्तोकमात्रे, तेषां प्रतिबन्धो गच्छे जिनानाम् , अन्यथा जिना एव स्युरिति गाथार्थः॥४२॥अ(य)तः-लग्नादिपूत्तरत्सु सत्सु तदन्यप्र. त्यासन्नविरहेण ततः प्रतिपद्य यथालन्दं गच्छान्निर्गत्य क्षेत्रबहिःस्थिताः विशिष्टक्रियायुक्ताः गृहन्ति यदगृहीतमर्थशेष, तत्र चायं विधिः-यदुत गत्वा आचार्यस्तत्समीपमिति गाथार्थः॥४३॥ किमित्याह-तेभ्यस्तकं प्रयच्छत्यर्थशेषं, किमे तदेवमित्याह-क्षेत्रमागच्छतां तदर्थ 'तेषां' यथालन्दिकानामेते दोषाः-वक्ष्यमाणाः वन्दमानानां साधून अवन्दमानानां | है तेषां लोके भवति परिवादः, यद्वैते अलोकज्ञा यद्वा परे शीलरहिता इति गाथार्थः॥४४॥ ण तरिज जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लीपडिवसभगामपहि अण्णवसही वा॥१५४५॥ AAAAAAAACAGAR ॥२१९॥ Jan Education Intematon For Private Personel Use Only Page #457 -------------------------------------------------------------------------- ________________ तीए अ अपरिभोए ते वदंती ण वंदई सो उ । तं धित्तुमपडिबंधा ताऍ जहिच्छाऍ विहरति ॥ १५४६ ॥ 'न तरेत्' न शक्नुयाद्यदि गन्तुं तत्राचार्यः तदाऽऽगच्छति स एव यथालन्दिकः, क्वेत्याह- अन्तरपल्लिं क्षेत्रात् सार्द्धद्विगव्यूतिस्थां, प्रतिवृषभ ग्रामं द्विगच्यूतस्थं, तथा बहिः क्षेत्राद् अन्यवसतिं क्षेत्र एवागच्छन्तीति गाथार्थः ॥ ४५ ॥ तस्यां च वसतौ अपरिभोगे स्थाने ते साधवो वन्दते तं यथालन्दिकं, न वन्दते स तु तान् साधून्, तथा कल्पस्थितेः, एवं तद् गृहीत्वाऽर्थ शेषमप्रतिबद्धा यथालन्दिकाः ततो यथेच्छया-स्वकल्पानुरूपं विहरन्ति, तमेव पालयन्त इति गाथार्थः ॥ ४६ ॥ जिणकप्पिआ व तहिअं किंचि तिगिच्छं तु ते उ न करिंति । पिडिकम्मसरीरा अवि अच्छिमलंपि वणिति ॥ १५४७ ॥ थेराणं णाणत्तं अतरंते अपिणंति गच्छस्स । तेऽवि अ से फासुएणं करिंति सवं तु परिकम्मं । १५४८ ॥ जिनकल्पिकाश्च यथालन्दिकाः तदा गृहीतार्थशेषे, यथालन्दिककाल एवान्ये, काञ्चिच्चिकित्सां समुत्पन्नेऽप्यातंके ते न कारयन्ति, तथाकल्पस्थितेः, निष्प्रतिकर्म्मशरीरास्ते भगवन्तः, अध्यक्षिमलमपि नापनयन्ति, अप्रमादातिशयादिति गाथार्थः ॥ ४७ ॥ स्थविराणां यथालन्दिकानां नानात्वमेतत् - अशक्नुवन्तं सन्तं स्वसाधुमर्पयन्ति गच्छस्थः तेऽपि च - गच्छ्वासिनः 'से' तस्य प्रासुकेनान्नादिना कुर्वन्ति सर्वमेव परिकर्मेति गाथार्थः ॥ ४८ ॥ एतत्स्वरूपमाह Jain Educeernational Dww.jainelibrary.org Page #458 -------------------------------------------------------------------------- ________________ यथालन्दि कस्वरूपम् श्रीपञ्चव. एकिकपडिग्गहगा सप्पाउरणा हवंति थेरा उ । जे पुणऽमी जिणकप्पे भय तेसिंवत्थपायाई ॥१५४९॥ ५ संलेखनावस्तुनि एकैकप्रतिग्रहका तथा सप्रावरणा भवन्ति 'स्थविरा' इति भूयः स्थविरकल्पगामिनः, ये पुनरमी जिनकल्पे भवंति अभ्युद्यत-भाज्ये तेषां वस्त्रपात्रे, भाविजिनकल्पापेक्षयेति गाथार्थः ॥४९॥ विहारे गणमाणओ जहण्णा तिपिण गणा सयग्गसो अ उक्कोसा। ॥२२०॥ पुरिसपमाणं पण्णरस सहस्ससो चेव उक्कोसो ॥ १५५०॥ 'गणमानतो' गणमानमाश्रित्य जघन्यं त्रयो गणाः भवन्ति, शताग्रशश्चोत्कृष्टं गणमानं, पुरुषप्रमाणं त्वेतेषां पंचदश जघन्यं, सहनश एवमुत्कृष्टं पुरुषप्रमाणमिति गाथार्थः ॥ ५० ॥ एतदौधिक मानं, विशिष्टं पुनराहपडिवजमाणगा वा एक्कादि हविज ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥१५५१॥ प्रतिपद्यमानका वा एते एकादयो भवेयुन्यूनप्रक्षेपे सति तद्गच्छे, एवं जघन्या एते प्रतिपद्यमानकाः, तथा शताग्रश एवोत्कृष्टाः प्रतिपद्यमानका एवेति गाथार्थः ॥५१॥ पुवपडिवनगाणवि उक्कोस जहण्णओ परीमाणं । कोडिपुहत्तं भणिअंहोइअहालंदिआणं तु ॥१५५२॥ SCCUSACROCUMESSOCS ॥२२०॥ Jain Educa t ional For Private & Personel Use Only jainelibrary.org Page #459 -------------------------------------------------------------------------- ________________ %AACARSAGARAAGAR पूर्वप्रतिपन्नानामपि सामान्येन उत्कृष्टजघन्यतः परिमाणं कोटिपृथक्त्वं भणितं भवति, स्वस्थानविशेषवत् , यथालन्दिकानां त्विति गाथार्थः॥५२॥ कयमित्थ पसंगेणं एसो अब्भुज्जओ इह विहारो । संलेहणासमोखलु सुविसुद्धो होइ णायबो॥१५५३॥ कृतमत्र प्रसङ्गेन-विस्तरेण, एषोऽभ्युद्यत इह विहारः प्रवचने संलेखनासमः खलु, पश्चादासेवनात्, सुविशुद्धो भवति । ज्ञातव्यो यथोदित इति गाथार्थः॥५३ ॥ पाएण चरमकाले जमेस भणिओसयाणमणवजो।भयणाए अण्णया पुण गुरुकज्जाईहिं पडिबद्धा१५५४|| | प्रायेण चरमकाले यदेष भणितः सूत्रे सतामनवद्यः, भजनयाऽन्यदा पुनः स्याद्वा न वा, गुरुकायोंदिभिः प्रतिबन्धादिति गाथार्थः ॥ ५४॥ केई भणंति एसो गुरुसंजमजोगओ पहाणोति । थेरविहाराओऽवि हु अञ्चतं अप्पमायाओ ॥१५५५॥ केचन भणन्त्येषः-अभ्युद्यतविहारः गुरुसंयमयोगतः कारणात्प्रधान इति, स्थविरविहारादपि सकाशात् , अत्यन्ताप्रमादाद्धेतोरिति गाथार्थः॥ ५५॥ अण्णे परत्थविरहा नेवं एसो अइह पहाणोत्ति।एअस्सवि तदभावे पडिवत्तिणिसेहओ चेव ॥१५५६॥ Jan Education International For Private Personel Use Only Page #460 -------------------------------------------------------------------------- ________________ कालता श्रीपञ्चव. अब्भुज्जयमेगयरं पडिवजिउकामाँ सोवि पवावे। गणिगुणसलद्धिओखलु एमेव अलद्धिजुत्तोऽवि १५५७/स्थविरान्य५ संलेख- एव पहाणो एसो एगंतेणेव आगमा सिद्धो । जुत्तीएऽवि अ नेओ सपरुवगारो महं जम्हा ॥१५५८॥ कल्पानां नावस्तुनि यथाअभ्युद्यत पण य एत्तो उवगारो अण्णो णिवाणसाहणं परमं जंचरणं साहिज्जइ कस्सइ सुहभावजोएण॥१५५९॥ विहारे अचंतिअसुहहेऊ एअं अण्णेसि णिअमओ चेव । परिणमइ अप्पणोऽवि हु कीरंतं हंदि एमेव ॥१५६०॥ ॥२२१॥ गुरुसंजमजोगो विहु विण्णेओ सपरसंजमो जत्थ । सम्मं पवड्डमाणो थेरविहारे असो होइ ॥१५६१॥ अच्चतमप्पमाओऽवि भावओ एस होइणायवो। सुहभावेण सया सम्म अण्णेसि तकरणं ॥१५६२॥ ___ जइ एवं कीस मुणी थेरविहारं विहाय गीआवि ?।। पडिवजंति इमं नणु कालोचिअमणसणसमाणं ॥ १५६३ ॥ ततकाले उचिअस्सा आणा आराहणा पहाणेसा । इहरा उ आयहाणी निप्फलसत्तिक्खया णेआ॥ अहवाऽऽणाभंगाओ एसो अहिगगुणसाहणसहस्स । हीणकरणेण आणा सत्तीऍ सयावि जइअवं ॥1॥२२१॥ एत्तो अ इमं एवं जं दसपुवीण सुबई सुत्ते । एअस्स पडिस्सेहो तयण्णहा अहिगगुणभावा ॥१५६६॥ Jain Education m ana For Private & Personel Use Only Wigainelibrary.org Page #461 -------------------------------------------------------------------------- ________________ Jain Educa एवं तत्तं नाउं विसेसओ एव सत्तिरहिएहिं । सपरुवगारे जत्तो कायवो अप्पमत्तेहिं ॥ १५६७ ॥ सोयण थेरविहारं मोतुं अन्नत्थ होइ सुद्धो उ । एत्तो ञ्चिअ पडिसिद्धो अजायसम्मत्तकप्पो अ ॥ १५६८ ॥ अजाओsitaणं असमत्तो पणगसत्तगा हिट्ठा । उवासासुं भणिओ जहक्कमं वीअरागेहिं ॥ १५६९ ॥ | पडिसिद्धवज्जगाणं थेरविहारो अ होइ सुद्धोत्ति । इहरा आणाभंगो संसारपवड्डणो णियमा ॥ १५७० ॥ कयमित्थपसंगेणं सविसयणिअया पहाणया एवं । दट्ठवा बुद्धिमया गओ अ अब्भुज्जयविहारो ॥ १५७१ ॥ अन्ये परार्थविरहात् कारणान्नैवमिति भणन्ति, एष च परार्थ इह प्रधानः परलोक इति, एतस्याप्यभ्युद्यतविहारस्य तदभावे - परार्थाभावे प्रतिपत्तिनिषेधतश्चैव नैवं भणन्तीति गाथार्थः ॥ ५६ ॥ एतदेवाह - अभ्युद्यतमेकतरं विहारं मरणं वा प्रतिपत्तुकामः सन्नसावपि प्रत्राजयत्युपस्थितं, अन्यथा - तत्प्रव्रज्याऽभावे गणिगुणस्वलब्धिकः खलु तत्पालनासमर्थो, न सामान्येन तच्छून्यः, स्नेहात्प्रव्रजति सति का वार्त्तेत्याह-एवमेव, अन्यथा तत्प्रव्रज्याभावेऽलब्धियुक्तोऽप्यभ्युद्यताप्रति - पत्तिमात्रेण गुरुनिश्रया प्रत्राजयतीति गाथार्थः ॥ ५७ ॥ एवं प्रधान एषोऽभ्युद्यतविहारात् एकान्तेनैवागमात्सिद्ध इति, युक्त्यापि च ज्ञेयः प्रधानः, स्वपरोपकारो महान् यस्मादिति गाथार्थः ॥ ५८ ॥ न चात उपकारोऽन्यः प्रधानतरः, निर्वा national w.jainelibrary.org Page #462 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ संलेखनावस्तुनि अभ्युद्यतविहारे ॥ २२२ ॥ Jain Educat साधनं परमं बच्चरणं साध्यते कस्यचित्प्राणिनः शुभभावयोगेन हेतुना इति, न लब्ध्याद्यपेक्षयेति गाथार्थः ॥ ५९ ॥ आत्यन्तिकसुखहेतुरेतत्-चरणमन्येषां भव्यप्राणिनां नियमेनैव परिणमति, आत्मनोऽपि क्रियमाणमप्येषां हन्द्येवमेव आत्यन्तिकसुखहेतुत्वेनेति गाथार्थः ॥ ६० ॥ गुरुसंयमयोगोऽपि विज्ञेयः क्व ? इह स्वपरसंयमो यत्र, संयमे सम्यक् प्रवर्धमानः सन् सन्तत्या स्थविरविहारे चासौ भवति - स्वपरसंयम इति गाथार्थः ॥ ६१ ॥ अत्यन्तमप्रमादोऽपि 'भावतः ' परमार्थेन एष भवति ज्ञातव्यः 'एवंरूपः' यच्छुभभावेन सदा-सर्वकालं सम्यगन्येषां 'तत्करणं' शुभभावकरणमिति गाथार्थः ॥ ६२ ॥ यद्येवं किमिति मुनयः स्थविरविहारं विहाय गीतार्था अपि सन्तः प्रतिपद्यन्ते एनं जिनकल्पं ?, ननु कालो| चितमनशनसमान तद् आज्ञा भङ्गादिति गाथार्थः ॥ ६३ ॥ तत्काल एवोचितस्य पुंसः आज्ञाराधनाद्धेतोः प्रधान एषः | जिनकल्पः, इतरथा त्वात्महानिः, स्वकाले तदप्रतिपत्तौ, निष्फलशक्तिक्षयात् कारणाज्ज्ञेयेति गाथार्थः ॥ ६४॥ अथवाऽऽज्ञाभङ्गादात्महानिः, एष चाज्ञाभङ्गः अधिकगुणसाधनसमर्थस्य सतः हीनकरणेन हेतुना, आज्ञा एवं यदुत शक्त्या सदापि यतितव्यं, न तत्क्षयः कार्य इति गाथार्थः ॥ ६५ ॥ इतश्चैतदेवं स्वपरसंयमः श्रेयान् यद्दशपूर्विणां साधूनां श्रूयते 'सूत्रे' | आगमे एतस्य प्रतिषेधः - कल्पस्य तस्यान्यथा परोपकारद्वारेणाधिकगुणभावात् कारणादिति गाथार्थः ॥ ६६ ॥ एवं तत्त्वं ज्ञात्वा यथोक्तं सर्वैरेव विशेषत एतच्छतिर हितैः - जिन कल्पप्रतिपत्तिशक्तिशून्यैः स्वपरोपकारे, यलः कार्यः, यथा - शक्ति अप्रमत्तैः, महदेतन्निर्जराङ्गमिति गाथार्थः ॥ ६७ ॥ स च न स्थविरविहारं मुक्त्वा स्वपरोपकारः अन्यत्र भवति शुद्ध एव, नाशुद्ध, अत एव प्रतिषिद्धः सूत्रेऽजातोऽसमाप्त कल्पश्चेति गाथार्थः ॥ ६८ ॥ एतत्स्मरणमाह-अजातोऽगीतार्थानां ational स्थविराम्यकल्पानां यथा कालता ॥ २२२ ॥ jainelibrary.org Page #463 -------------------------------------------------------------------------- ________________ पश्चय. ३८ | करूपः असमासः पञ्चकात्सप्तकाञ्च्चाधः ऋतुवर्षयोः द्वयोरपि भणितो यथाक्रमं वीतरागैरिति गाथार्थः ॥ ६९ ॥ प्रतिषिद्धवर्जकानां साधूनां स्थविरविहारश्च भवति शुद्ध इति, 'इतरथा' प्रतिषिद्धासेवने आज्ञाभङ्गः संसारप्रवर्द्धनो नियमादिति गाथार्थः ॥ ७० ॥ कृतमत्र 'प्रसङ्गेन' विस्तरेण, स्वविषयनियता उक्तन्यायात् प्रधानता एवं द्रष्टव्या बुद्धिमता द्वयोरपि, गतश्चाभ्युद्यतो विहारः, उक्त इति गाथार्थः ॥ ७१ ॥ अब्भुज्जयमरणं पुण अमरणधम्मेहिं वणिअं तिविहं । पाय इंगिणिमरणं भत्तपरिण्णा य धीरेहिं ॥ १५७२ ॥ | संलेहणापुरस्सर -मेअं पाएण वा तयं पुव्विं । वोच्छं तओ कमेणं समासओ उज्जयं मरणं ॥ १५७३ ॥ चत्तारि विचित्ताई विगईणिज्जूहिआई चत्तारि । संवच्छरे उ दोणि उ एगंतरिअं च आयामं ॥१५७४॥ इविगिट्ठो अ तवो छम्मासे परिमिअं च आयामं । tosवि अ छम्मासे होइ विगिट्ठे तवोकम्मं ॥१५७५॥ वासं कोडीसहिअं आयामं तह य आणुपुवीए । संघयणादणुरूवं एत्तो अदाइनिअमेण ॥ १५७६ ॥ अभ्युद्यतमरणं पुनः ‘अमरणधर्म्मभिः' तीर्थकरैर्वर्णितं त्रिविधं, पादपेङ्गितमरणं भक्तपरिज्ञा च धीरैः अमरणधर्म Page #464 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २२३ ॥ Jain Education भिरिति गाथार्थः ॥ ७२ ॥ संलेखनापुरस्सरमेतत् प्रायशः पादपविशेषं मुक्त्वा, ततो पूर्व वक्ष्ये संलेखनां ततः क्रमेणोकरूपेण समासतोऽभ्युद्यतमरणं वक्ष्य इति गाथार्थः ॥ ७३ ॥ चतुरः संवत्सरान् विचित्राणि तपांसि करोति, षष्ठादीनि, तथा ' विकृतिनिर्व्यूढानि' निर्विकृतिकानि चत्वारि, एवं संवत्सरौ द्वौ च तदूर्ध्वमेकान्तरितमेव च नियोगतः आयामं तपः करोतीति गाथार्थः ॥ ७४ ॥ नातिविकृष्टं च तपः- चतुर्थादि षण्मासान् करोति, तत ऊर्ध्व परिमितं चाऽऽयामं तत्पारणक इति, तैलगण्डूपधारणं च मुखभङ्गे, अन्यानपि च षण्मासान् अत ऊर्ध्वं भवति 'विकृष्टम्' अष्टमाद्येव तपः कर्मेसि गाथार्थः ॥ ७५ ॥ वर्ष कोटीस हितमायामं, तथा चानुपूर्व्या एवमेव संहननाद्यनुरूपम्, आदिशब्दाच्छक्त्यादिग्रहः, 'अतः उक्तात् कालादर्द्धादि - अर्द्ध प्रत्यर्द्ध वा नियमेन करोति, इह च कोटीसहितमित्येवं वृद्धा ब्रुवते "पट्टवणओ य दिवसो पच्चक्खाणस्स निदुवणओ य । जहियं समिति दोण्णि उ तं भन्नइ कोडिसहियं तु ॥ १ ॥ भावत्थो पुण इमस्स - जत्थ पञ्चक्खाणस्स कोणो कोणो य मिलयइ, कहं ?, गोसे आवस्सए अब्भत्तको गहिओ, अहोरत्तं अच्छिऊण पच्छा | पुणरवि अभत्तठ्ठे करेइ, बीयरस पट्टावणा पढमस्स निडवणा, ए दोवि कोणा एगट्ठ दोवि मिलिआ, अडमादिसु दुहओ कोडिस हियं, जो चरिमदिवसो तस्सवि एगा कोडी, एवं आयंबिलनिबीइयएगासणएगठाणगाणिवि, अहवा इमो अण्णो विही- अब्भत्तङ्कं कथं, आयंबिलेण पारियं, पुणरवि अभत्तङ्कं करेइ आयंबिलं च, एवं एगासणगाईहिवि संजोगा कायचा, णिविगतिगाइसु सधेसु सरिसेसु विसरिसेसु य, एत्थ आयंबिलेणाहिगारोति गाथार्थः ॥ ७६ ॥ इत्थमसंलेखनायां दोषमाह - संलेखना ॥ २२३ ॥ Page #465 -------------------------------------------------------------------------- ________________ * * ************** देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं । जायइ अदृज्झाणं सरीरिणो चरमकालम्मि॥१५७७॥2 है विहिणा उ थेवथेवं खविज्जमाणेहिं संभवइणे।भवविडविबीअभूअं इत्थ य जुत्ती इमा णेआ॥१५७८॥ सइ सुहभावस्स तहा थेवविवक्खत्तणेण नो बाहा। जायइ बलेण महया थेवस्सारंभभावाओ॥१५७९॥18| उक्क्कमणं एवं सप्पडिआरं महाबलं णेअं । उचिआणासंपायण सइ सुहभावं विसेसेणं ॥१५८० ॥ थेवमुवक्कमणिजं बझं अभितरं च एअस्स । जाइ इअ गोअरत्तं तहा तहा समयभेएणं ॥१५८१॥ जुगवं तु खविजंतं उदग्गभावेण पायसो जीवं । चावइ सुहजोगाओ बहुगुरुसेण्णं व सुहडंति ॥१५८२॥ । देहे असंलिखिते सति सहसा धातुभिःक्षीयमाणैः-मांसादिभिःजायते 'आर्तध्यानम्' असमाधिः शरीरिणः 'चरमकाले' मरणसमय इति गाथार्थः ॥ ७७ ॥ विधिना तु शास्त्रोक्तेन स्तोकस्तोक क्षीयमाणैर्धातुभिः सम्भवति नैतद्-आर्तध्यानं, भवविटपिबीजभूतमेतद्, अत्र युक्तिरियं ज्ञेयाऽसम्भवे इति गाथार्थः ॥ ७८ ॥ सदा शुभभावस्य 'तथा' तेन संलेखना-15 प्रकारेण स्तोकविपक्षत्वेन हेतुना न बाधा जायते, कुत इत्याह-बलेन महता शुभभावेन तेन स्तोकस्य दुःखस्यारम्भभावादिति गाथार्थः ॥७९॥ उपक्रमणमेवं धात्वादीनां सप्रतीकारं भूयो ब्रहणेन महाबलं ज्ञेयमत्र उचिताज्ञासम्पादनेन सदा शुभभावमुपक्रमणं विशेषेणेति गाथार्थः॥८॥ स्तोकमुपक्रमणीयं बाह्य-मांसादि आभ्यन्तरं च-अशुभपरिणामादि * ** Jain Educa For Private Marw.jainelibrary.org t ional Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ संलेखनावश्यकता SACAR ॥२२४॥ श्रीपञ्चव. एतस्य-उपक्रमणस्य यात्येवं गोचरत्वं संलेखनायाः तथा तथा 'समयभेदेन' कालभेदेनेति गाथार्थः॥८॥ युगपत्तु क्षिप्यमाणं ५ वस्तुनि तन्मांसादि उदयभावेन-प्रचुरतया प्रायशो जीवं, किमित्याह-च्यावयति शुभयोगात् सकाशात्, किमिव कमित्याहअभ्युद्यत- बहुगुरुसैन्यमिव सुभटं च्यावयति जयादिति गाथार्थः ॥ ८२॥ मरणे आहऽप्पवहणिमित्तं एसा कह जुजई जइजणस्स।समभाववित्तिणो तह समयत्थविरोहओ चेव ? १५८३ तिविहाऽतिवायकिरिआ अप्पपरोभयगया जओ भणिया। बहुसो अणि?फलया धीरेहि अणंतनाणीहिं ॥ १५८४ ॥ ६ भण्णइ सच्चं एअंण उ एसा अप्पवहणिमित्तंति । तल्लक्खणविरहाओ विहिआणुटाणभावेण॥१५८५॥ हैजा खलु पमत्तजोगाणिअमारागाइदोससंसत्ता।आणाओ बहिभूआ सा होअइवायकिरिआय॥१५८६॥ हैजा पुण एअविउत्ता सुहभावविवडणा अनियमेणं।सा होइ सुद्धकिरिआ तल्लक्खणजोगओ चेव॥१५८७॥ पडिवज्जइ अ इमं जो पायं किअकिच्चिमो उ इह जम्मे। सुहमरणमित्तकिच्चो तस्सेसा जायइ जहुत्ता ॥ १५८ ॥ १५८८ ॥ मरणपडिआरभूआ एसा एवं च ण मरणनिमित्ता।जह गंडछेअकिरिआ णो आयविराहणारूवा॥१५८९॥ A%AGACAAAACANCAC% RORESCRI. ॥२२४॥ Jain Educational For Private Personel Use Only L inelibrary.org Page #467 -------------------------------------------------------------------------- ________________ अब्भत्था सुहजोगा असवत्ता पायसो जहा समयं । एसो इमस्स उचिओ अमरणधम्मेहिं निद्दिट्टो ॥१५९० ॥ ता आराहेमु इमं चरमं चरमगुणसाहगं सम्मं । सुहभावविवड्डी खलु एवमिह पवत्तमाणस्स ॥ १५९१ ॥ उचिए काले एसा समयंमिवि वण्णिआ जिणिदेहिं । तम्हा तओ ण दुट्टा विहिआणुट्टाणओ चेव ॥ १५९२ ॥ आह-आत्मवधनिमित्तमेषा-संलेखना कथं युज्यते ?, यतिजनस्य समभाववृत्तेः सतः, तथा समयार्थविरोधतश्चैवेति गाथार्थः ॥ ८३ ॥ विरोधमाह-त्रिविधा अतिपातक्रिया, कथमित्याह - आत्मपरोभयगता यतो भणिता समये बहुशोऽनिष्टफलदेयं क्रिया धीरैरनन्तज्ञानिभिः - सर्वज्ञैरिति गाथार्थः ॥ ८४ ॥ भण्यते - सत्यमेतत्-त्रिविधातिपातक्रियेति, नत्वेषा संलेखना क्रिया आत्मवधनिमित्तेति, कुत इत्याह- 'तल्लक्षणविरहात्' आत्मवधक्रियालक्षणविरहात् विरहश्च विहितानुष्ठानभावेन हेतुनेति गाथार्थः ॥ ८५ ॥ या खलु प्रमत्तयोगात् सकाशात् नियमाद्रागादिदोषसंसक्ता स्वरूपतः, आज्ञातो बहिर्भूता - उच्छास्त्रा सा भवत्यतिपातक्रिया, इदं लक्षणमस्या इति गाथार्थः ॥ ८६ ॥ या पुनरेतद्वियुक्ता क्रिया शुभभावविवर्द्धनी च नियमेनायत्यां सा भवति शुद्धक्रिया, कुतः ? तल्लक्षणयोगत एवेति गाथार्थः ॥ ८७ ॥ प्रतिपद्यते चैनां - संलेखनक्रियां यः प्रायः कृतकृत्य एवेह जन्मनि, निष्ठितार्थः, शुभमरणमात्रकृत्यः, यदि परं तस्यैषा जायते यथोक्ता - संलेखना शुद्धक्रिया वेति गाथार्थः ॥ ८८ ॥ मरणप्रतीकारभूतैषा, एवं चोक्तन्यायान्न मरणनिमित्ता, यथा गण्डच्छेदक्रिया दुःखरूपाऽपि नात्मविराधनारूपेति गाथार्थः ॥ ८९ ॥ अभ्यस्ता शुभयोगाः औचित्येन असपत्ना यथाऽऽगमं प्रायशो • Page #468 -------------------------------------------------------------------------- ________________ श्रीपश्चव. 'यथासमयं यथाकालमेषोऽप्यस्य-मरणयोगस्योचितः समयः अमरणधर्मभिः-वीतरागैर्निर्दिष्टः सूत्र इति गाथार्थः॥९०॥ भावसले५ वस्तुनि यतश्चैवम्-'तत्' तस्मादाराधयामः-सम्पादयामः एनं चरम शुभयोग चरमगुणसाधकमाराधनानिष्पादक 'सम्यम्' खना अभ्युद्यतमरणे आगमनीत्या, शुभभाववृद्धिः खलु-कुशलाशयवृद्धिरित्यर्थः एवमिह-संलेखानायां प्रवर्त्तमानस्य सत इति गाथार्थः ॥११॥ उचित काले-चरमे 'एषा' संलेखना 'समयेऽपि' आगमेऽपि वर्णिता "जिनेन्द्रैः' तीर्थकरैर्यस्मात् तस्मान्न दुष्टा एषा, कुत ॥२२५॥ इत्याह-विहितानुष्ठानत एव-शास्त्रोक्तत्वादिति गाथार्थः॥ ९२॥ भावमवि संलिहेई जिणप्पणीएण झाणजोएणं । भूअत्थभावणाहिं परिवड्डइ बोहिमूलाई ॥१५९३॥18 भावेइ भाविअप्पा विसेसओ नवरि तम्मि कालम्मि । पयईए निग्गुणत्तं संसारमहासमुदस्स॥१५९४॥ जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कटुं रोदो भवसमुद्दो ॥१५९५॥ दूधण्णोऽहं जेण मए अणोरपारम्मि नवरमेअंमि । भवसयसहस्सदुलहं लद्धं सद्धम्मजाणंति ॥१५९६॥2 एअस्स पहावेणं पालिजंतस्स सइ पयत्तेणं । जम्मंतरेऽवि जीवा पावंति ण दुक्खदोगच्चं ॥१५९७॥8॥२२॥ चिंतामणी अपुत्वो एअमपुवो य कप्परुक्खोत्ति । एअं परमो मंतो एअं परमामयं एत्थ ॥ १५९८ ॥ इच्छं वेआवडिअं गुरुमाईणं महाणुभावाणं । जेसि पहावेणेअं पत्तं तह पालिअं चेव ॥ १५९९ ॥ %AC%C4%AAAAAAAG Jain Education mamator For Private Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Jain Educatio सि णमो तेसि णमो भावेण पुणो पुणोऽवि तेसि णमो । अणुवकय परिहिअरया जे एयं दिति जीवाणं ॥ १६०० ॥ नो इत्तो हिअमण्णं विज्जइ भुवणेऽवि भवजीवाणं । जाअइ अओचिअ जओ उत्तरणं भवसमुद्दाओ १६०१ एत्थ उस थाणा तयण्णसंजोग दुक्ख सयकलिया । रोद्दाणुबंधजुत्ता अच्चंतं सवा पावा ॥ १६०२ ॥ किं एत्तो कट्टयरं ? पत्ताण कहिंचि मणुअजम्मंमि । जं इत्थवि होइ रई अचंतं दुक्खफलयंमि ॥१६०३॥ तह चेव सुहुमभावे भावइ संवेगकारए सम्मं । पवयणग भब्भूए अकरणनिअमाइसुद्धफले ॥१६०४ ॥ परसावज्जच्चावणजोएणं तस्स जो सयं चाओ। संवेगसारगरुओ सो अकरणणियमवरहेऊ ॥ १६०५ ॥ भावमध्यान्तरं 'संलिखति' कृशं करोति जिनप्रणीतेन - आगमानुसारिणा 'ध्यानयोगेन ' धर्म्मादिना, भूतार्थभावनाभिश्च वक्ष्यमाणाभिः 'परिवर्द्धयति' वृद्धिं नयति बोधिमूलान्यवन्ध्य कारणानीति गाथार्थः ॥ ९३ ॥ एतदेवाह - 'भावयति' अभ्यस्यति भावितात्मा सूत्रेण 'विशेषतः' अतिशयेन नवरं तस्मिन् काले चरमे, किमित्याह - 'प्रकृत्या' स्वभावेन 'निर्गुणत्वम्' असारत्वं 'संसारमहासमुद्रस्य' भवोदधेरिति गाथार्थः ॥ ९४ ॥ जन्मजरामरणजलो, बहुत्वादमीषाम्, अनादिमानिति अगाधः, व्यसनश्वापदाकीर्णः अपकारित्वाद्, अमीषां जीवानां दुःखहेतुः सामान्येन कष्टः रौद्रो - भयानकः ainelibrary.org Page #470 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २२६ ॥ Jain Education भवसमुद्र एवंभूत इति गाथार्थः ॥ ९५ ॥ धन्योऽहं सर्वथा येन मया 'अनर्वाकूपारे' महामहति नवरमेतस्मिन् भवसमुद्रे भवशतसहस्र दुर्लभमेकान्तेन 'लब्धं' प्राप्तं 'सद्धर्म्मयानं' सद्धर्म एव यानपात्रमिति गाथार्थः ॥ ९६ ॥ एतस्य प्रभावेन धर्मयानस्य पाल्यमानस्य 'सदा' सर्वकालं 'प्रयत्नेन' विधिना जन्मान्तरेऽपि 'जीवाः' प्राणिनः प्राप्नुवन्ति न, किमित्याहदुःखप्रधानं दौर्गत्यं - दुर्गतिभावमिति गाथार्थः ॥ ९७ ॥ चिन्तामणिरपूर्वः, अचिन्त्यमुक्तिसाधनादेतद्धर्म्मयानं, अपूर्वश्च कल्पवृक्ष इत्यकल्पित फलदानात्, एतत्परमो मत्रो रागादिविषघातित्वाद्, एतत्परमामृतमत्रामरणावन्ध्यहेतुत्वादिति गाधार्थः ॥ ९८ ॥ इच्छामि वैयावृत्त्यं सम्यग्गुर्वादीनां महानुभावानाम्, आदिशब्दात् सहायसाधुग्रहः, येषां प्रभावेनेदं धर्म्मयानं प्राप्तं मया तथा पालितं चैवाविघ्नेनेति गाथार्थः ॥ ९९ ॥ तेभ्यो नमः तेभ्यो नमः 'भावेन' अन्तःकरणेन पुनरपि तेभ्यो नम इति त्रिर्वाक्यं, अनुपकृतपरहितरता गुरवो यत एतद्ददति जीवेभ्यो धर्म्मयानमिति गाथार्थः ॥ १६०० ॥ नातोधर्मयानाद्धितमन्यद्वस्तु विद्यते 'भुवनेऽपि' त्रैलोक्येऽपि भव्यजीवानां, कुत इत्याह-जायतेऽत एव-धर्म्मयानाद्यत उत्तरणं भवसमुद्रादिति गाथार्थः ॥ १ ॥ अत्र तु भवसमुद्रे सर्वाणि स्थानानि - देवलोकादीनि ' तदन्यसंयोगदुःखशतकलितानि' वियोगावसानविमानादिसंयोग दुःखानीति प्रतीतम्, अत एव रौद्रानुबन्धयुक्तानि विपाकदारुणत्वादत्यन्तं सर्वथा 'पापानि' अशोभनानीति गाथार्थः ॥ २ ॥ किमतः कष्टतरमन्यत् ? प्राप्तानां कथञ्चित्कृच्छ्रेण मनुजजन्मापि यदत्रापि भवति रतिः संसारसमुद्रेऽत्यन्तदुःखफलदे, यथोक्तन्यायादिति गाथार्थः ॥ ३ ॥ भावनान्तरमाह — तथैव 'सूक्ष्मभावान्' निपुणपदार्थान् भावयति 'संवेगकारकान्' प्रशस्तभावजनकान् सम्यग् - विधानेन प्रवचन गर्भभूतान्, सारभूता भावसंलेखना ॥ २२६ ॥ inelibrary.org Page #471 -------------------------------------------------------------------------- ________________ -CARECOLORRORSA नित्यर्थः, 'अकरणनियमादिशुद्धफलान्' आदिशब्दादनुबन्धहासपरिग्रहः इति गाथार्थः ॥४॥ परसावधच्यावनयोगेन व्यापारेण तस्य यः स्वयं त्यागः सावधस्य, किम्भूत इत्याह-संवेगसारगुरुः' प्रशस्तभावप्रधानः 'सा' सावद्यत्यागः 'अकरण नियमवरहेतुः पापाकरणस्यावन्ध्यहेतुरिति गाथार्थः॥५॥ परिसुद्धमणुट्ठाणं पुत्वावरजोगसंगयं जं तं । हेमघडत्थाणीअं सयावि णिअमेण इट्टफलं ॥ १६०६ ॥ पुण अप्परिसुद्धं मिम्मयघडतुल्लमो तयं णे। फलमित्तसाहगं चिअण साणुबंधं सुहफलंमि॥१६०७॥ | परिशुद्धमनुष्ठानं समयशुद्ध्या पूर्वापरयोगसङ्गतं यत्रिकोटीशुद्धं तत् हेमघटस्थानीयं वर्तते सदापि नियमेनेष्टफलम्-अप|वर्गसाधनानुबन्धीति गाथार्थः॥६॥ यत्पुनरपरिशुद्धं समयनीत्या मृन्मयघटतुल्यमसारं हि तज्ज्ञेयं फलमात्रसाधकमेव यथाकथञ्चित्, न सानुबन्धं शुभफले तदितरवदिति गाथार्थः॥७॥ धम्ममि अ अइआरे सुहुमेऽणाभोगसंगएऽवित्ति । ओहेण चयइ सत्वे गरहा पडिवक्खभावेण ॥१६०८॥ PI धर्मे चातिचारान्-अपवादान 'सूक्ष्मान्' स्वल्पान् अनाभोगसमतानपि कथञ्चिदोघेन त्यजति सर्वान् सूत्रनीत्या, गर्दा प्रतिपक्षभावेन हेतुनेति गाथार्थः॥८॥ सो चेव भावणाओ कयाइ उल्लसिअविरिअपरिणामो। पावइ सेढिं केवलमेवमओ णो पुणो मरई॥१६०९॥ ACCOUNCACANCE Jain Education For Private & Personel Use Only Page #472 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. जइविन पावइ सेढिं तहावि संवेगभावणाजुत्तो।णिअमेण सोगईलहइ तहय जिणधम्मबोहिं च॥१६१०॥ संलेखना फलं ५ वस्तुनि जमिह सुहभावणाए अइसयभावेण भाविओ जीवो।जम्मंतरेऽवि जायइ एवंविहभावजुत्तोअ॥१६११॥ अभ्युद्यतमरणे 1 एसेव बोहिलाभो सुहभावबलेण जो उ जीवस्स । पेच्चावि सुहो भावो वासिअतिलतिल्लनाएणं॥१६१२॥ | स चैवं भावनातः सकाशात् कदाचिदुल्लसितवीर्यपरिणामः सन् प्राप्नोति श्रेणिं, तथा केवलं, एवं मृतः केवलाप्त्या न ॥२२७॥ पुनर्मियते कदाचिदपीति गाथार्थः ॥९॥ यद्यपि न प्राप्नोति श्रेणिं कथमपि तथापि संवेगभावनायुक्तोऽयं नियमेन सुगतिं लभते अन्यजन्मनि, तथा जिनधर्मबोधिं च लभत इति गाथार्थः ॥ १०॥ एतदेवाह-'यत्' यस्मादिह शुभभावनयाऽतिशयभावेन भावितो जीवः, सुवासित इत्यर्थः, जन्मान्तरेऽप्यन्यत्र जायते एवंविधभावयुक्त एव-शुभभावयुक्त इति गाथार्थः॥११॥ एष एव बोधिलाभो वर्तते, शुभभावबलेन वासनासामर्थ्यान, य एव जीवस्य प्रेत्यापि' जन्मान्तरेऽपि शुभभावो भवति, वासिततिलतैलज्ञातेन, तेषां हि तैलमपि सुगन्धि भवतीति गाथार्थः॥ १२॥ संलिहिऊणऽप्पाणं एवं पञ्चप्पिणित्तु फलगाई । गुरुमाइए अ सम्म खमाविउं भावसुद्धीए ॥ १६१३ ॥8॥२२७ ॥ द उववूहिऊण सेसे पडिबद्धे तंमि तह विसेसेणं । धम्मे उज्जमिअव्वं संजोगा इह विओगंता ॥१६१४॥ अथ वंदिऊण देवे जहाविहिं सेसए अ गुरुमाई । पञ्चक्खाइत्तु तओ तयंतिगे सबमाहारं ॥ १६१५ ॥ ANKAUSOSASTOSSA 40670 %AAAAAAAKASARA म. ॥ २ ॥ Jain Educat i onal - For Privates Personal use Only malijainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ समभावम्मि ठिअप्पा सम्मं सिद्धंतभणिअमग्गेण । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥१६९६ ॥ संलिख्यात्मानमेवं द्रव्यतो भावतश्च प्रत्यर्प्य फलकादि प्रातिहारिकं गुर्वादींश्च सम्यक् क्षमयित्वा यथार्ह 'भावशुद्ध्या संवेगेनेति गाथार्थः ॥ १३ ॥ उपबृंह्य 'शेषान्' गुर्वादिभ्योऽन्यान् प्रतिबद्धान्, 'तस्मिन्' स्वात्मनि तथा विशेषेणोपबृंह्य, धर्मे 'उद्यमितव्यं' यत्नः कार्यः, संयोगा इह वियोगान्ताः, एवमुपबृंह्येति गाथार्थः ॥ १४ ॥ अथ वन्दित्वा 'देवान्' भगवतो यथाविधि सम्यग् शेषांश्च गुर्वादीन् वन्दित्वा प्रत्याख्याय ' ततः' तदनन्तरं 'तदन्तिके' गुरुसमीपे सर्वमाहारमिति गाथार्थः ॥ १५ ॥ समभावे स्थितात्मा सन् सम्यक् सिद्धान्तोक्तेन मार्गेण निरीहः सन् गिरिकन्दरं तु गत्वा स्वयमेव पादपगमनमथ करोति, पादपचेष्टारूपमिति गाथार्थः ॥ १६ ॥ सवस्थापडिबद्धो दंडाययमाइठाणमिह ठाउं । जावज्जीवं चिट्ठइ णिच्चिट्टो पायवसमाणो ॥ १६१७ ॥ पढमिल्छुगसंघयणे महाणुभावा करिंति एवमिणं । एअं सुहभावच्चिअ णिच्चलपयकारणं परमं ॥ १६१८॥ णिवाघाइममेअं भणिअं इह पक्क माणुसारेणं । संभवइ अ इअरंपिहु भणियमिणं वी अरागेहिं ॥१६१९॥ सीहाईअभिभूओ पायवगमणं करेइ थिरचित्तो । आउंमि पहुप्पंते विआणिउं नवर गीअत्थो ॥ १६२० ॥ सर्वत्राप्रतिबद्धः समभावात्, दण्डायतादिस्थानमिह स्थित्वा स्थण्डिले यावज्जीवं तिष्ठति महात्मा निश्चेष्टः पादपसमानः, Page #474 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत मरणे ॥२२८॥ उन्मेषाद्यभावादिति गाथार्थः॥ १७॥ प्रथमसंहनने नियोगतः महानुभावा ऋषयः कुर्वन्त्येवमेतद्-अनशनं प्रायः शुभ-| पादपोपग हमनं इंगिभावा एव, नान्ये, निश्चलपदकारणं परमं, निश्चलपदं-मोक्ष इति गाथार्थः॥ १८॥ निर्व्याघातवदेतत-पादपगमनं भणि नीच तमिह प्रक्रमानुसारेण हेतुना, सम्भवति चेतरदपि-सव्याघातवदेतत्, भणितमिदं वीतरागैः सूत्र इति गाथार्थः॥ १९॥ सिंहादिभिरभिभूतः सन् पादपगमनं करोति स्थिरचित्तः कश्चिदायुषि प्रभवति सति विज्ञाय नवरं गीतार्थ उपक्रम-1 मिति गाथार्थः ॥२०॥ संघयणाभावाओइअ एवं काउ जो उ असमत्थो । सो पुण थेवयरागं कालं संलेहणं काउं ॥१६२१॥ इंगिणिमरणं विहिणा भत्तपरिणं व सत्तिओ कुणइ । संवेगभाविअमणो काउं णीसल्लमप्पाणं ॥१६२२॥ इंगिणिमरणविहाणं आपवजं तु विअडणं दाउं । संलेहणं च काउं जहासमाही जहाकालं ॥१६२३॥ पच्चक्खइ आहारं चउविहं णियमओ गुरुसमीवे । इंगिअदेसम्मि तहा चिटुंपि हु इंगिअंकुणइ ॥१६२४॥ उवत्तइ परिअत्तइकाइअमाईसु होइ उ विभासा। किच्चंपिअप्पणच्चिअजुंजइ नियमेण धिइबलिओ१६२५ ॥२२८॥ __ संहननाभावात् कारणाद् एवमेतत्कर्तुं योऽसमर्थः पादपगमनं स पुनः स्तोकतरं कालं जीवितानुसारेण संलेखनां कृत्वेति, गाथार्थः ॥ २१॥ इङ्गितमरणं विधिना सूत्रोक्तेन भक्तपरिज्ञां वा शक्तितः करोति, किम्भूत इत्याह-संवेगभावितमनाः Jain Educa tion For Private Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ शुभभावं कृत्वा निःशल्यमात्मानमालोचनयेति गाथार्थः॥ २२ ॥ इङ्गितमरणविधानमेतद्-'आप्रव्रज्यमेव' प्रव्रज्याकालादारभ्य विकटनां कृत्वा संलेखनां च कृत्वा यथासमाधि द्रव्यतो भावतश्च यथाकालमिति गाथार्थः॥ २३ ॥ प्रत्याख्याति 'आहारम्' अशनादि चतुर्विधं नियमतो, न त्रिविधं, गुरुसमीपे, इङ्गितदेशे तथा परिमितां चेष्टामपीङ्गितां करोतीति गाथार्थः॥२४॥ उद्वर्त्तते परावर्त्तते कायेन, कायिक्यादिषु भवति विभाषा, प्रकृतिसात्म्यात् करोति वा न वा, कृत्यमप्यात्मनैव युङ्क्ते उपधिप्रत्युपेक्षणादि नियमेन धृतिबली स भगवानिति गाथार्थः ॥ २५॥ भत्तपरिणाएवि हु आपवजं तु विअडणं देइ । पुविं सीअलगोऽवि हु पच्छा संजायसंवेगो ॥१६२६॥ वजइ असंकिलिटुं विसेसओणवर भावणं एसो। उल्लसिअजीवविरिओ तओ अआराहणं लहइ १६२७/ १ भक्तपरिज्ञायामपि-तृतीयानशनरूपायां आप्रव्रज्यमेव-प्रव्रज्याकालादेवारभ्य विकटनां ददाति, पूर्व शीतलोऽपि परलोकं प्रति पश्चात्-तत्काले सञ्जातसंवेग इति गाथार्थः॥ २६ ॥ वर्जयति च 'सक्लिष्टाम्' अशुद्धां विशेषतो नवरं भावनामेषः-यथोक्तानशनी उल्लसितजीववीर्यः सन् , संवेगात्ततश्चाराधनां 'लभते' प्रामोतीति गाथार्थः॥२७॥ कंदप्पदेवकिब्बिस अभिओगा आसुरा य सम्मोहा। एसा उ संकिलिट्ठा पंचविहा भावणा भणिआ ॥ १६२८ ॥ जो संजओऽवि एआसु अप्पसत्थासु वदृइ कहंचि। सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो॥१६२९॥ KAROSCR.14-OS पञ्चव. ३९ Jan Education Intemanona For Private 3 Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत कन्दर्पभा वना १६२८-३५ मरणे ॥२२९॥ ARC- RIGANESHSAASAGAR कंदप्पे कुक्कुइए दवसीले आवि हासणपरे अ। विम्हावितो अ परं कंदप्पं भावणं कुणइ ॥ १६३० ॥ परिदारगाहा ॥ कहकहकहस्सहसणं कंदप्पो अणिहुआ य संलावा। कंदप्पकहाकहणं कंदप्पुवएस संसा य ॥ १६३१ ॥ दारं ॥ भमुहणयणाइएहिं वयणेहि अ तेहिं तेहिं तह चिटुं। कुणइ जह कुकुअं चिअ हसइ परो अप्पणा अहसं ॥ १६३२ ॥ दारं ॥ भासइ दुअंदुअंगच्छई अदपिअव गोविसो सरए।सबदवदवकारी फुटइव ठिओवि दप्पेणं॥१६३३॥दा. वेसवयणेहि हासं जणयंतो अप्पणो परेसिं च। अह हासणोत्ति भण्णइ घयणोच छले णिअच्छंतो ॥ १६३४॥ सुरजालमाइएहिं तु विम्हयं कुणइ तविहजणस्स । तेसु ण विम्हयइ सयं आहट्टकुहेडएसुं च ॥ १६३५॥ दारं ॥ ॥२२९॥ Jan Education Inteman For Private Personel Use Only Page #477 -------------------------------------------------------------------------- ________________ RSERICA-%A SAMROCCOLOCALORDCRA कान्दी कैल्बिपिकी आभियोगिकी आसुरी च सम्मोहनी, कन्दर्पोदीनामियमिति सर्वत्र भावनीयम् , एषा तु सङ्क्लिष्टा पञ्चविधा भावना भणिता, तत्तत्स्वभावाभ्यासोभावनेति गाथार्थः॥२८॥ यःसंयतोऽपि सन् व्यवहारतः एतास्वप्रशस्तासु भावनासु वर्त्तते कथञ्चिद् भावमान्द्यात् स तद्विधेषु गच्छति सुरेषु कन्दर्पादिप्रकारेषु, भाज्यश्चरणहीनःसर्वथा तत्सत्ताविकलः द्रव्यचरणहीनो वेति गाथार्थः॥ २९ ॥ तत्र-कन्दर्पवान् कन्दर्पः, एवं कौकुच्यः द्रुतदर्पशीलश्चापि हासकरश्च तथा विस्मापर्यश्च परान् कान्दप्पी भावनां करोतीति गाथार्थः ॥ ३०॥ कन्दर्पवान् कान्दप्पी भावनां करोतीत्युक्तं, स च यस्य कहकहकहस्येति 'सुपां सुपो भवन्तीति तृतीयार्थे षष्ठी, कहकहकहेन हसनं, अट्टहास इत्यर्थः, तथा कन्दर्पः-परिहासः स्वानुरूपेण, अनिभृताश्च संलापाः, गुदिनापि निष्ठरवक्रोक्त्यादया, तथा कन्दपंकथाकथनं-कामकथाग्रहः, तथा कन्दर्पोपदेशो-विधानद्वारेण एवं कुर्विति, शंसा च-प्रशंसा च कन्दर्पविषया यस्य स कन्दर्पवान् ज्ञेय इति गाथार्थः॥ ३१॥ कौकुच्यवन्तमाह-भ्रूनयनादिभिर्देहावयवैः वचनैश्च तैस्तैहासकारकैः तथा चेष्टां करोति क्वचित् तथाविधमोहदोषाद् यथा कुकुचमेव-गात्रपरिस्पन्दवद् हसति परः तद्रष्टा, आत्मनाऽहसन् , अभिन्नमुखराग इव, य एवंविधः स कौक्रुच्यवानिति गाथार्थः ॥ ३२॥ दुतदर्पशीलमाह-भाषते दुतं दुतमसमीक्ष्य, सम्भ्रमावेगाद् गच्छति च द्रुतं दुतमेव, 'दर्पित इव' दोधुर इव 'गोवृषभो' बलीवईविशेषः शरदि काले, तथा सर्वदुतकारी असमीक्ष्यकारीतियावत् , तथा स्फुटतीव तीव्रोद्रेकविशेषात् स्थितोऽपि सन् 'दर्पण' कुत्सितबलरूपेण, य इत्थम्भूतः स दुतदर्पशील इति गाथार्थः ॥ ३३ ॥ हासकरमाह-वेषवचनैः तथा चित्ररूपैहाँसं जनयन् आत्मनः परेषां च R OKAR Jain Educa t ional For Private & Personel Use Only jainelibrary.org Page #478 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. द्रष्टृणामथ हासन इति भण्यते, हासकर इत्यर्थः, 'घतन इव' भाण्ड इव, 'छलानि' छिद्राणि 'नियच्छन्' पश्यन्निति ५ वस्तुनि ९ गाथार्थः ॥ ३४ ॥ विस्मापकमाह - 'सुरजालादिभिस्तु' इन्द्रजाल कौतुकैर्विस्मयं करोति चित्तविभ्रमलक्षणं 'तद्विधजनस्य' अभ्युद्यत-बालिशप्रायस्य, 'तेषु' इन्द्रजालादिषु न विस्मयते स्वयं न विस्मयं स्वयं करोत्यात्मना, आहर्त्तकुहेटकेषु च पुनः तथाविधग्राम्यलोकप्रतिबद्धेषु यः स विस्मापक इति गाथार्थः ॥ ३५ ॥ उक्ता कान्दपभावना, किल्विपिकीमाह मरणे ॥ २३० ॥ Jain Educat ational नाणस्स केवलणं धम्मायरिआण सबसाहूणं । भासं वण्ण माई किविसियं भावणं कुणइ ॥ १६३६ ॥ काया वया य ते चिअ ते चेव पमाय अप्पमाया य । मोक्खाहिआरिआणं जोइसजोणीहिं किं कज्जं ? ॥ १६३७ ॥ दारं ॥ Rasaण पडिवो ण याविसेसेण देइ उवएसं । पडितपण गुरूणविणाओ अइणिट्टिअट्ठो उ ॥ १६३८ ॥ दारं ॥ जच्चाईहिं अवणं विहसइ वहइ णयावि उववाए । अहिओ छिप्पेही पगासवाई अणणुलोमो || १६३९ ॥ दारं ॥ किल्बिषकी भावना १६३६ ४१ ॥ २३० ॥ jainelibrary.org Page #479 -------------------------------------------------------------------------- ________________ raणा तुरियई अणाणुवित्ती अ अवि गुरूणंपि । खण मित्तपीइरोसा गिहिवच्छलगा य संचइआ ॥ १६४० ॥ दारं ॥ गृह आयसहावं छायइ अ गुणे परस्स संतेऽवि । चो व सवसंकी गूढायारो हवइ मायी ॥ १६४१ ॥ दारं ॥ 'ज्ञानस्य' श्रुतरूपस्य 'केवलिनां' वीतरागाणां 'धर्माचार्याणां' गुरूणां सर्वसाधूनां सामान्येन, भाषमाणोऽवर्णम्अश्लाघारूपं, तथा मायी सामान्येन यः स कैल्विषिकीं भावनां-तद्भावाभ्यासरूपां करोतीति गाथार्थः ॥ ३६ ॥ ज्ञानावर्णमाह-कायाः - पृथिव्यादयः व्रतानि - प्राणातिपातादिनिवृत्त्यादीनि तान्येव भूयो भूयः, तथा त एव प्रमादा: - मद्यादयः अप्रमादाश्च तद्विपक्षभूताः, तत्र तत्र कथ्यन्त इति पुनरुक्तदोषः, तथा मोक्षाधिकारिणां साधूनां 'ज्योतिषयोनिभ्यां' ज्योतिषयोनिप्राभृताभ्यां किं कृत्यं ?, न किञ्चिद् भवेहतुत्वादिति ज्ञानावर्णवादः, इह कायादय एव यलेन परिपालनीया इति तथा तथा तदुपदेश: उपाधिभेदेन मा भूद्विराधनेति, ज्योतिःशास्त्रादि च शिष्यग्रहणपालनफलमित्यदुष्टफलमेव सूक्ष्मधिया भावनीयमिति गाथार्थः ॥ ३७ ॥ केवल्यवर्णमाह-सर्वानपि प्राणिनो न प्रतिबोधयतीति न समवृत्तिः, नवा अविशेषेण ददात्युपदेशम्, अपि तु गम्भीरगम्भीरतरदेशनाभेदेन तथा परितप्यते न गुरुभ्योऽपि दानादिना, आस्तामन्यस्य, ज्ञातः सन्, एवमतिनिष्ठितार्थ एव, लौकिको गर्हाशब्द एषः, इति केवल्यवर्णवादः, नह्य Page #480 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥२३१॥ भव्याः कांकटुकप्रायाश्च भव्याः केनचित्प्रतिबोध्यन्ते, उपायाभावादिति सर्वानपि न प्रतिबोधयति, अत एवाविशेषेण न ददात्युपदेशं, गुणगुरुत्वाच्च गुरुभ्यो न परितप्यते, साधु निष्ठितार्थ इति गाथार्थः ॥ ३८ ॥ धर्माचार्यावर्णमाह-जात्यादिभिः सद्भिरसद्भिर्वा 'अवर्णम्' अश्लाघारूपं 'विभाषते' अनेकधा ब्रवीति, वर्त्तते न चाप्यवपाते गुरुसेवावृत्तौ तथा अहितः छिद्रप्रेक्षी गुरोरेव, 'प्रकाशवादी' सर्वसमक्षं तद्दोषवादी, 'अननुलोमः' प्रतिकूल इति धर्माचार्यावर्णवादः, जात्यादयो ह्यकारणमत्र, गुणाः कल्याणकारणं, गुरुपरिभवाभिनिवेशादयस्त्वतिरौद्रा इति गाथार्थः ॥ ३९ ॥ साध्यवर्णमाह- 'अविषहणाः ' न सहन्ते कस्यचिद्, अपि तु देशान्तरं यान्ति, अत्वरितगतयो मन्दगामिन इत्यर्थः, 'अननुवर्त्तिनश्च' प्रकृतिनिष्ठुराः, अपि तु गुरूनपि प्रति, आस्तामन्यो जनः, तथा क्षणमात्रप्रीतिरोषा:- तदैव रुष्टाः तदैव तुष्टाः, गृहिवत्सलाश्च स्वभावेन, सञ्चयिनः - सर्वसङ्ग्रहपरा इति साध्ववर्णवादः, इहाविषहणाः परोपतापभयेन, अत्वरितगतय ईर्यादिरक्षार्थम्, अननुवर्त्तिनः असंयमापेक्षया, क्षणमात्रप्रीतिरोषाः अल्पकषायतया, गृहिवत्सला धर्म्मप्रतिपत्तये, सञ्चयवन्त उपकरणाभावे परलोकाभावादिति गाथार्थः ॥ ४० ॥ मायिस्वरूपमाह - 'गूहति' प्रच्छादयात्यात्मनः स्वभावं - गुणाभावरूपमशोभनं छादयति गुणान् 'परस्य' अन्यस्य 'सतोऽपि ' विद्यमानानपि मायादोषेण, तथा चौर इव सर्वशङ्की स्वचि चदोषेण, गूढाचारः सर्वत्र वस्तुनि भवति मायी जीव इति गाथार्थः ॥ ४१ ॥ उक्ता किल्बिषिकी भावना, आभियोगिकीमाहकोउअ भूईकम्मे पसिणा इअरे णिमित्तमाजीवी । sister गुरुओ अभिओगं भावणं कुणइ ॥ १६४२ ॥ पडिदारं ॥ Jain Education anal अभियोगिकीभा. १६४२-८ ॥२३१॥ Inelibrary.org Page #481 -------------------------------------------------------------------------- ________________ ACCORGANICASAMANAGE विम्हवणहोमसिरपरिरयाइ खारडहणाणि धूमे अ। असरिसवेसग्गहणा अवयासण थंभणं बंधं ॥ १६४३ ॥ दारं ॥ भूईअमहिआए सुत्तेण व होइ भूइकम्मंतु। वसहीसरीरभंडगरक्खा अभिओगमाईआ॥१६४४॥ दारं॥ पण्हो उ होइ पसिणं जं पासइ वा सयं तु तं पसिणं । अंगुट्ठच्छिट्ठपए दप्पणे अ असितोअकुड्डाई (कुद्धाई॥पा.)॥१६४५॥ दारं ॥ पसिणापसिणं सुमिणे विज्जासिटुं कहेइ अण्णस्स। अहवा आइंखणिआ घंटिअसिटुं परिकहेइ ॥ १६४६ ॥ दारं ॥ तिविहं होइ णिमित्तं तीऍ पडुप्पण्ण णागयं चेव । एत्थ सुभासुभभेअंअहिगरणेतर विभासाए ॥१६४७॥ एयाणि गारवट्ठा कुणमाणो आभिओगिअंबंधे। बीअंगारवरहिओ कुवइ आराह उच्चं च ॥१६४८॥ दारं॥ 'कौतुक' वक्ष्यमाणं एवं भूतिकर्म एवं प्रश्नः एवमितर:- प्रश्नाप्रश्नः, एवं निमित्तं 'आजीवी'ति कौतुकाद्याजीवकः ऋद्धिरससातगुरुः सन् अभियोगां भावनां करोति, तथाविधाभ्यासादिति गाथार्थः ॥ ४२ ॥ कौतुकद्वारावयवार्थमाह Jan Educat Mirjainelibrary.org For Private Personal Use Only i onal Page #482 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे आभियोगिकीभा. ॥२३२॥ SCASACARECACAAMACANCE 'विस्मापन' बालस्नपनं 'होमम्' अग्निहवनं 'शिरःपरिरयः' करभ्रमणाभिमन्त्रणं, आदिशब्दः स्वभेदप्रख्यापकः, बालस्नपनादीनामनेकप्रकारत्वात् , 'क्षारदहनानि' तथाविधव्याधिशमनाय 'धूपश्च' योगगर्भः असदृशवेषग्रहणानि-नार्यादेरनार्यादिनेपथ्यकरणानि, 'अवत्रासनं' वृक्षादीनां प्रभावेन चालनम्, अवस्तम्भनम्-अनिष्टोपशान्तये स्तेनुकनिष्ठीवनाथुक्करणं, एवं बन्धमन्त्रादिना प्रतिबन्धनं, कौतुकमिति गाथार्थः ॥ ४३ ॥ भूतिकर्माण्याह-'भूत्या' भस्मरूपया 'मृदा वा-आर्द्रपांसुलक्षणया सूत्रेण वा प्रसिद्धेन भवति 'भूमिकर्म'परिरयवेष्टनरूपं, किमर्थमित्याह-वसतिशरीरभण्डकरक्षेतिएतद्रक्षार्थम् , अभियोगादय इतिकृत्वा, तेन कृतेन तद्रक्षार्थ, कर्तुरिति गाथार्थः ॥४४॥प्रश्नस्वरूपमाह-प्रश्नस्तु भवति पाठादिरूपः प्रश्न इति, यत्पश्यति वा 'स्वयं' आत्मना तुशब्दादन्ये च तत्रस्थाः प्रस्तुतं वस्तु तत्प्रश्न इति, क्व तदित्याहअङ्गष्ठोत्सिष्टपद इत्यङ्गष्टपदे उत्सिष्टः कासारादिभक्षणेन, एवं 'दर्पणे' आदर्श 'असौ' च खड़े 'तोये' उदके 'कुडे' भित्ती, आदिशब्दान्मदनफलादिपरिग्रहः, 'क्रुद्धादि क्रुद्धः प्रशान्तो वा पश्यति कल्पविशेषादिति गाथार्थः॥४५॥ प्रश्नाप्रश्नमाह-प्रश्नाप्रश्नोऽयमेवंविधो भवति यः स्वप्ने 'विद्याशिष्टं' विद्याकथितं सत् कथयत्यन्यस्मै शुभजीवितादि, अथवा 'आईखणिय'त्ति ईक्षणिका दैवज्ञा आख्यात्री लोकसिद्धा डोम्बी, घण्टिकाशिष्टं-घण्टिकायां स्थित्वा घण्टिकायक्षेण कथितं परिकथयति, एष वा प्रश्नाप्रश्न इति गाथार्थः॥४६॥ निमित्तमाह-त्रिविधं भवति निमित्तं कालभेदेनेत्याह-अतीतं प्रत्युत्पन्नमनागतं चैव, तीतादिविषयत्वात्तस्य, अत्र शुभाशुभभेदमेतल्लोके, कथमित्याह-अधिकरणेतरविभाषया, यत्साधिकरणं तदशुभमिति गाथार्थः॥४७॥ एतानि' भूतिकर्मादीनि 'गौरवार्थ' गौरवनिमित्तं कुर्वन् ऋषिः 'आभियोगि सप्टः कासारादिः प्रशान्तो ववद्याकथितं सत पण्टिकायां स्थित्वमदनत्याह-अतीत्साधि ॥२३२॥ For Private Personal use only inelibrary.org Page #483 -------------------------------------------------------------------------- ________________ Jain Educat कम्-अभियोगनिमित्तं बध्नाति कर्म्म, देवताद्यभियोगादिकृत्यमेतद्, 'द्वितीयम्' अपवादपदमत्र गौरवरहितः सन्-नि:स्पृह एव करोत्यतिशयज्ञाने सत्येतत् स चैवं कुर्वन्नाराधको, न विराधकः, उच्चं च गोत्रं बनातीति शेषः, तीर्थोन्नति - करणादिति गाथार्थः ॥ ४८ ॥ उक्ताऽऽभियोगिकी भावना, साम्प्रतमासुरीमाह | अणुबद्धवुग्गहोचिअ संतत्ततवो निमित्तमाएसी । णिक्किव निराशुकंपो आसुरिअं भावणं कुणइ ॥१६४९ ॥ णिचं विग्गहसीलो काऊण य णाणुतप्पई पच्छा । य खामिओ पसीअइ अवराहीणं दुविहंपि ॥ १६५० ॥ दारं ॥ | आहारउवहिसिज्जासु जस्स भावो उनिच्चसंसत्तो । भावोवहओ कुणइ अ तवोवहाणं तयट्ठाए ॥ १६५९ ॥ तिविहं हवइ निमित्तं एक्किकं छविहं तु विष्णेअं । अभिमाणाभिनिवेसा वागरिअं आसुरं कुणइ ॥ १६५२ ॥ दारं ॥ | चंक्रमणाई सत्तो सुणिक्किवो थावराइसत्तेसुं। काउं व णाणुतप्पइ एरिसओ णिक्किवो होइ ॥ १६५३ ॥ दारं ॥ जो उपरं कंपतं दडूणण कंपए कठिणभावो । एसो उ णिरणुकंपो पण्णत्तो वी अरागेहिं ॥ १६५४ ॥ दारं ॥ 'अनुवद्धविग्रहः' सेदा कलहशीलः, अपि च 'संसक्ततपाः ' आहारादिनिमित्तं तपःकारी । तथा 'निमित्तम्' अतीता ational jainelibrary.org Page #484 -------------------------------------------------------------------------- ________________ ACANCIENCECACC आसुरीभावना १६४९५४ श्रीपञ्चव. दिभेदमादिशति, तथा 'निष्कृपः' कृपारहितः, तथा 'निरनुकम्पः' अनुकम्पारहितः अन्यस्मिन् कम्पमानेऽपि इत्यासु५ वस्तुनि रीभावनोपेतो भवतीति गाथार्थः॥४९॥ व्यासार्थ त्वाह-नित्यं व्युग्रहशील:-सततं कलहस्वभावः, कृत्वा च अभ्युद्यत- कलह नानुतप्यते पश्चादिति, न च क्षान्तः सन् अपराधिना 'प्रसीदति' प्रसादं गच्छति अपराधिनोईयोरपि-सपक्षमरणे तू परपक्षगतयोः कषायोदयादेवेत्येषोऽनुबद्धविग्रह इति गाथार्थः ॥५०॥ संसक्ततपसमाह-आहारोपधिशय्यासु-ओद नादिरूपासु यस्य भावस्तु-आशयः 'नित्यसंसक्तः' सदा प्रतिबद्धः, भावोपहतः स एवम्भूतः करोति च तपउपधानम्अनशनादि 'तदर्थम्' आहाराद्यर्थ यः संसक्ततपा यतिरिति गाथार्थः ॥५१॥ निमित्तादेशनमाह-त्रिविधं भवति निमित्तः कालभेदेन, एकैकं षडिधं-लाभालाभसुखदुःखजीवितमरणविषयभेदेन तत्तु भवति विज्ञेयम् , एतच्च 'अभिमानाभिनिवेशादिति' अभिमानतीव्रतया व्याकृतं सदासुरीभावनां करोति, तद्भावाभ्यासरूपत्वादिति गाथार्थः॥५२॥ निष्कृप-| माह-'चङ्कमणादि' गमनासनादि शक्तः सन् क्वचित् सुनिष्कृपः-सुष्टु गतघृणः स्थावरादिसत्त्वेषु करोत्यजीवप्रतिपत्त्या, ४ कृत्वा वा चङ्क्रमणादि नानुतप्यते, केनचिन्नोदितः सन् , ईदृशो निष्कृपो भवति, लिङ्गमेतदस्येति गाथार्थः॥५३॥ निरनुकम्पमाह-यस्तु परं कम्पमानं दृष्ट्वा कुतश्चिद्धेतुतः न कम्पते कठिनभावः सन् क्रूरतया, एष पुनः निरनुकम्पो जीवः प्रज्ञप्तो वीतरागैः-आप्तैरिति गाथार्थः॥५४॥ उक्ताऽऽसुरीभावना, सम्मोहनीमाहउम्मग्गदेसओमग्गदूसओमग्गविप्पडीवत्ती।मोहेण य मोहित्ता सम्मोहंभावणं कुणइ।१६५५।पडिदार। CASEASEARCCC ॥२३३॥ ORRECENTER in Educat i onal For Private & Personel Use Only Page #485 -------------------------------------------------------------------------- ________________ नाणाइ अ दूसिंतो तद्विवरीअं तु उद्दिसइ मग्गं । उम्मग्गदेसओ एस होइ अहिओ अ सपरेसिं ॥ १६५६ ॥ इतिविमग्गं दूसइ जो जे अ मग्गपडिवपणे । अहो जाईए खलु भइ सो मग्गदूसोति ॥ १६५७ ॥ दारं ॥ जो 'पुण तमेव मग्गं दूसिउं पंडिओ सतक्काए । उम्मग्गं पडिवज्जइ विप्पडिवन्नेस मग्गस्स ॥ १६५८ ॥ दारं ॥ तह २ उवहयमइओ मुज्झइ णाणचरणंतरालेसुं । इड्डीओ अ बहुविहा दहुं जत्तो तओ मोहो ॥ १६५९ ॥ जो पुण मोहेइ परं सब्भावेणं च कइअवेणं वा । समयंतरम्मि सो पुण मोहित्ता घेप्पइ सऽणेणं ॥ १६६०॥ एयाओं भावणाओ भावित्ता देवदुग्गइं जंति । तत्तोऽवि चुआ संताप (रिं) ति भवसागरमतं ॥ १६६१ ॥ | एयाओं विसेसेणं परिहरई चरणविग्घभूआओ । एअनिरोहाओ चिअ सम्मं चरणपि पावेइ ॥ १६६२ ॥ उन्मार्गदेशकः वक्ष्यमाणः, एवं मार्गदूषकः, एवं मार्गविप्रतिपत्तिः, तथा मोहेन स्वगतेन, तथा मोहयित्वा परं सम्मोही - भावनां करोति, तद्भावाभ्यासरूपत्वादिति गाथार्थः ॥ ५५ ॥ उन्मार्गदेशक माह - ज्ञानादीनि दूषयन् पारमार्थिकानि, 'तद्विपरीतं तु' पारमार्थिकज्ञानविपरीतमेवोद्दिशति 'मार्ग' धर्म्मसम्बन्धिनम् उन्मार्गदेशक एष एवम्भूतः भवत्यहित एव परमार्थेन स्वपरयोर्द्वयोरपीति गाथार्थः ॥ ५६ ॥ मार्गदूषकमाह - ज्ञानादिं त्रिविधमार्ग पारमार्थिकं दूषयति यः कश्चित्, Jain Educationtional - %%%% ainelibrary.org Page #486 -------------------------------------------------------------------------- ________________ MAR श्रीपञ्चव. ये च मार्गप्रतिपन्नाः साधवस्तांश्च दूषयति, 'अबुधा' अविद्वान् जात्यैव, न परमार्थेन, भण्यतेऽसावेवम्भूतः 'मार्गदूषकः' संमोहनी ५ वस्तुनि | पाप इति गाथार्थः॥ ५७ ॥ मार्गविप्रतिपत्तिमाह-यः पुनस्तमेव मार्ग-ज्ञानादिं दूषयित्वा अपण्डितः सन् स्वतर्कया- भावना |जातिरूपया देशे उन्मार्ग प्रतिपद्यते, देश एव विप्रतिपत्तिरिति गाथार्थः ॥५८॥ मोहमाह-'तथा तथा' चित्ररूपतया १६५५मरणे उपहतमतिः सन् मुह्यति ज्ञानचरणान्तरालेषु गहनेषु, ऋद्धीश्च बहुविधा दृष्ट्वा परतीर्थिकानां यतो मुह्यत्यसौ मोह इति गाथार्थः ६२ चरण विरोधेतरौ ॥२३४॥ ॥ ५९॥ मोहयित्वेति व्याचिख्यासुराह-यः पुनर्मोहयति 'परम्' अन्यं प्राणिनं 'सद्भावेन वा' तथ्येन वा, तथा 'कैत वेन वा' परिकल्पितेन, 'समयान्तरे' परसमये मोहयति, स पुनरेवम्भूतः प्राणी मोहयित्वेति गृह्यतेऽनेन द्वारगाधावयवेनेति गाथार्थः ॥६०॥ आसां भावनानां फलमाह-एता भावना 'भावयित्वा' अभ्यस्य देवदुर्गतिं यान्ति प्राणिनः, ततस्तस्या अपि च्युताः सन्तः देवदुर्गतेः पर्यटन्ति 'भवसागरं' संसारसमुद्रमनन्तमिति गाथार्थः॥ ६१ ॥ प्रकृतोपयो-18 गमाह-एता भावना विशेषेण परिहरति, चरणविघ्नभूताः एता इति, एतन्निरोधादेव कारणात् सम्यक् चरणमपि प्रामोति, प्रस्तुतानशनीति गाथार्थः॥६॥ आह ण चरणविरुद्धा एआओ एत्थ चेव जंभणि।जो संजओऽवि भइओ चरणविहीणो अइच्चाई १६६३३ ॥२३४॥ ववहारणया चरणं एआसुंजं असंकिलिट्ठोऽवि । कोई कंदप्पाई सेवइ ण उ णिच्छयणएणं ॥ १६६४ ॥ अक्खंडं गुणठाणं इ8 एअस्स णियमओचेव।सइ उचियपवित्तीए सुत्तेऽवि जओ इमं भणियं ॥ १६६५॥ SIRSARAKASARA Jain Educat i onal For Private & Personal use only T hainelibrary.org Page #487 -------------------------------------------------------------------------- ________________ पश्चव. ४० जो जहवायं न कुणइ मिच्छद्दिट्ठी तओ हु को अण्णो ? | वड्डेइ अ मिच्छत्तं परस्स संकं जणेमाणो ॥ १६६६ ॥ कंदप्पाईवाओ न चेह चरणम्मि सुबइ कहंचि (हिंवि) । ता एअसेवणंपि हु तवायविराहगं चेव ॥१६६७ ।। किंतु असंखिजाइं संजमठाणाई जेण चरणेऽवि । भणियाइं जाइभेया तेण न दोसो इहं कोइ ॥ १६६८ ।। एआण विसेसेणं तच्चाओ तेण होइ कायवो । पुब्विं तु भाविआणवि पच्छायावाइजोएणं ॥ १६६९ ॥ कयमित्थ पसंगेणं पगयं वोच्छामि सवनयसुद्धं । भत्तपरिण्णाए खलु विहाण सेसं समासेणं ॥ १६७० ॥ 1 आह-न चरणविरुद्धा एताः भावनाः, अत्रैव यद् भणितं ग्रन्थे 'यः संयतोऽप्येतास्वि'त्यादि, तथा 'भाज्यश्चरणही नश्चेत्यादि प्रागिति गाथार्थः ॥ ६३ ॥ अत्रोत्तरम् - व्यवहारनयाच्चरणं एतासु भावनासु, यदसक्लिष्टोऽपि प्राणी कश्चित् कन्दर्पादीन् सेवते, न तु निश्चयनयेन चरणमेतास्विति गाथार्थः ॥ ६४ ॥ एतदेवाह - अखण्डं गुणस्थानं - निरतिचारमिष्टमेतस्य नियमत एव निश्चयनयस्य, सदौचित्यप्रवृत्त्या हेतुभूतया, सूत्रेऽपि यत इदं भणितं वक्ष्यमाणमिति गाथार्थः) ॥ ६५ ॥ किं तदित्याह - यो 'यथावाद' यथागमं न करोति विहितं मिथ्यादृष्टिस्ततः- एवम्भूतात्कोऽन्यः ?, स एव, आज्ञाविराधनादिति, वर्द्धयति च मिथ्यात्वमात्मनः परस्य शङ्कां जनयन्, सदनुष्ठानविषयामिति गाथार्थः ॥ ६६ ॥ स्याद्यथावादमेव कन्दर्पादिकरणमित्याशङ्कयाह - कन्दर्पादिवादो न चेहागमे 'चरणे' चारित्रविषयः श्रूयते 'क्वचित्' कस्मिंश्चित्सूत्रस्थाने, 'तत्' तस्माद् 'एतत्सेवनं' कन्दर्पसेवनमपि 'तद्वादविराधकं' चरित्रवादविराधकमेवेति गाथार्थः jainelibrary.org Page #488 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २३५ ॥ ॥ ६७ ॥ एवं निश्चयनयेनैतदुक्तं, किन्त्वसङ्ख्येयानि संयमस्थानानि तारतम्यभेदेन येन 'चरणेऽपि' चारित्रेऽपि भणितान्यागमे 'जातिभेदात्' तज्जातिभेदेन तेन कारणेन न दोष इह कश्चित् कन्दर्पादों, तथाविधसंयमस्थानभावादिति गाथार्थः ॥ ६८ ॥ प्रकृतयोजनामाह - एतासां भावनानां विशेषेण तत्यागो भवति तेन कर्त्तव्यो, विवक्षितानशनिना, पूर्व भावितानामपि सतीनां पश्चात्तापादियोगेन भावसारेणेति गाथार्थः ॥ ६९ ॥ कृतमत्र प्रक्रमे प्रसङ्गेन !, प्रकृतं वक्ष्यामि, किंभूतम् ? - सर्वनयविशुद्धं किमित्याह - भक्तपरिज्ञायाः खलु विधानशेषं यत्नोक्तं, 'समासेन' सङ्क्षेपेणेति गाथार्थ ॥ ७० ॥ वियडण अन्भुट्टाणं उचिअं संलेहणं च काऊणं । पच्चक्खड़ आहारं तिविहं च चउद्विहं वावि ॥ १६७१ ॥ उवत्तइ परिअत्तइ सयमपणेणावि कारवइ किंचि । जत्थ समत्थो नवरं समाहिजणगं अपडिबद्धो ॥ १६७२॥ | मेत्तादी सत्ताइसु जिणिंदवयणेण तह य अच्चत्थं । भावेइ तिवभावो परमं संवेगमावण्णो ॥ १६७३ ॥ विकटनां दत्त्वा तदन्वभ्युत्थानं संयमे उचितां संलेखनां च संहननादेः कृत्वा प्रत्याख्यात्याहारं गुरुसमीपे त्रिविधं चतुर्विधं वाऽपि यथासमाधानमिति गाथार्थः ॥ ७१ ॥ उद्वर्त्तते परावर्तते स्वयम् आत्मनैव अन्येनापि कारयति किञ्चिदू-वैयावृत्त्यकरेण यत्रासमर्थो, नवरं तत्कारयति समाधिजनकं यदात्मनः, अप्रतिबद्धः सन् सर्वत्रेति गाथार्थः ॥७२॥ 'मैत्रयादीनि ' मैत्रीप्रमोदकारुण्य माध्यस्थ्यानि 'सत्त्वादिषु' सत्त्वगुणाधिक क्लिश्यमानाविनेयेषु जिनेन्द्रवचनेन हेतुभूतेन तथा चात्यर्थं नितरां भावयति तीव्रभावः सन् 'परमं संवेगमापन्नः' अतिशयमार्द्रान्तःकरण इति गाथार्थः ॥ ७३ ॥ देहसमाधौ यतितव्यमित्याह अशुभभा चनात्यागः ॥ २३५ ॥ Inelibrary.org Page #489 -------------------------------------------------------------------------- ________________ Jain Educatio सुहझाणाओ धम्मो तं देहसमाहिसंभवं पायं । ता धम्मापीडाए देहसमाहिम्मि जइअवं ॥ १६७४ ॥ इहरा छेवट्टम्मी संघयणे थिरधिईऍ रहिअस्स । देहस्सऽसमाहीए कत्तो सुहझाणभावोति ? ॥१६७५॥ तयभावम्मि अ असुहा जायइ लेसावि तस्स नियमेणं । तत्तो अ परभवम्मि अ तल्लेसेसुं तु उववाओ१६७६ तम्हा उ सुहं झाणं पञ्च्चक्खाणिस्स सव्वजत्तेणं । संपाडेअवं खलु गीअत्थेणं सुआणाए ॥ १६७७ ॥ सोचिअ अप्पडिबद्धो दुलहलंभस्स विरइभावस्स । अप्परिवडणत्थं चिअ तं तं चिट्ठे करावेइ ॥ १६७८॥ तहवि तथा अद्दीणो जिणवरवयणंमि जायबहुमाणो । संसाराओं विरत्तो जिणेहिं आराहओ भणिओ ॥ १६७९ ॥ शुभध्यानाद्-धर्मादेः धम्र्मो भवति, 'तत्' शुभध्यानं देहसमाधिसम्भवं 'प्रायो' बाहुल्येनास्मद्विधानां यत एवं 'तत्' तस्माद्धर्म्मापीडया हेतुभूतया 'देहसमाधी' शरीरसमाधाने 'यतितव्यं' प्रयत्नः कार्य इति गाथार्थः ॥ ७४ ॥ इतरथा छेदवर्तिनि संहनने, सर्वजघन्य इत्यर्थः, स्थिरधृत्या रहितस्य दुर्बलमनसः देहस्यासमाधौ सञ्जाते सति कुतः शुभध्यानभावो ?, नैवेति गाथार्थः ॥ ७५ ॥ ' तदभावे च' शुभध्यानाभावे च अशुभा जायते लेश्यापि तथाविधात्मपरिणामरूपा, तस्य नियमेन, देहासमाधिमतः, 'ततश्च' अशुभलेश्यातः 'परभवे' जन्मान्तरेऽपि तल्लेश्येष्वेवोपपातो, महाननर्थ इति गाथार्थः ॥ ७६ ॥ यस्मादेवं तस्मात् शुभमेव ध्यानं प्रत्याख्यानिनः सर्वयत्लेन कवचज्ञातात् सम्पादयितव्यं खलु नियो Inelibrary.org Page #490 -------------------------------------------------------------------------- ________________ - श्रीपञ्चव. गतः गीतार्थेन श्रुताज्ञया साधुनेति गाथार्थः॥ ७७ ॥ 'सोऽपि च'प्रत्याख्यानी अप्रतिबद्धः सर्वत्र 'दुर्लभलाभस्य' दुर्लभ- देहसमा ५ वस्तुनि 16प्राप्त विरतिभावस्य' चारित्रस्य अप्रतिपतनार्थमेव चाज्ञापरतन्त्रः सन् तां तां चेष्टां कारयति-कवचादिरूपामिति धिःसंविग्नअभ्यतादगाथार्थः॥ ७८ ॥ तथापि तदा अदीनः सन् भावेन जिनवरवचने जातबहुमानः-वचनैकनिष्ठः सन् संसाराद्विरत- पाक्षिकता मरणे संविग्नो जिनैराराधको भणितः परमार्थत इति गाथार्थः ॥ ७९ ॥ अत्रोपपत्तिमाह जं सो सयावि पायं मणेण संविग्गपक्खिओ चेव । ॥२३६॥ इअरो उ विरइरयणं न लहइ चरमेऽवि कालम्मि ॥ १६८०॥ संविग्गपक्खिओ पुण अण्णत्थ पयहिओऽवि काएणं । धम्मे चिअ तल्लिच्छो दढरतित्थिव्व पुरिसम्मि ॥ १६८१ ॥ तत्तोच्चिअभावाओ णिमित्तभूमि चरमकालम्नि । उक्करिसविसेसेणं कोई विरइंपि पावेइ ॥ १६८२ ॥18 जो पुण किलिट्ठचित्तो गिरविक्खोऽणत्थदंडपडिबद्धो। ॥२३६॥ लिंगोवघायकारी ण लहइ सो चरमकालेऽवि ॥ १६८३ ॥ यदसावेवंविधः सदापि प्रायः 'मनसा' भावेन संविग्नपाक्षिक एव, 'इतरस्तु' असं विग्नपाक्षिक: 'विरतिरत्न' चारित्रं 'न लभते' न प्रामोति चरमकालेऽपीति गाथार्थः॥ ८० ॥ संविग्नपाक्षिकः पुनः शीतलविहारी अन्यत्र प्रवृत्तः-अप्का KARNASSCOMASAL JainEducation For Private Personal use only Cinelibrary.org Page #491 -------------------------------------------------------------------------- ________________ यादिभोगे कायेन प्रमादात् धर्म एव 'तलिप्सः' तद्गतचित्तः दृढरक्तस्त्रीवत् पुरुषे, सा यथा कुलजा प्रोषितभर्तृका, कचिज्जातरागा कादाचित्कस्वल्पकालतत्प्राप्या दानादिक्रियाप्रवृत्तापि तद्गतचित्ता पापेन युज्यते स्वल्पं च दानादिक्रियाफलमाप्नोति, एवं संविग्नपाक्षिकोऽपि कायमात्रेणासमञ्जसप्रवृत्तो भावे धर्मरक्तो धार्मिक एव मन्तव्य इति गाथार्थः ॥ ८१ ॥ तत एव भावाद् धर्म्मविषयात् निमित्तभूते चरमकाले सति उत्कर्षविशेषेण शुभभावस्य कश्चिद्विरतिमपि प्राप्नोति धन्य इति गाथार्थः ॥ ८२ ॥ युक्तियुक्तमेतत् यः पुनः क्लिष्टचित्तः सर्वनिरपेक्षः सर्वत्रानर्थदण्डप्रतिबद्धः, तथा लिङ्गोपघातकारी तेन तेन प्रकारेण, न लभतेऽसौ विरतिरलं चरमकालेऽपीति गाथार्थः ॥ ८३ ॥ चोइ कहं समणो किलिट्ठचित्ताइदोसवं होइ । गुरुकम्मपरिणईओ पायं तह दवसमणो अ ॥ १६८४ ॥ गुरुकम्मओ पमाओ सो खलु पावो जओ तओऽणेगे । चोद्दस पुवधरावि हु अनंतकाए परिवसंति || १६८५॥ | दुक्खं लब्भइ नाणं नाणं लडूण भावणा दुक्खं । भाविअमईवि जीवो विसएसु विरज्जई दुक्खं ॥ १६८६ ॥ | अन्ने उ पढमगं चिअ चरित्तमोहक्खओवसमहीणा । पवइआ ण लहंती पच्छावि चरित्त परिणामं ॥ १६८७ ॥ | मिच्छदिट्ठीआवि हु केई इह होंति दवलिंगधरा । ता तेसिं कहण हुंती किलिट्ठचित्ताइआ दोसा ॥१६८८|| चोदयति चोदकः कथं श्रमणः संक्लिष्टचित्तादिदोपवान् भवति ?, उत्तरमत्र - गुरुकर्म्मपरिणतेर्भवति प्रायः, तथा बाहुल्येन द्रव्यश्रमणश्चेति गाथार्थः ॥ ८४ ॥ एतदेव समर्थयते - गुरुकर्म्मणः सकाशात्प्रमादो भवति, स खलु Page #492 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥२३७॥ 'पापः' अतिरौद्रः, यतस्तत:-प्रमादादनेके चतुर्दशपूर्वधरा अपि, तिष्ठन्त्वन्ये, अनन्तकाये परिवसन्ति, वनस्पताविति क्लिष्टतागाथार्थः ॥ ८५॥ किञ्च-दुःखं लभ्यते-कृच्छ्रेण प्राप्यते 'ज्ञान' यथास्थितपदार्थावसायि, तथा ज्ञानं 'लब्ध्वा' प्राप्य परिहारः 'भावना' एवमेवैतदित्येवंरूपा दुःखं भवति, भावितमतिरपि जीवः कथञ्चित् कर्मपरिणतिवशात् 'विषयेभ्यः' शब्दादिभ्यो 'विरज्यते' अप्रवृत्तिरूपेण दुःखं, तत्प्रवृत्तेः सात्मीभूतत्वादिति गाथार्थः॥८६॥ एवं गुरुकर्मपरिणतेः क्लिष्टचित्तादिभावोऽविरुद्धः, द्रव्यश्रमणमाह-अन्ये तु प्रथममेव-आदित एवारभ्य चारित्रमोहनीयक्षयोपशमहीनाः, चारित्रमन्तरेणैव प्रव्रजिताः, द्रव्यत एवम्भूताः सन्तो न लभन्ते पश्चादपि तत्रैव तिष्ठन्तश्चारित्रपरिणाम-प्रव्रज्यास्वतत्त्वरूपमिति गाथार्थः॥ ८७ ॥ एतदेवाह-मिथ्यादृष्टयोऽपि, अपिशब्दादभव्या अपि, केचनेह-लोके शासने वा भवन्ति । द्रव्यलिङ्गधारिणो-विडम्बकायाः, 'तत् तस्मात्तेषामेवम्भूतानां कथं न भवन्ति ?, भवन्त्येव, क्लिष्टचित्तादयो दोषाः प्रागुपन्यस्ता इति गाथार्थः ॥ ८८ ॥ तत्रैव प्रक्रमे विधिशेषमाहएत्थ य आहारो खलु उवलक्खणमेव होइ णायहो। वोसिरइ तओ सवं उवउत्तो भावसल्लंपि॥१६८९॥ | अत्र च अनशनाधिकारे आहारः खलु परित्यागमधिकृत्योपलक्षणमेव भवति ज्ञातव्यः शेषस्यापि वस्तुनः, तथा चाह-IN |'व्युत्सृजति' परित्यजति 'असी' अनशनी सर्व उपयुक्तः सन् भावशल्यमपि सूक्ष्ममिथ्यात्वादीति गाथार्थः ॥ ८९॥ किं बहुना ?अण्णंपिव अप्पाणं संवेगाइसयओ चरमकाले।मण्णइ विसुद्धभावो जो सो आराहओ भणिओ॥१६९०॥ CAR** - - Jain Education w.jimhelibrary.org a For Private Personal Use Only l Page #493 -------------------------------------------------------------------------- ________________ Jain Education सवत्थापविद्धो मज्झत्थो जीविए अ मरणे अ । चरणपरिणामजुत्तो जो सो आराहओ भणिओ ॥ १६९१ ॥ अन्यमिवात्मानं प्राक्तनादात्मनः 'संवेगातिशयात् ' संवेगातिशयेन 'चरमकाले' प्राणप्रयाण काले मन्यते शुद्धभावः सन् सर्वासदभिनिवेशत्यागेन यः स आराधको भणितस्तीर्थ करगणधरैरिति गाथार्थः ॥ १६९० ॥ अयमेव विशिष्यते - 'सर्वत्राप्रतिबद्ध:' इहलोके परलोके च, तथा मध्यस्थो जीविते मरणे च, न मरणमभिलपति नापि जीवितमित्यर्थः, चरणपरिणामयुक्तो, न तद्विकलो, य एवंभूतः स आराधको भणितस्तीर्थकर गणधरैरिति गाथार्थः ॥ अस्यैव फलमाहसो तप्पभावओ च्चि खविरं तं पुवदुक्कडं कम्मं । जायइ विसुद्धजम्मो जोगो अ पुणोऽवि चरणस्स १६९२ एसो अ होइ तिविहो उक्कोसो मज्झिमो जहण्णो अ । लेसादारेण फुडं वोच्छामि विसेसमे एसिं ॥ १९३॥ 'सः' एवंभूतः 'तत्प्रभावत एव चारित्रपरिणामप्रभावादेव 'क्षपयित्वा' अभावमापाद्य तत् पूर्वदुष्कृतं कर्म, शीतलविहारजं, जायते ' विशुद्धजन्म' जात्यादिदोषरहितः योग्य एव पुनरपि तज्जन्मापेक्षया, चरणस्येति गाथार्थः ॥ ९२ ॥ त्रिविध आराधको भवतीति तद्विशेषमभिधातुमाह-एप चाराधको भवति त्रिविधः, त्रैविध्यमेवाह - उत्कृष्टो मध्यमो जघन्यश्च, भावसापेक्षं चोत्कृष्टत्वादि, यत एवमतो 'लेश्याद्वारेण'ले श्याङ्गीकरणेन' स्फुटं प्रकटं वक्ष्यामि विशेषमेतेषाम्| उत्कृष्टादिभेदानामिति गाथार्थः ॥ ९३ ॥ तत्र — सुक्काए लेसाए उक्कोसग मंसगं परिणमित्ता । जो मरइ सो हु णिअमा उक्कोसाराहओ होइ ॥ १६९४॥ inelibrary.org Page #494 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २३८ ॥ Jain Education जे सेसा सुक्काए अंसा जे आवि पम्हलेसाए । ते पुण जो सो भणिओ मज्झिमओ बीअरागेहिं ।। १६९५॥ तेऊलेसाए जे अंसा अह ते उ जे परिणमित्ता । मरइ तओऽवि हु णेओ जहण्णमाराहओ इत्थ ॥ १६९६ ॥ एसो पुण सम्मत्ताइभंगओ चेव होइ विपणेओ । ण उ लेसामित्तेणं तं जमभवाणवि सुराणं ॥१६९७॥ शुक्कायाः लेश्यायाः, सर्वोत्तमायाः, उत्कृष्टमंशकं विशुद्धं 'परिणम्य' तद्भावमासाद्य यो म्रियते कश्चित् सत्त्वः स नियमा देवोत्कृष्ट राधको भवति, स्वल्पभवप्रपञ्च इति गाथार्थः ॥ ९४ ॥ मध्यमाराधकमाह - ये शेषा:- उत्कृष्टं विहाय शुक्लायाः 'अंशाः ' भेदाः ये चापि पद्मलेश्यायाः सामान्येन तान् पुनर्यः परिणम्य म्रियते स मध्यमो भणितो- मध्यमाराधको 'वीतरागैः' जिनैरिति गाथार्थः ॥ ९५ ॥ जघन्यमाराधकमाह - तेजोलेश्यायाः ये अंशाः प्रधानाः अथवा तान् यः परिणम्यांशकान् कांश्चित् म्रियतेऽसावप्येवंभूतो ज्ञेयः किम्भूत इत्याह- जघन्याराधकोऽत्र - प्रवचन इति गाथार्थः ॥ ९६ ॥ अस्यैव सुसंस्कृतभोजनलवणकल्पं विशेषमाह एष पुनर्लेश्याद्वारोक्ताराधकः 'सम्यक्त्वादिसंगत एव' सम्यक्त्वज्ञानतद्भावस्थायिचरणयुक्त एव भवति विज्ञेय आराधकः, न तु लेश्यामात्रेण केवलेनाराधकः, कुत इत्याह- 'तत्' लेश्यामात्रं 'यद्' यस्मात् कारणात् अभव्यानामपि सुराणां भवति, योश्याश्च म्रियन्ते तल्लेश्या एवोत्पद्यन्त इति गाथार्थः ॥ ९७ ॥ आराधकगुणमाहआराहगो अ जीवो तत्तो खविऊण दुक्कडं कम्मं । जायइ विसुद्धजम्मा जोगोऽवि पुणोवि चरणस्स १६९८ आराहिऊण एवं सत्तट्टभवाणमारओ चेव । तेलुक्कमत्थअत्थो गच्छइ सिद्धिं णिओगेणं ॥ १६९९ ॥ आराधनाभेदः ॥ २३८ ॥ nelibrary.org Page #495 -------------------------------------------------------------------------- ________________ Jain Education सवण्णुसङ्घदरिसी निरुवम सुहसंगओ उ सो तत्थ । जम्माइदोसरहिओ चिट्ठइ भयवं सया कालं ॥ १७०० ॥ एयाणि पंच वत्थू आराहिंता जहागमं सम्मं । ती अद्धाऍ अनंता सिद्धा जीवा धुअकिलेसा ॥१७०१ ॥ एयाणि पंच वत्थू आराहित्ता जहागमं सम्मं । इण्हिपि हु संखिज्जा सिज्झति विवक्खिए काले ॥ १७०२॥ एयाणि पंच वत्थू आराहित्ता जहागमं सवं । एसद्धाऽणता सिज्झिस्संती धुवं जीवा ॥ १७०३ ॥ एयाणि पंच वत्थू एमेव विराहिउं तिकालंमि । एत्थ अणेगे जीवा संसारपवडगा भणिआ ॥ १७०४ ॥ आराधकश्च जीवः 'तत' आराधकत्वात् क्षपयित्वा 'दुष्कृतं कर्म्म' प्रमादजं ज्ञानावरणीयादि जायते विशुद्धजन्मा, जातिकुलाद्यपेक्षया, योगोऽपि पुनरपि चरणस्य, तद्भावभाविन इति गाथार्थः ॥ ९८ ॥ आराधनाया एव प्रधानफलमाह - आराध्यैवमुक्तप्रकारं किमित्याह - 'सप्ताष्टभवेभ्यः' सप्ताष्टजन्मभ्यः आरत एव, त्रिषु वा चतुर्षु वा जन्मसु, किमित्याह - ' त्रैलोक्यमस्तकस्थः सकललोकचूडामणिभूतां गच्छति 'सिद्धिं' मुक्तिं 'नियोगेन' अवश्यंतयेति गाथार्थः ॥ ९९ ॥ तत्र च गतः सन्- सर्वज्ञः सर्वदर्शी, नाचेतनो गगनकल्पः, तथा निरुपमसुखसङ्गतश्च, सकलव्यावाधानिवृत्तेः, 'स' आराधको मुक्तः 'तत्र' सिद्धौ 'जन्मादिदोषरहितः ' जन्मजरादिमरणादिरहितः संस्तिष्ठति भगवान् 'सदाकालं' सर्वकालमेव, नत्वभावीभवति, यथाऽऽहुरन्थे - 'प्रविध्यातदीपकल्पोपमो मोक्षः' इति गाथार्थः ॥ ७०० ॥ फलदर्शनद्वारेण शास्त्रमुपसंहरतिएतानि पञ्च वस्तूनि - प्रव्रज्याविधानादीनि 'आराध्य' संपाद्य 'यथाss' यथासूत्रं 'सम्यग् ' अवैपरीत्येनातीताद्धा- elibrary.org Page #496 -------------------------------------------------------------------------- ________________ ACC CO मरणे श्रीपञ्चव. याम्-अतीतकाले अनन्ताः 'सिद्धा जीवाः' निष्ठितार्थाः संवृत्ताः, मुक्ता इत्यर्थः, 'धूतक्लेशाः' सवासनाशेषकर्मरहिता आराध५ वस्तुनि | इति गाथार्थः॥१॥ एतानि पञ्च वस्तून्याराध्य यथागमं सम्यगिति पूर्ववत् इदानीमपि सामान्येन सङ्ख्येयाः सिध्यन्तिनादिफलं अभ्युद्यत- | समयक्षेत्रे सर्वस्मिन्नेव विवक्षिते काले-अन्तर्मुहूर्तादाविति गाथार्थः ॥२॥ तथा-एतानि पञ्च वस्तून्याराध्य यथाऽऽगमं सम्यगिति पूर्ववदेव, 'एष्याद्धायां' भविष्यत्कालेऽनन्ताः 'सेत्स्यन्ति' मुक्ति प्राप्स्यन्ति ध्रुवं जीवाः, सर्वज्ञवचनप्रामाण्याद् ॥२३९॥ ध्रुवमिति गाथार्थः॥३॥ अमीषामेव व्यतिरेकतः फलमाह-एतानि पञ्च वस्तूनि प्रस्तुतानि एवमेव विराध्य 'तिकाले' त्रिष्वपि कालेषु 'अत्र' लोकेऽनेके जीवाः,सामान्येन भूयांसः, संसारप्रवर्द्धका' भवस्य वृद्धिकारकाः भणितास्तीर्थकरगणध रैरिति गाथार्थः ॥ ४ ॥ एवं व्यवस्थिते साधूपदेशमाहदणाऊण एवमेअं एआणाराहणाएँ जइअवं । न हु अण्णो पडियारो होइ इहं भवसमुदंमि॥१७०५॥ एत्थवि मूलं णेअं एगंतेणेव भवसत्तेहिं । सद्धाइभावओ खलु आगमपरतंतया णवरं ॥ १७०६ ॥ जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विजइ छउमत्थाणं तम्हा एत्थेव जइअवं ॥१७०७॥ BI ज्ञात्वा एवमेतद् अन्वयव्यतिरेकाभ्यां हिताहिते एतेषां-पञ्चानां वस्तूनामाराधनायां-सम्यक्सम्पादनरूपायां 'यति- ॥२३९॥ दातव्यं' प्रयत्नः कार्यः, 'न हु' नैवान्यः 'प्रतीकार' उपायः कश्चिदत्र 'भवसमुद्रे संसारसागर इति गाथार्थः ॥५॥ अत्रापि-आराधनायले 'मूलं' कारणं ज्ञेयमेकान्तेनैव भव्यसत्त्वैः' भव्यप्राणिभिः, किमित्यत्राह-'श्रद्धादिभावतः खलु' JainEducation. For Private Personel Use Only Page #497 -------------------------------------------------------------------------- ________________ C lot ACANCOMMERCONSOLX श्रद्धादिभावादेव कारणाद् 'आगमपरतन्त्रता' सिद्धान्तपारतन्त्र्यं नवरं, नान्यन्मूलमिति गाथार्थः॥६॥एतदेवाह-यस्माद् न धर्ममार्गे परलोकगामिनि मुक्त्वा आगममेकं परमार्थतः इह प्रमाणं प्रत्याख्यानादि विद्यते छद्मस्थानां प्राणिनां,तस्मादत्रैवआगमे कुग्रहान् विहाय यतितव्यं, जिज्ञासाश्रवणश्रवणानुष्ठानेषु यत्नः कार्यो, नागीतार्थजनाचरणपरेण भवितव्यमिति गाथार्थः ॥ ७॥ प्रत्यपायप्रदर्शनद्वारेणैतदेवाहसुअवज्झायरणरया पमाणयंता तहाविहं लोअं । भुअणगुरुणो वरागा पमाणयं नावगच्छंति ॥१७०८॥ सुत्तेण चोइओ जो अण्णं उद्दिसिअतंण पडिवज्जे । सो तत्तवायवज्झो न होइ धम्ममि अहिगारी॥१७०९॥ तीअबहुस्सुयणायं तकिरिआदरिसणा कह पमाणं?। वोच्छिजंती अइमा सुद्धा इह दीसई चेव ॥१७१०॥ आगमपरतंतेहिं तम्हा णिचंपि सिद्धिकंखीहिं । सबमणुटाणं खलु कायवं अप्पमत्तेहिं ॥ १७११॥ 'श्रुतबाह्याचरणरताः' आगमबाह्यानुष्ठानसक्ताः प्रमाणयन्तः सन्तः केनचिच्चोदनायां क्रियमाणायां 'तथाविधं लोक श्रुतबाह्यमेवागीतादिकं, किमित्याह 'भुवनगुरोः' भगवतः तीर्थकरस्य वराकास्तेऽप्रमाणतामापत्तिसिद्धां नावगच्छन्ति, तथाहि-यदि ते सूत्रबाह्यस्य कर्तारः प्रमाणं भगवास्तहि तद्विरुद्धसूत्रार्थवक्ता अप्रमाणमिति महामिथ्यात्वं बलादापद्यत इति गाथार्थः ॥ ८॥ अत एव प्रक्रमाद्धर्मानधिकारिणमाह-सूत्रेण चोदितः, इदमित्थमुक्तम् , एवं यः सत्त्वः अन्य प्राणिनमुद्दिश्यात्मतुल्यमुदाहरणतया तन्न प्रतिपद्यते, सौत्रमुक्तं, स एवंभूतः 'तत्त्ववादबाह्यः' परलोकमंगीकृत्य परमार्थवाद-12 . LOOK Jain Educati o nal For Private & Personal use only ainelibrary.org Page #498 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत मरणे ॥ २४० ॥ Jain Education वाह्यो, न भवति 'धर्मे' सकलपुरुषार्थहेतावधिकारी, सम्यग्रविवेकाभावादिति गाथार्थः ॥९॥ अत्रैव प्रक्रमे किमित्याहतीत बहुश्रुतज्ञातम्, अतीता अप्याचार्या बहुश्रुता एव, तैः कस्मादिदं वन्दनं कायोत्सर्गादि नानुष्ठितमित्येवंभूतं, किमि - त्याह- 'तत्क्रियादर्शनात् ' तीत बहुश्रुत सम्बन्धिक्रियादर्शनात् कारणात् कथं प्रमाण?, नैव प्रमाणं, न ज्ञायते ते कथं वन्दनादिकियां कृतवन्त इति, न चेदानींतनसाधुमात्रगतक्रियानुसारतः तत्तथातावगम इत्याह-व्यवच्छिद्यमाना चेयं - क्रिया 'शुद्धा' आगमानुसारिणी 'इह' लोके साम्प्रतमपि दृश्यत एव, कालदोषादिति गाथार्थः ॥ १० ॥ उपसंहरन्नाह - यस्मादेव भागमपरतन्त्रैः - सिद्धान्तायत्तैः तस्मान्नित्यमपि सर्वकालमपि सिद्धिकांक्षिभिर्भव्य सत्त्वैः सर्वमनुष्ठानं खलु वन्दनादि कर्त्तव्य| मप्रमत्तैः प्रमादरहितैरिति गाथार्थः ॥ ११ ॥ एवं क्रियमाणे फलमाह - एवं करितेहि इमं सत्तणुरूवं अशुंपि किरियाए । सद्धाणुमोअणाहिं सेसंपि कयंति दट्ठवं ॥ १७१२ ॥ 'एवम्' उक्तेन प्रकारेण कुर्वद्भिरिदम् - अनुष्ठानं वन्दनादि 'शक्त्यनुरूपं ' यथाशक्ति 'अण्वपि' स्तोकमपि 'क्रियया' प्रतिपत्तिद्वारेण, 'श्रद्धानुमतिभ्यां श्रद्धया अनुमत्या च परिणतया शेषमप्यशक्यं विशिष्टाप्रमादजं ध्यानादि 'कृत' मिति कृतमेव द्रष्टव्यं भावप्रवृत्तेरिति गाथार्थः ॥ १२ ॥ प्रकरणोद्धारे प्रयोजनमाह इअ पंचवत्थुगमिणं उद्धरिअं रुद्दसुअसमुद्दाओ । आयाणुसरणत्थं भवविरहं इच्छमाणेणं ॥ १७१३ ॥ 'इय' एवमुक्तेन प्रकारेण पञ्चवस्तुकमिदमुक्तलक्षणमुद्धृतं पृथगवस्थापितं रुद्रश्रुतसमुद्राद् विस्तीर्णात् श्रुतोदधेः, किम आगमबहुमानः ॥ २४० ॥ nelibrary.org Page #499 -------------------------------------------------------------------------- ________________ पमित्याह-'आत्मानुस्मरणार्थ' आत्मानुस्मरणाय प्रव्रज्यादिविधानादीनां भवविरह' संसारक्षयमिच्छता, तस्य भगवद्धचनोपयोगादिसाध्यत्वादिति गाथार्थः ॥ १३ ॥ गाहग्गं पुण इत्थं णवरं गणिऊण ठाविअं एयं । सीसाण हिअट्ठाए सत्तरस सयाणि माणेण ॥१७१४॥ समाप्ता चेयं पञ्चवस्तुकसूत्रटीका शिष्यहिता नाम, कृतिर्धर्मतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य ॥ कृत्वा टीकामेनां यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः॥१॥ ग्रन्था ७१७५ ॥ %ERSONASACARRORS CALCCAKXCCA-Ki+ SHRIRanastaseranasranamastaramananarasituanasruarea ॥ इति सूरिपुरन्दरश्रीमदहरिभद्रसूरीश्वरविरचिता खोपज्ञा पञ्चवस्तुसूत्रटीका समाप्ता॥ MissUPEESEARCASEASEASUREreeresERSerseRSECRUPERSUPSUPER NEURSASIR पञ्चव.४१ + Jan Education International For Private Personal use only Page #500 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्या सूत्रे ॥ २४१ ॥ Jain Educationational जाइणीमहयरियासूनुसिरिहरिभद्दायरियकयं पंचवत्थुगं (मूलं ) णमिण वद्धमाणं सम्मं मणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्क मं कित्तइस्सामि ॥ १ ॥ पजाएँ विहाणं १ पइदिणकिरिया २ वएस ठवणा य ३ । अणुओगगणाणुण्णा ४ संलेहणमो ५ इइ पंच ॥२॥ एए चैव य वत्थू वसंत एएसु नाणमाईया । जं परमगुणा सेसाणि हेउफलभावओ हुंति ॥ ३ ॥ पज पढमदारं १ सा केर केसि३ कंमि व४ कहं वा५ । दायवत्ति निरुचइ समासओ आणुपुवीए ॥४॥ दारं पणं पवज्जा पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पड़ वयणं कारणकज्जोवयाराओ ॥ ६ ॥ नामाइ उभे एसा दवम्मि चरगमाईणं । भावेण जिणमयम्मि उ आरंभपरिग्गहचाओ ॥ ६ ॥ पुढवाइस आरंभो परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाईओ ॥ ७ ॥ चाओ इमेसि सम्मं मणवयकाएहिं अप्पवित्तीओ। एसा खलु पञ्चज्जा मुक्खफला होइ निअमेणं ॥ ८ ॥ पज्जा निक्खमणं समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खा एगट्टियाई तु ॥ ९ ॥ १ ॥ पज्जाजोग्गगुणेहिं संगओ विहिपवण्णपवज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलो अ ॥ १० ॥ सम्मं अहीअसुत्तो तत्तो विमलयरबोहजोगाओ । तत्तण्णू उवसंतो पवयणवच्छलजुत्तो अ ॥ ११ ॥ प्रत्रज्यास्वरूपम् ॥ २४१ ॥ ainelibrary.org Page #501 -------------------------------------------------------------------------- ________________ ता सगुरुअणुन्नायहिएणं । पछज्जा चिनिअमा गुरुम्मि गुणवाच ॥ १६ ॥ ACAROGROCEROSAROLORSCORROCK सत्तहिअरओ अ तहा आएओ अणुवत्तगो अ गंभीरो । अविसाई परलोए उवसमलद्धीइ कलिओ अ॥१२॥ तह पवयणत्यवत्ता सगुरुअणुन्नायगुरुपओ चेव । एआरिसो गुरू खलु भणिओ रागाइरहिएहिं ॥१३॥ एआरिसेण गुरुणा सम्मं परिसाइकजरहिएणं । पछज्जा दायचा तयणुग्गहनिजराहेउं ॥ १४ ॥ भत्तिबहुमाणसद्धा थिरया चरणम्मि होइ सेहाणं । एआरिसम्मि निमा गुरुम्मि गुणरयणजल हिम्मि॥१५॥ अणुवत्तगो अ एसो हवइ दढं जाणई जओ सत्ते । चित्ते चित्तसहावे अणुवत्ते तह उवायं च ॥१६॥ अणुवत्तणाएँ सेहा पायं पावंति जोग्गयं परमं । रयणंपि गुणुक्करिसं उवेइ सोहम्मणगुणेण ॥ १७ ॥ एत्थ य पमायख लिया पुवन्भासेण कस्स व न हुंति ? । जो तेऽवणेइ सम्म गुरुत्तणं तस्स सफलंति ॥१८॥ को णाम सारहीणं स होज जो भद्दवाइणो दमए ? । दुहेऽवि अ जो आसे दमेइ तं आसियं विति ॥१९॥ जो आयरेण पढम पवावेऊण नाणुपालेइ । सेहे सुत्तविहीए सो पवयणपञ्चणीओत्ति ॥२०॥ अविकोविअपरमत्था विरुद्धमिह परभवे अ सेवंता । जं पावंति अणत्थं सो खलु तप्पच्चओ सबो ॥२१॥ जिणसासणस्सऽवण्णो मिअंकधवलस्स जो अ ते दहूं। पावं समायरंते जायइ तप्पच्चओ सोऽवि ॥ २२ ॥ जो पुण अणुवत्तेई गाहइ निप्फायई अ विहिणा उ । सो ते अन्ने अप्पाणयं च पावेइ परमपयं ॥२३॥ णाणाइलाभओ खलु दोसा हीयंति वड्डई चरणं । इअ अन्भासाइसया सीसाणं होइ परमपयं ॥ २४ ॥ एआरिसा इहं खलु अण्णसिं सासणम्मि अणुरायो । बीअं सवणपवित्ती संताणे तेसुऽवि जहुत्तं ॥ २५॥ ROCARROADCASSAGARLS Jain Educat i onal For Private 8 Personal Use Only Jainelibrary.org Page #502 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्यासूत्रे प्रव्रज्यादातृस्व. ॥२४२॥ इय कुसलपक्खहेऊ सपरुवयारम्मि निचमुज्जुत्तो। सफलीकयगुरुसद्दो साहेइ जहिच्छिअंकजं ॥२६॥ विहिणाणुवत्तिआ पुण कहिंचि सेवंति जइवि पडिसिद्धं । आणाकारित्ति गुरू न दोसवं होइ सो तहवि ॥२७॥ आहऽण्णसेवणाए गुरुस्स पावंति नायवज्झमिणं । आणाभंगाउ तयं न य सो अण्णम्मि कह बजझ॥२८॥ तम्हाणुवत्तियवा सेहा गुरुणा उ सो अ गुणजुत्तो। अणुवत्तणासमत्थो जत्तो एआरिसेणेव ॥ २९ ॥ कालपरिहाणिदोसा इत्तो एक्काइगुणविहीणेणं । अन्नेणऽवि पवजा दायवा सीलवंतेण ॥३०॥ गीतत्थो कडजोगी चारित्ती तहय गाहणाकुसलो। अणुवत्तगोविसाई बीओ पवावणायरिओ॥३१॥२॥ पबजाए अरिहा आरियदेसम्मि जे समुप्पन्ना । जाइकुलेहिं विसुद्धा तह खीणप्पायकम्ममला॥३२॥ तत्तो अविमलबुद्धी दुल्लह मणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ॥३३॥ विसया य दुक्खहेऊ संजोगे निअमओ विओगुत्ति । पइसमयमेव मरणं एत्थ विवागो अ अइरुद्दो॥३४॥ एवं पयईए चिअ अवगयसंसारनिग्गुणसहावा । तत्तो अ तविरत्ता पयणुकसायाप्पहासा य॥ ३५॥ सुकयण्णुआ विणीआ रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपण्णा ॥३६॥ कालपरिहाणिदोसा एत्तो एक्कादिगुणविहीणावि । जे बहुगुणसंपन्ना ते जुग्गा हुंति नायबा ॥ ३७॥ नउ मणुअमाइएहिं धम्महिं जुएत्ति एत्तिएणेव । पायं गुणसंपन्ना गुणपगरिससाहगा जेणं ॥३८॥ एवंविहाण देया पवजा भवविरत्तचित्ताणं । अचंतदुक्करा जं थिरं च आलंबणमिमसिं ॥ ३९॥ ॥२४२॥ Main Educatio n al LIG. For Private Personal use only Napelibrary.org Page #503 -------------------------------------------------------------------------- ________________ -COCOCAAMADAM अइगुरुओ मोहतरू अणाइभवभावणाविअयमूलो। दुक्खं उम्मूलिजइ अच्चंत अप्पमत्तेहिं ॥४॥ संसारविरत्ताण य होइ तओ न उण तयभिनंदीणं । जिणवयणंपि न पायं तेसिं गुणसागं होइ ॥४१॥ गुरुकम्माणं जम्हा किलिङ्कचित्ताण तस्स भावत्थो। नो परिणमेइ सम्म कुंकुमरागोच्च मलिणम्मि॥४२॥ विट्ठाण सूअरो जह उवएसेणऽविन तीरए धरि । संसारसूअरो इअ अविरत्तमणो अकजम्मि ॥४३॥ ता धनाणं गीओ उवाहिसुद्धाण देइ पवजं । आयपरपरिचाओ विवजए मा हविज्जत्ति ॥४४॥ अविणीओ न य सिक्खा सिक्खं पडिसिद्धसेवणं कुणइ।सिक्खावणेण तस्स हुऽसइ अप्पा होइ परिचत्तो४५ तस्सऽविय अदृशाणं सद्धाभावम्मि उभयलोगेहिं। जीविअमहलं किरियाणाएणं तस्स चाओत्ति ॥४६॥ जह लोअम्मिवि विजो असझवाहीण कुणइ जो किरियं । सो अप्पाणं तह वाहिए अ पाडेइ केसम्मि॥४७॥ तह चेव धम्मविज्जो एत्थ असज्झाण जो उ पवजं । भावकिरिअं पउंजइ तस्सवि उवमा इमा चेव ॥४८॥ जिणकिरिआएँ असज्झा ण इत्थ लोगम्मि केइ विजंति। जे तप्पओगजोगा ते सज्झा एस परमत्थो॥४९॥3 एएसि वयपमाणं अट्ठ समाउत्ति वीअरागेहिं । भणियं जहन्नयं खलु उक्कोसं अणवगल्लोत्ति ॥५०॥ तदहो परिभवखित्तं ण चरणभावोऽवि पायमेएसिं । आहच्चभावकहगं सुत्तं पुण होइ नायवं ॥५१॥ केई भणंति बाला किल एए चयजुआऽवि जे भणिया। खुडगभावाउ च्चिय नहुँति चरणस्स जुग्गुत्ति ॥१२॥ अन्ने उ भुत्तभोगाणमेव पच जमणहमिच्छति । संभावणिजदोसा वयम्मि जं खुडगा होति ॥५३॥ Page #504 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्या सूत्रे ग्राहक स्वरूपं ॥२४३॥ विण्णायविसयसंगा सुहं च किल ते तओऽणुपालंति । कोउअनिअत्तभावा पचजमसंकणिज्जा य ॥५४॥ धम्मत्थकाममोक्खा पुरिसत्था जं चयारि लोगम्मि । एए अ सेविअधा निअ २ कालम्मि सवेऽवि ॥१५॥ तहऽभुत्तभोगदोसा कोउगकामगहपत्थणाईआ।एएवि होति विजढा जोग्गाहिगयाण तो दिक्खा ॥५६॥ भण्णइ खुड्डगभावो कम्मखओवसमभावपभवेणं । चरणेण किं विरुज्झइ ? जेणमजोग्गत्तिऽसग्गाहो॥२७॥ तकम्मखओवसमो चित्तनिबंधणसमुन्भवो भणिओ।न उ वयनिबंधणोच्चिय तम्हा एआणमविरोहो॥५८॥ गयजोवणावि पुरिसा बालुव्व समायरंति कम्माणि । दोग्गइनिबंधणाई जोवणवंताऽवि ण य केइ ॥ ५९॥ जोवणमविवेगोच्चिअविन्नेओभावओउ तयभावो।जोवणविगमोसोउण जिणेहि न कयावि पडिसिद्धो॥३०॥ जइ एवं तो कम्हा वयम्मि निअमो कओ उ ? नणु भणियं । तदहो परिवखित्ताइ कारणं बहुविहं पुवं ॥३१॥ संभावणिजदोसा वयम्मि खुडुत्ति जंपि तं भणिअं। तंपिन अणहं जम्हासुभुत्तभोगाणवि समं तं ॥३२॥ कम्माण रायभूअं वेअंतं जाव मोहणिज्जं तु । संभावणिजदोसा चिट्ठइ ता चरमदेहाऽवि ॥ ३॥ तम्हा न दिक्खिअवा केइ अणिअहिवायरादारा । ते न य दिक्खाविअला पायं जं विसममेअंति ॥ ६४॥ विण्णायविसयसंगा जमुत्तमिचाइ तंपि णणु तुल्लं । अण्णायविसयसंगावि तग्गुणा केइ ज हुँति ॥६५॥ अन्भासजणिअपसरा पायं कामा य तन्भवम्भासो । असुहपवित्तिणिमित्तो तेसिं नो सुंदरतरा ते ॥६६॥ धम्मत्थकाममोक्खा जमुत्तमिच्चाइ तुच्छमेअंतु । संसारकारणं जं पयईए अत्थकामाओ॥ ६७ ॥ SARKARIORAKAR | ॥२४॥ Jain Educationa For Private Personal Use Only lonal Page #505 -------------------------------------------------------------------------- ________________ असुहो अ महापावो संसारो तप्परिक्खयणिमित्तं । बुद्धिमया पुरिसेणं सुद्धो धम्मो अ काथवो ॥ ६८ ॥ अन्नं च जीविअं जं विज्जुलयाडोवचंचलमसारं । पिअजणसंबंधोऽवि अ सया तओ धम्ममाराहे ॥ ६९ ॥ मोक्खोऽवि तष्फलं चिअ नेओ परमत्थओ तयत्थंपि । धम्मो चिअ कायवो जिणभणिओ अप्पमन्सेणं ॥ ७० ॥ तत्तभोगदोसा इच्चाइ जमुत्तमुत्तिमित्तमिदं । इयरेसिं दुट्टपरा सइमाईया जओ दोसा ॥ ७१ ॥ इरेसिं बालभावभिई जिणवयणभाविअमईणं । अणभिण्णाण य पायं विसएसु न हुंति ते दोसा ॥ ७२ ॥ तम्हा उ सिद्धम्रेअं जहण्णओ भणियवयजुआ जोग्गा । उक्कोस अणवगल्लो भयणा संधारसामण्णे ॥ ७३ ॥ अण्णे गिहासमं चिय विंति पहाणंति मंदबुद्धीया । जं उवजीवंति तयं नियमा सधेऽवि आसमिणो ॥ ७४ ॥ जीवणाकयं जइ पाहण्णं तो तओ पहाणया । हलकरिसगपुढवाई जं उवजीवंति ते तेऽवि ॥ ७५ ॥ सिअ णो ते उबगारं करेमु एतेसिं धम्मनिरयाणं । एवं मन्नंति तओ कह पाहणं हवइ तेसिं ? ॥ ७६ ॥ ते चैव तेहिं अहिआ किरियाए मंनिएण किं तत्थ ? । णाणाइ विरहिआ अह इअ तेसिं होइ पाहण्णं ॥७७॥ ताणि य जईण जम्हा हुंति विसुद्वाणि तेण तेसिं तु । तं जुन्तं आरंभो अ होइ जं पावहे उत्ति ॥ ७८ ॥ अण्णे सयणविरहिआ इमीऍ जोग्गन्ति एत्थ मण्णंति । सो पालणीयगो किल तच्चाए होइ पावं तु ॥ ७९ ॥ सोगं अकंदण विलवणं च जं दुक्खिओ तओ कुणइ । सेवइ जं च अकज्जं तेण विणा तस्स सो दोसो ॥ ८० ॥ इअ पाणवहाईआण पावहेउत्ति अह मयं तेऽवि । णणु तस्स पालणे तह ण होंति ते ? चिंतणीअभिणं ॥ ८१ ॥ Jain Educationasional inelibrary.org Page #506 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्या सूत्रे ॥ २४४ ॥ Jain Education आरंभमंतरेणं ण पालणं तस्स संभवइ जेणं । तंभि अ पाणवहाई नियमेण हवंति पयडमिनं ॥ ८२ ॥ Pooja ara चाओ पाणवहाई व गुरुतरा होज्जा ? | जइ ताव तस्स चाओ को एत्थ विसेसहे उत्ति १ ॥ ८३ ॥ अह तस्सेव उ पीडा किं णो अण्णेसि पालणे तस्स ? । अह ते पराइ सोऽविहु सतत्तर्चिताइ एमेव ॥ ८४ ॥ सिअ तेण कथं कम्मं एसो नो पालगोत्ति किं ण भवे ? । ता नूणमण्णपालगजोग्गं चित्र तं कथं तेण ॥८५॥ बहुपीडाए अ कहूं थेवसुहं पंडिआणमिति ? | जलकट्ठाइगयाण य बहूण घाओ तदच्चाए ॥ ८६ ॥ एवा उ अह ते सिद्धत्ति न तत्थ होइ दोसो उ । इअ सिट्ठिवायपक्खे तच्चाए णणु कहं दोसो १ ॥ ८७ ॥ तो पाणवहाईआ गुरुतरया पावउणो नेआ । सयणस्स पालणंमि अ नियमा एइत्ति भणियमिणं ॥ ८८ ॥ raft ratऊ अपयरो णवर तस्स चाउन्ति । सो कह ण होइ तस्सा धम्मत्थं उज्जयमइस्स ? ॥ ८९ ॥ अन्भुवगमेण भणिअं णउ विहिचाओऽवि तस्स उत्ति । सोगाइंमिवि तेसिं मरणे व विसुद्धचित्तस्स ॥ ९० ॥ अपणे भणति धन्ना सयणाइजुआ उ होति जोग्गत्ति । संतस्स परिबागा जम्हा ते चाइणो हुंति ॥ ९९ ॥ जे पुण तपरिहीणा जाया दिवाओं चैव भिक्खागा । तह तुच्छभावओ चिअ कहण्णु ते होंति गंभीरा ? ॥ ९२ ॥ मजंति अते पायं अहिअयरं पाविऊण पज्जायं । लोगंभि अ उवधाओ भोगाभावा ण चाई य ॥ ९३ ॥ एयंपि न जुत्तिमं विण्णेअं मुद्धविम्हयकरं तु । अधिवेगपरिचाया चाई जं निच्छयनयस्स ॥ ९४ ॥ संसारभूओ पवत्तगो एस पावपक्खमि । एभि अपरिचत्ते किं कीरइ बज्झचाएणं १ ॥ ९५ ॥ tional ग्राहकस्वरूपं ॥ २४४ ॥ inelibrary.org Page #507 -------------------------------------------------------------------------- ________________ SCEKANANDA पालेड साहकिरिअंसो सम्मं तंमि चेव चत्तंमि । तब्भावंमि अविहलो इअरस्स कओऽविचाओत्ति ॥९॥ दीसंति अ केइ इहं सइ तंमी बज्झचायजुत्ताऽवि । तुच्छपवित्ती अफलं दुहावि जीवं करेमाणा ॥ ९७ ॥ चइऊण घरावासं आरंभपरिग्गहेसु वहति । जं सन्नाभेएणं एवं अविवेगसामत्थं ॥९८॥ मंसनिवित्तिं का सेवह दंतिकयंति धणिभेआ। इअ चइऊणारंभं परववएसा कुणइ वालो ॥९॥ पर्यईए सावजं संतं जं सबहा विरुद्धं तु । धणिभेअंमिवि महुरगसीअलिगाइच लोगम्मि ॥१०॥ ता कीस अणुमओ सो उवएसाइंमि कूवनाएणं? । गिहिजोगो उ जइस्स उ साविक्खस्सा परवाए ॥१०॥ अण्णाभावे जयणाएँ मग्गणासो हविज मा तेणं । पुवकयाययणाइसु ईसिं गुणसंभवे इहरा ॥१०२॥ चेइअकुलगुणसंघे आयरिआणं च पवयणसुए अ । सवेसुवि तेण कयं तवसंजममुज्जमंतेण ॥१.३॥ एत्थ यऽविवेगचागा पवत्तई जेण ता तओ पवरो । तस्सेव फलं एसो जो सम्म बज्झचाउत्ति ॥ १०४॥ ता थेवमिअंकजं सयणाइजुओ नवत्ति सइ तम्मि । एत्तो चेव य दोसा ण हुंति सेसा धुवं तस्स ॥१०५॥ सुत्तं पुण ववहारे साहीणे वा (णता) तवाइभावेणं । हू अविसहत्थम्मी अन्नोऽवि तओ हवइ चाई॥१०६॥ को वा कस्स न सयणो? किंवा केणं न पाविआ भोगा?। संतेसुवि पडिबंधो दुहोत्ति तओ चएअबो॥१०७॥ धण्णा य उभयजुत्ता धम्मपवित्तीइ हुँति अन्नेसिं । जं कारणमिह पायं केसिंचि कयं पसंगणं ॥१०८॥३॥ ओसरणे जिणभवणे उच्छवणे खीररुक्खवणसंडे। गंभीरसागुणाए एमाइपसत्थखित्तम्मि॥१०९॥ -56056466 Page #508 -------------------------------------------------------------------------- ________________ प्रव्रज्या श्रीपञ्चव. १प्रव्रज्या स्थानं सूत्रे ॥२४५॥ दिज णउ भग्गझामिअसुसाणसुण्णामण्णुण्णगेहेसु । छारंगारकयारामेज्झाईदवदुढे वा ॥ ११०॥ चाउद्दसिं पषणरसिं च वजए अहमिं च नवमिं च । छडिं च च उत्थिं बारसिं च सेसासु दिजाहि ॥१११॥ तिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं । गणिवायए अणुण्णा महत्वयाणं च आरुहणा ॥११॥ संझागयं १ रविगयं २ विड्डेरं ३ सग्गरं ४ विलंबिं च ५। राहुगयं ६ गहभिन्नं ७ च वजए सत्त नक्खत्ते॥११॥ एसा जिणाणमाणा खित्ताईआ य कम्मुणो हुँति । उदयाइकारणं जं तम्हा एएसु जइअवं ॥ ११४ ॥४। पुच्छ गहणा परिच्छा सामाइअमाइसुत्तदाणं च । चिइवंदणाइआइ विहीऍ सम्मं पयच्छिज्जा ॥ ११५ ॥ धम्मकहाअक्खित्तं पञ्चजाअभिमुहंति पुच्छिज्जा । को कत्थ तुम सुंदर! पन्वयसि च किं निमित्तंति?॥११६॥3 कुलपुत्तो तगराए असुहभवक्खयनिमित्तमेवेह । पवामि अहं भंते ! इइ गेज्झो भयण सेसेसु ॥ ११६॥ । साहिजा दुरणुचरं कापुरिसाणं सुसाहुचरिति । आरंभनियत्ताण य इहपरभविए सुहविवागे ॥११८॥ जह चेव उ मोक्खफला आणा आराहिआ जिणिंदाणं । संसारदुक्खफलया तह चेव विराहिआ होई ॥११९॥ जह वाहिओ अकिरियं पवजिउं सेवई अपत्थं तु । अपवण्णगाउ अहियं सिग्धं च स पावइ विणासं॥१२०॥ एमेव भावकिरिअं पवजिउं कम्मवाहिखयहेक । पच्छा अपत्थसेवी अहियं कम्मं समजिणइ ॥१२१॥ अन्भुवगर्यपि संतं पुणो परिक्खिन पवयणविहीए । छम्मासं जाऽऽसज्ज व पत्तं अद्धाएँ अप्परहुं ॥ १२२॥ सोभणदिमि विहिणा दिज्जा आलावगेण सुविसुद्धं । सामाइआइसुत्तं पत्तं नाऊण जं जोग्गं ॥ १२३ । । ॥२४॥ For Private Personal Use Only Prinelibrary.org Jain Education Page #509 -------------------------------------------------------------------------- ________________ REACROCOCALCRECORRECASSCORESANGA तत्तो अ जहाविहवं पूअं स करिज वीयरागाणं । साहूण य उवउत्तो एअंच विहिं गुरू कुणइ ॥१२४॥ चिइवंदण रयहरणं अट्टा सामाझ्यस्स उस्सग्गो। सामाइयतिगकडण पयाहिणं चेव तिक्खुत्तो॥१२॥ दार। सेहमिह वामपासे ठवित्तु तो चेइए पवंदंति । साहूहिं समं गुरवो थुइवुड्डी अप्पणा चेव ॥ १२६ ॥ पुरओ उ ठंति गुरवो सेसावि जहक्कम तु सहाणे । अक्खलिआइकमेणं विवजए होइ अविही उ ॥१२७ ॥ खलियमिलियवाइई हीणं अच्चक्खराइदोसजुअं। वंदंताणं नेआऽसामायारित्ति सुत्ताणा ॥ १२८ ॥ दारं ॥ वंदिय पुणुहिआणं गुरूण तो वंदणं समं दाउं । सेहो भणाइ इच्छाकारेणं पचयावेह ॥ १२९ ॥ इच्छामोत्ति भणित्ता उट्टेउं कड्डिऊण मंगलयं । अप्पेइ रओहरणं जिणपन्नत्तं गुरू लिंगं ॥१३०॥ पुवाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा।जाए जिणादओ वा दिसाएँ जिणचेइआइंवा॥१३१॥दा. हरइ रयं जीयाणं बज्झं अभंतरं च जं तेणं । रयहरणंति पवुच्चइ कारणकजोवयाराओ ॥ १३२ ॥ संजमजोगा एत्थं रयहरणा तेसि कारणं जेणं । रयहरणं उवयारो भण्णइ तेणं रओ कम्मं ॥ १३३ ॥ केई भणंति मूढा संजमजोगाण कारणं नेवं । रयहरणंति पमजणमाईहुवघायभावाओ ॥१३४॥ मूइंगलिआईणं विणाससंताणभोगविरहाई । रयदरिथजणसंसजणाइणा होइ उवधाओ॥ १३५॥ पडिलेहिउँ पमजणमुवघाओ कह णु तत्थ होज्जा उ ? । अपमजिउंच दोसा वचादागाढवोसिरणे ॥ १३६ ॥ आयपरपरिचाओ दुहावि सत्थस्सऽकोसलं नूणं । संसजणाइदोसा देहे इव न विहिणा हुंति ॥१३७॥ दारं॥ ASEARCREENA-NCREASEAREST Jain Education For Private & Personel Use Only amelibrary.org Page #510 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्या सूत्रे ॥ २४६ ॥ 60 da अह बदिउं पुणो सो भणइ गुरुं परमभत्तिसंजुत्ते । इच्छाकारेणऽम्हे मुंडावेहत्ति सपणामं ॥ १३८ ॥ इच्छामोति भणित्ता मंगलगं कड्डिऊण तिक्खुत्तो । गिन्हइ गुरु उवउत्तो अहा से तिन्नि अच्छिन्ना । १३९ | दारं । वंदितु पुणो सेहो इच्छाकारेण समइअं मिति । आरोवेहन्ति भणइ संविग्गो नवरमायरियं ॥ १४० ॥ इच्छामोति भणित्ता सोऽवि अ सामइअरोवणनिमित्तं । सेहेण समं सुत्तं कहित्ता कुणइ उस्सगं ॥ १४१ ॥ लोगस्सुज्जोअगरं चिन्तिय उस्सारए असंभन्ते । नवकारेणं तप्पुवगं च वारे तओ तिष्णि ॥ १४२ ॥ सामाइ अमिह कहुइ सीसो अणुकढई तहा चेव । अप्पाणं कयकिचं मन्नतो सुद्धपरिणामो ॥ १४३ ॥ दारं तत्तो अ गुरु वासे गिव्हिअ लोगुत्तमाण पाएसं । देइ अ तओ कमेणं सधेसिं साहुमाईणं ॥ १४४ ॥ तो वंदणगं पच्छा सेहं तु दवावए टिओ संतो। वंदिता भइ तओ संदिस्सह किं भणामोत्ति १ ॥ १४५ ॥ वंदितु पवेयअह भइ गुरू वंदिउं तओ सेहो । अद्वावणयसरीरो उवन्तो अह इमं भणइ ॥ १४६ ॥ तुम्भेहिं सामाइ अमारो विअमिच्छामो उ अणुसट्ठि । वासे सेहस्स तओ सिरंमि दितो गुरू आह ॥ १४७ ॥ णित्थारगपारगो गुरुगुणेहिं बद्दाहि वंदिउं सेहो । तुम्भं पवेइअं संदिसह साहूणं पवेएमि ॥ १४८ ॥ अन्ने उ इत्थ वासे देंति जिणाईण तत्थ एस गुणो । सम्मं गुरुवि नित्थारगाइ तप्पुवगं भणइ ॥ १४९ ॥ आह य गुरू पवेअह बंदिअ सेहो तओ नमोकारं । अक्खलिअं कहूं तो पयाहिणं कुणइ उवउत्तो ॥ १५० ॥ आयरियाई सच्चे सीसे सेहस्स दिति तो वासे ॥ दारं । एवं तु तिन्नि वारा एगो उ पुणोऽवि उस्सग्गं ॥ १५१ ॥ Jain Educatiotional प्रव्रज्यास्थानं ॥ २४६ ॥ atnelibrary.org Page #511 -------------------------------------------------------------------------- ________________ आयंबिले अनियमो आइण्णं जेसिमावलीए उ।ते कारविंति नियमा सेसाणवि नत्थि दोसा उ ॥१५२॥ लोगुत्तमाण पच्छा निवडइ चलणेसु तह निसण्णस । आयरियस्स य सम्म अण्णेसिं चेव साहूणं ॥१५३॥ वंदंति अजियाओ विहिणा सहाय साविआओय।आयरियस्स समीवंमि उवविसइ तओअसंभंतो॥१५४॥ भवजलहिपोअभूअं आयरिओ तह कहेइ से धम्मं । जह संसारविरत्तो अन्नोऽवि पवजए दिक्खं ॥१५५॥ भूतेसु जंगमत्तं तेसुऽवि पंचिंदिअत्तमुक्कोसं। तेसुवि अ माणुसत्तं माणुस्से आरिओ देसो॥१५६ ॥ देसे कुलं पहाणं कुले पहाणे अजाइमुक्कोसा। तीएवि रुवसमिद्धी रूवे अबलं पहाणयरं ॥१५७॥ होइ बलेऽवि अ जीअं जीएऽवि पहाणयं तु विण्णाणं । विण्णाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥१५८॥ सीले खाइअभावो खाइअभावेऽवि केवलं नाणं । केवल्ले पडिपुन्ने पत्ते परमक्खरो मोक्खो ॥ १५९॥ पण्णरसंगो एसो समासओ मोक्खसाहणोवाओ। एत्थ बहुं पत्तं ते थेवं संपावियचंति ॥ १६ ॥ ता तह कायचं ते जह तं पावेसि थेवकालेणं । सीलस्स नत्थऽसझं जयंमि तं पाविअं तुमए ॥ १६१॥ लण सीलमेअं चिंतामणिकप्पपायवऽन्भहि। इह परलोए अतहा सुहावहं परममुणिचरिअं॥ १६२॥ एअंमि अप्पमाओ कायवो सइ जिणिंदपन्नते। भावेअवं च तहा विरसं संसारणेगुण्णं ॥१६३॥५॥ आह विरइपरिणामो पञ्चज्जा भावओ जिणाएसो। ता तह जइअवं जह सो होइत्ति किमणेणं? ॥१६४॥ सुबह अएअवइअरविरहेणऽवि स इह भरहमाईणं तयभावंमि अभावो जंभणिओ केवलस्स सुए।॥१६५॥ ROCKOSCARSACROSOCIAL पञ्चष.४२ Jain Education Interational Page #512 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्या सूत्रे ॥ २४७ ॥ संपाsिesवि अ तहा इमंमि सो होइ नत्थि एअंपि । अंगारमहगाई जेण पवजंतऽभवावि ॥ १६६ ॥ सह तंमि इमं विहलं असइ मुसावायमो गुरुस्सावि । तम्हा न जुत्तमेअं पबजाए विहाणं तु ॥ १६७ ॥ सचं खु जिणासो विरईपरिणामसो (मो) उ पवज्जा । एसो उ तस्सुवाओ पायं ता कीरइ इमं तु ॥ १६८ ॥ जिणपण्णत्तं लिंगं एसो उ विही इमस्स गहणंमि । पत्तो मपत्ति सम्मं चिंतेतस्सा तओ होइ ॥ १६९ ॥ लक्खिज्जइ कज्जेणं जम्हा तं पाविऊण सप्पुरिसा । नो सेवंति अकजं दीसइ थेवंपि पाएणं ॥ १७० ॥ आहच्चभावकहणं न य पायं जुज्जए इहं काउं । ववहारनिच्छ्या जं दोन्निऽवि सुन्ते समा भणिया ॥ १७१ ॥ जह जिणमयं पवजह ता मा ववहारणिच्छए मुअह । ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १७२ ॥ ववहारपवत्तीइवि सुहपरिणामो तओ अ कम्मस्स । नियमेणमुवसमाई णिच्छयणयसम्मयं तत्तो ॥ १७३ ॥ होतेsवितम्मि विहलं न खलु इमं होइ एत्थऽणुडाणं । सेसाणुट्टापिव आणाआराहणाए उ ॥ १७४ ॥ असइ मुसाबाओsa अ ईसिंपिन जायए तहा गुरुणो । विहिकारगस्स आणाआराहणभावओ चेव ।। १७५ ।। होति गुणा निअमेणं आसंसाईहिं विप्यमुक्कस्स । परिणामविसुद्धीओ अजुत्तकारिंमिवि तयंमि ॥ १७६ ॥ तम्हा उ जुत्तमे पञ्चजाए विहाणकरणं तु । गुणभावओ अकरणे तित्थुच्छेआइआ दोसा ॥ ९७७ ॥ छउमत्थो परिणामं सम्मं नो मुणइ ताण देह तओ । न य अइसओ अ तीए विणा कहं धम्मचरणं तु १ ॥ १७८ ॥ आहचभावकहणं तंपि तप्पुत्रयं जिणा विंति । तयभावे ण य जुत्तं तयंपि एसो विही तेणं ॥ १७९ ॥ २०२५ दीक्षाविधे रावश्यक ता ॥ २४७ ॥ ainelibrary.org Page #513 -------------------------------------------------------------------------- ________________ Jain Educati to अगारवा पावाउ परिचयंति इइ विंति । सीओदगाइभोगं अदिन्नदाणत्ति न करिति ॥ १८० ॥ बहुदुक्ख संवित्तो नासइ अत्थो जहा अभवाणं । इअ पुन्नेहिवि पत्तो अगारवासोऽवि पावाणं ॥ १८९ ॥ चत्तंमि घरावासे ओआसविवजिओ पिवासत्तो । खुहिओ अ परिअडतो कहं न पावस्स विसउत्ति ? ।। १८२ ॥ सुझाणाओ धम्मो सङ्घविहीणस्स तं कओ तस्स ? । अण्णंपि जस्स निचं नत्थि उवद्वंभउत्ति ॥ १८३ ॥ तम्हा गिहासमरतो संतुट्टमणो अणाउलो धीमं । परहिअकरणिक्करई धम्मं साहेइ मज्झत्थो ॥ १८४ ॥ किं पावस सख्यं ? किं वा पुन्नस्स ? संकिलिडं जं । वेइज्जइ तेणेव य तं पावं पुण्णमिअरंति ॥ १८५ ॥ जइ एवं किं गिहिणो अत्थोवायाणपालणाईसु । विअणा ण संफिलिहा ? किं वा तीए सरूवंति १ ॥ १८३ ॥ गेहाईणमभावे जा तं रूवं इमीइ अह इटुं । जुज्जइ अ तयभिसंगे तदभावे सहाऽजुत्तं ॥ १८७ ॥ जो एत्थ अभिसंगो संतासंतेसु पावहे उत्ति । अट्टज्झाणविअप्पो स इमीऍ संगओ रुवं ॥ १८८ ॥ एसो अजाय दढं संतेसुवि अकुसलाणुबंधाओ । पुण्णाओ ता तंपि नेअं परमत्थओ पावं ॥ १८९ ॥ कइया सिज्झइ दुग्गं ? को वामो मज्झ वहए ? कह वा । जायं इमंति ? चिंता पावा पावस्स य निदाणं ॥ १९० ॥ इअ चिंताविसघारिअदेहो विसएऽवि सेवइ न जीवो। चिट्ठउ अ ताव धम्मोऽसंतेसुचि भावणा एवं ॥ १९१ ॥ atri जणपरिभूओ असमत्थो उअरभरणमित्तेऽवि । चित्तेण पावकारी तहवि हु पावप्फलं एअं ॥ ९९२ ॥ संतेसुवि भोगेसुं नाभिस्संगो दर्द अणुट्टाणं । अस्थि अ परलोगंमिवि पुन्नं कुसलाणुबंधिमिणं ॥ १९३ ॥ ainelibrary.org Page #514 -------------------------------------------------------------------------- ________________ 2-6 श्रीपञ्चव. १प्रव्रज्या सूत्रे पुण्यवतां दीक्षा ॥२४८॥ गाए जायइ संपत्ती त पति नो पडिछुट्टा । सा चेव तह (ण) मायणुत्तराणं विइवय३०॥ CASSAMACHAR परिसुद्धं पुण एअंभवविडविनिबंधणेसु विसएसुं। जायइ विरागहेऊ धम्मज्झाणस्स य निमित्तं ॥ १९४ ॥ जं विसयविरत्ताणं सुक्खं सज्झाणभाविअमईणं । तंमुणइ मुणिवरो चिअ अणुहवउ न उण अन्नोऽवि॥१९॥ कंखिजइ जो अत्थो संपत्तीए न तं सुहं तस्स । इच्छाविणिवित्तीए जं खलु बुद्धप्पवाओऽअं॥१९६॥ मुत्तीए वभिचारो तं णो जं सा जिणेहिं पन्नत्ता । इच्छाविणिवित्तीए चेव फलं पगरिसं पत्तं ॥ १९७॥ जस्सिच्छाए जायइ संपत्ती तं पडुचिमं भणिअं । मुत्ती पुण तदभावे जमणिच्छा केवली भणिया॥१९८॥ पढमंपि जा इहेच्छा सावि पसत्यत्ति नो पडिक्कुटा । सा चेव तहा हेऊ जायइ जमणिच्छभावस्स ॥१९९॥ भणिअंच परममुणिहिं (महासमणो) मासाइदुवालसप्परीआए । वय (ण) मायणुत्तराणं विइवयई तेअलेसंति तेण परं से सुक्क सुक्कभिजाई तहा य होऊणं । पच्छा सिज्झइ भयवं पावइ सव्वुत्तमं ठाणं ॥ २०१॥ लेसा य सुप्पसत्था जायइ सुहियस्स चेव सिद्धमिणं। इअ सुहनिबंधणं चिअपावं कह पंडिओभणइ ?॥२०२॥ तम्हा निरभिस्संगा धम्मज्झाणंमि मुणिअतत्ताणं । तह कम्मक्खयहेउं विअणा पुन्नाउ निद्दिट्टा ॥ २०३॥ न य एसा संजायइ अगारवासंमि अपरिचत्तंमि । नाभिस्संगेण विणा जम्हा परिपालणं तस्स ॥ २०४॥ आरंभपरिग्गहओ दोसा न य धम्मसाहणे ते उ । तुच्छत्ता पडिबंधा देहाहाराइतुल्लं तु ॥ २०५॥ तम्हा अगारवासं पुन्नाओं परिचयंति धीमंता । सीओदगाइभोगं विवागकडुति न करिति ॥ २०६॥ केइ अविजागहिआ हिंसाईहिं सुहं पसाहति । नो अन्ने ण य एए पडुच जुत्ता अपुत्व (पण)त्ति ॥ २०७॥ ॥२४८॥ Jain Educati o ला nal For Private Personal Use Only Finelibrary.org Page #515 -------------------------------------------------------------------------- ________________ चइऊणऽगारवासं चरित्तिणो तस्स पालणाहेउं । जं जं कुणंति चिट्ट सुत्ता सा सा जिणाणुमया ॥ २०८॥ अवगासो आयच्चिय जो वा सो वत्ति मुणिअतत्ताणं निअकारिओउमज्झं इमोत्ति दुक्खस्सुवायाणं॥२०९॥ तवसो अपिवासाई संतोऽवि न दुक्खरूवगा णेआ। जं ते खयस्स हेऊ निद्दिट्टा कम्मवाहिस्स ॥२१॥ वाहिस्स य खयहेऊ सेविजंता कुणंति धिइमेव । कडुगाईवि जणस्सा ईसिं दंसिंतगाऽऽरोग्गं ॥ २११ ॥ इअ एएऽवि अ मुणिणो कुणंति धिइमेव सुद्धभावस्स । गुरुआणासंपाडणचरणाइसयं निदंसिंता॥२१२॥ ण य तेऽवि होति पायं अविअप्पं धम्मसाहणमइस्सा। न य एगंतेणं चिअ ते कायवा जओ भणियं ॥ २१३॥ सो हु तवो कायद्यो जेण मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी जेण य जोगा ण हायति ॥ २१४ ॥ देहेऽवि अपडिबद्धो जो सो गहणं करेइ अन्नस्स । विहिआणुहाणमिणंति कह तओ पावविसओत्ति?॥२१५॥ तत्थवि अ धम्मझाणं न य आसंसा तओ अ सुहमेव । सबमिअमणुट्टाणं सुहावहं होइ विन्नेअं॥२१६॥ चारित्तविहीणस्स अभिसंगपरस्स कलुसभावस्स । अण्णाणिणो अजा पुण सापडिसिद्धा जिणवरेहिं ॥२१७॥ भिक्खं अडंति आरंभसंगया अपरिसुद्धपरिणामा । दीणा संसारफलं पावाओ जुत्तमेअंतु ॥२१८॥ इंसिं काऊण सुहं निवाडिआ जेहिं दुक्खगहणंमि । मायाएँ केइ पाणी तेसिं एआरिसं होइ ।। २१९॥ चईऊण घरावासं तस्स फलं चेव मोहपरतता।ण गिही ण य पवइआ संसारपवड्ढगा भणिआ ॥२२०॥ एएणं चिअ सेसं जं भणि तंपि सबमक्खित्तं । सुहझाणाइअभावा अगारवासंमि विपणेअं॥ २२१ ॥ For Private Personal use only Page #516 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया अभयस्य मुख्यता प्रतिलेखना ॥२४९॥ - मुत्तूण अभयकरणं परोवयारोऽवि नत्थि अण्णोत्ति । दंडिगतेणगणायं न य गिहवासे अविगलं तं ॥२२२॥ तेणस्स वज्झनयणं विद्दाणग रायपत्तिपासणया। निवविन्नवणं कुणिमो उवयारं किंपि एअस्स ॥ २२३ ॥ रायाणुण्णा ण्हवणग विलेवणं भूसणं सुहाहारं । अभयं च कयं ताहि किं लटुं ?, पुच्छिए अभयं ॥ २२४ ॥ गिहिणो पुण संपज्जइ भोअणमित्तंपि निअमओ चेव । छज्जीवकायघाएण ता तओ कह णु लट्ठोत्ति ?॥२२५ ॥ गुरुणोऽवि कह न दोसो तवाइदुक्खं तहा करितस्स । सीसाणमेवमाइवि पडिसिद्धं चेव एएणं ॥ २२६ ॥ परमत्थओ न दुक्खं भावंमिऽवि तं सुहस्स हेउत्ति । जह कुसलविजकिरिआ एवं एअंपि नायचं ॥२२७॥'कहंति दारं गयं' ॥सम्मत्तं पढमवत्थं ॥१॥ पवजाएँ विहाणं एमेअं वणि समासेणं । एत्तो पइदिणकिरियं साहणं चेव वोच्छामि ॥ २२८ ॥ पबइअगोजओ इह पइदिणकिरियं करेइ जो नियमा।सुत्तविहिणाऽपमत्तोसफलाखलु तस्स पच्चजा ॥२२९॥ पडिलेहणा १ पमजण २भिक्खि ३ रिआ ४ ऽऽलोअ५ भुंजणा ६ चेव । पत्तगधुवण ७ विआरा ८ थंडिल ९ मावस्सगाईआ १०॥ २३० ॥ मूलदारगाहा ॥ उवगरणगोअरा पुण इत्थं पडिलेहणा मुणेअवा । अप्पडिलेहिअ दोसा विष्णेया पाणिघायाई ॥ २३१ ॥ उवगरण वत्थपत्ते वत्थे पडिलेहणं तु वुच्छामि । पुवण्हे अवरण्हे मुहपत्तिअमाइपडिलेहा ॥ २३२॥ -- SACROSSACRACKROACANCY ॥२४९॥ Jain Educatio n Linelibrary.org Page #517 -------------------------------------------------------------------------- ________________ Jain Education उ थिरं अतुरिअं सवं ता वत्थ पुवपडिलेहा । तो बीअं पप्फोडे तइअं च पुणो पमज्जिज्जा ॥ २३३ ॥ पडिदारगाहा ॥ त्थे काउडुंमि अपरवयण ठिओ गहाय दसिअंते । तं न भवद्द उडओ तिरिअं पेहे जह विलित्तो ॥ २३४ ॥ अंगुहअंगुलीहिं वित्तुं वत्थं तिभागवुद्धीए । तत्तो अ असंभंतो ॥ दारं ॥ थिरंति थिरचक्खुवावारं ॥ २३५ ॥ परिवत्तिअं च सम्मं अतुरिअमिह अद्दुयं पयत्तेणं । वाउजयणानिमित्तं इहरा तक्खोभमाईआ || २३६ ॥ दारं ॥ इअ दो पासेसुं धंसणओ सहगहणभावेणं । सवंति निरवसेसं ता पढमं चक्खुणा पेहे ॥ २३७ ॥ दारं ॥ अद्दंसणंमि अ तओ मूइंगलिआइआण जीवाणं । तो बीअं पप्फोडे इहरा संकामणं विहिणा ॥ २३८ ॥ अणच्चाविअमवलिअमणाणुबंधिं अमोसलिं चेव । छप्पुरिमं नवखोडं पाणी पाणिपमजणं ॥ २३९ ॥ पडिदारगाहा ।। वत्थे अप्पाणमि अ चउह ण णच्चाविअं अवलिअं च । अणुबंधि निरंतरया तिरिउड्डऽह घट्टणा मुसली ॥ २४० ॥ तिरि उड्ड अहे मुसली घट्टण कुड्डे अ माल भूमीए । एअं तु मोसलीए फुडमेवं लक्खणं भणिअं ॥ २४१ ॥ छप्पुरिमा तितिअकए नव खोडा तिन्नि तिन्नि अंतरिआ । ते उण विआणियवा इत्थंमि पमज्जणतिएणं ॥ २४२ ॥ तइअं पमज्जणमिणं तवण्णऽद्दिस्ससत्तरक्खट्टा । तक्खणपमजिआए तन्भूमीए अभोगाओ ॥ २४३ ॥ विहिपाहणेणेवं भणिअं (उं) पडिलेहणं अओ उहुं । एअं चेवाह गुरू पडिसेहपहाणओ नवरं ॥ २४४ ॥ helibrary.org Page #518 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि क्रिया ॥ २५० ॥ Jain Education ional आरभडा सम्मद्दा वज्जेयचा अठाणठवणा य । परफोडणा चत्थी विक्खित्ता वेइआ छट्ठी ॥ २४५ ॥ पडिदारगाहा ॥ वितहकरणंमि तुरिअं अण्णं अण्णं व गिण्ह आरभडा । दारं । अंतो उ होज कोणा णिसिअण तत्थेव सम्मद्दा ॥ २४६ ॥ दारं ॥ गुरुउग्गहो (हा) अठाणं (दारं) पष्फोडण रेणुगुंडिए चेव । ( दारं ) विकखेवं (ते) तुक्खेवो वेइअपणगं च छद्दोसा ॥ २४७ ॥ महो एगो उभओ अंतो अ वेइआपणगं । जाणूणमुवरि हिट्ठा एगंतर दोण्ह बीअं तु ॥ २४८ ॥ पसिटिल पलंब लोलाएगामोसा अणेगरूवघुणा । कुणइ पमाणि पमायं संकिअगणणोपगं कुज्जा ।। २४९ ।। दारं ।। सिढिलमघणं अणिरायगं व विसमगह लंब कोणे वा । दारं । भूमिंकरलोलणया कणगहणेक आमोसा ॥ २५० ॥ दारं ॥ धूणणा तिन्ह परेण बहूणि वा घेत्तु एगओ धुणइ । खोडणपमजणासुं संकिय गणणं करि पमाई ।। २५१ ॥ उाविहामिवि अणेगहा दोसवण्णणं एअं । परिसुद्धमणुट्टाणं फलयंति निदरिसणपरं तु ॥ २५२ ॥ अणुणाइरित्तपडिलेह अविवच्चासा उ अट्ठ भंगाओ । पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि ॥ २५३ ॥ नो ऊणा नइरित्ता अविवच्चासा उ पढमओ सुद्धो । सेसा हुंति असुद्धा उवरिल्ला सत्त जे भंगा ॥ २५४ ॥ वस्त्रप्रतिलेखना ।। २५० ॥ Inelibrary.org Page #519 -------------------------------------------------------------------------- ________________ खोडणपमजवेलासु चेव ऊणाहिआ भुणेअदा।चोदग:-कुकुड अरुणपगासं परोप्परं पाणिपडिलेहा ॥२५॥ देवसिया पडिलेहा जं चरिमाएत्ति विब्भमो एसो। कुकुडगादिसिस्सा तत्थंधारंति ते (तो) सेसा ॥२६॥ एए उ अणाएसा अंधारे जग्गएऽवि हु ण दीसे । मुहरयणिसिज्जचोले कप्पतिअ दुपट्ट थुइ सूरो ॥ २५७॥ | जीवदयट्टा पेहा एसो कालो इमीए ता णेओ। आवस्सयथुइअंते दसपेहा उट्ठए सूरो ॥ २५८॥ एए उ अणादेसा एत्थ असंबद्धभासगंपि गुरू । असढं तु पण्णविजत्तिखावणहा विणिहिट्ठा ॥ २५९॥ गुरुपच्चक्खाणगिलाणसेहमाईण पेहणं पुत्विं । तो अप्पणो पुवमहाकडाइं इअरे दुवे पच्छा ॥ २६॥ पुरिसुवहिविवचासो सागरिअ करिज उवहिवच्चासं। आपुच्छित्ताण गुरुं पडुच्च माणेतरे वितहं ॥२६१॥ अप्पडिलेहियदोसा आणाई अविहिणावि ते चेव । तम्हाउ सिक्खिअवा पडिलेहा सेविअवा व ॥२६२॥दा।। पडिलेहिऊण उवहिं गोसंमि पमजणा उ वसहीए। अवरण्हे पुण पढमं पमजणा पच्छ पडिलेहा ॥ २६३ ॥ वसही पमजियवा वक्खेवविवज्जिएण गीएण । उवउत्तेण विवक्खे नायवो होइ अविही उ॥ २६४ ॥ सइ पम्हलेण मिउणा चोप्पडमाइरहिएण जत्तेणं । अविद्धदंडगेणं दंडगपुच्छेण नऽन्नेणं ॥ २६५॥ अपमजणंमि दोसा जणगरहा पाणिघाय मइलणया । पायपमजण उवहीधुवणाधुवर्णमि दोसा उ॥२६६॥ चरिमाए पोरिसीए पत्ताए भायणाण पडिलेहा । सा पुण इमेण विहिणा पन्नत्ता वीयरागेहि ॥ २६७॥ तीआणागयकरणे आणाई अविहिणाऽवि ते चेव । तम्हा विहीऍ पेहा कायदा होइ पत्ताणं ॥ २६८॥ % Jain Education For Private Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया ॥ २५१ ॥ Jain Education भाणस्स पास बिट्टो पढमं सोआइएहिं काऊणं । उवओगं तल्लेसो पच्छा पडिलेहए एवं ॥ २६९ ॥ मुहणंतएण गोच्छं गोच्छगलइ अंगुली उ पडलाई । उक्कुडुओ भाणवत्थे पलिमंधाईसु तं न भवे ॥ २७० ॥ चड कोण भाणकोणे पमज्ज पाएसरीऍ तिउणंति । भाणस्स पुष्कगं तो इमेहिं कज्जेहिं पडिलेहे ॥ २७९ ॥ मूसगरयउकेरे, घणसंताणए इअ । उदए मट्टिया चेव, एमेआ पडिवत्तिओ ॥ २७२ ॥ नवगनिवेसे दूराओं उकिरो मूसपर्हि उक्कण्णो । निद्धमही हरतणुओ ठाणं भित्तूण परिसिज्जा ॥ २७३ ॥ atreoire ari घणसंताणाइया य लग्गिज्जा । उक्केरं सहाणे हरतणु चिट्टिज जा सुक्को ॥ २७४ ॥ इअरेसु पोरिसितिगं संचिक्खावित्त तत्तिअं छिंदे । सर्व्वं वाऽवि विगिंचे पोराणं महिअं खिष्पं ॥ २७५ ॥ भायण पमज्जिऊणं बाहिं अंतो अ एत्थ पष्फोडे । केइ पुण तिन्नि वारा चउरंगुलमित्त पडणभया ॥ २७६ ॥ दाहिणकरेण कन्ने घेत्तुं भाणंमि वामपडिबंधे । खोडेज तिन्नि वारे तिन्नि तले तिन्नि भूमीए ॥ २७७ ॥ कालपरिहाणिदोसा सिक्कगबंधेऽवि विलइए संतो । एसो व विही सम्मं कायवो अप्पमत्तेणं ॥ २७८ ॥ अवलंबिण कज्जं जं किंचि समायरंति गीयत्था । थेवावराहबहुगुण सधेसिं तं पमाणं तु ॥ २७९ ॥ णय किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । तित्थगराणं आणा कज्जे सचेण होअवं ॥ २८० ॥ दोसा जेण निरुज्झति जेण खिज्जंति पुञ्चकम्माई । सो सो मोक्खोचाओ रोगावस्थासु समणं वा ॥ २८९ ॥ विंटिअ बंधणधरणे अगणी तेणे अ इंडिअक्खोहे । उउबद्ध धरणबंधण वासासु अबंधणे ठवणा ॥ २८२ ॥ पात्रोपध्योः प्रतिलेखना · ॥ २५१ ॥ Inelibrary.org Page #521 -------------------------------------------------------------------------- ________________ रयताण भाणधरणं उउबद्धे निक्खि विज वासासु । अगणी तेणभए वा रज्जक्खोभे विराहणया ॥ २८३ ॥ परिगलमाणो हीरेज डहणभेआ तहेव छक्काया । गुत्तो अ सयं डझे हीरिज व जं च तेण विणा ॥२८४॥ वासासु णत्थि अगणी णेव अ तेणा उ दंडिआ सत्था। तेण अबंधण ठवणा एवं पडिलेहणा पाए ॥२८५॥ 'पडिलेहणा पमज्जण' त्ति दारं गयं ॥२॥ कयजोगसमायारा उवओगं कायजोग ( काउगुरु) समीवंमि । आवसियाए णिती जोगेण य भिक्खणहाए ॥ २८६ ॥ काइयमाइयजोगं काउं चित्तूण पत्तए ताहे । डंडं च संजयं तो गुरुपुरओ ठाउमुवउत्तो ॥ २८७ ॥ संदिसह भणंति गुरुं उबओग करेमु तेणऽणुण्णाया। उवओगकरावणि करेमि उस्सग्गमिचाइ ॥ २८८ ॥ अह कड्डिऊण सुत्तं अक्खलियाइगुणसंजुअं पच्छा। चिट्ठति काउसग्गं चिंतंति अ तत्थ मंगलगं॥ २८९॥ तप्पुव्वयं जयत्थं अन्ने उ भणंति धम्मजोगमिणं । गुरुबालवुहसिक्खगरेसिंमि न अप्पणो चेव ॥ २९॥ चिंतित्तु तओ पच्छा मंगलपुत्वं भणंति विणयणया।संदिसहत्ति गुरूविअलाभोत्ति भणाइ उवउत्तो॥२९१॥ कह घेत्थिमोत्ति पच्छा सविसेसणया भणंति ते सम्मं । आह गुरूवि तहत्ति अजह गहिअंपुवसाहहिं ।।२९२॥ आवस्सियाएँ जस्स य जोगोत्ति भणित्तु ते तओ णिति । निक्कारणेन कप्पइ साहणं वसहि निग्गमणं ॥२९३॥ गुरुणा अपेसियाणं गुरुसंदिट्टेण वावि कजमि । तह चेव कारणमिवि न कप्पई दोससम्भावा ।। २९४ ॥ ALKARORADA-44PEOSSAX Jain Educati o nal For Private Personal use only Hainelibrary.org Page #522 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया | मिक्षागमनविधिः ॥२५२॥ ECARRAOCACCOROCCU जमय जोगोत्ति जहन भणंति न कप्पई तओ अन्नं । जोग्गंपि वत्थमाई उवग्गहकरंपि गच्छम्म । माणजओ कप्पो मोत्तूणं आणपाणमाईणं । कप्पइ न किंचि का घिउँ वा गुरुअपुच्छाए ॥ २९६॥ हिंति तओ पच्छा अमुच्छिया एसणाएँ उवउत्ता। दवादभिग्गहजुआ मोक्खट्ठा सवभावेणं ॥ २९७॥ लेवडमलेवर्ड वा अमुगं दवं व अन्ज घिच्छामि । अमुगेण व दवेणं अह दवाभिग्गहो चेव ॥ २९८॥ अट्ट उ गोअरभूमी एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे एवइअ घराउ खित्तंमि ॥ २९९॥ उज्जग१गंतं पच्चागइआ२ गोमुत्तिआ३पयंगविही४॥ पेडा५य अद्धपेडा ६अम्भितर७बाहिसंबुक्का८॥३०॥ काले अभिग्गहो पुण आई मज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई बिति मज्झ तइते ॥३०१॥ दितगपडिच्छगाणं हविज सुहुमंपि मा हु अचिअत्तं । इइ अप्पत्त अईए पवत्तणं मा इतो मझे॥३०२॥ उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहा हुँति । गाअंतो व रुअंतो जं देइ निसण्णमाई वा ॥ ३०३ ॥ ओसक्कण अभिसक्कण परंमुहोऽलं किओ व इयरोऽवि। भावऽण्णयरेण जुओ अह भावाभिग्गहोनाम ॥३०४॥ पुरिसे पडच्च एए अभिग्गहा नवरि एत्थ विण्णेआ। सत्ता विचित्तचित्ता केई सुझंति एमेव ॥ ३०५॥ जो कोइ परिकिलेसो जेसिं केसिंचि सुद्धिहेउत्ति । पावइ एवं तम्हा ण पसत्थाभिग्गहा एए ॥ ३०६॥ सत्थे विहिआ निरवज पयइ मोहाइघायणसमत्था।तित्थगरेहिवि चिण्णा सुपसत्थाऽभिग्गहा एए॥३०७॥ सुत्तभणिएण विहिणा उवउत्ता हिंडिऊण ते भिक्खं । पच्छा उचिंति वसहिं सामायारि अभिदंता॥३०८॥ ॥२५२॥ Jain Education For Private & Personel Use Only K ainelibrary.org Page #523 -------------------------------------------------------------------------- ________________ पञ्चव. ४३ तक्कालानुवलद्धं मच्छिगकंटाइअं विगिंचंति । उवलद्धं वावि तथा कहंचि जं णोज्झिअं आसि ॥ ३०९ ॥ सुन्नहर देउले वा असई अ उवस्सयस्स वा दारे । मच्छिगकंगमाई सोहेत्तुमुवस्तयं पविसे ॥ ३१० ॥ पापमज निसीहिअ अंजलि दंडुवहि मोक्खणं विहिणा । सोहिं च करिंति तओ उवउत्ता जायसंवेगा ॥ ३११ ॥ पडिदारग हा ॥ एवं पडुपपणे पविसओ उ तिन्नि उ निसीहिया होंति । अग्गद्दारे मज्झे पवेसणे पाय सागरिए ॥ ३१२ ॥ दारं ॥ हत्थुस्से हो सीसप्पणामणं वाइओ नमुक्कारो । गुरुभायणे पणामो वायाऍ नमो ण उस्सेहो ॥ ३१३ ॥ दारं ॥ उवरिं हिट्ठा य पमज्जिऊण लट्ठि ठवंति सट्ठाणे । पदं उवहिस्सुवरिं भायण वत्थाणि भाणेसुं ॥ ३१४ ॥ जइ पुर्ण पासवर्ण से हविज तो उग्गहं सपच्छागं । दाउँ अन्नस्स सचोलपट्टगो काइअं निसिरे ।। ३१५ ॥ वोसिरिअ काइअं वा आगंतॄण य तओ असंभंतो । दारं । पच्छाय जोगदेसं पमज्जिडं सुत्त विहिणा उ ।। ३१६ ।। इरिअं पडिक इच्छामिचाई कड्डई सुतं । अइआरसोहणट्ठा कायनिरोहं दढं कुणइ ॥ ३१७ ॥ चउरंगुलमप्पत्तं जाणू हिट्ठाऽछिवोवरिं नाभिं । उभओ कोप्परधरिअं करिज (त्थ) पहुं च पडलं वा ॥ ३२८ ॥ पुट्ठे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वामंभि अ पाय पुंछणयं ॥ ३९९ ॥ कासगंमि ठिओ चिंते समुद्राणिए अईयारे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुजा ॥ ३२० ॥ ते उपडि सेवणाए अनुलोमा होंति विभडणाए अ । पडि सेववि अडणाए इत्थं चउरो भवे भंगा ॥ ३२९ ॥ Page #524 -------------------------------------------------------------------------- ________________ मिक्षेये श्रीपञ्चव. २ प्रतिदिनक्रिया आलोचना ॥२५३॥ RECE-ROGRAMMELANGANAMA ते चेव तत्थ नवरं पायच्छित्तंति आह समयण्णू । जम्हा सइ सुहजोगो कम्मक्खयकारणं भणिओ॥३२२॥ सुहजोगो अ अयं जं चरणाराहणनिमित्तमणुअंपि । मा होज किंचि खलिअंपेहेइ तओवउत्तोऽवि ॥३२॥ कायनिरोहे वा से पायच्छित्तमिह जं अणुस्सरणं । तं विहिआणुट्टाणं कम्मक्खयकारणं परमं ॥ ३२४ ॥ जह एवं ता किं पुण अन्नत्थवि सो न होइ नियमेण । पच्छित्तं होइ चिअ अणिअमओज अणुस्सरणे ॥३२५॥ चिंतित्तु जोगमखिलं नवकारेणं तओ उ पारित्ता। पढिऊण थयं ताहे साहू आलोअए विहिणा ॥ ३२६ ॥ भिक्खिरिअत्ति दारं गयं ॥ ३-४॥ वक्खित्त पराहुत्ते पमत्ते मा कयाइ आलोए । आहारं च करिती नीहारं वा जइ करेइ ॥३२७॥ दारगाहा॥ कहणाई वक्खित्ते विगहाई पमत्त अन्नओ व मुहे । अंतर अकारगंवानीहारेसंक मरणं वा ॥ ३२८॥ दारं॥ अबक्खित्तं संतं उवसंतमुवट्टियं च नाऊणं । अणुनविउं मेहावी आलोएज्जा सुसंज(य)ए ॥ ३२९ ॥ कहणाई अवक्खित्तं कोहादुवसंत वढियमुवतं । संदिसहत्ति अणुण्णं काऊण विदिन आलोए॥३३०॥दार।। णदं चलं च भासं मूअं तह ढड्डरं च वजिज्जा । आलोएज सुविहिओ हत्थं मत्तं च वावारं ॥ ३३१॥ करपायभमुहसीसच्छिहोडमाईहिं नच्चि नाम । दारं । चलणं हत्थसरीरे चलणं काएण भावेण ॥३३२॥ गारत्थिअभासाओ य वजए मूअ ढड्डरं च सरं । आलोए वावारं संसहिअरे य करपत्ते ॥ ३३३ ॥ एअद्दोसविमुक्को गुरुणो गुरुसंमयस्स वाऽऽलोए । जं जह गहिअं तु भवे पढमाया जा भवे चरमा॥३३४॥ NCRESCRECORRECECOLOGGERDC ॥२५३॥ Jain Education international For Private & Personel Use Only Page #525 -------------------------------------------------------------------------- ________________ काले अपहुप्पंते उच्चाओ वावि ओहमालोए। वेला गिलाणगस्स व अइगच्छइ गुरु व उच्चाओ॥ ३३५॥ पुरकम्म पच्छकम्मे अप्पेऽसुद्धे अ ओहमालोए । तुरिअकरणंमि जं से ण सुज्झई तत्तिअंकहए ॥ ३३६॥ आलोएत्ता सवं सीसं सपडिग्गहं पमजित्ता । उड्डमहे तिरिमि अ पडिलेहे सघओ सवं ॥ ३३७॥ उड्डे घरकोइलाई (दाएं) तिरिअं मजारसाणडिंभाई (दारं)। खीलगदारुगपडणाइरक्खणहा अहो पेहे ॥ ३३८॥ दारं ॥ ओणमओ पवडिना सिरओ पाणा अओ पमजिज्जा । एमेव उग्गहंमिवि मा संकुडणे तसविणासो॥३३॥ काउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा पडिसिज्जा गुरुसगासे ॥ ३४॥ ताहे दुरालोइअ भत्तपाणे एसणमणेसणाए उ । अदुस्सासे अहवा अणुग्गहाई उ झाएज्जा ।। ३४१॥ विणएण पट्टवित्ता सज्झायं कुणइ तो मुहुत्तागं। एवं तु खोभदोसा परिस्समाई अ होंति जढा ॥ ३४२॥ आलोअणत्ति दारं गयं ॥५॥ दुविहो अहोइ साहू मंडलिउवजीवओ अ इअरो अ। मंडलि उवजीवंतो अच्छह जा पिंडिआसवे ॥३४३॥ इअरो संदिसहत्ति अपाहुणखमणे गिलाण सेहे अ। अहरायणि सवे चिअत्तेण(त्त)निमंतए एवं ॥३४४॥ दिन्ने गुरूहि तेहिं सेसं भुंजेज गुरुअणुण्णाओ। गुरुणा संदिट्ठो वा दाउं सेसं तओ भुंजे ॥ ३४५॥ इच्छिज्ज न इच्छिज्ज व तहवि अपयओ निमंतए साहू । परिणामविसुद्धीए निजरा होअगहिएऽवि ॥३४६॥ M Jain Education For Private Personal Use Only ainelibrary.org ALEtional Page #526 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि नक्रिया ॥ २५४ ॥ Jain Educatio परिणाम विसुद्धीए विणा उ गहिएऽवि निजरा थोवा । तम्हा विहिभतीए छंदिज तहा वि(चि) अत्तिला ॥३४७॥ आहरणं सिट्टिदुगं जिद्द्विारणगदाणदाणेसु । विहिभत्तिभावऽभावा मोक्खंगं तत्थ विहिभत्ती ॥ ३४८॥ सालिवासठाणं समरे जिण पडिम सिट्ठिपासणया । अहभत्ति पारणदिणे मणोरहो अन्नहिं पविसे ॥ ३४९ ॥ जा तत्थ दाण धारा लोए कयपुन्नउत्ति अ पसंसा । केवलिआगम पुच्छण को पुण्णो ? जिण्णसिट्ठित्ति ॥ ३५० ॥ युगलं ॥ इअरे उ निअट्ठाणे गंतूणं धम्ममंगलाईअं । कति ताव सुत्तं जा अन्ने संणिअर्हति ॥ ३५९ ॥ धम्मं कण्ण कुजं संजमगाहं च निअमओ सधे । एद्दहमित्तं वऽण्णं सिद्धं जं जंमि तित्थस्मि ॥ ३५२ ॥ दिति तओ अणुसट्ठि संविग्गा अप्पणा उ जीवस्स । रागद्दोसाभावं सम्मावार्य तु मन्नंता ॥ ३५३ ॥ बायली से सण संकडंमि गहणंमि जीव ! न हु छलिओ । इहि जह न छलिज्जसि भुंजतो रागदो से हिं ॥ ३५४ ॥ रागोसविरहिआ वणलेवाइउवमाइ भुंजंति । कड्डित्तु नमोकारं विहीऍ गुरुणा अणुन्नाया ॥ ३५५ ॥ fears पिताईपसमणट्टया भुंजे । बुद्धिबलबद्धट्ठा दुक्खं खु विगिंचिउं निद्धं ॥ ३६६ ॥ अह होज निद्धमहुराई अप्पपरिकम्मसपरिकम्मेहिं । भोत्तूण निद्धमहुरे फुसिअ करे मुंचऽहाकडए ॥ ३५७॥ कुक्कुडिअंडगमित्तं अहवा खुड्डागलंबणा सिस्स । तुले (मितं ) गेण्हइ अविगिअवयणो उ रायणिओ ।। ३५८ ।। tional भोजनद्वारं ॥ २५४ ॥ Inelibrary.org Page #527 -------------------------------------------------------------------------- ________________ गहणे पक्खेवंमि अ सामायारी पुणो भवे दुविहा । गहणं पायंमि भवे वयणे पक्खेवणं होई ॥ ३५९ ॥ पयरगकडछेएणं भोत्तवं अहव सीहखइएणं । एगेणमणेगेहि अ वजित्ता धूमइंगालं ॥३६०॥ असुरसरं अचवच अहुअमविलंबिअंअपरिसाडिं। मणवयणकायगुत्तो भुंजइ अह पक्खिवणसोही ॥३६॥ रागेण सइंगालं दोसेण सधूमगं मुणेअवं । रागद्दोसविरहिआ भुंजंति जई उ परमत्थो ॥ ३६२॥ जहभागगया मत्ता रागाईणं तहा चओ कम्मे । रागाइविहुरयाऽवि हु पायं वत्थूण विहुरत्ता ॥३६३॥ निअमेण भावणाओ विवक्खभूआओ सुप्पउत्ताओ। होइ खो दोसाणं रागाईणं विसुद्धाओ॥ ३६४ ॥ वेअण वेआवचे इरिअढाए अ संजमहाए। तह पाणवत्तिआऍ छटुं पुण धम्मचिंताए ॥३६॥ दारगाहा ॥ णस्थि छुहाए सरिसा वेअण भुजिज्ज तप्पसमणट्ठा । दारं । छुहिओ वेआवचं न तरह काउं तओ मुंजे ॥ ३६६ ॥ दारं। ईरिअंच न सोहिजा । दारं । पहाईअंच संजमं काउं । दारं। थामो वा परिहायइ । दारं । गुणणऽणुपेहासु अ असत्तो॥ ३६७ ॥ दारं॥ नउ वण्णाइनिमित्तं एत्तो आलंबणेण वऽण्णेणं । तंपि न विगइविमिस्सं ण पगामं माणजुत्तं तु ॥ ३६८॥ जे वण्णाइनिमित्तं एत्तो आलंबणेण वऽन्नेणं । भुंजंति तेसि बंधो नेओ तप्पचओ तिवो ॥ ३६९ ॥ विगई विगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगयसहावा विगई विगई बला णेइ ॥ ३७० ॥ ACCA%ARAA%AARAKAR Join Educa t ional For Private & Personal use only wwwjainelibrary.org Page #528 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि नक्रिया ॥ २५५ ॥ Jain Education खीरं दहि नवणीयं घयं तहा तिल्लमेव गुड मज्जं । महु मंसं चैव तहा ओगहिमगं च दसमी तु ॥ ३७१ ॥ गोमहिसुपिसूर्ण एलग खीराणि पंच चत्तारि । दहिमाइआई जम्हा उहीणं ताणि नो हुंति ॥ ३७२ ॥ चत्तारि हुति तिल्ला तिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाई डोलाईणं न विगईओ ॥ ३७३ ॥ दवगुडपिंडगुला दो मज्जं पुण कट्ठपिट्ठनिफन्नं । मच्छिअ-पोत्तिअ भामरभेअं च तिहा महुं होइ ॥ ३७४ ॥ जलथलखहयरमंसं चम्मं वस सोणिअं तिभेअंपि । आइल्ल तिष्णि चलचल ओगाहिमगाइ विगईओ ॥ ३७५ ।। सेसा ण हुंति विगई अजोगवाहीण ते उ कप्पंति । परिभुंजंति न पायं जं निच्छयओ न नज्जंति ॥ ३७६ ॥ एगेण चैव तवओ पूरिजइ पूअएण जो ताओ। बीओवि स पुण कप्पइ निविगइ अ लेवडो नवरं ॥ ३७७ ॥ दहिcarat उ मंधू विगई तकं न होइ विगईओ । खीरं तु निरावयवं नवणीओगाहिमं चेव ॥ ३७८ ॥ Trust पुर्ण विगई वीसंदणमो अ के इच्छंति । तिलगुलाण निविगई सूमालिअखंड माईणि ॥ ३७९ ॥ मजमणो ण खोला मयणा विगईओ पोग्गले पिंडो । रसओ पुण तद्वयवो सो पुण नियमा भवे विगई ॥ ३८० ॥ खजूरमुद्दियादाडिमाण पिलुच्छुचिंचमाईणं । पिंडरसय न विगहओ नियमा पुण होंति लेवकडा ॥ ३८१ ॥ एत्थं पुण परिभोगो निविआपि कारणाविक्खो । उक्कोसगदद्वाणं न तु अविसेसेण विन्नेअं ॥ ३८२ ॥ fart परिधम्मो मोहो जमुद्दिज्जए उदिपणे अ । सुट्रुवि चित्तजयपरो कहं अकज्जे न वहिहिई ? ॥ ३८३ || दावानलमज्झगओ को तदुवसमट्टयाऍ जलमाई । संतेऽवि न सेविज्जा मोहानलदीविए उ (वु) वमा ॥ ३८४ ॥ भोजनद्वारं ॥ २५५॥ Page #529 -------------------------------------------------------------------------- ________________ ROCACACADGAOACADEMOCROR एत्थ रसलोलुआए विगई न मुअइ दढोऽवि देहेणं । जो तं पइ पडिसेहो दट्टयो न पुण जो कजे ॥ ३८५॥ अभंगेण व सगडं न तरइ विगई विणाऽवि जो साहू । सो रागदोसरहिओ मत्ताएँ विहीऍ तं सेवे ॥३८६॥ पडपण्णऽणागए वा संजमजोगाण जेण परिहाणी। नवि जायइ तं जाणसु साहुस्स पमाणमाहारं ॥ ३८७ ॥ भुंजणत्ति दारं गयं ॥६॥ अह भुजिऊण पच्छा जोग्गा होऊण पत्तगे ताहे । जोग्गे धुवंति बाहिं सागरिए नवरमंतोऽवि ॥ ३८८॥ अच्छदवेणुवउत्ता निरवयवे दिति तेसु कप्पति। नाऊण व परिभोगं कप्पं ताहे पवडिंति ॥ ३८९॥ अंतो निरवयवि चिअ विअतिअकप्पेऽवि बाहि जइ पेहो । अवयवमंतजलेणं तेणेव करिजते कप्पे ॥३९०॥ पच्छन्ने भोत्तवं जइणा दाणाओं पडिनिअत्तेणं । तुच्छगजाइअदाणे बंधो इहरा पदोसाई ॥ ३९१ ॥ संवरणं तयणंतरमेक्कासणगेऽवि अप्पमायत्थं । आणाअणुहवसेअं आगारनिरोहओ अण्णं ।। ३९२ ॥ पत्तगधुवणत्ति दारं गयं ॥७॥ कालमकाले सण्णा कालो तइयाएँ सेसगमकालो। पढमापोरिसि आपुच्छ पाणगमपुल्फि अण्णदिसिं॥३९३॥ अइरेगगहण उग्गाहिएण आलोइअ पुच्छिउं गच्छे । एसा उ अकालंमी अणहिंडिअहिंडिआ काले ॥३९४॥ कप्पेऊणं पाए एकिकस्स उ दुवे पडिग्गहिए । दाउं दो दो गच्छे तिण्हट्ट दवं तु चित्तूणं ॥ ३९५ ॥ कप्पेऊणं पाए संघाडइलो उ एगु दोण्हपि । पाए धरेइ बिइओ वच्चइ एवं तु अण्णसमं ॥ ३९६॥ Jain Educat i onal For Private & Personel Use Only Mainelibrary.org Page #530 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि नक्रिया ॥ २५६ ॥ Jain Education real संघrst froहायमणं तु जत्तिअं होइ । दवगहणं एवइअं इमेण विहिणा उ गच्छति ॥ ३९७ ॥ अजुअलिया अतुरंता विगहारहिआ वयंति पढमं तु । निसिहत्तु डगलगहणं आवडणं वच्चमासज्ज ॥ ३९८ ॥ (विआरिति दारं गयं ) ॥ ८ ॥ अणावायमसंलोए, परस्सऽणुवधाइए । समे अज्झसिरे आदि, अचिरकालकयम्मि अ ॥ ३९९ ॥ विच्छिणे दूरमोगाढे, णासण्णे बिलवज्जिए । तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥ ४००॥ दो दारगाहाओ । एक्कंदुतिचउपंचच्छक्क सत्तहनवगदसएहिं । संजोगा कायद्या भंगसहस्सं चउधीसं ॥ ४०१ ॥ दुगसंजोगे चउरो तिट्ट सेसेसु दुगुणदुगुणा उ । भंगाणं परिसंखा दसहिं सहस्सं चउवीसं ॥ ४०२ ॥ अहवा उभयमुहं रासिदुगं हिडिल्लाणंतरेण भय पढमं । लडऽहरासिविद्दत्तं तस्सुवरिगुणं तु संजोगा ॥ ४०३ ॥ दस पणयाल विसुत्तर सयं च दो सघ दसुत्तरं दो अ। बावण्ण दो दसुत्तर विसुत्तरं पंचचन्ता य ॥ ४०४॥ दस एगो अ कमेणं भंगा एगाइचारणाए उ । सुद्धेण समं मिलिआ भंग सहस्सं चउद्दीसं ॥ ४०५ ॥ अणावायमसंलोए अणावाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥ ४०६ ॥ तत्थावायं दुविहं सपक्खपरपक्खओ अ नायवं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥ ४०७ ॥ संविग्गम संविग्गा संविग्ग मणुण्णएअरा चेव । असंविग्गावि य दुह तप्पक्खिअ एअरा चैव ॥ ४०८ ॥ दारं ॥ परपक्वेऽवि अ दुविहं माणुसतेरिच्छियं च नायवं । एक्किकंपिअ तिविहं इत्थी पुरिसं नपुंसं च ॥ ४०९ ॥ पात्रधोवनं विचारः ॥ २५६ ॥ ainelibrary.org Page #531 -------------------------------------------------------------------------- ________________ पुरिसावायं तिविहं दंडिअ कोडुबिए अ पागइए । ते सोअऽसोअवाई एमेव णपुंसइत्थीसं॥४१॥ एए चेव विभागा परतित्थीणंपि हुंति मणुआणं तिरिआणंपि विभागं अओ परं कित्तइस्सामि ॥ ४११॥ दित्ताऽदित्ता तिरिआ जहण्णमुक्कोस मज्झिमो चेव । एमेवित्थिनपुंसा दुगुंछिअदुगुंछिआ नवरं ॥४१२॥ गमण मणुन्ने इअरे वितहायरणंमि होइ अहिगरणं । पउरदवकरण दटुं कुसीलसेहाइगमणं तु॥४१३॥ दारं॥ जस्थऽम्हे बच्चामो जत्थ य आयरह नाइवग्गोणे। परिभव कामेमाणा संकेअगदिन्नगा वावि ॥४१४॥ । दवअप्पकलुसअसइ अवण्ण पडिसेह विप्परीणामो। संकाइआइ (उ) दोसा पंडित्थीसुं भवे जं च ॥४१॥ आहणणाई दित्ते गरहिअतिरिएसु संकमाईआ। एमेव य संलोए तिरिए वजित्तु मणुआणं ॥४१६॥ कलुसदवे असई अ व पुरिसालोए हवंति दोसा उ । पंडित्थीसुऽवि एए खुद्धे वेउवि मुच्छा य ॥ ४१७ ॥ आवायदोस तइए बिइए संलोअओ भवेदोसा।तेदोऽवि नत्थि पढमे तहिं गमणं भणिअविहिणा उ ॥४१८॥ आयापवयणसंजम तिविहं उवघाइअं मुणेअवं । आरामवचअगणी पिणमसुई अ अन्नत्थ ॥ ४१९॥ विसम पलोहण आया इअरस्स पलोहणंमि छक्काया। झुसिमि विच्चुगाई उभयकमणे तसाईआ॥४२०॥ जे जंमि उउम्मि कया पयावणाईहिं थंडिला ते उ। होति इअरंमि चिरकया वासावुत्थे अ बारसगं ॥ ४२१॥ हस्थाययं समंताजहन्नमुक्कोस जोअणविमुकं (बिछक्क)।दारं। चउरंगुलप्पमाणं जहन्नयं दूरमोगाढं ॥ ४२२॥ दवासण्णं भवणाइयाण तहिअंत संजमायाए। आयापवयणसंजम दोसा पुण भावआसपणे ॥४२३॥ दारं।। तिम तिविहं उबघाणमि छक्काया । रमि चिरकर For Private Personal Use Only Kilmjainelibrary.org Page #532 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिक्रिया ॥ २५७ ॥ Jain Education हुति बिले दो दोसा तसेसु बीएस वावि ते चेव । संजोगओ अ दोसा मूलगमा होंति सविसेसा ॥ ४२४ || दारं ॥ दिसिपवणगाम सूरिअछायाए मजिऊण तिक्खुत्तो । जस्सोग्गहोत्ति किञ्चाण वोसिरे आयमिज्जा वा ॥ ४२५ ॥ उत्तर पुवा पुज्जा जमाए निसिअरा अहिवडति । घाणारिसा य पवणे सूरिअगामे अवण्णो उ ॥ ४२६ ॥ संसत्तग्गहणी पुण छायाए निग्गयाइ वोसिरइ । छायाऽसइ उण्हंमिवि वोसिरिअ मुहुत्तगं चिट्ठे ॥ ४२७॥ दारं ॥ आलोयणमुमहे तिरिअं काउं तओ पमजिज्जा । पाए उग्गहणुष्णा पमज्जए थंडिलं विहिणा ॥ ४२८ ॥ उवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽण्णत्थ व पुंछे तिहिं आयमणं अदूरंमि ॥ ४२९ ॥ पढमासइ अमणुन्ने अराण गिहिआण वावि आलोए। पत्तेअमत्त कुरुकुअ दवं च पउरं गिहत्थे ॥ ४३० ॥ तेण परं पुरिसेणं असोअवाईण वच्च आवायं । इत्थिनपुंसगलोए परम्मुहो कुरुकुआ सा उ ॥ ४३१ ॥ तेण परं आवायं पुरिसेयर सेत्थियाण तिरिआणं । तत्थऽविअ परिहरिजा दुछिए दित्तचित्ते अ ॥ ४३२ ॥ तत्तो इत्थिनपुंसा तिविहा तत्थवि असोअवाईसु । तहिअं तु सद्दकरणं आउलगमणं कुरुकुआ या ॥ ४३३ ॥ सण्णाए आगओ चरमपोरिसिं जाणिऊण ओगाढं । पडिलेहेइ अ पत्तं नाऊण करेइ सज्झायं ॥ ४३४ ॥ पुट्ठो अ विही इहंपि पडिलेहणाऍ सो चेव । जं इत्थं नाणत्तं तमहं वोच्छं समासेणं ॥ ४३५ ॥ पडिले गाउ दुविहा भत्तट्ठिअ एअरा उ नायवा । दोण्हविअ आइपडिलेहणा उ मुहणंतग सकार्य ॥४३६ ॥ स्थण्डिलद्वारम् ।। २५७ ॥ Page #533 -------------------------------------------------------------------------- ________________ AMACHALLENOCENGAARC तत्तो अ गुरुपरिणागिलाणसेहाण जे अभत्तट्ठी। संदिसह पायमत्तअ अत्तणो पट्टगं चरिमं ॥४३७॥ पट्टग मत्तग सगउग्गहो अ गुरुमाइआणऽणुण्णवणा । तो सेसभाणवत्थे पाउंछणगं च भत्तट्ठी ॥४३८॥ जस्स जया पडिलेहा होइ कया सो तया पढइ साहू । परिअद्देइ अ पयओ करेइ वा अण्णवावारं ॥४३९॥ चउभागवसेसाए चरिमाए पडिकमित्तु कालस्स । उच्चारे पासवणे ठाणे चउवीसयं पेहे ॥४४॥ अहियासिआ उ अंतो आसन्ने मज्झ दूरतिन्नि भवे । तिण्णेव अणहियासी अंतो छच्छच्च बाहिरओ॥४४॥ एमेव य पासवणे बारस चउवीसयं तु पेहित्ता । कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाई॥ ४४२ ॥ इत्थेव पत्थवंमी गीओ गच्छंमि घोसणं कुणइ । सज्झायादुवउत्ताण जाणणहा सुसाहणं ॥ ४४३ ॥ कालो गोअरचरिअं थंडिल्ला वत्थपत्तपडिलेहा।। संभरऊ सो साह जस्स व किंचि णाउत्तं ॥४४४ ॥ थंडिल्लत्ति दारं गयं ॥९॥ जइ पुण निवाघाओ आवासं तो करंति सक्वेऽवि । सड्डाइकहणवाघाययाएँ पच्छा गुरू ठंति ॥ ४४५॥ सेसा उ जहासतिं आपुच्छित्ताण ठंति सहाणे । सुत्तत्थसरणहेड आयरिअ ठिमि देवसि ॥४४६॥ जो हुन्ज उ असमत्थो बालो वुड्डो व रोगिओ वावि । सो आवस्सयजुत्तो अच्छिज्जा णिजरापेही ॥४४७॥ एस्थ उ कयसामइया पुत्वं गुरुणो अ तयवसाणंमि । अइआरं चिंतंती तेणेव समं भणंतऽण्णे ॥ ४४८॥ आयरिओ सामइयं कड्डइ जाए तहट्ठिया तेऽवि । ताहे अणुपेहंती गुरुणा सह पच्छ देवसि ॥ ४४९॥ ACCACANCIEOSRECORROR- C HAMPA Jain Educati o nal For Private Personel Use Only jainelibrary.org Page #534 -------------------------------------------------------------------------- ________________ आवश्यक श्रीपञ्चव. २ प्रतिदि. नक्रिया द्वारं ॥२५८॥ जा देवसिअं दुगुणं चिंतेइ गुरू अहिंडिओ चिट्ठ । बहुवावारा इअरे एगगुणं ताव चिंतिंति ॥४५॥ मुहणंतगपडिलेहणमाईअंतस्थ जे अईआरा । कंटकवरगुवमाए धरंति ते णवरि चित्तंमि ॥ ४५१॥ संवेगसमावण्णा विसुद्धचित्ता चरित्तपरिणामा। चारित्तसोहणट्ठा पच्छावि कुणंति ते एअं॥४५२॥ नमुक्कार चउच्चीसग कितिकम्माऽऽलोअणं पडिक्कमणं। किइकम्म दुरालोइअ दुपडिक्कते य उस्सग्गा ॥ ४५३॥ (सूअगाहा) । उस्सग्गसमत्तीए नवकारेणमह ते उ पारिति । चउवीसगंति दंडं पच्छा कडंति उवउत्ता ।। ४५४ ॥ संडंसं पडिलेहिअ उवविसिअ तओ णवर मुहपोत्ति । पडिलेहिउँ पमजिय कायं सत्वेऽवि उवउत्ता ॥४५॥ किइकम्मं वंदणगं परेण विणएण तो पउंजंति । सवप्पगारसुद्धं जह भणि वीअरागेहिं ॥४५६॥ आलोयण वागरणस्स पुच्छणे पूअणंमि सज्झाए। अवराहे अ गुरूणं विणओमूलं च वंदणयं ॥४५७॥ वंदित्तु तओ पच्छा अद्धावणया जहक्कमेणं तु । उभयकरधरियलिंगा ते आलोअंति उवउत्ता॥ ४५८॥ परिचिंतिएऽइआरे सुहुमेऽवि भवण्णवाउ उविग्गा । अह अप्पसुद्धिहेउं विसुद्धभावा जओ भणियं ॥४५९॥ विणएण विणयमूलं गंतूणायरिअपायमूलंमि । जाणाविज सुविहिओ जह अप्पाणं तह परंपि ॥ ४६०॥ कयपावोऽवि मणूसो आलोइअनिदिओ गुरुसगासे । होइ अइरेगलहुओ ओहरिअभरोध भारवहो ॥४६१॥ दुप्पणिहियजोगेहिं बज्झइ पावं तु जो उ ते जोगे। सुप्पणिहिए करेई झिजइ तं तस्स सेसंपि ॥ ४६२॥ अवराई ॐॐॐॐॐॐ ॥२५८॥ पावोजविणयमूलं गमवि भवणकमेणं Jain Educat i onal AAJainelibrary.org Page #535 -------------------------------------------------------------------------- ________________ जो जत्तो उप्पजइ वाही सो वजिएण तेणेव । खयमेइ कम्मवाहीवि नवरमेवं मुणेअचं ॥ ४६३ ॥ उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा । आलोअणनिंदणगरहणाहिं न पुणो अबीअं च ॥४६४॥॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अणुचरिअचं अणवत्थपसंगभीएणं ॥ ४६५ ॥ आलोइऊण दोसे गुरुणो पडिवन्नपायछित्ता उ । सामाइअपुवअं ते कर्डिंति तओ पडिक्कमणं ॥ ४६६ ॥ तं पुण पयंपएणं सुत्तत्थेहिं च धणिअमुवउत्ता । दंसमसगाइ काए अगणिन्ता धिइवलसमेआ॥४६७॥ परिकड्डिऊण पच्छा किइकम्मं काउ नवरि खामंति । आयरिआई सचे भावेण सुए तहा भणिअं॥४६८॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया सवे तिविहेण खाममि ॥ ४६९॥ सव्वस्स समणसंघस्स भगवओ अंजलिं सिरे काउं। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि॥४७॥ सव्वस्स जीवरासिस्स भावओधम्मनिहिअनिअचित्तो। सव्वं खमावइत्ता खमामि सबस्स अहयंपि ॥४७१॥ एवंविहपरिणामा भावेणं तत्थ नवरमायरियं । खामंति सव्वसाहू जइ जिट्ठो अन्नहा जेहूं ॥ ४७२॥ आयरिय उवज्झाए काऊणं सेसगाण कायव्वं । उप्परिवाडीकरण दोसा सम्मं तहाऽकरणे ॥ ४७३ ॥ जा दुचरिमोत्ति ता होइ खामणं तीरिए पडिक्कमणे। आइण्णं पुण तिण्हं गुरुस्स दोण्हं च देवसिए ॥ ४७४ ॥ घिसंघयणाईणं मेराहाणि च जाणि थेरा। सेहअगीअत्थाणं ठवणा आइण्णकप्पस्स ॥ ४७५ ॥ असढेण समाइण्णं जं कत्थइ केणई असावजं । न निवारिअमण्णेहि अ बहुमणुमयमेअमाइण्णं ॥ ४७६ ॥ ACCORRORSCREECRECI 'पञ्चव.४४४ For Private & Personel Use Only FLR Page #536 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया ।। २५९ ॥ Jain Education विअडणपचक्खाणे सुए अ रयणाहिआवि उ करिति । मज्झिल्ले ण करेंती सो वेव य तेसि पकरेइ ॥ ४७७ ॥ खामित्त एवं रंति सब्बेऽवि नवरमणवजं । रेसिम्मि दुरालोइअ दुप्प डिकंतस्स उस्सग्गं ॥ ४७८ ॥ जीवो पमायबहुलो त भावणभाविओ अ संसारे । तत्थवि संभाविज्जइ सुहुमो सो तेण उस्सग्गो ॥ ४७९ ॥ चोएइ हंदि एवं उस्सग्गंमिवि स होइ अणवस्था । भण्णइ तज्जयकरणे का अणवस्था जिए तम्मि ? ॥ ४८० ॥ तत्थवि अ जो तओवि हु जीअइ तेणेव ण य सया करणं । सद्दोवि साहुजोगो जं खलु तप्पचणीओन्ति ॥ ४८१ ॥ एस चरित्रसग्गो दंसणसुद्धीऍ तइअओ होइ । सुअनाणस्स चत्थो सिद्धाण थुई य किइकम्मं ॥ ४८२ ॥ ॥ सूचागाहा ॥ सामाइअपुवगं तं करिति चारित्तसोहणनिमित्तं । पिअधम्मवज्जभीरू पण्णासुस्सासगपमाणं ॥ ४८३ ॥ सारेजण विहिणा सुद्धचरित्ता थयं पकट्टित्ता । कहुंति तओ चेइअवंदणदंडं तउस्सग्गं ॥ ४८४ ॥ दंसणसुद्धिनिमित्तं करेंति पणवीसगं पमाणेणं । उस्सारिकण विहिणा कडुंति सुअत्थयं ताहे ॥ ४८५ ।। सुअनाणस्स्सग्गं करिंति पणवीसगं पमाणेणं । सुत्तइयारविसोहणनिमित्तमह पारिडं विहिणा ॥ ४८६ ॥ चरणं सारो दंसणनाणा अंगं तु तस्स निच्छयओ । सारम्मि अ जइअवं सुद्धी पच्छाणुपुवीए ॥ ४८७ ॥ सुद्धसयलाइ आरा सिद्धाणधयं पढंति तो पच्छा । पुत्रभणिएण विहिणा किइकम्मं दिंति गुरुणो उ ॥ ४८८ ॥ सुकयं आणत्तिपिव लोए काऊण सुकयकिइकम्मा । वहुंतिओ थुईओ गुरुथुइगहणे कए तिणि ॥ ४८९ ॥ प्रतिक्रमणविधिः ॥ २५९ ॥ Page #537 -------------------------------------------------------------------------- ________________ MA L AMICROCOGNOS* थुइमंगलम्मि गुरुणा उच्चरिए सेसगा थुई बिंति । चिट्ठति तओ थेवं कालं गुरुपायमूलम्मि ॥ ४९०॥ पम्हट्ट मेर सारण विणओ उ ण फेडिओ हवइ एवं । आयरणा सुअदेवयमाईणं होइ उस्सग्गो॥४९१ ॥ चाउम्मासिय वरिसे उस्सग्गो खित्तदेवयाए उ । पक्खि अ सिज्जसुराए करिति चउमासिए वेगे ॥४९२॥ पाउसिआई सत्वं विसेससुत्ताओं एत्थ जाणिज्जा । पञ्चूसपडिक्कमणं अहक्कम कित्तइस्सामि ॥ ४९३ ॥ सामइयं कड्डित्ता चरित्तसुद्धत्व पढममेवेह । पणवीसुस्सासं चिअ धीरा उ करिति उस्सग्गं ॥ ४९४ ॥ उस्सारिऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता। दंसणसुद्धिनिमित्तं करिति पणुवीसउस्सग्गं ॥४९५॥ ऊसारिऊण विहिणा कडिंति सुयत्थवं तओ पच्छा । काउस्सग्गमणिययं इहं करेंती उ उवउत्ता॥ ४९६ ॥ पाउसिअथुइमाई अहिगयउस्सग्गचिट्ठपज्जते । चिंतिति तत्थ सम्म अइयारे राइए सवे ॥४९७॥ निद्दामत्तो न सरई अइआरे मा य घट्टणं ऽन्नोऽणं । किइअकरणदोसा वा गोसाई तिणि उस्सग्गा॥४९८॥ तइए निसाइआरं चिंतइ चरिमे अ किं तवं काहं । छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥४९९॥ तइए निसाइआरं चिंतिअ उस्सारिऊण विहिणा उ । सिद्धत्ययं पढित्ता पडिकमंते जहा पुर्वि ॥५००॥ सामाइअस्स बहुहा करणं तप्पुवगा समणजोगा। सइसरणाओ अ इमं पाएण निदरिसणपरंतु ॥५०१॥ खामित्तु करिति तओ सामाइअपुच्वगं तु उस्सग्गं । तत्थ य चिंतिति इमं कत्थ निउत्ता वयं गुरुणा? ॥५०२॥ जह तस्स न होइच्चिय हाणी कजस्स तह जयंतेवं । छम्मासाइकमेणं जा सकं असढभावाणं ॥५०३ ॥ ACCESCRICCCCCASSACC+ 41 Jain Educa t ional For Private & Personel Use Only PMw.jainelibrary.org Page #538 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि नक्रिया ॥ २६० ॥ Jain Education हिए का किकम्मं काउ गुरुसमीवम्मि । गिव्हंति तओ तं चिअ समगं नवकारमाईअं ॥ ५०४ ॥ आगारेहिं विसुद्धं उवत्ता जहविहीऍ जिणदि । सयमेवऽणुपालणिअं दाणुवएसे जह समाही ॥ ५०५ ॥ नवकारपोरसीए पुरिमक्कासणेगठाणे अ । आयंबिल भत्तट्ठे चरिमे अ अभिग्ग विगई ॥ ५०६ ॥ दो छ सत्त अह य सत्तट्ठ य पंच छच्च पाणम्मि । चउ पंच अट्ठ नवए पत्ते पिंडए नवए ।। ५०७ ॥ दो चैव मुकारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमढ्ढे एकासणगम्मि अट्ठेव ॥ ५०८ ॥ सत्तेकाणस्स उ अवायंबिलस्स आगारा । पंच अभन्तट्ठस्स उ छप्पाणे चरिम चत्तारि ।। ५०९ ॥ पंच चउरो अभिग्गह निधिइए अट्ठ नव य आगारा । अप्पावरणे पंच उ हवंति सेसेसु चत्तारि ॥ ५१० ॥ raणीग्गा हिमए अद्दवदहि पिसिअ घय गुले चेव । नव आगारा तेसिं सेसदवाणं च अद्वेव ॥ ५११ ॥ वयभंगे गुरुद्रोसो थेवस्सवि पालणा गुणकरी अ । गुरुलाघवं च नेअं धम्मम्मि अओ उ आगारा ॥ ५१२ ॥ जहगहिअपालणंमी अपमाओ सेविओ धुवं होइ । सो तह सेविज्जंतो वडइ इअरं विणासेइ ॥ ५१३ ।। अथ अ माओ तत्तो मा होज कहवि भंगोन्ति । भंगे आणाईआ तओ अ सङ्घे अणस्थति ॥ ५१४ ॥ एवं माइणो कह पवज्जा होइ ? चरणपरिणामा । न य तस्सत्ताणंतरमेव पमाओ खयं जाइ ॥ ५१५ ॥ जमणा भवभत्थो तस्सेव खयत्थमुज्जएणेह । जहगहिअपालणेणं अपनाओ सेविअधोति ॥ ५१६ ॥ एवं सामइअं पहु सागारं निअमओ गहेयव्वं । सइ तम्मि निरागारे किंवा एएण कजंति ? ।। ५१७ ॥ प्रत्याख्यानानि ॥ २६० ॥ jainelibrary.org Page #539 -------------------------------------------------------------------------- ________________ समभावेच्चि जं तं जायइ सव्वत्थ आवकहिअं च । तो तत्थ न आगारा पन्नत्ता बीअरागेहिं ॥ ५९८ ॥ तं खलु निरभिस्संगं समयाए सबभावविसयं तु । कालावहिम्मिवि परं भंगभया णावहित्तेण ॥ ५१९ ॥ मरणजयज्झबसिअसुहडभावतुल्लमिह हीणनाएणं । अववायाण न विसओ भावेअवं पयन्तेणं ॥ ५२० ॥ एत्तोचिअ पडिसेहो दढं अजोगाण वन्निओ समए । एअस्स पाइणोऽविअ बीअंति विद्दि एसऽइसइणा ॥ ५२१ ॥ inster अम्मी ओहेण विसिद्व्यत्थमेअस्स । आगम भणिईअ तहा कहं न एएण कति ? ॥ ५२२ ॥ तस्स उपवेसनिग्गमवारणजोगेसु जह उ अववाया। मूलाबाहाइ तहा नवकाराईमि आगारा ।। ५२३ ॥ णय तस्स तेस्रुवि तहा णिरभिस्संगो ण होइ परिणामो । पडिआरलिंगसिद्धो उ निअमओ अन्नहारूवो ॥ ५२४ ॥ णय पढमभाववाघायमो उ एवंपि अविअ तस्सिद्धी । एवं चिअ होइ दढं इहरा वामोहपायं तु ॥ ५२५ ॥ न य सामाइअमेअं वाहइ भेअगहणेऽवि सङ्घत्थ । समभाव पवित्तिनिवित्तिभावओ ठाणगमणं च ।। ५२६ ।। उभयाभावेऽवि कुओऽवि अग्गओ हंदि एरिसो चेव । तक्काले सद्भावो चित्तखओवसमओ ओ ।। ५२७ ।। अण्णे भणति जइणो तिविहाहारस्स तं खलु न जुत्तं । सङ्घविरईड एवं भेअग्गहणे करूं सा उ १ ।। ५२८ ॥ णु अप्पमायसेवणफलमेअं दंसिअं इहं पुत्रिं । तम्भोगमित्तकरणे सेसचाया तओ अहिओ ।। ५२९ ।। एवं कचि कज्जे दुहिस्सवि तं न होइ चिन्तमिअं । सचं जइणो नवरं पाएण न अन्नपरिभोगो ॥ ५३० ॥ उवओगो एवं (अं) खलु एआ विगई नवित्ति जो जोगो । उच्चरणाई उ विही उपि अ कज्जभोगगओ ॥ ५३१ ॥ ***** Page #540 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि नक्रिया ॥२६१ ॥ Jain Educatio जिणदिहमेवमेअं निरभिस्संगं विवेगजुत्तस्स । भावप्पहाणमणहं जायह केवल उत्ति ।। ५३२ ॥ आह जह जीवधाए पच्चक्खाए न कारए अन्नं । भंग भयाऽसणदाणे धुवकारवणत्ति नणु दोसो ॥ ५३३ ॥ नो कयपञ्चकखाणो आयरियाईण दिज्ज असणाई । ण य विरइपालणाओ वेआवचं पहाणरं ॥ ५३४ ॥ नो तिविहंतिविहेणं पञ्चक्खर अण्णदाणकारवणं । सुद्धस्स तओ मुणिणो ण होइ त भंगउत्ति ॥ ५३५ ॥ सयमेवपाणिअं दाणुवएसा य नेह पडिसिद्धा । तो दिज्ज उवइसिज्ज व जहासमाही अ अन्नेसिं ॥ ५३६ ॥ aavaraणोऽविअ आयरिअगिलाणबालवुड्डाणं । दिजाऽसणाइ संते लाभे कयवीरिआयारो ॥ ५३७ ॥ संविग्गअण्णसंभोइआण दंसिज्ज सड्डगकुलाणि । अतरंतो वा संभोइआण जह वा समाहीए ॥ ५३८ ॥ भाविअजिणवयणाणं ममत्तरहिआण नत्थि उ विसेसो । अप्पाणमि परम्मि अ तो बज्जे पीडमुभओऽवि ॥ ५३९ ॥ पुरिसं तस्सुवयारं अवयारं चप्पणो अ नाऊणं । कुज्जा बेआवडिअं आणं काउं निरासंसो ॥ ५४० ॥ भरवि पुचभवे बेआवञ्चं कथं सुविहिआणं । सो तस्स फलविवागेण आसि भरहाहिवो राया ॥। ५४१ ।। भुंजितु भरवाएं सामन्नमणुत्तरं अणुचरित्ता । अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धिं ॥ ५४२ ।। पासंगिअभोगेणं वेआवचमिअ मोक्खफलमेव । आणाआराहणओ अणुकंपादिव विसयंमि ॥ ५४३ ॥ सुहतरुछायाइजुओ अह मग्गो होइ कस्सइ पुरस्स । एक्को अण्णो णेवं सिवपुरमग्गोऽवि इअ णेओ ॥ ५४४ ॥ अणुकंपाविओं पढमो सुहपरगामीण सो जिणाईणं । तयजन्तगो उ इअरो सदेव सामण्णसाहूणं ॥ ५४५ ॥ प्रत्याख्यानेsवि वैयावृत्त्यं ॥२६१॥ jainelibrary.org Page #541 -------------------------------------------------------------------------- ________________ Jain Educatio tional ता नत्थि एत्थ दोसो पञ्चक्खाएवि निरहिगरणम्मि । गुणभावाओ अ तहा एवं च इमं हवइ सुद्धं ॥ ५४६ ॥ फासिअं पालिअं चेव, सोहिअं तीरिअं तहा । किहिअमाराहिअं चेव, जएज एआरिसम्मि अ ॥ ५४७ ॥ दारगाहा उचिएकाले विहिणा पत्तं जं फासिअं तयं भणिअं । तह पालिअं तु असई सम्मं उवओगपडिअरियं ॥ ५४८ ॥ गुरुदासेस भोअण सेवणयाए उ सोहिअं जाण । पुण्णेऽवि थेवकालावस्थाणा तीरिअं होइ ॥ ५४९ ॥ भोकाले अमुगं पञ्चक्खायंति भुंजि किट्टिअयं । आराहिअं पगारेहिं सम्ममे एहिं निट्टविअं ॥ ५५० ॥ एअं पञ्चक्खाणं विसुद्धभावस्स होइ जीवस्स । चरणाराहणजोगा निघाणफलं जिणा बिंति ॥ ५५९ ॥ इदाणं जह पुष्विं वदति तओ अ चेइए सम्मं । बहुवेलं च करेंती पच्छा पेहंति पुञ्छणगं ।। ६५२ ॥ गुरुणाऽणुष्णायाणं सवं चिअ कप्पई उ समणाणं । किञ्चंति (पि)जओ काउं बहुवेलं ते करिंति तओ ॥ ५५३ ॥ उवहिं च संदिसाविअ पेहिंति जहेव वण्णिअं पुधिं । विश्चमि अ सज्झाओ तस्स गुणा वण्णिआ एए ॥ ५५४ ॥ आयहिअपरिण्णा भावसंवरो नवनवो अ संवेगो । निक्कंपया तवो निज्जरा य परदेसिअत्तं च ॥५५५॥ सूचागाहा। आयहिअमजाणतो मुज्झइ मूढो समाययइ कम्मं । कम्मेण तेण जंतू परीति भवसागरमणंतं ॥ ५५६ ॥ आयहिअं जाणतो अहिअनिअत्तीअ हिअपवत्तीए । हवइ जओ सो तम्हा आयहिअं आगमे अवं ॥ ५५७ ॥ दारं ॥ सज्झायं सेवतो पंचिंदिअसंवुडो तिगुत्तो अ । होइ अ एगग्गमणो विणएण समाहिओ साहू ॥ ५५८ ॥ नाणेण सवभावा नज्जंते जे जहिं जिणक्खाया । नाणी चरित्तजुत्तो भावेणं संवरो होइ ॥ ५५९ ॥ दारं ॥ ww.jainelibrary.org Page #542 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया ॥२६॥ जह जह सुअमवगाहइ अइसयरसपसरसंजुअमपुत्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धावं ॥५६०॥ । प्रत्याख्यानाणाणत्तीअ पुणो दंसणतवनियमसंजमे ठिच्चा । विहरइ विसुज्झमाणो जावजीवपि निकंपो॥५६॥दारंद नशुद्धयः वारसविहम्मिवि तवे सम्भितरबाहिरे कुसल दि?। स्वाध्यायनवि अत्थि नविअ होही सज्झायसमं तवोकम्मं ॥५६२॥ दारं॥ गुणाः एत्तो चिअ उक्कोसा विन्नेआ निजरावि निअमेणं । तिगरणसुद्धिपवित्तीउ हंदि तहनाणभावाओ ॥५६३॥ जं अन्नाणी कम्म खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं ॥५६४॥ आयपरसमुत्तारो आणावच्छल्लदीवणाभत्ती । होइ परदेसिअत्ते अघोच्छित्तीय तित्थस्स ॥५॥५॥ एत्तो तित्थयरत्तं सबन्नुत्तं च जायइ कमेणं । इअ परमं मोक्खंगं सज्झाओ होइ णायवो ॥ ५६६ ॥ दारं एसो य सया विहिणा कायद्यो होइ अप्पमत्तेणं । इहरा उ एअकरणे भणिया उम्मायमाईआ॥५६७॥ उम्मायं व लभिज्जा रोगायंकं व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओ वावि भंसिज्जा ॥ ५६८॥ लहुगुरुगुरुतरगम्मि अ अविहिम्मि जहक्कम इमे णेया। उक्कोसगाविहीओ उक्कोसो धम्मभंसोत्ति ॥५६९॥ जोग्गाण कालपत्तंसुत्तं देअंतिएस एत्थ विही। उवहाणादिविसुद्धं सम्मं गुरुणाविसुद्धेणं ॥५७०॥ सूचागाहा। ॥२६२॥ सुत्तस्स होति जोग्गा जे पञ्चजाएँ नवरमिह गहणे । पाहन्नदसणत्थं गुणाहिगतरस्स वा देयं ॥५७१ ॥ छलिएण व पञ्चज्जाकाले पच्छावि जाणिअमजोरगं । तस्सवि न होड देअं सुत्ताइ इमं च सूएइ ॥ ५७२॥ SAECAUSAKALAACA RSCR-CA Jain Educa t ional For Private & Personel Use Only w.jainelibrary.org Page #543 -------------------------------------------------------------------------- ________________ ROSSIGERAGARSO पचावियस्सऽवि तहा सुत्ते मुंडावणाइवि णिसिद्धं । जिणमयपडिकुट्ठस्सा पुवायरिया तहा चाहू ॥५७३॥ जिणवयणे पडिकुटुं जो पवावेइ लोभदोसेणं । चरणहिओ तवस्सी लोएइ तमेव चारित्ती॥ ५७४॥ पवाविओ सिअत्ति अ मुंडावेउं अणायरणजोगो। अहवा मुंडाविते दोसा अणिवारिया पुरिमा ॥ ५७५ ॥ मुंडाविओ सिअत्ति अ सिक्खावेउं अणायरणजोगो। अहवासिक्खावितोपुरिमपयऽनिवारिआ दोसा ॥ ५७६॥ सिक्खाविओ सिअत्ति अउवठाउं अणायरणजोगो। अहवा उवठाविते पुरिमपयनिवारिया दोसा ॥५७७॥ उवठाविओ सिअत्ति असंभुंजित्ता अणायरणजोग्गो। अहवा संभुंजते पुरिमपयऽनिवारिआ दोसा॥५७८॥ संभुजिओ सिअत्ति अ संवासेउं अणायरणजोगो । अथवा संवासंते दोसा अणिवारिआ पुरिमा ॥ ५७९॥ एमाई पडिसिद्धं सवं चिअ जिणवरेहजोगस्स । पच्छा विन्नायस्सवि गुणठाणं विजनाएणं ॥५८०॥दारं॥ कालकमेण पत्तं संवच्छरमाइणा उ जं जम्मि । तं तम्मि चेव धीरो वाएज्जा सो अ कालोऽयं ॥५८१॥ तिवरिसपरिआगस्स उ आयारपकप्पणाममज्झयणं । चउवरिसस्स उ सम्मं सूअगडं नाम अंगंति ॥ ५८२ ।। दसकप्पचवहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओत्ति अ अंगेए अट्ठवासस्स ॥ ५८३ ॥ दसवासस्स विआहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई अज्झयणा पंच नायवा ॥ ५८४ ॥ वारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुआइआ चउरो ॥५८५ ॥ ACCORRESPECIALSOCRA Jain EducAXIL For Private & Personel Use Only Mow.jainelibrary.org Page #544 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि नक्रिया ॥ २६३ ॥ Jain Education चोहसवासस्स तहा आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य दिट्ठीविसभावणं तहय ॥ ५८६ ॥ सोलसवासाईसु अ एगुत्तरवड्डिएस जहसंखं । चारणभावण महसुविणभावणा तेअगनिसग्गा ॥ ५८७ ॥ erature दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसबरिसो अणुवाई सङ्घसुत्तस्स ॥ ५८८ ॥ वहाण पुण आयंबिलाइ जं जस्स वन्निअं सुत्ते । तं तेणेव उ देअं इहरा आणाइआ दोसा ॥ ५८९ ॥ जं केवलणा भणिअं केवलनाणेण तत्सओ नाउं । तस्सऽण्णहा विहाणे आणाभंगो महापावो ॥ ५९० ॥ एगेण कयमकज्जं करेह तप्पच्च्या पुणो अन्नो । सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥ ५९१ ॥ मिच्छत्तं लोअस्सा न वयणमेयमिह तत्तओ एवं । वितहासेवण संकाकारणओ अहिगमेअस्स ।। ५९२ ॥ एवं चणे भविया तिवा सपरोवधाइणी नियमा । जायह जिणपडिकुट्ठा विराहणा संजमायाए ॥ ५९३ ॥ जह चेव उविहिरहिया मंताई हंदि णेव सिज्झति । होंति अ अवयारपरा तहेव एयंपि विन्नेअं ॥ ५९४ ॥ ते चेव उविहिजुत्ता जह सफला हुंति एत्थ लोअम्मि । तह चेव विहाणाओ सुत्तं नियमेण परलोए ।। ५९५ ॥ विहिदाणम्मि जिणाणं आणा आराहिया धुवं होइ । अण्णेसिं विहिदंसणकमेण मग्गस्सऽवत्थाणं ।। ५९६ ।। सम्मं जन्तकरणे अन्नेसिं अप्पणो अ सुपसत्थं । आराहणाऽऽऽययफला एवं सह संजमायाणं ॥ ५९७ ॥ तं पुण विचित्तमित्थं भणियं जं जम्मि जम्मि अंगाओ । तं जोगविहाणाओ विसेसओ एत्थ णायचं ॥ ५९८ ॥ दारं ॥ गुरुणावि चरणजोए ठिएण देअं विसुद्ध भावेणं । भावा भावपसूई पायं लोगेऽवि सिद्धमिअं ॥ ५९९ ॥ सूत्रवाच नाविधिः ॥ २६३ ॥ jainelibrary.org Page #545 -------------------------------------------------------------------------- ________________ बज्झचरणाउ नेअं विसुद्धभावत्तणं विसुद्धाओ । बज्झे सइ आणाओ इअराभावेवि न उ दोसो ॥६००॥ सीसस्स हवइ एत्थं परिणामविसुद्धिओगुणोचेव।सविसयओएसोच्चिअसत्थो सवत्थ भणियमिणं ॥६०१॥ परमरहस्समिसीणं संमत्तगणिपिडगहत्थसाराणं । परिणामि पमाणं निच्छयमवलंबमाणाणं ॥६०२॥ अंगारमद्दगस्सवि सीसा सुअसंपयं जओ पत्ता । परिणामविसेसाओ तम्हा एसो इहं पवरो॥६०३ ॥ एसो पुण रागाईहऽबाहिओ विसयसंपयट्टो उ । सुहुमाणाभोगाओ ईसिं विगलोऽवि सुद्धोत्ति ॥ ६०४॥ छउमत्थो परमत्थं विसयगयं सबहा न याणाई । सेअममिच्छत्ताओ इमस्स मग्गाणुसारित्तं ॥ ६०५॥ जो पुण अविसयगामी मोहा सविअप्पनिम्मिओ सुद्धो। उबले व कंचणगओ सो तम्मि असुद्धओ भणिओ ॥ ६०६॥ मोत्तूणुककडदोसं साहम्माभावओ नहि कयाइ । हवइ अतत्ते तत्तं इइ परिणामो पसिद्धमिणं ॥६०७॥ देवयजइमाईसुवि एसो एमेव होइ दढच्चो । विसयाविसयविभागा बुहेहिमइनिउणबुद्धीए ॥ ६०८ ॥ एसा पइदिणकिरिआ समणाणं बनिआ समासेणं । अहुणा वएसु ठवणं अहाविहिं कित्तइस्सामि ॥६०९॥ पइदिणकिरियाइ इहं सम्मं आसेविआए संतीए । वयठवणाए धन्ना उर्विति जं जोग्गयं सेहा ॥ ६१०॥ इइ पइदिणकिरिया । द्वितीयं द्वारं समाप्सम् ॥ For Private Personel Use Only ww.jainelibrary.org Page #546 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा ॥ २६४ ॥ Jain Educati संसारक्खयऊ वयाणि ते जेसि १ जह य दायवा २ । पालेअव्वा य जहा ३ वोच्छामि तहा समासेणं ॥ ६११ ॥ (सूयागाहा ) अविरतिमूलं कम्मं तत्तो अ भवोत्ति कम्मखवणत्थं । ता विरई कायदा सा य वया एव खयहेऊ ॥ ६१२ ॥ अहिगयसत्थपरिण्णाइगा उ परिहरणमाइगुणजुत्ता । पिअधम्मवज भीरू जे ते वयठावणाजोगा ॥ ६१३ ॥ पढिए अ कहि अहिगय परिहर उवठावणाइ सो कप्पो । छक्कं तीहिं विसुद्धं परिहर नवएण भेएणं ॥ ६१४॥ अप्पत्ते अकहित्ता अणभिगयऽपरिच्छणे अ आणाई । दोसा जिणेहि भणिआ तम्हा पत्तादुवद्वावे ॥ ६१५ ।। सेहस्स तिन्नि भूमी जहण्ण तह मज्झिमा य उक्कोसा। राइंदि सत्त चउमासिआ य छम्मासिगा चैव ॥ ६१६ ॥ पुपुराणे करणजयट्ठा जहन्निआ भूमी । उक्कोसा उ दुमेहं पडच अस्सहहाणं च ॥ ६१७ ॥ एमेव य मज्झिमिया अणहिज्जेते असद्दहंते अ । भाविअमेहाविस्सवि करणजयट्ठा य मज्झिमिया ॥ ६१८|| एवं भूमिमपत्तं सेहं जो अंतरा उबद्वावे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ॥ ६१९ ॥ रागेण व दोसे व पत्तेऽवि तहा पमायओ चेव । जो नवि उट्ठावेई सो पावइ आणमाईणि ॥ ६२० ॥ पित्तमाइआ (समगं ) पत्ताणमित्थ जो भणिओ । पुवायरिएहि कमो तमहं वोच्छं समासेणं ॥ ६२१ ॥ पतिपुत्त खुड्ड थेरे खुड्डग थेरे अपायमाणम्मि । सिक्खावण पन्नवणा दितो दंडिआईहिं ॥ ६२२ ॥ थेरेण अणुष्णाए उवठाणिच्छे व ठंति पंचाहं । तिपणमणिच्छिऽवुवरिं वत्थुसहावेण जाहीअं ॥ ६२३ ॥ national उपस्थापनाभूमयः ॥ २६४ ॥ Page #547 -------------------------------------------------------------------------- ________________ MAMALAMALASARA इय जोऽपण्णवणिज्जो कहण्णु सामाइअं भवे तस्स ? । असइ अ इमंमि नाया जुत्तोवट्ठावणा णेवं ॥ ६२४ ॥ जं बीअं चारित्तं एसा पढमस्सऽभावओ कह तं ? । असइ अ तस्सारोवणमण्णाणपगासगं नवरं ॥ ६२५ ॥ सच्चमिणं निच्छयओऽपन्नवाणिजोन तम्मि संतम्मि । ववहारओ असुद्धे जायइ कम्मोदयवसेणं ॥ ६२६॥ संजलणाणं उदओ अप्पडिसिद्धो उ तस्स भावेऽवि । सो अ अइआरहेऊ एएसु असुद्धगं तं तु ॥ ६२७॥ पडिवाईविअ एअंभणि संतेऽवि दवलिंगम्मि । पुण भावी विअ असई कत्थइ जम्हा इमं सुत्तं ॥ १२८ ॥॥ तिण्ह सहस्सपुहृत्तं सयप्पुहुत्तं च होइ बिरईए । एगभवे आगरिसा एवइआ होंति नायवा ॥ ६२९ ।। एएसिमंतरे वाऽपण्णवणिज्जुत्ति नत्थि दोसो उ । अच्चागो तस्स पुणो संभवओ निरइसइगुरुणा ॥ ६३०॥ अइसंकिलेसवजणहेऊ उचिओ अणेण परिभोगो। जीअं किलिट्टकालोत्ति एव सेसंपि जोइज्जा ॥ ६३१॥ अहवा वत्थुसहायो विन्नेओ रायभिचमाईणं । जत्थंतरं महंतं लोगविरोहो अणिहफलं ॥ ६३२॥ दो थेर खुड्ड धेरे खुड्डग वोच्चत्थ मग्गणा होइ । रन्नो अमच्चमाई संजइमझे महादेवी ॥ ६३३ ॥ दो पुत्तपिआ पुत्ता पुत्तो एगस्स पत्त न उ थेरो। गाहिउ सयं व विअरइ रायणिओ होउ एसविअ ॥६३४॥ राया रायाणो वा दोणिवि सम पत्त दोसु पासेसु । ईसरसिडिअमच्चे निअम घड कुला दुवे खुड्डे ॥ ६३५॥ समयं तु अणेगेसुं पत्तेसुंअणभिओगमावलिया। एगउ दुहओऽवि ठिआसमराइणिआ जहासन्न॥६३६॥दारं॥ अकहित्ता कायवए जहाणुरूवं तु हेउणातेहिं । अणभिगयतदत्थं वाऽपरिच्छिउँ नो उवट्ठावे ॥ ६३७॥ For Private & Personel Use Only Page #548 -------------------------------------------------------------------------- ________________ श्रीपश्चव. ३ वयठघणा पृथ्व्यादीनां जीवत्वं ॥२६५॥ HAMARAN एगिदियाइ काया तेर्सि (फरिसणभावे) सेसिदिआणऽभावेऽवि। बहिराईण व णे सोत्ताइगमेऽवि जीवत्तं ॥ ६३८॥ जह णाम कम्मपरिणइवसेण बहिरस्स सोअमावरितयभावा सेसिंदिअभावे सो किं नु अजीवो१॥३३॥ बहिरस्स य अंधस्स य उवहयघाणरसणस्स एमेव । सह एगंमिवि फासे जीवसं हत! किमजुसं १ ॥ ६४०॥ एएणं नाएणं चरिंदिअमाइओऽवगंतवा । एगिंदिअपज्जंता जीवा पच्छाणुपुटवीए ॥ ६४१॥ तत्थ चउरिदिआई जीवे इच्छंति पायसो सो । एगिदिएसु [उ] बहुआ विप्पडिवन्ना जओ मोहा ॥ ६४२॥ जीवत्तं तसिं तउ जह जुजइ संपयं तहा वोच्छं । सिद्धपि अ ओहेणं संखेवेणं विसेसेणं ॥३४३ ॥ आह नणु तेसि दीसह दविंदिअमोण एवमेएसि । तं कम्मपरिणईओ न तहा चाउरिदिआणं व ॥ ६४४ ॥ मंसंकुरो इव समाणजाइरूचंकुरोवलंभाओ। पुढवीविहुमलवणोवलाओहुँति सचिसा ॥३४५॥ भूमीखयसाभाविअसंभवओ दडुरो व जलपुत्तं । अहया मच्छो सभाधवोमसंभूअपायाओ॥ ६४६ ॥ आहाराओ अणलो विद्धिविगारोवलंभओ जीयो। अपरप्पेरिअतिरिआणिअमिअदिग्गमणओ अनिलो ॥ ३४७ ॥ जम्मजराजीधणमरणरोहणाहारदोहलामयओ। रोगतिगिच्छाईहि अनारिख सचेअणा तरषो ॥६४८॥ बेइंदियादओ पुण पसिद्धया किमिपिपीलिभमराई। कहिऊण तओ पच्छा वयाई साहिन विहिणा छ ।। ६४९॥ ॥२६५॥ For Private Personal Use Only Jain Education minelibrary.org Page #549 -------------------------------------------------------------------------- ________________ Jain Education पाणावयविरमणमाई णिसिभत्तविरहपता । समणार्ण मूलगुणा पद्मत्ता वीरागेहिं ॥ ३५० ॥ माजीवाणं वेसिं सङ्घहा सुपणिहाणं । पाणाश्वायविरमणमिह पढयो होइ मूलगुणो ॥ ६५१ ॥ कोहाइपगारेहिं एवं चिअ मोसविरमणं बीओ । एवं चिअ गामाइसु अप्पबहुविवज्जणं तहओ ।। ६५२ ॥ दिवा मेहुणरस य विज्ञणं सङ्घहा चउत्धो उ । पंचनगो गामाइस अप्पबहुविषज्ञणं चैव ॥ ३५३ ॥ असणाइ अभिन्नस्साहारस्स चउविहस्सावि । णिसि सहा विरमणं चरमो समणाण मूलगुणों ॥। ६५४ ॥ पदमंमी एगिंदिअविगलिंदिपनिंदिआण जीवागं । संग्रहणपरिआषणमोहवणाईजि अइआरो ॥ ६५५ ॥ बिहअम्मि मुसाबाए सो मुहुमो बायरो उ नायो । पयलाह होह पढमो कोहादभिभासणं बिइओ || ६५६ | नइ अम्मिचि एमेव यदुविहो बल्लु एस होइ विन्नेओ । तणडगलछारमलग अविदिनं गिन्हओ पढमो ॥ ६५७ || साहम्मिअन्नसाहम्मिआण गिहिगाण कोहमाईहिं । सवित्ताचिलाई अवहरओ हो बिहओ उ ।। ६५८ ।। grease आरो करकम्माईहि होइ नायवो । सग्गुत्तीर्ण व तहा अणुपालनमो ण सम्मं तु ॥ ६५९ ।। पंचमम्मि सुमो अहमारो एस होह णायचो । कागाइसाणगोणे कष्पट्टगरक्खणममन्ते ॥ ३३० ॥ दवा आण ग्रहणं लोहा पुण बायरो मुणेअवो । अहरितधारणं वा मोन्तुं नामाइडवयारं ।। ६६१ ॥ हम्म दिआगहिअं दिअभुतं एवमाह चउभंगो । अइआरो पन्नत्तो धीरोहिं अनंतनाणीहिं ।। ३६२ ॥ afari काययए इअ तेसुं नवरमभिगएसुं तु । गीएण परिचिछज्जा सम्मं एएस ठाणेसु ॥ ६६३ ॥ anelibrary.org Page #550 -------------------------------------------------------------------------- ________________ श्रीपञ्चव.IN ३ वयठवणा व्रतान्यतिचारा उपस्थापना ॥२६६॥ उच्चाराइ अथंडिल वोसिर ठाणाइ वावि पुढवीए । नइमाइ दगसमीवे सागणि निक्खित्त तेउम्मि ॥ ६६४॥ वियणऽभिधारण वाए हरिए जह पुढविए तसेसुं च । एमेव गोअरगए होइ परिच्छा उकाएहिं ॥ ६६५॥ जह परिहरई संमं चोएइ व घाडिअंतहा (या) जोग्गो। होइ उवठावणाए तीएवि विही इमो होइ ॥६६६॥ अहिगय णास्सगं वामगपासम्मि वयतिगेक्केकं । पायाहिणं निवेअण गुरुगुण दिस दुविह तिविहावा ॥६६७॥ उदउल्लाइपरिच्छा अभिगय नाऊण तो वए दिति । चिइवंदणाइ काउं तत्थवि अ करिति उस्सग्गं ॥६६८॥ गुरवो वामगपासे सेहं ठावित्तु अह वए दिति । एकिक तिक्खुत्तो इमेण ठाणेणमुवउत्ता ॥ ६६९॥ कोप्परपट्टगगहणं वामकरानामिआय मुहपोत्तिं । रयहरण हस्थिदंतुल्लएहिं हत्थेहुवहावे ॥ ६७०॥ पायाहिणं निवेअण करिंति सिस्सा तओ गुरू भणइ । घड्ढाहि गुरुगुणेहिं एत्थ परिच्छा इमा वऽण्णा ॥६७१॥ ईसिं अवणयगत्ता भमंति सुविसुद्धभावणाजुत्ता । अहिसरणम्मि अ वुड्डी ओसरणे सो व अन्नो वा ॥६७२॥ दुविहा साहण दिसा तिविहा पुण साहुणीण विणेआ। होई ससत्तीए तवो आयंबिल निविगाईआ॥६७३॥ तत्तो अकारविजइ त (ज) हाणुरूवं तवोवहाणं तु । आयंबिलाणि सत्त उ किल निअमा मंडलिपवेसे॥६७४॥ तत्तो अ पण्णविजइ भावं नाऊण बहुविहं विहिणा । तो परिणए पवेसो अपरिणए होंति आणाई ॥३७५|| अणुवट्टविअं सेहं अकयविहाणं च मंडलीए उ।जो परिभुंजइ सहसा सो गुत्तिविराहओ भणिओ ॥६७६॥ तम्हा पवयणगुत्तिं रक्खंतेण भवधारिणिं परमं । परिणयओ चिअ सेहो पवेसिअबो जहा विहिणा ॥६७७॥ ॥२६६॥ JainEducation K ainelibrary.org Page #551 -------------------------------------------------------------------------- ________________ +CCCCCCCCCBROCCOLOCAL गुरुगच्छवसहिसंसग्गिभत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज्ज एसोऽवि ॥ ६७८॥ जह पाविअंपि वित्तं विउलंपिकहिंचि देवजोगेणं । सुस्सामिअविरहाओ किलिट्ठजणमझवासाओ॥६७९॥ तहय अलक्खणगिहवासजोगओ दुदृसंगयाओ अ । तह चेव ठिइनिबंधणविरुद्धभत्तोवभोगाओ ॥ ६८०॥ जोगिअवस्थाईओ अजिन्नभोगाओ कुविआराओ । असुहज्झवसाणाओ अजोग्गठाणे विहाराओ॥६८१॥ तहय विरुद्धकहाओ पयर्ड वित्तवइणोवि लोगम्मि । पावंति वित्तणासं तहा तहाऽकुसलजोएणं ॥ ६८२॥ सुस्सामिगाइओ पुण सहा सहा तप्पभावजोएणं । वर्द्धिति वित्तमणहं सुहावहं उभयलोगम्मि ॥ ६८३॥ । एमेव भाववित्तं हंदि चरित्सपि निअमओ अं । इत्थं सुसामिजणगेहमाइतुल्ला उ गुरुमाई ॥ ६८४॥ एएसि पभावेणं विसुद्धठाणाण चरणहेऊणं । निअमादेव चरितं बड्डइ विहिठा (से) वणपराणं ॥ ६८५॥ वित्तंमि सामिगाईसु नबर विभासावि दिवजोएण। आणाविराहणाओ आराहणाओं ण उ एत्थ ॥ ६८६ ।। गुरुमाइसु जइअचं एसा आणत्ति भगवओ जेणं । तन्भंगे खलु दोसा इअरंमि गुणो उ नियमेण ॥ ६८७॥। तम्हा तिस्थयराणं आराहतो विसुद्धपरिणामो । गुरुमाइएसु विहिणा जइज्ज चरणहिओ साह ।। ६८८॥ । गुरुगुणजुतं तु गुरुं इब्भो सुस्सामिअंव ण मुएज्जा । चरणधणफलनिमित्तं पइदिणगुणभावजोएण ॥ ६८९॥ गुरुदंसणं पसत्थं विणओ य तहा महाणुभावस्स । अन्नेसि मग्गदंसण निवेअणा पालणं चेव ॥ ६९०॥ वेयावचं परमं बहुमाणो तह य गोअमाईसु । तित्थयराणाकरणं सुद्धो नाणाइलंभो अ॥ ६९१ ॥ kA04-OCALMANASAMACROCOCK गुरुगुणजुत्तं तु गु वणओ य तहा महाभावतित्थयराणाकरणं सु पसत्थं विणओ य तहामवण मुएज्जा । चरणवणफलाणा जइज्ज चरणडिओ Jan Education Intematonal For Private Personel Use Only Page #552 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा ॥ २६७ ॥ अंगीक साफलं तत्ता अ परो परोवगारोऽवि । सुद्धस्स हवइ एवं पायं सुहसीससंताणो ॥ ६९२ ॥ इअ निकलंक माणुसेवणं होइ सुद्धमग्गस्स । जम्मंतरेऽवि कारणमओ अ निअमेण मोक्खन्ति ॥ ६९३ ॥ एवं गुरुकुलवासी परमपयनिबंधणं जओ तेणं । तन्भवसिद्धी एहिवि गोअमपमुहेहिं आयरिओ ॥ ६९४ ॥ ता एअमायरिज्जा चइऊण निअं कुलं कुलपसूओ । इहरा उभयच्चाओ सो उण नियमा अणत्थफलो ।। ६९५ ।। दारं । गुरुपरिवारो गच्छो तत्थ वसंताण निज्जरा बिउला । विणयाओ तह सारणमाईहिं न दोसपडिवत्ती ॥ ६९६ ॥ केसिंचि विणयकरणं अन्नेसिं कारणं अइपसत्थं । नासंतकुसलजोए सारणमवि होइ एमेव ॥ ६९७ ॥ एमेव य विष्णे अहियपवित्तीऍ वारणं एत्थं । अहिअयरे किञ्चमि अ चोअणमिह सपरफलसिद्धी ||६९८ || अष्णोष्णाविकखाए जोगम्मि तहिं तहिं पयहंतो । निअमेण गच्छवासी असंगपयसाहगो भणिओ ॥ ६९९ ॥ सारणमाइ विउस गच्छंपिड गुणगणेहिं परिहीणं । परिचत्तणावग्गो चइज तं सुत्तविहिणा उ ॥ ७०० ॥ सीसो सझिलओ वा गणिवओ वा न सोग्गई नेइ । जे तत्थ नाणदंसणचरणा से सुग्गईमग्गो ॥ ७०१ ॥ नणु गुरुकुलवासम्मी जायइ नियमेण गच्छवासो उ । जम्हा गुरूपरिवारो गच्छत्ति निदंसिअं पुषिं ॥ ७०२ || सचमिणं तंमज्झे तदेगलद्वीऍ तदुचिअकमेणं । जह होज्ज तस्स हेऊ वसिज्ज तह खावणत्थमिणं ॥ ७०३ ॥ मोत्तूण मिहुवारं अण्णोऽण्णगुणाइ भावसंबद्धं । छत्त (न) मढछततुल्लो वासो उ ण गच्छवासोति ॥ ७०४ ॥ एवं वसहाईसुवि जोइजा ओघसुद्ध भावेऽवि । सह थेरदिन्नसंथारगाह भोगेण साफलं ।। ७०५ ।। दारं ।। Jain Educatioational गुरुकुले गच्छे वासः ॥ २६७॥ Page #553 -------------------------------------------------------------------------- ________________ Jain Educatio मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जि वसहिं । सेविज सवकालं विवज्जए होंति दोसा उ ॥ ७०६ ॥ पट्टीवंसो दो धारणा चत्तारि मूलवेलीओ । मूलगुणेहुववेआ एसा उ अहागडा वसही ॥ ७०७ ॥ वंसगकडणोकंपण छावणलेवणदुवारभूमीए । सप्परिकम्मा वसही एसा मूलत्तरगुणे ॥ ७०८ ॥ दूमिअ धूमिअ वासिअ उज्जोविअ बलिकडा अवत्ता य। सित्ता सम्मट्ठाऽविअ विसोहिकोडी गया वसही ॥७०९ ॥ चाउस्सालाईए विन्नेओ एवमेव उ विभागो । इह मूलाइगुणाणं सकखा पुण सुण ण जं भणिओ ॥ ७१० ।। विहरताणं पायं समन्तकज्जाण जेण गामेसुं । वासो तेसु अ वसही पट्ठाइजुआ तओ तासिं ॥ ७११ ॥ कालात १ उावणा २ऽभिकंत ३ अणभिकता ४ य । वजा ५ महावज्जा ६ सावज्ज ७ मह ८ प्यकिरिआ ९ य ॥ ७१२ ॥ उमासं समईआ कालाईआ उ सा भवे सिज्जा । सा चेव उवद्वाणा दुगुणा दुगुणं अवजित्ता ॥ ७१३ ॥ जावंति उ सिज्जा अन्नेहि निसेविआ अभियंता । अन्नेहि अपरिभुत्ता अणभियंता उ पविसंतो ।। ७१४ ॥ अत्तट्टकर्ड दाउँ जईण अन्नं करिंति वज्जा उ । जम्हा तं पुचकडं वज्रंति तओ भवे वज्जा ॥ ७१५ ॥ पाखंडकारणा खलु आरंभी अहिणवो महावज्जा। समणट्ठा सावज्जा महसावज्जा य साहूणं ॥ ७१६ ॥ जा खलु जहुत्तदोसेहिं वज्जिआ कारिआ सयट्ठाए । परिकम्मविप्यमुक्का सा वसही अप्पकिरिआ उ ॥७१७॥ एत्थ य सट्टा आ जा णिअभोगं पहुच कारविआ । जिणबिंबपइट्ठत्थं अहवा तकम्मतुल्लति ॥ ७१८ ॥ national ainelibrary.org Page #554 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. वसतिः संसर्ग: वणा ॥२६८॥ MALEGACCORDINAMASALA वयणाओं जा पवित्ती परिसुद्धा एस एव सत्थोत्ति । अण्णेसि भावपीडाहेऊओ अण्णहाऽणत्यो ॥ ७१०॥ थीवजिअं विआणह इत्थीणं जत्थ ठाणरूघाई। सद्दा य ण सुवंती तावि अतेसिं न पिच्छति ॥ ७२०॥ ठाणं चिट्ठति जहिं मिहोकहाईहिं नवरमित्थीओ । ठाणे निअमा रूवं सिअ सद्दो जेण तो वजं ॥ ७२१॥ बंभवयस्स अगुत्ती लजाणासो अपीइबुड्डी अ । साहु तवो वणवासो निवारणं तित्थपरिहाणी ॥ ७२२॥ चंकमिअंठिअमुट्टिअंच विप्पेक्खिअंच सबिलासं । सिंगारे अ बहुविहे द8 भुत्तेअरे दोसा ॥ ७२३ ॥ जल्लमलपंकिआणवि लावन्नसिरी उ जहसि देहाणं। सामन्नेऽवि सुख्वा सयगुणिआ आसि गिहवासे ॥७२४॥ गीयाणि अ पढिआणि अहसिआणि य मंजुला य उल्लावा। भूसणसद्दे राहस्सिए असोऊण जेदोसा ॥७२॥ गंभीरमहुरफुडविसयगाहगा सुस्सरो सरो जेसिं । सज्झायस्स मणहरो गीअस्स णु केरिसो होइ?॥२६॥ एवं परोप्परं मोहणिजदुधिजयकम्मदोसेणं । होइ दढं पडिबंधो तम्हा तं वजए ठाणं ॥ ७२७॥ पसुपंडगेसुवि इहं मोहाणलदीविआण जं होइ। पायमसुहा पवित्ती पुवभवऽभासओ तह य॥७२८॥ तम्हा जहुत्तदोसेहिं वजिअं निम्ममो निरासंसो। वसहिं सेविज जई विवजए आणमाईणि ॥७२९॥ दारं ॥ वजिज्ज य संसग्गं पासस्थाईहिं पावमित्तेहिं । कुजा य अप्पमत्तो सुद्धचरित्तेहिं धीरेहिं ॥ ७३०॥ जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहि सह वसंता तिलावि तग्गंधिया हुंति ॥ ७३१॥ सुचिरंपि अच्छमाणो वेरुलिओ कायमणिअउम्मीसो । न उवेइ कायभावं पाहण्णगुणेण निअएणं ॥७३२॥ CAMGAECSCRORSCALCERCOACC |॥२६८॥ Jain Educati o nal For Private Personel Use Only iainelibrary.org Page #555 -------------------------------------------------------------------------- ________________ सुचिरंपि अच्छमाणो नलथंभो उच्छुवाडमझम्मि । कीस न जायइ महुरो? जइ संसग्गी पमाणं ते ॥७३३॥ भावुग अभावुगाणि अ लोए दुविहाणि होति दवाणि । वेरुलिओ तत्थ मणी अभावुगो अन्नदवेहिं ॥७३४॥ जीवो अणाइनिहणो तन्भावणभाविओ अ संसारे। खिप्पं सो भाविजइ मेलणदोसाणुभावेण ॥ ७३५ ॥ अंबस्स य निवस्स य दोण्हंपि समागयाई मूलाई। संसग्गीऍ विणट्ठो अंबो निवत्तणं पत्तो॥ ७३६॥ संसग्गीए दोसा निअमादेवेह होइ अक्किरिया। लोए गरिहा पावे अणुमइमो तह य आणाई॥७३॥दारं। भत्तंपिहु भोत्तवं सम्म बायालदोसपरिसुद्धं । उग्गममाई दोसा ते अ इमे हुंति नायवा ॥ ७३८ ॥ सोलस उग्गमदोसा सोलस उपायणाएँ दोसा उ । दस एसणाऍ दोसा बायालीसं इइ भवंती ॥७३९॥ तत्थुग्गमो पसूई पभवो एमाई हुंति एगट्ठा । सो पिंडस्साहिगओ तस्स य भेया इमे होंति ॥ ७४०॥ आहाकम्मुद्देसिअ पूईकम्मे अ मीसजाए अ । ठवणा पाहुडिआए पाउअरण कीअ पामिचे ॥ ७४१ ॥ परिअहिए अभिहडुन्भिन्ने मालोहडे अ अच्छिज्जे । अणिसिढे अज्झोअर सोलस पिंडुग्गमे दोसा ॥ ७४२ ।। सच्चित्तं जमचित्तं साहूणऽट्ठाइ कीरई जं च । अचित्तमेव पच्चइ आहाकम्मं तयं भणि ॥ ७४३ ॥ उद्देसिअ साहुमाई उमच्चए भिक्खविअरणं जं च । उद्धरिअं मीसे तविअं उद्देसिअं तं तु ॥ ७४४॥ कम्मावयवसमेअं संभाविजइ जयं तु तं पूई । पढमं चिअ गिहिसंजयमीसुवखडाइमीसं तु ॥ ७४५॥ साहोभासिअखीराइठावणं ठवण साहुणहाए । सुहुमेअरमुस्सक्कणमवसक्कणमो य पाहुडिआ ॥ ७४६॥ पायणाएँ दोममाई दोसाअणुमइमोत परिजमचित्तं साहूणहाइ कारविअरणं जं च । उद्धरिगाहसंजयमीसुवखडाइमापाहुडिआ ॥ ७४६ For Private 3. Personal Use Only Jan Educator minelibrary.org Page #556 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा ॥२६९॥ Jain Education नीअदुवारंधारे गवक्खकरणाइ पाउकरणं तु । दवाइएहिं किणणं साहूणढाए कीअं तु ॥ ७४७ ॥ पामिचं जं साहूणऽट्ठा उच्छिदिडं दिआवेइ । पल्लहिउं च गोरसमाई परिअहिअं भणिअं ॥ ७४८ ॥ सग्गामपरग्गामा जमाणिउं आहडंति तं होइ । छगणाइणोवलित्तं उम्मिंदिअ जं तमुभिण्णं ॥ ७४९ ॥ मालोहडं तु भणिअं जं मालाईहिं देह घेत्तूणं । अच्छिनं च अछिंदिअ जं सामी भिमाईणं ॥ ७५० ॥ अणिसिहं सामन्नं गोट्ठिअभत्ताइ ददउ एगस्स । सट्ठा मूलाद्दहणे अज्झोअर होइ पक्खेवो ॥ ७५१ ॥ कम्मुद्देसिअचरिमतिग पूइअं मीस चरिमपाहुडिआ । अज्झोअर अविसोहिअ विसोहिकोडी भवे सेसा ||७५२ || उपायण संपायण निवत्तणमो अ हुंति एगट्ठा। आहारम्मिह पगया तीऍ य दोसा इमे होंति ॥ ७५३ ॥ धाई दूइ निमित्ते आजीव वणिमगे तिमिच्छा य । कोहे माणे माया लोहे अ हवंति दस एए ॥ ७५४ ॥ पुपिच्छासंभव विज्जा मंते अ चुण्ण जोगे अ । उप्पायणाऍ दोसा सोलसमे मूलकम्मे अ ॥ ७५५ ॥ धात्तणं करेई पिंडत्थाए तहेव दूद्दत्तं । तीआइनिमित्तं वा कहेइ जायाइ वाऽऽजीवे ॥ ७५६ ॥ जो जस कोई भत्तो वणेइ तं तप्पसंसणेणेव । आहारट्ठा कुणइ व मूढो मुहुमेअरतिगिच्छं ॥ ७५७ ॥ कोहष्फलसम्भावणपडुपण्णो होइ कोहपिंडो उ । गिहिणो कुणइऽभिमाणं मायाऍ दवावए तहय ॥ ७५८ ॥ अतिलोभा परिअडइ आहारट्ठा य संथवं दुविहं । कुणइ पउंजइ विज्जं मंतं चुण्णं च जोगं च ॥ ७५९ ॥ गब्र्भपरिसाडणाइ व पिंडत्थं कुणइ मूलकम्मं तु । साहुसमुत्था एए भणिआ उप्पायणादोसा || ७६० ।। मिक्षा दोषाः ॥ २६९॥ elibrary.org Page #557 -------------------------------------------------------------------------- ________________ ASSASSARGASARE एसण गवेसणण्णेसणा य गहणं च होंति एगट्ठा । आहारम्मिह पगया तीऍ य दोसा इमे हंति ॥ ७६१॥ संकि मक्खिअ णिक्खित्त पिहिअ साहरिअदायगुम्मीसे। अपरिणय लित्त छड्डिअ एसणदोसा दस भवंति ॥ ७६२ ॥ कम्माइ संकिइ (संकइ) तयं मक्खिअमुदगाइणा उ जं जुत्तं । णिक्खित्तं सच्चित्ते पिहिअं तु फलाइणा थइ ॥ ७६३ ॥ मत्तगगयं अजोग्गं पुढवाइसु छोदु देह साहरि। दायग बालाईआ अजोग बीजाइ उम्मीसं ॥७६४ ॥ अपरिणयं दत्वं चिअ भावो वा दोण्ह दाण एगस्स । लित्तं वसाइणा छद्दिअंतु परिसाडणावंतं ॥ ७६५ ॥ एवं बायालीसं गिहिसाहूभयसमुद्भवा दोसा । पंच पुण मंडलीए णेआ संजोअणाईआ॥ ७६६ ॥ संजोअणा पमाणे इंगाले धूम कारणे चेव । उवगरणभत्तपाणे सबाहिरब्भंतरा पढमा ॥ ७६७ ॥ बत्तीसकवल माणं रागद्दोसेहिं धूमइंगालं । वेआवच्चाईआ कारणमविहिम्मि अइयारो ॥ ७६८ ॥ दारं उवगरणंपि धरिजा जेण न रागस्स होइ उप्पत्ती। लोगम्मि अ परिवाओ विहिणा य पमाणजुत्तं तु॥७६९।। दुविहं उवहिपमाणं गणणपमाणं पमाणमाणं च । जिणमाइआण गणणापमाणमेअं सुए भणि ॥ ७७० ॥ जिणा बारसरूवाणि, थेरा चोद्दसरूविणो । अजाणं पन्नवीसं तु, अओ उहूं उवग्गहो ॥ ७७१ ॥ पत्तं पत्ताबंधो पायढवणं च पायकेसरिआ । पडलाई रयत्ताणं च गोच्छओ पायणिजोगो ॥७७२॥ MEROLOROSCAR- 54-EARCASA Jain Educa t ional For Private & Personel Use Only Pillainelibrary.org Page #558 -------------------------------------------------------------------------- ________________ श्रीपश्चव. ३ वयठ उपकरणानि वणा ..उण सवास । एसेव होइ निअमा पकप्पभासे जो भणि ॥२७॥ MordNCESARGAMMAR तिण्णेव य पच्छागा रयहरणं चेव होइ मुहपोती। एसो दुवालसविहो उवही जिणकप्पियाणं त क बारसविहोऽवि एसो उक्कोस जिणाण न उण ससि । एसेव होइ निअमा पकप्पभासे जओ भणिअं॥७७४|| बिअतिअचउक्कपणगं नवदसएक्कारसेव वारसगं। एए अट्ठ विअप्पा उवहिमि उ होंति जिणकप्पे ॥७७६॥ रयहरणं मुहपोत्ती दुविहो कप्पेकजुत्त तिविहो उ । रयहरणं मुहपोत्ती दुकप्प एसो चउद्धा उ ।। ७७६॥ तिपणेव यं पच्छागा रयहरणं चेव होइ मुहपोती। पाणिपडिग्गहिआणं एसो उवही उ पंचविहो॥७॥ पत्तगधारीणं पुण णवाइभेया हवंति नायवा । पुत्रुत्तोवहिजोगो जिणाण जा बारसुक्कोसो॥७७८ ॥ एए चेव दुवालस मत्तग अइरेग चोलपट्टो अ। एसो अ चोद्दसविहो उवही पुण थेरकप्पंमि ॥ ७७९॥ पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिआ । पडलाइँ रयत्ताणं गोच्छओ पायणिज्जोगो ॥ ७८०॥ एए चेव उ तेरस अभिन्नरूवा हवंति विणेआ। उवहि विसेसा निअमा चोद्दसमे कमढए चेव ॥ ७८१॥ उग्गहऽणतगपट्टो अड्रोरुअ चलणिआ य बोद्धवा । अभितरवाहिणिअंसणी अ तह कंचुए चेव ॥ ७८२॥ ओकच्छिअवेकच्छिअ संघाडी चेव खंधकरणी अ। ओहोवहिम्मि एए अजाणं पण्णवीसं तु ॥ ७८३ ॥ एसो पुण सवेसिं जिणाइआणं तिहा भवे उवही । उक्कोसगाइभेओ पच्छित्ताईण कजम्मि ॥ ७८४ ॥ उक्कोसओ चउद्धा चउ छद्धा होइ मज्झिमो उवही । चउहा चेव जहण्णो जिणथेराणं तयं वोच्छं ॥७८५ ॥ तिन्नेव य पच्छागा पडिग्गहो चेव होइ उक्कोसो। गोच्छय पत्तगठवणं मुहणंतग केसरि जहण्णो ॥ ७८६॥ CROCOCOCCARDAGACASCAC4 २७०॥ JainEducation For Private Personel Use Only inelibrary.org Page #559 -------------------------------------------------------------------------- ________________ पडलाई रयत्ताण पत्ताबंधो जिणाण रयहरणं । मज्झो पट्टगमत्तगसहिओ एसेव थेराणं ॥७८७॥ उक्कोसो अट्टविहो मज्झिमओ होइ तेरस विहो उ । अवरो चउविहो खलु अजाणं होइ विणेओ ॥७८८॥ तिण्णेव य पच्छागा अभितरवाहिणिवसणी चेव । संघाडि खंधकरणी पत्तं उक्कोस उवहिम्मि ॥ ७८९ ॥ पत्ताबंधो पडला रयहरणं मत्त कमढ रयताणं । उग्गहपट्टो अड्डोरु चलणि उक्कच्छिवेकच्छी ॥७९०॥ मुहपोती केसरिआ पत्तवणं च गोच्छओ चेव । एसो चउबिहो खलु अजाण जहण्णओ उवही ॥७९१ ॥ तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं अइरेगयरं तु उकोसं ॥७९२॥ इणमन्नं तु पमाणं णिअगाहारा होइ निष्फन्नं । कालप्पमाणसिद्धं उअरपमाणेण य वयंति ॥ ७९३ ॥ उकोसतिसामासे दुगाउअहाणमागओ साह। चउरंगुलूण भरिअं जं पजत्तं तु साहुस्स ॥ ७९४ ॥ एवं (यं) चेव पमाण सविसेसयरं अणुग्गहपवत्तं । कतारे दुभिक्खे रोहगमाईसु भइअधं ॥ ७९५ ॥ वेआवच्चकरो वा गंदीभाणं धरे उवग्गहि। सो खलु तस्स विसेसो पमाणजुत्तं तु सेसाणं ॥ ७९६ ॥ दिज्जाहि भाणपूरं तु रिद्धिमं कोइ रोहमाईसु । तहियं तस्सुवओगो सेसं कालं पडिकुट्ठो ॥ ७९७ ॥ पत्ताबंधपमाणं भाणपमाणेण होइ कायवं । जह गंठिम्मि कयम्मी कोणा चतुरंगुला होति ॥ ७९८ ॥ पत्तगठवणं तह गोच्छ ओ अ पायपडिलेहणीचेव । तिण्हपिऊपमाणं विहत्थि चउरंगुलं चेव ।। ७१९॥ रयमाइरक्खणहा पत्ताबंधो अ पत्तठवणं च । होइ पमजणहे तु गोच्छ ओ भाणवत्थाणं ॥ ८०० ॥ णिअगाहाराल मज्झिम पमाणाचविहो खलु अच्छ maan पञ्चव.४६ Jain Educaton Intematosa For Private & Personel Use Only Page #560 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा -XAMSCARECHED ॥२७१॥ पायपमज्जणहउं केसरिआ इत्थ होइ नायवा । पडलसरूवपमाणाइ संपयं संपवक्खामि ॥ ८०१॥ उपकरणाजेहिं सविआ ण दीसह अंतरिणो तारिसा भवे पडला । दानामानं प्रतिषिण व पंच व सत्त व कयलीपत्तोवमा सुहमा ( लहुया)॥ ८०२॥ योजनंच गिम्हासु तिन्नि पडला चउरो हेमंत पंच वासासु । उक्कोसगा उ एए एत्तो पुण मज्झिमे वोच्छं ॥८०३॥ गिम्हासु हुंति चउरो पंच य हेमंति छच्च वासासु । एए खलु मज्झिमगा एत्तो उ जहन्नए वोच्छं ॥ ८०४॥ गिम्हासु पंच पडला छप्पुण हेमंति सत्त वासासु । तिविहम्मि कालछेए पायावरणा भवे पडला ॥ ८०५ ॥ अड्डाइज्जा हत्था दीहा बत्तीसअंगुला रुंदा । बिइअं पडिग्गहाओ ससरीराओ उ निप्फन्नं ॥ ८०६॥ पुप्फफलोदगरयरेणुसउणपरिहार एयरक्खट्ठा । लिंगस्स य संवरणे वेओदयरक्खणे पडला ॥८०७॥ माणं तु रयत्ताणे भाणपमाणेण होइ निष्फन्नं । पायाहिणं करितं मज्झे चउरंगुलं कमइ ॥ ८०८॥ मूसगरय उकेरे वासे सिण्हा रए अ रक्खट्टा । होति गुणा रयताणे एवं भणिआ जिणिदेहिं ॥ ८०९॥ छक्कायरक्खणहा पायग्गहणं जिणेहि पन्नत्तं । जे अ गुणा संभोगे हवंति ते पायगहणेऽवि ॥ ८१०॥ अतरंतबालवुड्डा सेहाऽएसा गुरू असहुवग्गो। साहारणोग्गहालद्धिकारणा पायगहणं तु ।। ८११ ॥ कप्पा आयपमाणा अड्डाइज्जा उ आयया हत्था । दो चेव सुत्तिआ उन्निओ अ तइओ मुणेयचो ॥ ८१२॥ ॥२७१!! तणगणानलसेवानिवारणा धम्मसुकझाणहा । दिट्ट कप्पग्गहणं गिलाणमरणद्वया चेव ॥८१३॥ Cksi For Private & Personel Use Only Wjainelibrary.org Page #561 -------------------------------------------------------------------------- ________________ Jain Educat बत्तीसंगलदीहं चवीसं अंगुलाई दंडो से । सेस दसा पडिपुण्णं रयहरणं होइ माणेणं ॥ ८१४ ॥ आयाणे निक्खेवे ठाणनिसीअणतुअट्टसंकोए । पुत्रिं पमज्जणट्टा लिंगडा चैव रयहरणं ॥ ८१५ ॥ चउरंगुलं विहत्थी एअं मुहणंतगस्स उ पमाणं । बीओवि अ आएसो मुहम्पमाणाउ निष्पन्नं ॥ ८१६ ॥ संपातिमरय रेणूपमजणट्ठा वयंति मुहपोती । णासं मुहं च बंधह तीए वसहीं पमजंतो ॥ ८१७ ॥ जो मागहओ पत्थो सविसेसयरं तु मत्तगपमाणं । दोस्रुवि दवरगहणं वासावासे अ अहिगारो ॥ ८१८ ॥ सूबोदणस्स भरिओ दुगाउअद्वाणमागओ साहू । भुंजइ एगट्ठाणे एअं किर मत्तगपमाणं ॥ ८१९ ॥ आयरिए अ गिलाणे पाहुणए दुल्लभे असंधरणे । संसत्तभत्तपाणे मत्तयभोगो अणुन्नाओ ॥ ८२० ॥ दुगुणो चउरगुणो वा हत्थो चउरस्स चोलपट्टो उ । थेरजुवाणाणऽट्ठा सण्हे थुलम्म अ विभासा ॥ ८२१ ॥ dasवावडे वाइए अ ही खद्धपजणणे चेद । तेसिं अणुग्गहडा लिंगुदयहा य पट्टो उ ।। ८२२ ॥ पत्ताण पमाणं दुहावि जह वण्णिअं तु थेराणं । मोतूण चोलपहं तहेव अजाण दद्रुवं ।। ८२३ ।। कमढपमाणं उदरप्पमाणओ संजईण विष्णेअं । सइगहणं पुण तस्सा लहुसगदोसा इमासिं तु ॥ ८२४ ॥ अह उग्गहणंतग णावसंटिअं गुज्झदेसरक्खट्टा । तं पुण सरुवमाणे घणम सिणं देहमासज्ज || ८२५ ॥ पट्टोवि होइ तासिं देहपमाणेण चेव विष्णेओ । छायंतोगहणंतग कडिबंधो मल्लकच्छा व ॥ ८२६ ।। अद्धोरुगोऽवि ते दोsवि गिहिउं छायए कडीभागं । जाणुपमाणा चलणी असीविआ लेखिआए व ||८२७|| mational jainelibrary.org Page #562 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा आर्योपक रणानि औपग्रहिकोपधिश्च ॥२७॥ अंतोनिअंसणी पुण लीणा कडि जाव अद्धजंघाओ। बाहिरिआ जा खलुगा कडीह दोरेण पडियद्धा ॥८२८॥ छाएइ अणकईए गंडे पुण कंचुओ असीविअओ। एमेव य उकच्छिय सां वरं दाहिणे पासे॥८२९॥ वेकच्छिआ उ पट्टो कंचुअमुक्कच्छिअंच छाईती । संघाडीओ चउरो तत्थ दुहत्था उवसयम्मि ॥८३०॥ दोन्नि तिहत्थायामा भिक्खट्ठा एक एक उच्चारे । ओसरणे चउहत्था निसण्णपच्छायणे मसिणा ॥ ८३१॥ खंधेगरणी चउहत्यवित्थडा वायविहुयरक्खट्ठा । दारं । खुजकरणीवि कीरइ रूववईए कुडहहेऊ ॥ ८३२॥ संघाइमे परो वा सोऽवेसो समासओ उवही। पासगवद्धमझुसिरो जं वाऽऽइण्णं तयं णेअं॥ ८३३॥ पीढग निसिज दंडग पमजणी घट्टए डगलमाई । पिप्पलग सूई नहरणि सोहणगदुगं जहण्णो उ॥ ८३४ ॥ वासत्ताणे पणगं चिलिमिणिपणगं दुगं च संथारे । दंडाईपणगं पुण मत्तगतिग पायलेहणिआ॥ ८३५॥ चम्मतियं पदृदुगं नायचो मज्झिमो उवहि एसो। अजाण वारओ पुण मज्झिमओ होइ अइरित्तो॥ ८३६॥ अक्खग संथारो वा एगमणेणंगिओ अ उक्कोसो। पोत्थगपणगं फलगं उक्कोसोवग्गहो सवो ॥८३७॥ ओहेण जस्स गहणं भोगो पुण कारणास ओहोही। जस्स उ दुगंपि निअमा कारणओसोउवग्गहिओ॥८३८॥ मुच्छाबहिआणेसोसम्मंचरणस्स साहगो भणिओ। जुत्तीए इहरा पुण दोसा इत्थंपि आणाई ॥ ८३९॥ दारं। कायवं च मइमया सत्तऽणुरूवं तवोवहाणंति । सुत्तभणिएण विहिणा सुपसत्थं जिणवराइण्णं ॥ ८४०॥ तित्थयरो चउनाणी सुरमहिओसिज्झिअवय धुवम्मि।अणिमूहिअबलविरिओतवोवहाणम्मि उजमइ ॥८४१॥ Jain Educa t ional For Private Personal use only W ainelibrary.org Page #563 -------------------------------------------------------------------------- ________________ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअत्रं सपञ्चवायम्मि माणुस्से ? ॥ ८४२ ॥ वयरक्खणं परं खलु तवोवहाणम्मि जिणवरा बिंति । एत्तो उ गुणविवड्डी सम्मं निअमेण मोक्खफला ॥। ८४३ ॥ सुहजोगबुद्दिजणयं सुहझाणसमन्निअं अणसणाई । जमणासंसं तं खलु तवोवहाणं मुणे अहं ॥ ८४४ ॥ अणसणमूणोअरिआ वित्तीसंखेवणं रसञ्चाओ । कायकिलेसो संलीणया य बज्झो तवो होई ॥। ८४५ ॥ पायच्छितं विणओ बेआवचं तहेव सज्झाओ । झाणं उस्सग्गोऽविअ अभितरओ उ नायवो ॥ ८४६ ॥ नो असणाइविरहा पाएण चएह संपयं देहो । चिअमंससोणिअत्तं तम्हा एअंपि कायवं ॥ ८४७ ॥ चिअमंससोणिअस्स उ असुहपवित्तीऍ कारणं परमं । संजायइ मोहुदओ सहकारिविसेसजोएणं ॥ ८४८ ॥ सह तम्भि विवेगीवि हु साहेइ ण निअमओ निअं कज्जं । किं पुण तेण विणो अदीहदरिसी अ तस्सेवी ? || ८४९|| तम्हा असणावि पीडाजणगंपि ईसि देहस्स । बंभं व सेविअवं तवोवहाणं सया जइणा ॥ ८५० ॥ सिअ णो सुहासयाओ सुओवउत्तस्स मुणिअतत्तस्स । बंभंमि होइ पीडा संवेगाओ अ भिक्खुस्स ॥। ८५१ ॥ तुल्लमिअमणसणाओ न य तं सुहझाणवाहगंपि इहं । कायवंति जिणाणा किंतु ससत्तीऍ जइअत्रं ॥ ८५२ ॥ ता जह न देहपीडा ण यादि चिअमंससोणिअत्तं तु । जह धम्मझाणवुट्टी तहा इमं होइ काय ॥ ८५३ ॥ पडिवज्जइ अ इमं खलु आणाआराहणेण भवस्स । सुहभावहे भावं कम्मखय व समभा (भ) वेण ॥ ८५४ ॥ एवं अणुभवसिद्धं जइमाईणं विसुद्ध भावाणं । भावेणऽण्णेसिंपि अ रायाणिदेसकारीणं ॥ ८५५ ।। 1 Page #564 -------------------------------------------------------------------------- ________________ तपसः श्रीपञ्चव. ३ वयठवणा ROCCORGANGACASSOCIOUS एएण जंति केई नाणसणाई दुहंपि (ति) मोक्खंगं । कम्मविवागत्तणओ भणंति एअंपि पडिसिदam जं इय इमं न दुक्खं कम्मविवागोऽवि सबहा जेवं। खाओवसमिअभावे एअंति जिणागमे भणिअं॥८५७॥ ताकतंव्यता खंताइ साहुधम्मे तवगहणं सो खओवसमिअम्मि । भावम्मि विनिहिहो दुक्खं चोदइअगे सवं ॥ ८५८॥ ण य कम्मविवागोऽविहु सबोऽविहु सबहाण मोक्खंगं। सुहसंबंधी जम्हा इच्छिज्जइ एस समयम्मि ॥८५९॥ जे केइ महापुरिसा धम्माराहणसहा इहं लोए । कुसलाणुवंधिकम्मोदयाइओ ते विनिद्दिट्टा ॥ ८६०॥ न कयाइ खुद्दसत्ता किलिट्ठकम्मोदयाओं संभूआ। विसकंटगाइतुल्ला धम्मम्मि दढं पयति ॥ ८६१॥ कुसलासयहेऊओ विसिट्ठसुहहेउओ अणिअमेणं । सुद्धं पुन्नफलं चिअ जीवं पावा णिअत्तेइ ॥ ८६२॥ अलमित्थ पसंगेणं बझंपि तवोचहाणमो एवं । कायवं बुद्धिमया कम्मक्खयमिच्छमाणेणं ॥ ८६३ ॥ अभितरं तु पायं सिद्धं सबेसिमेव उ जईणं । एअस्स अकरणं पुण पडिसिद्धं सवभावेण ॥ ८६४ ॥ दारं सम्म विआरिअवं अत्थपदं भावणापहाणेणं । विसए अ ठाविअवं बहुस्सुअगुरुसयासाओ ॥ ८६५॥ जइ सुहुमइआराणं बंभीपमुहाइफलनिआणाणं । जं गरुअं फलमुत्तं एअंकह घडइ जुत्तीए ? ॥ ८६६॥ सइ एअम्मि अ एवं कहं पमत्ताण धम्मचरणं तु । अइआरासयभूआण हंदि मोक्खस्त उत्ति ॥८६७॥ ॥२७३॥ एवं च घडइ एयं पवजिउं जो तिगिच्छमइआरं। सुहुमंपि कुणइ सो खलु तस्स विवागम्मि अइरोद्दो॥८६८॥ पडिववखज्झवसाणं पाएणं तस्स खवणहेऊवि । णालोअणाइमित्तं तेसिं ओघेण तब्भावा ।। ८६९॥ Jain Education For Private & Personel Use Only K ainelibrary.org Page #565 -------------------------------------------------------------------------- ________________ Jain Education ional एव पत्तापि हु पर अइआरं विवक्खहेऊणं । आसेवणे ण दोसोत्ति धम्मचरणं जहाऽभिहिअं ॥ ८७० ॥ सम्भं कयपडिआरं बहुअंपि विसं न मारए जह उ । थेवंपि अ विवरीअं मारइ एसोवमा एत्थ ॥ ८७१ ॥ जे पडिआरविरहिआ माइणो तेसि पुण तयं बिंति । दुग्गहिअसराहरणा अणिफलयंपिमं भणिअं ॥ ८७२ ॥ खुद्दइआराणं चिअ मणुआइस असुहमो फलं नेअं । इअरेसु अ निरयाइसु गुरुअं तं अन्नहा कत्तो ? ॥ ८७३ ॥ एवं विआरणाए सह संवेगाओ चरणपरिवुड्डी । इहरा समुच्छिमपाणितुल्ला होइ दोसा य ॥। ८७४ | दारं एवं पवमाणस्स कम्मदोसा य होज इत्थीसु । रागोऽहवा विणा तं विहिआणुट्टाणओ चैव ॥ ८७५ ॥ सम्मं भावे अवाई असुहमणहत्थि अंकुससमाई । विसयविसागयभूआई णवरं ठाणाई एआई ॥ ८७६ ॥ विजम्मि मसाणाइस ठिएण गीअत्थसाहसहिएणं । भावेअवं पदमं अथिरत्तं जीवलोअस्स ॥ ८७७ ॥ जी जोवणमिट्टी पिअसंजोगाइ अस्थिरं सवं । विसमखरमारुआहयकुसग्गजलबिंदुणा सरिसं ॥ ८७८ ॥ विया यदुक्वा चिंतायासबहुदुक्ख संजणणा । माइंदजालसरिसा किंवागफलोवमा पावा || ८७९ ॥ तत्तो अ माइगामस्स निआणं रुहिरमाइ भाविज्जा । कलमलगमंससोणिअपुरीसपुण्णं च कंकालं ॥ ८८० ॥ तस्सेव य समरागाभावं सह तम्मि तह विचिंतिजा । संझभगाण व सया निसग्गचलरागयं चैव ॥ ८८१ ॥ असदारंभाण तहा सद्देसिं लोगगरहणिजाणं । परलोअवेरिआणं कारणयं चैव जत्तेणं ॥ ८८२ ॥ ainelibrary.org Page #566 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा ॥ २७४ ॥ तस्सेव यानिलानलभुअगेहिंतोऽवि पासओ सम्मं । पगई दुग्गिज्झस्स व मणस्स दुग्गिज्झयं चेत्र ॥ ८८३ ॥ जच्चाइगुणविभूसिअवरधवणिरविक्खयं च भाविज्जा । तस्सेव य अइनिअडीपहाणयं चेव पावस्स ॥ ८८४ ॥ चिंतेइ कज्जमन्नं अण्णं संठवइ भासए अन्नं । पाढवइ कुणइमन्नं मायग्गामो निअडिसारो ॥ ८८५ ॥ तस्सेव य झाएजा भुज्जो पयईअ णीयगामित्तं । सइसोक्खमोक्खपावगसज्झाणरिवृत्तणं तहय ॥ ८८६ ॥ अच्चुग्गपरम संतावजणगनिरयाणलेगउत्तं । तत्तो अविरत्ताणं इहेव पसमाइला भगुणं ॥ ८८७ ॥ पर लोगम्मि असइ तद्विरागबीजाओं चेव भाविजा । सारीरमाणसाणेगदुक्खमोक्खं सुसोक्खं च ॥ ८८८ ॥ भावे माणस इमं गाढं संवेगसुद्धजोगस्स । खिज्जइ किलिङकम्मं चरणविसुद्धी तओ निअमा ॥ ८८९ ॥ जो जेणं बाहिर दोसेणं चेयणाइविसएणं । सो खलु तस्स विवक्खं तविसयं चेव भाविज्जा ।। ८९० ॥ अमिराभावे तरसेव उवजणाइसंकेसं । भाविज धम्महेउं अभावमो तह य तस्सेव ॥ ८९१ ॥ दोसम्म असइ मित्तिं माइताई अ सहजीवाणं । मोहम्मि जहाथूरं वत्थुसहावं सुपणिहाणं ॥ ८९२ ॥ एत्थ उ वयाहिगारापायं तेसि पडिवक्खमो विसया । थाणं च इत्थिआओ तेसिंति विसेस उचएसो ॥ ८९३ ॥ जह चेव असुहपरिणामओ य दढ बंधओ हवइ जीवो । तह चैव विवक्खंमी खवओ कम्माण विन्नेओ ।। ८९४ ।। दारं अप्पडिबद्धो अ सया गुरुवएसेण सङ्घभावेसु । मासाहविहारेणं विहरिज्ज जहोचिअं नियमा ।। ८९५ ॥ Jain Education national अर्थपदविचारणा भावना च ॥ २७४ ॥ ainelibrary.org Page #567 -------------------------------------------------------------------------- ________________ मोत्तूण माकप्पं अन्नो सुत्तम्मि नत्थि उ विहारो । ता कहमाइग्गहणं? कज्जे ऊणाइभावाओ ॥ ८९६ ॥ अपि गुरुविहाराओ बिहारी सिद्ध एव एअस्स । भेएण कीस भणिओ ? मोहजयट्ठा धुवो जेणं ॥ ८९७ ॥ इयरेसि कारणेणं नीआवासोऽवि दवओ हुज्जा । भावेण उ गीआणं न कयाइ तओ विहिपराणं ॥ ८९८ ॥ गोअरमाईआणं एत्थं परिअत्तणं तु मासाओ । जहसंभवं निओगो संथारम्मी विही भणिओ ।। ८९९ ॥ अस्सवि पडिसेहो निअमेणं दबओवि मोहुदए । जइणो विहारखावणफलमित्य विहारगहणं तु ॥ ९०० ॥ आईओचिअ पडिबंधवजगत्थं च हंदि सेहाणं । विहिफासणत्थमहवा सेहविसेसाइविसयं तु ॥ ९०९ ॥ दारं सज्झायाईसंतो तित्थयरकुलाणुरुवधम्माणं । कुज्जा कहं जईणं संवेगविवगं विहिणा ॥ ९०२ ॥ जिणधम्म सुट्ठिणं सुणिज चरिआई पुसाहूणं । साहिजइ अन्नेसिं जहारिहं भावसाराई ॥ ९०३ ॥ भयवं दसन्नभद्दो सुदंसणो थूलभद्द वइरो अ । सफलीकयगिहचाया साहू एवंविहा होंति ॥ ९०४ ॥ अणुमो मो तेसिं भगवंताण चरिअं निरइआरं । संवेगबहुलयाए एव विसोहिज अप्पाणं ॥ ९०५ ॥ इअ अप्पणो थिरत्तं तक्कुलबत्ती अहंति बहुमाणा । तद्धम्मसमायरणं एवंपि इमं कुसलमेव ॥ ९०६ ॥ अण्णेसिपि अ एवं थिरत्तमाईणि होंति निअमेणं । इह सो संताणो खलु विकहामहणो मुणे अधो ।। ९०७ ।। विस्सो असियारहिओ एव पयतेण चरणपरिणामं । रक्खिज दुल्लहं खलु लद्धमलद्धं व पाविज्जा ॥ ९०८ ॥ उठावणएचिनिअमा चरणंतिदवओ जेण । साऽभव्वाणवि भणिआ छउमत्थगुरूण सफला य ॥ ९०९ ॥ 1 ainelibrary.org Page #568 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा ॥ २७५ ॥ Jain Educati पायं च तेण विहिणा होइ इमंति निअमो कओ सुत्ते । इहरा सामाइ अमित ओऽवि सिद्धिं गयाऽणता ॥ ९१०॥ असंतगंपि अ विहिणा गुरुगच्छमाइसेवाए। जायमणेगेसि इमं पच्छा गोविंदमाईणं ॥ ९११ ॥ एअं च उत्तमं खलु निवाणपसाहणं जिणा विंति । जं नाणदंसणाणवि फलमेअं चैव निद्दिहं ॥ ९९२ ॥ एएण उ रहिआई निच्छयओ नेअ ताई ताईपि । सफलस्स साहगत्ता पुवायरिआ तहा चाहु ॥ ९९३ ॥ निच्छ्यन अस्स चरणाय विधाए नाणदंसणवहोऽवि । ववहारस्स उ चरणे हयम्मि भयणा उ सेसाणं ॥ ९९४ ॥ णु दंसणस्स सुत्ते पाहनं जुत्तिओ जओ भणिअं । सिज्झति चरणरहिआ दंसणरहिआ न सिज्झति ॥९१५ ॥ एवं दंसणमेव निवाणपसाहगं इमं पन्तं । निअमेण जओ इमिणा इमस्स तब्भावभावित्तं ॥ ९९६ ॥ एअस्स उभावो जह दीणारस्स भूहभावम्मि । इअरेअरभावाओ न केवलातरणं ॥ ९९७ ॥ इअ दंसणप्पमाया सुद्धीओ सावगाइसंपत्ती । नउ दंसणमित्ताओ मोक्खोत्ति जओ सुए भणियं ॥ ९९८ ॥ सम्मत्तंमि उ लद्धे पलिअपुहुत्तेण सावओ होजा । चरणोवसमखयाणं सागर संवंतरा होति ॥ ९९९ ॥ एवं अपरिवडिए सम्मत्ते देवमणुअजम्मेसुं । अन्नयर सेढिवजं एगभवेणं व सवाई ॥ ९२० ॥ नेवं चरणाभावे मोक्खत्ति पडुच भावचरणं तु । दवचरणम्मि भयणा सोमाईणं अभावाओ ॥ ९२९ ॥ तेसिंपि भावचरणं तहाविहं दवचरणपुत्रं तु । अन्नभवाविकखाए विन्नेअं उत्तमत्तेणं ॥ ९२२ ॥ तह चरमसरीरन्तं अणेगभवकुसलजोगओ निअमा । पाविज्जइ जं मोहो अणाइमंतोत्ति दुबिजओ ॥ ९२३ ॥ मासकल्पः सत्कथा चरणस्य मोक्षांगता 1120411 ainelibrary.org Page #569 -------------------------------------------------------------------------- ________________ वलयखणं तु आई । अनुजजोगा खलु न सत्साहपर कयं पसंगेणं RecCOCOCCASSESCELLANESCENESCE. मरुदेविसामिणीए ण एवमेअंति सुधए जेणं । सा खु किल वंदणिज्जा अचंतं थावरा सिद्धा ॥ ९२४ ॥ सच्चमिणं अच्छेरगभूअं पुण भासिअं इमं सुत्ते । अन्नेऽवि एवमाई भणिया इह पुत्वसूरीहिं ॥ ९२५ ॥ उवसग्ग गम्भहरणं इत्थीतित्थं अभाविआ परिसा । कण्हस्स अवरकंका अवयरणं चंदसूराणं ॥९२६॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अहसय सिद्धा। अस्संजयाण पूआ दसवि अणंतेण कालेणं ॥ ९२७ ॥ नणु नेअमिहं पढिअं सचं उवलक्खणं तु एआई। अच्छेरगभूअंपिअ भणिअं नेअंपि अणवरयं ॥ ९२८॥ तहमवत्ताऽभावा पढममणुवट्टणादकालाओ। इत्तरगुणजोगा खलु न सचसाहारणं एअं॥९२९ ॥ इअ चरणमेव परमं निवाणपसाहणंति सिद्धमिणं । तम्भावेऽहिगयं खलु सेसंपि कयं पसंगणं ॥ ९३०॥ एवं वएसु ठवणा समणाणं वनिआ समासेणं । अणुओगगणाणुन्नं अओ परं संपवक्खामि ॥९३१॥ जम्हा वयसंपन्ना कालोचिअगहिअसयलसुत्तत्था । अणुओगाणुनाए जोगा भणिआ जिणिंदेहिं ॥९३२॥ इहरा उ मुसाबाओ पवयणखिंसा यहोइ लोगम्मि । सेसाणवि गुणहाणी तित्थुच्छेओ अ भावेणं ॥ ९३३ ॥ अणुओगो वक्खाणं जिणवरवयणस्स तस्सऽणुण्णाओ।कायवमिणं भवया विहिणा सइ अप्पमत्तेणं ॥९३४॥ कालोचिअतयभावे वयणं निविसयमेवमेअंति । दुग्गयसुअंमि जहिमं दिजाहि इमाई रयणाई ॥९३५॥ किंपि अहिअंपि इमं णालंयणमो गुणेहिं गरुआणं । एत्थं कुसाइतुल्लं अइप्पसंगा मुसाबाओ॥९३६ ॥ अणुओगी लोगाणं किल संसयणासओ दढं होइ । तं अल्लिअंति तो ते पायं कुसलाभिगमहेउं ॥९३७॥ ना कालाणाणं वनिति सिद्धमत्तरगुणजापिक्सविण चंदसरा Jain Educati o nal For Private Personel Use Only Mainelibrary.org Page #570 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणा णुण्णा ॥ २७६ ॥ Jain Education सो वओ बराओ गंभीरपयत्थ भणिहमग्गंमि । एगंतेणाकुसलो किं तेसि कहेइ सुहुमपर्य ? | ९३८ ॥ किंचिभासगं दहूण बुहाण होअवण्णत्ति । पवयणधरो उ तम्मी इअ पवयणखििसमो आ ॥ ९३९ ॥ सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहिआहिअसंपत्ति संसारुच्छेअणिं परमं । ॥ ९४० ॥ अप्पत्तणओ पायं हेआइ विवेगविरहओ वावि । नहु अन्न ओवि सो तं कुणइ अ मिच्छाभिमाणाओ ॥ ९४९ ॥ तो sविता कालेणवि होंति नियमओ चेव । सेसाणवि गुणहाणी इअ संताणेण विन्नेआ ॥ ९४२ ॥ नाणामभावे होइ विसिद्वाणऽणत्थगं सवं । सिरतुंडमुंडणाइवि विवजयाओ जहन्नेसिं ॥ ९४३ ॥ समहविगप्पेणं जहा तहा कयमिणं फलं देइ । अवि आगमाणुवाया रोगचिगिच्छाविहाणं व ॥ ९४४ ॥ इय दवलिंगमित्तं पायमगीआओ जं अणत्थफलं । जायइ ता विष्णेओ तित्युच्छेओ अ भावेणं ॥ ९४५ ॥ कालोचिअत्तत्थे तम्हा सुविणिच्छियस्स अणुओगो । नियमाणुजाणिअवो न सवणओ चैव जह भणिअं ॥ ९४६ ॥ जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ । अविनिच्छिओ अ समए तह २ सिद्धंतपडिणीओ ॥ ९४७ ॥ सवणूपिणीयं सो उत्तममइसएण गंभीरं । तुच्छकहणाए हिट्ठा सेसाणवि कुणइ सिद्धतं ॥ ९४८ ॥ अविणिच्छिओण सम्मं उस्सग्गववायजाणओ होइ। अविसयपओगओ सिं सो सपरविणासओ निअमा ॥ ९४९ ॥ अल्पज्ञे नानुयोगानुज्ञा ॥ २७६ ॥ inelibrary.org Page #571 -------------------------------------------------------------------------- ________________ NAGACAGRAAGRAA%ET-२ अभिमंतिऊण अक्खे बंद दवत्तिाइ ठइअमुहकमलो । माअणुजाणे खमास ता तस्सेव हिअट्ठा तस्सीसाणमणुमोअगाणं च।तह अप्पणो अ धीरो जोगस्सऽणुजाणई एवं ॥ ९५०॥ तिहिजोगम्मि पसत्थे गहिए काले निवेइए चेव । ओसरणमह णिसिज्जारयणं संघट्टणं चेव ॥ ९५१॥ तत्तो पवेइआए उवविसइ गुरू उणिअनिसिजाए। पुरओ अ ठाइ सीसो सम्ममहाजायउवकरणो ॥९५२॥ पेहिंति तओ पोत्तिं तीए अससीसगं पुणो कायं । बारस वंदण संदिस सज्झायं पट्टवामोत्ति ॥९५३॥ पट्टवसु अणुण्णाए तत्तो दुअगावि पट्ठवेइत्ति । तत्तो गुरू निसीअइ इअरोऽवि णिवेअइ तयंति ॥९५४॥ तत्तोऽवि दोऽवि विहिणा अणुओगं पठविंति उवउत्ता । वंदित्तु तओ सीसोअणुजाणावेइ अणुओगो॥९५५॥ अभिमंतिऊण अक्खे वंदइ देवे तओ गुरू विहिणा । ठिअ एव नमोक्कारं कड्डइ नंदिं च संपुन्नं ॥ ९५६ ॥ इअरोऽवि ठिओ संतो सुणेइ पोत्तीइ ठइअमुहकमलो । संविग्गो उवउत्तो अचंतं सुद्धपरिणामो॥९५७ ॥ तो कडिऊण नंदि भणइ गुरू अह इमस्स साहुस्स । अणुओगं अणुजाणे खमासमणाण हत्थेणं ॥ ९५८॥ दवगुणपज्जवेहि अ एस अणुन्नाउ वंदिउं सीसो । संदिसह किं भणामो ? इचाइ जहेव सामइए ॥ ९५९॥ नवरं सम्मं धारय अन्नेसिं तह पवेअह भणाइ । इच्छामणुसहीए सीसेण कयाइ आयरिओ॥९६०॥ तिपयक्खिणीकए तो उवविसए गुरु कए अ उस्सग्गे । सणिसेजत्तिपयक्खिण वंदण सीसस्स वावारो॥१६॥ उवविसइ गुरुसमीवे सो साहइ तस्स तिन्नि वाराओ। आयरियपरंपरएण आगए तत्थ मंतपए ॥ ९६२॥ देहतओ मुट्ठीओ अक्खाणं सुरभिगंधसहिआणं । ववतिआओ सोऽवि अउवउत्तो गिण्हई विहिणा ॥९६३ ॥ पञ्चव.४७ Jain Educati For Private Personal use only Page #572 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा | अनुयोगविधिः ॥२७७॥ SEARCANESARKARGANA उद्देति निसिज्जाओ आयरिओ तत्थ उवविसह सीसो। तो बंदई गुरू तं सहिओ सेसेहिं साहहिं॥९६४॥ भणइ अ कुण वक्खाणं तत्थ ठिओ चेव तो तओ कुणइ। णंदाइ जहासत्ती परिसं नाऊण वा जोग्गं ॥९६६॥ आयरियनिसिज्जाए उवविसणं वंदणं च तह गुरुणो । तुल्लगुणखावणट्ठा न तया दुटुं दुविहंपि ॥९६६॥ वंदंति तओ साहू उट्ठइ अ तओ पुणो णिसिज्जाओ । तत्थ निसीअई गुरू उववूहण पढममन्ने उ ॥९६७॥ धण्णो सि तुम णायं जिणवयणं जेण सबदुक्खहरं । ता सम्ममि भवया पउंजियवं सया कालं ॥९६८॥ इहरा उ रिणं परमं असम्मजोगो अजोगओ अवरो । ता तह इह जइअवं जह एत्तो केवलं होइ ॥९६९॥ परमो अ एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेण ॥९७० ॥ एवं उववूहेउं अणुओगविसजणह उस्सग्गो । कालस्स पडिक्कमणं पवेअणं संघविहिदाणं ॥ ९७१ ।। पच्छा य सोऽणुओगी पवयणकजम्मि निच्चमुज्जुत्तो। जोगाणं वक्खाणं करिज सिद्धतविहिणा उ ॥ ९७२ ॥ मज्झत्था बुद्धिजुआ धम्मत्थी ओघओ इमे जोगा। तह चेव पयत्थाई (य पत्ताई)सुत्तविसेसं समासज्ज ॥९७३॥ मझत्थाऽसग्गाहं एत्तोचिअ कत्थई न कुचंति । सुद्धासया य पायं होति तहाऽऽसन्नभवा य ॥ ९७४ ॥ बुद्धिजुआ गुणदोसे सुहमे तह बायरे य सवत्थ । सम्मत्तकोडिसुद्धे तत्तट्टिइए पवजंति ॥ ९७५ ॥ धम्मत्थी दिहत्थे हढोब पंकम्मि अपडिबंधाउ । उत्तारिजंति सुहं धन्ना अन्नाणसलिलाओ ॥ ९७६ ॥ पत्तो अ कप्पिओ इह सो पुण आवस्सगाइसुत्तस्स । जा सूअगडं ताजं जेणाधीति तस्सेव ॥९७७॥ ॥२७७॥ JainEducati For Private Personel Use Only Page #573 -------------------------------------------------------------------------- ________________ ROGRAMCASSROORDARSHAS छेअसुआईएसु अ ससमयभावेऽवि भावजुत्तो जो। पिअधम्मऽवजभीरू सो पुण परिणामगोणेओ॥९७८ सो उस्सग्गाईणं विसयविभागं जहडिअंचेव । परिणामेइ हि ता तस्स इमं होइ वक्खाणं ॥९७९॥ अइपरिणामगऽपरिणामगाण पुण चित्तकम्मदोसेणं । अहियं चिअ विष्णेयं दोसुदए ओसहसयाणं ॥९८०॥17 तेसि तओच्चिय जायइ जओ अणत्थो तओण तं मइमं । तेसिं चेव हियहा करिज पुज्जा तहा चाह॥९८१॥ आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ ९८२ ॥ न परंपरयावि तओ मिच्छाभिनिवेसभाविअमईओ। अन्नेसिंऽपिअ जायइ पुरिसत्थो सुडरूवो अ॥९८३ ॥ अविअ तओ चिअ पायं तम्भावोऽणाइमंति जीवाणं । इअ मुणिऊण तयत्थं जोगाण करिज वक्खाणं॥९८४॥ उवसंपण्णाण जहाविहाणओ एव गुणजुआणपि । सुत्तत्थाइकमेणं सुविणिच्छिअमप्पणा सम्मं ॥९८५ ॥| उवसंपयाय कप्पो सुगुरुसगासे गहिअसुत्तत्थो। तदहिगगहणसमत्थेऽणुन्नाओ तेण संपजे ॥ ९८६ ॥ | अप्परिणयपरिवार अप्परिवारं च णाणुजाणाये। गुरुमेसोऽवि सयं विअ एतदभावे ण धारिजा ॥९८७॥ संदिट्ठोसंदिहस्स अंतिए तत्थ मिह परिचाओ (च्छा उ) साहु अमग्गे चोअण तिदु (गु)वरि गुरुसम्मए चागो ॥९८८॥ गुरुफरुसाहिगकहणे सुजोगओ अह निवेअणं विहिणा। सुअखंधादो निअमो आहवऽणुपालणा चेव ॥९८९॥ अस्सामित्तं पूआ इअराविक्खाए जीअ सुहभावा । परिणमइ सुअं आहत्वदाणगहणं अओ चेव ॥ ९९० ॥ Jain Educat i onal For Private & Personel Use Only Mainelibrary.org Page #574 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा ॥२७८॥ CADRESCAMGAOCCAMECEMEROCOGA अह वक्खाणेअचं जहा जहा तस्स अवगमो होइ । आगमिअमागमेणं जुत्तीगम्मं तु जुत्तीए ॥ ९९१ ॥ उपसंपन्यजम्हा उ दोण्ह वि इहं भणि पन्नवगकहणभावाणं । लक्खणमणघमईहिं पुवायरिएहिं आगमओ॥९९२॥ वस्था कथजो हेउवायपक्खम्मि हेउओ आगमे अ आगमिओ। सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो ॥९९३॥ नविधिः आणागिज्झो अत्थो आणाए चेव सो कहेयवो। दिहतिअ दिटुंता कहणविहि विराहणा इहरा ॥ ९९४॥ तो आगमहे उगयं सुअम्मि तह गोरवं जणंतेणं । उत्तमनिर्दसणजुअं विचित्तणयगम्भसारं च ॥ ९९५॥ भगवंते तप्पच्चयकारि (य) गंभीरसारभणिइहिं । संवेगकरं निअमा वक्खाणं होइ कायवं ॥ ९९६॥ होंति उ विवजयम्मी दोसा एत्थं विवजयादेव । ता उवसंपन्नाणं एवं चिअ बुद्धिमं कुज्जा ॥ ९९७॥ कालोऽवि वितहकरणे गंतेणेह होइ सरणं तु । णहि एअम्मिवि काले विसाइ सुहयं अमंतजुअं॥ ९९८॥ एत्थं च वितहकरणं नेअं आउटिआउ सबंपि । पावं विसाइतुलं आणाजोगो अ मंतसमो ॥ ९९९ ॥ ता एअम्मिवि काले आणाकरणे अमूढलक्खेहिं । सत्तीए जइअवं एत्थ विही हंदि एसो अ॥१०००॥ मजण निसिज अक्खा किइकम्मुस्सग्ग बंदणं जिहे। भासंतो होइ जिट्ठो न उ पजाएण तो वंदे ॥१००१॥ार ठाणं पमजिऊणं दोन्नि निसिज्जाउ होंति कायवा । एक्का गुरुणो भणिआ बीआ पुण होइ अक्खाणं॥१०.२॥ ॥२७८॥ दो चेव मत्तगाई खेले काइअ सदोसगस्सुचिए । एवंविहोऽवि णिचं वक्खाणिज्जत्ति भावत्थो ॥ १००३॥ जावइआ उ सुणिती सवेवि हु ते तओ अ उवउत्ता। पडिलेहिऊण पोत्तिं जुगवं वंदति भावणया ॥१००४॥ Jain Education Nirational For Private & Personel Use Only D ainelibrary.org Page #575 -------------------------------------------------------------------------- ________________ ACCORRECORDC सवेऽवि उ उस्सग्गं करिति सवे पुणोऽवि वंदति । नासन्ने नाइदूरे गुरुवयणपडिच्छगा होति ॥१००५॥ निहाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुत्वं उवउत्तेहिं सुणेअवं ॥१००६॥ अहिकखंतेहिं सुभासिआई वयणाई अत्थमहुराई । विम्हिअमुहहिं हरिसागएहिं हरिसं जणतेहिं ॥१००७॥ गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवयंति ॥ १००८ ॥ वक्खाणसमत्तीए जोगं काऊण काइआईणं । वंदति तओ जिहँ अण्णे पुत्वचिअ भणंति ॥१००९॥ चोएइ जई जिट्टो कहिंचि सुत्तत्थधारणाविकलो। वक्खाणलद्धिहीणो निरत्ययं वंदणं तम्मि ॥१०१०॥ अह वयपरिआएहिं लहुओऽविहु भासगो इह जिट्ठो।रायणिअवंदणे पुण तस्सऽवि आसायणा भंते॥१०११॥ जइऽवि वयमाइएहिं लहुओ सुत्तत्थधारणापड्डुओ। वक्खाणलद्धिमं जो सो चिअ इह धिप्पई जिट्ठो॥१०१२॥ आसायणावि नेवं पडुच्च जिणवयणभासगं जम्हा । वंदणगं रायणिओ तेण गुणेणंपि सो चेव ॥१०१३ ॥ ण वयो एत्थ पमाणं ण य परिआओ उनिच्छयणएणं । ववहारओ उजुज्जइ उभयणयमयं पुण पमाणं॥१०१४॥ निच्छयओ दुन्नेअं को भावे कम्मि वट्टई समणो ?। ववहारओ उ कीरइ जो पुवठिओ चरित्तम्मि ॥१०१५॥ ववहारोऽवि हु बलवं जं छउमत्थंपि वंदई अरहा । जा होइ अणाभिन्नो जाणतो धम्मयं एयं ॥ १०१६॥ एस्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाउ। भासंतजिट्ठगस्स उ काय होइ किइकम्मं ॥१०१७॥ वक्खाणेअवं पुण जिणवयणं णंदिमाइ सुपसत्थं । जे जम्मि जम्मि काले जावइअं भावसंजुत्तं ॥१०१८॥ AACHCRACKGROCCOLOR en Education tema For Private Personel Use Only Page #576 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुष्णा ॥ २७९ ॥ Jain Education सिस्से वा णाऊ जोग्गयरे केइ दिट्टिवायाई । तत्तो वा निजूढं सेसं ते चैव विअरंति ॥ १०१९ ॥ सम्मं धम्मविसेसो जहिअं कसछेअतावपरिसुद्धो । वणिज्जइ निजूढं एवंविहमुत्तमसुआइ ॥ १०२० ॥ पाणवहाईआणं पावट्टाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो अ विही एस धम्मको । १०२१ ॥ बझाहाणं जेण न बाहिज्जई तयं नियमा । संभवइ अ परिसुद्धं सो उण धम्मम्मि छेउन्ति ॥ १०२२ ॥ जीवाभाववाओ बंधाइपसाहगो इहं तावो । एएहिं सुपरिसुद्धो धम्मो धम्मत्तणमुवेइ ॥ १०२३ ॥ एएहिं जो न सुद्धो अन्नपरंमि उ ण मुटु निवडिओ । सो तारिसओ धम्मो नियमेण फले विसंवयइ ॥ १०२४ ॥ एसो उ उत्तमो जं पुरिसत्थो इत्थ वंचिओ नियमा । वंचिज्जइ सयलेसुं कल्लाणेसुं न संदेहो ॥। १०२५ ॥ एत्थ य अवचिए ण हि वंचिज्जइ तेसु जेण तेणेसो । सम्मं परिक्खि अहो बुहेहिमइनिउणदिट्ठीए ॥। १०२६ ।। कल्लाणाणि अ इहई जाई संपत्तमोक्खबीअस्स । सुरमणुएस सुहाई नियमेण सुहाणुबंधीणि ॥। १०२७ ॥ सम्मं च मोक्खबीअं तं पुण भूअत्थसहहणरुवं । पसमाइलिंगगम्मं सुहायपरिणामरूवं तु ।। १०२८ ॥ तम्मि सह सुहं अं अकलुसभावस्स हंदि जीवस्स । अणुबंधो अ सुहो खलु धम्मपवत्तस्स भावेण ॥ १०२९ ॥ भूअत्थसहाणं च होइ भूअत्थवायगा पायं । सुअधम्माओ सो पुण पहीणदोसस्स वयणं तु ॥ १०३० ॥ जम्हा अपोरिसेअं नेगतेणेह विज्जई वयणं । भूअत्थवायगं न य सर्व अपही दोसस्स ।। १०३१ ॥ आह तओsविण नियमा जायइ भूअत्थसद्दहाणं तु । जं सोऽवि पत्तपुत्रो अनंतसो सङ्घजीवेहिं ।। १०३२ ॥ tional वाचनावि धिः कषच्छेदता पाश्च ॥ २७९ ॥ inelibrary.org Page #577 -------------------------------------------------------------------------- ________________ **** णय अस्थि कोइ अन्नो एत्धं हेऊ अपत्तपुरोत्ति।जमणादौ संसारे केण समणप्पडि(णं सद्धिंण पडि)जोगो१०३३। पच्छावि तस्स घडणे किं कारणमह अकारणं तं तु । निच्चं तभावाई कारणभावे अ णाहेऊ ॥ १०३४॥ तस्सवि एवमजोगा कम्मायत्ता य सवसंजोगा। तंपुक्कोसहिईओ गंठिं जाणंतसो पत्तं ॥ १०३५ ॥ ण य एयभेयओ तं अन्नं कम्म अणेण चरियत्थं । सइभावाऽणाइमया कह सम्मं कालभेएणं?॥१०३६॥ किं अन्नण तओ चिअ पायमिअंजं च कालभेएणं । एत्थवि तओऽवि हेऊ नणु सो पत्तो पुरा बहुहा ॥१०३७॥ सबजिआणं चिअ जं सुत्ते गेविजगेसु उववाओ। भणिओ ण य सो एअंलिंग मोत्तुं जओ भणियं ॥१०३८॥ जे दसणवावन्ना लिंगरगहणं करिति सामण्णे । तेसिं पिअ उववाओ उक्कोसो जाव गेविजा॥ १०३९ ॥ लिंगे अ जहाजोग्ग होइ इमं सुत्तपोरिसाईअं। जं तत्थ निच्चकम्म पन्नत्तं वीअरागेहिं ॥ १०४० ॥ एवं पत्तोऽयं खलु न य सम्मत्तं कहं तओ एअं?। कह सोच्चिअ एअस्स कालभेएण हेउत्ति ।। १०४१॥ भण्णइ पत्तो सो ण उ उल्लसिअंजीववीरिअंकहवि । होउल्लसिए अतयं तंपि अ पायं तओ चेव ॥ १०४२॥ जह खाराईहिंतो असइंपि अपत्तवेहपरिणामो। विज्झइ तेहिंतो चिअ जचमणी सुज्झइ तओ उ ॥१०४३॥ तह सुअधम्माओच्चिय असइंपि अपत्तविरिअपरिणामो। उल्लसई तत्तो चिअ भयो जीवो विसुज्झइ अ॥१०४४ ॥ तस्सेव य (वे)स सहावो जं तावइएसु तह अईएसु । सुअसंजोएसु तओतहाविहं वीरिअंलहइ॥१०४५॥ - COMMARROACA- NAMASCA ** **** Jain Education For Private Personel Use Only Karelibrary.org Page #578 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा ॥ २८० ॥ Jain Education tional 1 आहेवं परिच्चत्तो भवया णिअगोऽत्थ कम्मवाओ उ । भणिअपगाराओ खलु सहाववायन्भुवगमेणं ॥। १०४६ ।। rous एते अम्हाणं कम्मवाय नो इट्ठो । ण य णो सहाववाओ सुअकेवलिया जओ भणिअं ॥ १०४७ ॥ आयरियसिद्धसेणेण सम्मईए पइट्ठिअजसेणं । दूसमणिसा दिवागरकप्पत्तणओ तदक्खेणं ॥ १०४८ ॥ कालो सहाय निअई पुछकथं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥ १०४९ ॥ sa अकालाई अ समुदाएण साहगा भणिआ । जुजंति अ एमेव य सम्मं सङ्घस्स कज्जस्स ॥ १०५० ॥ नवकालाई हिंतो केवलएहिं तु जायए किंचि । इह मोग्गरंधणाइवि ता सबै समुदिया हेऊ ॥ १०५१ ॥ एत्थपिता सहावी इट्ठो एवं तओ ण दोसो णं । सो पुण इह विन्नेओ भवत्तं चैव चित्तं तु ॥ १०५२ ॥ एअं एगतेणं तुल्लं चिअ जइ उ सङ्घजीवाणं । ता मोक्खोऽवि हु तुल्लो पावइ कालादपूर्णं ॥ १०५३ ॥ णय तस्सेगंतेणं तहासहावस्स कम्ममाईहिं । जुज्जह फले विसेसोऽभवाणवि मोक्खसंगं च ॥ १०५४ ॥ कम्माइ त सभावत्तणंपि नो तस्स तरसभावत्ते । फलभेअसाहगं हंदि चिंतिभवं सुबुद्धीए ॥ १०५५ ॥ अह देसणाइ णेवंसहावओ (मो) जं तओ अभवाणं । नो खलु मोक्खपसंगो कहं तु अन्नत्थ तं एवं ? ॥ १०५६ । भवते सइ एवं तुले एअंमि कम्ममाईण । तमभवदेसणासममित्थं निअमेण दट्ठवं ॥ १०५७ ॥ अह एअहोस भयाण मयं सइ तस्स तस्सभावत्तं । एवं च अत्थओ णणु इट्ठो अ मईअपक्खोत्ति ॥ १०५८ ॥ जं तमणाइसरूवं एक्कंपि हु तं अणाइमं चैव । सो तस्स तहाभावोऽवि अप्पभूओत्ति काऊण ॥ १०५९ ॥ तथाभव्य त्वसिद्धिः ॥ २८० ॥ inelibrary.org Page #579 -------------------------------------------------------------------------- ________________ ACROCRACAUGUSCLOADS ण य सेसाणवि एवं कम्माईणं अणंगया एत्थं । तं चिअतहासहावं जं तेऽवि अविक्खइ तहेव ॥ १०६०॥ तस्समुदायाओ चिअ तत्तेण तहा विचित्तरूवाओ। इअ सो सिअवाएणं तहाविहं वीरिअं लहइ ॥१०६१॥ तत्तो अदवसम्मं तओ अ से होइ भावसम्मं तु । तत्तो चरण कमेणं केवलनाणाइसंपत्ती॥ १०६२॥ जिणवयणमेव तत्तं एत्थ रुई होइ दवसम्मत्तं । जहभावा णाणसद्धा परिसुद्धं तस्स सम्मत्तं ॥१०६३ ॥ सम्म अन्नायगुणे सुंदररयणम्मि होइ जा सद्धा । तत्तोऽणंतगुणा खलु विनायगुण म्मि बोद्धवा ॥ १०६४॥ तम्हा उ भावसम्म एवंविहमेव होइ नायवं । पसमाइलिंगजणयं निअमा एवंविहं चेव ॥१०६५॥ तत्तो अ तिघभावा परिसुद्धो हेठ (होइ) चरणपरिणामो। तत्तो दुक्खविमोक्खो सासयसोक्खो तओ मोक्खो ॥ १०६६॥ सुअधम्मस्स परिक्खा तओ कसाईहिं होइ कायवा।तत्तो चरित्तधम्मो पायं हेउ (होइ)त्ति काऊणं॥१०६७॥ सुहमो असेसविसओ सावजे जत्थ अस्थि पडिसेहो। रागाइविअडणसहं झाणाइ अ एस कससुद्धो॥१०६८॥ जह मणवयकाएहिं परस्स पीडा दढं न कायवा। झाएअवं च सया रागाइविवक्खजालं तु ॥ १०६९॥ थूलोण सबविसओसावजे जत्थ होइ पडिसेहो। रागाइविअडणसहं न य झाणाईवि तह (य) सुद्धो॥१०७०॥ जह पंचहिं बहूएहि व एगा हिंसा मुसं विसंवाए। इचाओ झाणम्मि अ झाएअचं अगाराई ॥१०७१॥ सइ अप्पमत्तयाए संजमजोएसु विविहभेएसु । जा धम्मिअस्स वित्ती एअंबज्झं अणुट्ठाणं ॥ १०७२ ॥ Jain Educate For Private & Personel Use Only M ainelibrary.org Page #580 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ॥ २८१ ॥ Jain Educatio एएण न बाहिर संभवइ अ तं दुर्गपि निअमेण । एअवयणेण सुद्धो जो सो छेएण सुद्धोत्ति ॥ १०७३ | जह पंचसु समिईसुं तीसु अ गुत्तीसु अप्पमत्तेणं । सर्व्वं चिअ कायचं जइणा सह काइगाईवि ॥ १०७४ | जे खलु पायजणगावसहाई तेवि वज्जणिज्जाउ । महुअरवित्तीअ तहा पालेअवो अ अप्पाणो ॥ १०७५ ॥ जत्थ उपमत्तयाए संजमजोएस विविहभेएसु । नो धम्मिअस्स वित्ती अणणुट्टाणं तयं होइ ॥ १०७६ ॥ एएणं बाहिर संभवइ अ तद्दुगं न णिअमेण । एअवयणोववेओ जो सो छेएण नो सुद्धो ॥ १०७७ ॥ जह देवाणं संगी अगाइकजम्मि उज्जमो जइणो । कंदप्पाईकरणं असम्भवयणाभिहाणं च ॥ १०७८ ॥ तह अन्नधम्मिआणं उच्छेओ भोअणं गिद्देगऽण्णं । असिधाराइ अ एअं पावं बज्झं अणुद्वाणं ॥ १०७९ ॥ जीवाभाववाओ जो दिट्ठेद्वाहिं णो खलु विरुद्धो । बंधाइसाहगो तह एत्थ इमो होइ तावोति ॥। १०८० ॥ एएण जो विसुद्धो सो खलु तावेण होइ सुद्धोत्ति । एएण वा असुद्ध सेसेहिवि तारिसी नेओ ।। १०८१ ॥ संतासंते जीवे णिचाणिञ्चायणेगधम्मे अ । जह सुहबंधाईआ जुजंति न अण्णा निअमा ।। १०८२ ॥ संतस्स सख्वेणं परवेणं तहा असंतस्स । हंदि विसिद्धत्तणओ होंति विसिट्टा सुहाईआ । १०८३ ॥ इहरा सत्तामित्ताइभावओ कह विसिया एसिं ? । तयभावस्मि तयत्थे हन्त पयत्तो महामोहो ॥ १०८४ ॥ निचो वेगसहावी सहावभूअम्मि कह णु सो दुक्खे ? । तस्सुच्छेअनिमित्तं असंभवाओ पर्यट्टिजा ।। १०८५ ।। । एतानिचोऽवि अ संभवसमणंतरं अभावाओ । परिणामहेउविरहा असंभवाओ उ तस्सति ॥ १०८६ ॥ कषादिवा धयुतस्या नागमता ॥ २८१ ॥ Cainelibrary.org Page #581 -------------------------------------------------------------------------- ________________ Jain Education विसिकजभावो अणई अविसिहकारणत्ताओ। एगंत भेअपक्खे निअमा तह भेअपक्खे अ ॥ १०८७ ॥ fish asia ण घst तप्फलमणई अपिंड भावाओ । तयईअन्ते तस्स उ तहभावा अन्नयाइत्तं ॥ १०८८ ॥ एवंविहो उ अप्पा मिच्छत्ताईहिं बंधई कम्मं । सम्मत्ताईएहि उ मुचइ परिणामभावाओ ।। १०८९ ॥ सकडुवभोगोऽवेवं कहंचि एगाहिकरणभावाओ । इहरा कत्ता भोत्ता उभयं वा पावइ समावि ॥ १०९० ॥ des जुवाकयं वुट्टो चोराइफलमिहं कोई । ण य सो तओ ण अन्न पचखाईपसिद्धीओ ॥ १०९१ ॥ णय णाणण्णो सोऽहं किं पत्तो ? पावपरिणइवसेणं । अणुहवसंघाणाओ लोगागमसिद्धिओ चेव ।। १०९२ ॥ इअ मणुआइभवकथं वेअइ देवाइभगवओ अप्पा । तस्सेव तहाभावा सवमिणं होइ उबवण्णं ।। १०९३ ॥ एतेण उ निचोsणिचो वा कह णु वेअई सकडं । एगसहावत्तणओ तयणंतरनासओ चेव ॥ १०९४ ॥ जीवसरीराणंपि हु भेआभेओ तहोवलंभाओ । मुत्तामुत्तत्तणओ छिक्कम्मि पवेअणाओ अ ॥ १०९५ ॥ उभयको भय भोगा तयभावाओ अ होइ नायवो । बंधाइविसयभावा इहरा तयसंभवाओ अ ॥ १०९६ ॥ एत्थ सरीरेण कडं पाणवहासेवणाऍ जं कम्मं । तं खलु चित्तविवागं वेएइ भवंतरे जीवो ॥ १०९७ ॥ न उतं चैव सरीरं णरगाइसु तस्स तह अभावाओ । भिन्नकडवे अणम्मि अ अहम्पसंगो बला होइ ॥ १०९८ ॥ एवं जीवेण कडं कूरमणपयएण जं कम्मं । तं पइ रोहविवागं वेएइ भवंतरसरीरं ।। १०९९ ॥ केवलओ जीवो तेण विमुक्कस्स वेयणाभावो । ण य सो चेव तयं खलु लोगाइविरोह भावाओ ॥ ११०० ॥ ional linelibrary.org Page #582 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा ॥ २८२ ॥ Jain Educatio एवं चिअ देहवहं उवयारे वावि पुण्णपावाहूं । इहूरा घडाइभंगाइनायओ नेव जुजंति ॥ ११०१ ॥ तय अम्मि अनिअमा तन्नासे तस्स पावई नासो । इअ परलो आभावा बंधाईणं अभावाओ ।। ११०२ ॥ देहेणं देहम्मि अ उवघायाणुग्गहेहिं बंधाई । ण पुण अमुत्तोऽमुत्तस्स अप्पणी कुणइ किंचिदवि ॥ ११०३ ॥ अकरितो अ ण बज्झइ अइप्यसंगा सदेव बंधाओ । तम्हा भेआभेए जीवसरीराण बंधाई ॥ ११०४ ॥ मोक्खोऽवि अबद्धस्सा तयभावे स कह कीस वा ण सया ? । किंवा ऊहि तहा कहं च सो होइ पुरिसत्थो ? ।। ११०५ ।। तन्हा बद्धस्स तओ बंधोऽवि अणाइमं पवाहेण । इहरा तयभावम्मी पुवं चिअ मोक्खसंसिद्धी ॥ ११०६ ॥ अणुभूअवत्तमाणो बंधो कयगोत्तिणाइमं कह णु ? । जह उ अईओ कालो तहाविहो तह पवाहेण ॥। ११०७ ॥ दीसह कम्मावचओ संभवई तेण तस्स विगमोऽवि । कणगमलस्स व तेण उ मुको मुक्कोत्ति नायवो ॥। ११०८ ॥ एमाइभाववाओ जत्थ तओ होइ तावसुद्धोत्ति । एस उवाएओ खलु बुद्धिमया धीरपुरिसेण ॥। ११०९ ॥ एअमिहमुत्तमसुअं आईसद्दाओ थयपरिण्णाई । वणिजइ जीए थउ दुविहोऽवि गुणाइभावेण ॥ १११० ॥ वे भावे अथओ दवे भावे अ ( भावथय ) रागओ विहिणा । जिणभवणाइविहाणं भावथओ संजमो सुद्धो ॥ ११११ जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई । भिअगाणऽतिसंघाणं सासयवुड्डी समासेनं ॥ १११२ ॥ national नित्यानि - त्यभेदाभे दविचारः ॥ २८२ ॥ jainelibrary.org Page #583 -------------------------------------------------------------------------- ________________ दवे भाचे अ तहा सुद्धा भूमी पएसऽकीला य । दवेऽपत्तिगरहिआ अन्नेसि होइ भावे उ ॥ १११३ ॥ धम्मत्थमुज्जएणं सबस्स अपत्तिअंन कायवं । इअ संजमोऽवि सेओ एत्थ य भयवं उदाहरणं ॥१११४॥ सो तावसासमाओ तेसिं अप्पत्तिअं मुणेऊणं । परमं अबोहिबीअंतओ गओ हंतऽकालेऽवि ॥ १११५॥ इय सवेणऽवि सम्मं सकं अप्पत्तिअंसह जणस्स। नियमा परिहरिअचं इअरम्मि सतत्तचिंताओ॥१११६॥दाकट्ठाई विदलं इह सुद्धं जं देवयाइ भ (याउव)वणाओ।नोअविहिणोवणीअं सयं च काराविअंजनो॥१११॥ तस्सवि अ इमो नेओ सुद्धासुद्धपरिजाणणोवाओ। तक्कहगहणाओ जो सउणेअरसन्निवाओ उ ॥ १११८ ॥ नंदाइ सुहो सद्दो भरिओ कलसोत्थ सुंदरा पुरिसा । सुहजोगाइ असउणो कंदिअसद्दाइ इअरो उ॥१११९॥8 सुद्धस्सऽविगहिअस्सा पसत्थ दिअहम्मि सुहमुहुत्तेणीसंकामणम्मिवि पुणो विन्नेआ सउणमाईआ॥११२०॥दारं कारवणेऽवि अतस्सिह भिअगाणऽइसंधणं न कायचं । अवियाहिगप्पयाणं दिवादिहप्फलं एअं॥११२१॥ ते तुच्छगा वराया अहिएण दर्द उर्विति परितोसं । तुट्टा य तत्थ कम्मं तत्तो अहियं पकुवंति ॥ ११२२॥ धम्मपसंसाए तह केइ निबंधंति बोहिबीआई । अन्ने उ लहुअकम्मा एत्तो चिअ संपबुज्झंति ॥११२३ ॥ लोए असाहुवाओ अतुच्छभावेण सोहणो धम्मो। पुरिसोत्तमप्पणीओ पभावणा एव तित्थस्स ॥११२४॥दारं॥ सासयवुडीवि इहं भुवणगुरुजिणिंदगुणपरिन्नाए । तबिंबठावणत्थं सुद्धपवित्तीउ नियमेण ॥११२५ ॥ पिच्छिस्सं एत्थं इह बंदणगनिमित्तमागए साहू । कयपुन्ने भगवंते गुणरयणणिही महासत्ते ॥ ११२६ ॥ पश्चच.४८ JainEducatalone For Private Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणा णुष्णा ॥ २८३ ॥ पडिबुज्झिस्संति इहं दट्टण जिनिंदबिंबमकलंकं । अण्णेऽवि भवसत्ता काहिंति तओ परं धम्मं ॥ ११२७ ॥ ता अमेव वित्तं जमित्थमुवओगमेइ अणवरयं । इअ चिंताऽपरिवडिआ सासयवुड्डी उ मोक्खफला ॥। ११२८ ॥ णिफाइअ जयणाए जिणभवणं सुंदरं तहिं बिंबं । विहिकारिअमह विहिणा पट्ठविना असंभंतो ॥ ११२९ ॥ जिबिकारणविही काले संपूहऊण कत्तारं । विवोचिअमुल्लप्पणमणहस्स सुहेण भावेण ॥ ११३० ॥ तारिसयस्साभावे तस्सेव हिअत्थमुज्जओ णवरं । णिअमेइ बिंबमोल्लं जं उचिअं कालमासज्ज | ११३१ ॥ णिफण्णस्स य सम्मं तस्स पइट्ठावणे विही एसो । सहाणे सुहजोगे अभिवासणमुचिअपूजाए । १९३२ ॥ चिइवंदण थुइवुड्डी उस्सग्गो साहु सासणसुराए । यसरण अकाले ठवणा मंगलगपुद्दा उ ॥ ११३३ ।। दारगाहा ॥ सत्तीए संघ विसेस आउ बहुगुणा एसा । जं एस सुए भणिओ तित्थयराणंतरो संघो ॥ १९३४ ॥ गुणसमुदाओ संघो पवयण तित्थंति होंति एगट्ठा। तित्थयरोऽविअ एअं णमए गुरुभावओ चेव ॥ ११३५ ॥ पुचि अरहया पूअपूआ य विणयकम्मं च । कयकिञ्चोऽवि जह कह कहेइ णमए तहा तिथं ॥। ११३३ ।। अम्मि पूइअम्मी णत्थि तयं जं न पूइअं होइ । भुवणेऽवि पूयणिज्जं न गुणट्ठाणं तओ अण्णं ॥ ११३७ ॥ तप्पू आपरिणामो हंदि महाविसयमो मुणेअघो । तद्देसपूअओऽवि हु देवयपूआइणाएणं ॥ १९३८ ॥ तत्तो अपइदिणं सो करिज्ज पूअं जिणिंदठवणाए । विहवाणुसारगुरुई काले निअयं विहाणेणं ॥ ११३९ ।। *%% जिनभवनकृतो भूमिशुद्ध्यादि ॥ २८३ ॥ Page #585 -------------------------------------------------------------------------- ________________ जिण आएँ विहाणं सुईभूओ तीइ चेव उवउत्तो । अण्णंगमच्छिवंतो करेइ जं पवरवत्थूहं ॥ ११४० ॥ सुहगंधधूवपाणिअसङ्घोसहिमाइएहिं ता णवरं । कुंकुमगाइविलेवणमइसुरहिं मणहरं मलं ॥ ११४१ ॥ विविहणिवे अणमारत्तिगाइ धूव धय वंदणं विहिणा । जहसत्ति गीअवाइअणञ्चणदाणाइअं चैव ॥। १९४२ ॥ विहिआणुट्ठाणमिति एवमेअं सया करिताणं । होइ चरणस्स हेऊ णो इहलोगाद विक्खाए । १९४३ ॥ एवं चिअ भावधर आणाआराहणाय राओऽवि । जं पुण इअविवरीअं तं दवथओऽवि णो होइ ॥ ११४४ ॥ भावे अइपसंगो आणाविवरीअमेव जं किंचि । इह चित्तागुद्वाणं तं दद्यथओ भवे सवं ॥ ११४५ ॥ जं बीअरागगामी अह तं णणु सिट्ठणाइवि स एव । सिअ उचिअमेव जं तं आणाआराहणा एवं ॥ ११४६ ॥ जं पुण एअवित्तं एगंतेणेव भावसुण्णंति । तं विसमिवि ण तओ भावथयाहेउओ निअमा ( उचिओ ) ॥ ११४७ ॥ भोगाइ फलविसेसो उ अत्थि एत्तोऽवि विसयभेएणं । तुच्छो अ तभ जम्हा हवइ पगारंतरेणावि ॥ ११४८ ॥ उचियाणुट्ठाणाओ विचित्तजइजोगतुल्लमो एस। जं ता कह दवथओ ? तदारेणऽप्पभावाओं ॥ ११४९ ॥ जिणभवणाइविहाणद्दारेणं एस होइ सुहजोगो । उचियाणुट्ठाणं चिअ तुच्छो जहजोगओ णवरं ॥ ११५० ॥ सङ्घत्थ णिरभिसंगत्तणेण जइजोगमो महं होइ । एसो उ अभिस्संगा कत्थऽवि तुच्छेऽवि तुच्छो उ ॥ ११५१ ॥ जम्हा अभिसंगो जीवं दूसेइ नियमओ चेव । तद्दृसिअस्स जोगो विसघारिअजोगतुल्लोत्ति ॥ ११५२ ॥ Jain Educational ininelibrary.org Page #586 -------------------------------------------------------------------------- ________________ द्रव्यस्तक श्रीपञ्चव. ३ गणाणुण्णा कर्तव्यता ॥२८४॥ CACANCARDAMODec जइणो असिअस्सा हेआओ सबहा णिअत्तस्स । सुद्धो अउवादेए अकलंको सबहा सो उ॥ ११५३ ॥ असुहतरंडुत्तरणप्पाओ दवत्थोऽसमत्थो अ। णइमाइसु इअरो पुण समत्तयाहुत्तरणकप्पो ॥११५४॥ कडुगोसहाइजोगा मंथररोगसमसपिणहो वावि। पढमो विणोसहेणं तक्खयतुल्लो उ बीओ उ ॥ ११५५ ॥ पढमाउ कुसलबंधो तस्स विवागेण सुगइमाईआ। तत्तो परंपराए बिइओऽवि हु होइ कालेणं ॥११५६॥ जिणविंबपइट्ठावणभावजिअकम्मपरिणइवसेणं । सुगईअ पइहावणमणहं सह अप्पणो जम्हा ॥ ११५७ ॥ तत्थवि अ साहुदंसणभावजिअकम्मओ उ गुणरागो। काले अ साहुदंसण जहक्कमेणं गुणकरं तु ॥११५८॥ पडिबुज्झिस्संतऽण्णे भावजिअकम्मओ उ पडिवत्ती। भावचरणस्स जायइ एअंचिअ संजमो सुद्धो॥११५९।। भावत्थओ अ एसो थोअघोचिअपवित्तिओ णेओ। णिरवेक्खाणाकरणं कयकिचे हंदि उचिअंतु॥११६०॥ एअंच भावसाहू विहाय णऽण्णो चएइ काउं जे । सम्मं तग्गुणणाणाभावा तह कम्मदोसा य ॥११६१॥ जं एअं अट्ठारससीलंगसहस्सपालणं णेअं। अचंत भावसारं ताई पुण होंति एआई॥ ११६२॥ जोए करणे सण्णा इंदिअ भोमाइ समणधम्मे अ। सीलंगसहस्साणं अट्ठारसगस्स णिप्फत्ती॥११६३ ॥ करणाइ तिणि जोगा मणमाइणि उ भवंति करणाई। आहाराई सन्ना चउ सोत्ताइंदिआ पंच ॥ ११६४॥ भोमाई णव जीवा अजीवकाओ अ समणधम्मो अ। खंताइ दसपगारो एव ठिए भावणा एसा ॥११६५॥ ण करेइ मणेणाहारसन्नविप्पजढगो उणियमेण । सोइंदियसंवुडो पुढविकायारंभ खंतिजुओ॥११६६ ॥ ॥२८४॥ Jain Education For Private Personel Use Only ALLinelibrary.org Page #587 -------------------------------------------------------------------------- ________________ ACCOCAKACESSAGAGAICROG इय मद्दवाइजोगा पुढविक्काए हवंति दस भेआ। आउक्कायाईसुवि इअ एअंपिंडिअंतु सयं ॥११६७॥ सोइंदिएण एअं सेसेहिवि जं इमं तओ पंच । आहारसण्णजोगा इअ सेसाहिं सहस्सदुगं ॥११६८॥ एवं मणेण वइमाइएसु एअंति छस्सहस्साई। न करण सेसेहिंपि अ एए सवेऽवि अट्ठारा ॥११६९ ॥ एत्थ इमं विणेअं अइअंपज्जं तु बुद्धिमंतेहिं । एकपि सुपरिसुद्धं सीलंगं सेससम्भावे ॥ ११७० ॥ एक्को वाऽऽयपएसो संखेअपएससंगओ जह उ । एअंपि तहा णेअं सतत्तचाओ इहरहा उ ॥ ११७१ ॥ जम्हा समग्गमेअंपि सबसावजजोगविरईओ । तत्तेणेगसख्वं ण खंडरूवत्तणमुवेइ ॥ ११७२॥ एअं च एत्थ एवं विरईभावं पडुच्च दडवं । ण उ बज्झपि पवित्तिं जं सा भावं विणावि भवे ॥ ११७३ ॥ जह उस्सग्गंमि ठिओ खित्तो उदगम्मि केणवितवस्सी। तवहपवित्तकाओ अचलिअभावोऽपवत्तोअ॥११७४॥ एवं चिअ मज्झत्थो आणाई कत्थई पयतो । सेहगिलाणादिष्ट्ठा अपवत्तो चेव नायवो ॥११७५ ॥ आणापरतंतो सो सा पुण सवण्णुवयणओ चेव । एगंतहिआ विजगणाएणं सबजीवाणं ॥ ११७६ ॥ भावं विणावि एवं होइ पवित्तीण बाहए एसा । सवत्थ अणभिसंगा विरईभावं सुसाहुस्स ॥ ११७७॥ उस्सुत्ता पुण बाहइ समइविगप्पसुद्धावि णिअमेणं । गीअणिसिद्धपवजणरूवा णवरं णिरणुबंधा ॥ ११७८॥ इअरा उ अभिणिवेसा इअरा ण य मूलछिजविरहेणं। होएसा एत्तोच्चिअ पुवायरिआ इमं चाहु ॥ ११७९॥ गीअत्थोउ विहारो बिहओ गीअस्थमीसिओ भणिओ। एत्तो तइअविहारोणाणुण्णाओ जिणवरेहिं ॥११८०॥ ***OSAAMAAAAAAAAA Jain Educa For Private Personal Use Only Mirma.jainelibrary.org Page #588 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा ॥२८५॥ -CASSAGARCANCHAMACANCY गीअस्स ण उस्सुत्ता तजुत्तस्सेयरस्सवि तहेव । णिअमेण चरणवं जन जाउ आणं विलंघेह ॥ ११८१॥ भावस्तवे न य गीअत्थो अण्णं ण णिवारइ जोग्गयं मुणेऊणं । एवं दोण्हवि चरणं परिसुद्धं अण्णहा व ॥ १९८२ ॥ १८ सहस्रता एव विरइभावो संपुण्णो एत्थ होइ णायवो। णिअमेणं अट्ठारससीलंगसहस्सरूवो उ॥१९८३ ॥ शीलांगा नि गुणाश्च ऊणत्तं ण कयाइवि इमाण संखं इमं तु अहिगिच्च । जं एअधरा सुत्ते णिहिट्ठा वंदणिज्जा उ ॥ ११८४ ॥ ता संसारविरत्तो अणंतमरणाइरूवमेअंतु । णाउं एअविउत्तं मोक्खं च गुरूवएसेणं ॥ ११८५ ॥ परमगुरुणो अ अणहे आणाएँ गुणे तहेव दोसे ।मोक्खत्थी पडिवजिअ भावेण इमं विसुद्धेणं ॥१९८६॥ विहिआणुढाणपरो सत्तणुरूवमिअरंपि संधंतो। अण्णत्थ अणुवओगा खवयंतो कम्मदोसेऽवि ॥ ११८७॥ सवत्थ निरभिसंगो आणामित्तंमि सबहा जुत्तो। एगग्गमणो धणि तम्मि तहाऽमूढलक्खो अ॥१९८८॥ तह तिल्लपत्तिधारयणायगयो राहवेगगओ वा । एअंचएइ काउंण तु अण्णो खुद्दसत्तोत्ति ॥ ११८९॥ एत्तोचिअ णिद्दिडो पुवायरिएहिं भावसाहुत्ति । हंदि पमाणठिअत्थो तं च पमाणं इमं होइ ॥ ११९०॥ सत्थुत्तगुणी साहू ण सेस इह णो पइण्ण इह हेऊ।अगुणत्ता इति णेओ दिर्सेतो पुण सुवणं च ॥११९१॥ विसघाइरसायणमंगलस्थविणए पयाहिणावत्ते । गुरुए अडज्झऽकुत्थे अट्ट सुवण्णे गुणा हुंति ॥ ११९२॥ ॥३८५॥ इअ मोहविसं घायइ सिवोवएसा रसायणं होइ । गुणओ अ मंगलत्थं कुणइ विणीओ अ जोगत्ति ॥१९९३॥15 मग्गणुसारि पयाहिण गंभीरो गुरुअओ तहा होइ । कोहग्गिणा अडज्झो अकुत्थ सइ सीलभावेण ॥११९४॥ 96 For Private & Personel Use Only Page #589 -------------------------------------------------------------------------- ________________ KACADARASARAM एवं दिटुंतगुणा सज्झम्मिवि एत्थ होंति णायवा । ण हि साहम्माभावे पायं जं होइ दिढतो ॥ ११९५ ॥ चउकारणपरिसुद्धं कसछेअत्तावताडणाए अ । जं तं विसघाइरसायणाइगुणसंजु होइ ॥ ११९६ ॥ इअरम्मि कसाईआ विसिट्टलेसा तहेगसारत्तं । अवगारिणि अणुकंपा वसणे अइनिचलं चित्तं ॥ ११९७ ॥ तं कसिणगुणोवेअंहोइ सुवण्णं न सेसयं जुत्ती । णवि णामस्वमित्तेण एवं अगुणो हवइ साहू ॥११९८ ॥ जुत्तीसुवणयं पुण सुवण्णवणं तु जइवि कीरित्ता (जा)। णहु होइ तं सुवणं सेसेहिं गुणेहिऽसंतेहिं ॥ ११९९ ॥ जे इह सुत्ते भणिआ साहुगुणा तेहिं होइ सो साह। वपणेणं जच्चसुवणयं व संते गुणणिहिम्मि ॥१२००॥ जो साह गुणरहिओभिक्खं हिंडण होइ सो साह । वण्णेणं जुत्तिसुवणयं वसंते गुणणिहिम्मि ॥ १२०१॥ उद्दिकडं भुंजइ छक्कायपमहणो घरं कुणइ । पचक्खं च जलगए जो पिअइ कहण्णु सो साहू ? ॥ १२०२॥ अण्णे उ कसाईआ किर एए एत्थ होइ णायचा । एआहिँ परिक्खाहिं साहुपरिक्खेह कायवा ॥ १२०३ ॥ तम्हा जे इह सत्थे साहुगुणा तेहिं होइ सो साहू । अचंतसुपरिसुद्धोहिँ मोक्खसिद्धित्ति काऊणं ॥ १२०४॥ अलमित्थ पसंगेणं एवं खलु होइ भावचरणं तु । पडिबुझिस्संतऽण्णे भावजिअकम्मजोएणं ॥ १२०५ ॥ अपरिवडिअसुहचिंताभावज्जियकम्मपरिणईओ उ । एअस्स जाइ अंतं तओ स आराहणं लहइ ॥ १२०६॥ निच्छयणया जमेसा चरणपडिवत्तिसमयओपभिई । आमरणंतमजस्सं संजमपरिपालणं विहिणा ॥१२०७॥ BREARRRRRRRORISAA9 Jain Educat ona For Private & Personel Use Only Page #590 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा साधोः सु. वर्णोपमाद्रव्यस्तवकारणादि ॥२८६॥ SASARAMGAALIA आराहगो अ जीवो सत्तभवेहि सिज्झई णिअमा। संपाविऊण परमं हंदि अहक्खायचारित्तं ॥ १२०८॥ दबत्थयभावत्थयरूवं एअम्मि ( एअमिह) होइ ददृवं । अण्णोण्णसमणुविद्धं णिच्छयओ भणियविसयं तु ॥ १२०९॥ जइणोऽवि हुदवत्थयभेओ अणुमोअणेण अत्थित्ति । एअंच इत्थ णेअं इय सिद्धं तंतजुत्तीए ॥१२१०॥ तंतम्मि वंदणाए पूअणसक्कारहे उमुस्सग्गो । जइणोऽवि हु निद्दिट्ठो ते पुण दवत्थयसरूवे ॥१२११॥ मल्लाइएहिं पूआ सकारो पवरवत्थमाई हिं । अण्णे विवजओ इह दुहावि दवत्थओ एत्थ ॥१२१२॥ ओसरणे बलिमाई ण वेह जे भगवयाऽवि पडिसिद्धं । ता एस अणुण्णाओ उचिआणं गम्मई तेण ॥१२१३॥ णय भयवं अणुजाणइ जोगं मोक्खविगुणं कयाइ (ई) वि [पणेअं]। तयणुगुणोऽवि अ जोगो ण बहुमओ होइ अण्णेसिं ॥ १२१४ ॥ जो चेव भावलेसो सो चेव य भगवओ बहुमओउन तओ विणेअरेणंति अत्थओ सोऽवि एमेव ॥१२१५॥ कजं इच्छंतेणं अणंतरं कारणंपि इह तु । जह आहारजतत्तिं इच्छंतेणेह आहारो॥१२१६ ॥ जिणभवणकारणादिवि भरहाईणं न वारिअं तेणं । जह तेसिं चिअ कामा सल्लविसाईहिं वयणेहिं ॥१२१७॥ तातंपि अणुमयं चिअ अप्पडिसेहाओं तंतजुत्तीए।इअ सेसाणवि एत्थं अणुमोअणमाइ अविरुद्धं ॥१२१८॥ जंच चउद्धा भणिओ विणओ उवयारिओउ जोतत्थ। सो तित्थयरे निअमा ण होइ दवत्थया अन्नो॥१२१९॥ ॥२८६॥ Jain Educat i on For Private & Personel Use Only WMainelibrary.org Page #591 -------------------------------------------------------------------------- ________________ SOCIAAAAS एअस्स उ संपाडणहेउं तह हंदि वंदणाएवि । पूअणमाउच्चारणमुववणं होइ जइणोऽवि ॥ १२२० ।। इहरा अणत्थगं तं ण य तयणुच्चारणेण सा भणिआ।ता अभिसंधारणमो संपाडणमिट्टमेअस्स ॥१२२१ ॥ सक्खा उ कसिणसंजमदवाभावेहिं णो अयं इट्टो । गम्मइ तंतठिईए भावपहाणा हि मुणउत्ति ॥ १२२२॥ एएहितो अण्णे धम्महिगारीह जे उ तेसिं तु।सक्खं चिअ विष्णेओ भावंगतया जओ भणिओ ॥१२२३ ॥ अकसिणपवत्तयाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दवथए कूवदिहतो ॥१२२४॥ सो खलु पुप्फाईओ तत्थुत्तो ण जिणभवणमाईऽवि । आईसद्दा वुत्तो तयभावे कस्स पुप्फाई? ॥ १२२५ ॥ णणु तत्थेव य मुणिणो पुप्फाइनिवारणं फुडं अत्थि। अत्थि तयं सयकरणं पडुच्च णऽणुमोअणाईवि ॥१२२६॥ सुबह अ वयररिसिणा कारवणंपिहु अणुट्टियमिमस्स । वायगगंथेसु तहा एअगया देसणा चेव ॥ १२२७॥ आहेवं हिंसावि हु धम्माय ण दोसयारिणित्ति ठि। एवं च वेअविहिआ णिच्छिज्जइ सेहवामोहो॥१२२८॥ पीडागरत्ति अहसा तुल्लमिणं हंदि अहिंगयातेऽवि।ण य पीडाऔंअधम्मो णिअमा विजेण वभिचारो॥१२२९॥ अह तेसिं परिणामे सुहं तु तेसिपि सुबई एवं । तज्जणणेऽवि ण धम्मो भणिओ परदारगाईणं ॥ १२३०॥ सिअ तत्थ सुहो भावोतं कुणमाणस तुल्लमेअंपि।इअरस्सवि असुहो चिअ णेओ इअरं कुणंतस्स ॥१२३१॥ एगिदिआइ अह ते इअरे थोवत्ति ता किमेएणं ? | धम्मत्थं सच्चिअ वयणा एसा ण दुहृत्ति ॥१२३२॥ एअंपि न जुत्तिखमं ण वयणमित्ताउ होइ एवमि। संसारमोअगाणवि धम्मादोसप्पसंगाओ ॥१२३३॥ । in Education Intematona For Private & Personal use only inelibrary.org Page #592 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा बेदहिंसावत् न दुटोयं हिंसा ॥२८७॥ MAHASRAM सिअतंन सम्म वयणं इअरं सम्मवयणंति किंमाणं? अह लोगो चिअनेअंतहा अपाढा विगाणाय॥१२३४॥ अह पाढोऽभिमउच्चिअ विगाणमवि एत्थ थोवगाणं तु । इत्थंपि णप्पमाणं सवेसि विदंसणाओ उ ॥१२३५॥ किं तेसि दंसणेणं अप्पबहुत्तं जहित्थ तह चेव । सवत्थ समवसेअंणेवं वभिचारभावाओ॥ १२३६॥ अग्गाहारे बहुगा दीसंति दिआ तहा ण सुद्दत्तिण य तहसणओ चिअ सवत्थ इमं हवइ एवं ॥१२३७॥ ण य बहुगाणवि एत्थं अविगाणं सोहणंति निअमोऽअंगण य णो थेवाणं हु मूढेअरभावजोएण ॥१२३८ ॥ णय रागाइविरहिओ कोऽवि पमाया विसेसकारित्ति। सवेऽविअ पुरिसा रागाइजुआ उ परपक्खे ॥१२३९॥ एवं च वयणमित्ता धम्मादोसा ति मिच्छगाणंपि। घाएँताण दिअवरं पुरओ णणु चंडिकाईणं ॥ १२४०॥ ण य तेसिंपि ण वयणं एत्थ निमित्तंति जण सच्चे उ । तं तह घायंति सया अस्सुअतच्चोअणा वक्का ॥१२४१॥ अह तं ण एत्थ रूढं एअंपि ण तत्थ तुल्लमेवेयं । अह तं थेवमणुचिअं इमंमि एआरिसं तेसिं ॥१२४२॥ अह तं वेअंगं खलु न तंपि एमेव इत्थवि ण माणं । अह तत्थासवणमिणं सिएअमुच्छण्णसाहं तु ॥१२४३॥ णय तयणाओ चिअ तदुभयभावोत्ति तुल्लभणिईओ।अण्णावि कप्पणेवं साहम्मविहम्मओ दुहा॥१२४४॥ तम्हा ण वयणमित्तं सवत्थऽविसेसओ बुहजणेणं । एत्थ पवित्तिनिमित्तंति एअ दहव्वयं होइ ॥ १२४५॥ किं पुण विसिट्टगं चिअजं दिहिहाहि णो खलु विरुद्धं । तह संभवंस (त)रूवं विआरिउं सुद्धबुद्धीए॥१२४६॥ जह इह दवथयाओ भावावयकप्पगुणजुआ सेओ। पीडवगारो जिणभवणकारणादित्ति न विरुद्धं ॥१२४७॥ 4OSTOCTOCOGRAMMA 4600 ॥२८७॥ For Private Personel Use Only Page #593 -------------------------------------------------------------------------- ________________ MARCLEAGUSICROSHAN सइ सवत्थाभावे जिणाण भावावयाएँ जीवाणं । तेसिं णित्थरणगुणं णिअमेणिह ता तदायतणं ॥१२४८॥ तबिंबस्स पइट्ठा साहुनिवासो अ देसणाईआ। एकिकं भावावयणित्थरणगुणं तु भवाणं ॥१२४९॥ पीडागरीवि एवं इत्थं पुढवाइ हिंस जुत्ता उ । अण्णेसिं गुणसाहणजोगाओ दीसह इहेव ॥ १२५०॥ आरंभवओ य इमा आरंभंतरणिवत्तिआ पायं । एवंपि हु अणिआणा इट्टा एसावि मोक्खफला ॥१२५१॥3॥ ता एईए अहम्मो णो इह जुत्तंपि विजणायमिणं । हंदि गुणंतरभावा इहरा विजस्सवि अधम्मो ॥१२५२॥ ण य वेअगया एवं सम्मं आवयगुणणिआ एसा । ण य दिगुणा तज्जयतयंतरणिवित्तिआ नेव ॥१२५३॥ ण अफलु देसपवित्तिउ इ मोक्खसाहिगावित्ति । मोक्खफलं च सुवयणं सेसं अस्थाइवयणसमं ॥१२५४॥ अग्गी मा एआओ एणाओ मुंचउत्ति असुईवि । तप्पावफला अंधे तमंमि इच्चाइ अ सईवि ॥ १२५५ ॥ अस्थि जओण य एसा अण्णत्था तीरई इहं भणि अविणिच्छया ण एवं इह सुबह पाववयणं तु ॥१२५६॥ परिणामे असुहं णो तेसिं इच्छिज्जइ ण य सुहंपि । मंदापत्थकयसमं ता तमुवण्णासमित्तं तु ॥ १२५७ ॥ इअ दिखेहविरुद्धं जं वयणं एरिसा पवित्तस्स । मिच्छाइभावतुल्लो सुहभावो हंदि विष्णेओ ॥ १२५८ ॥ एगिदिआइभेओऽवित्थं णणु पावभेअहेउत्ति । इहो तहावि समए तह सुद्ददिआइभेएणं ॥ १२९९ ॥ सुद्दाण सहस्सेणवि ण बंभवज्झेह घाइएणंति । जह तह अप्पबहुत्तं एत्थवि गुणदोसचिंताए ॥ १२६० ॥ अप्पा य होति एसा एत्थं जयणाऍ वहमाणस्स। जयणा य धम्मसारो विन्नेआ धम्म (सब) कजेसु ॥१२६१॥ अ सुइयत्त । मोक्खफल गणा तजुयत विजस्सवि Jain Educat i onal For Private & Personel Use Only jalnelibrary.org Page #594 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुष्णा ॥ २८८ ॥ Jain Educat यह धम्मजणणी जयणा धम्मस्स पालणी चेव । तबुद्दिकरी जयणा एगंतसुहावहा जयणा ॥ १२६२ ।। जयणाए वहमाणो जीवो सम्मत्तणाणचरणाणं । सद्भावोहा सेवणभावेणाराहओ भणिओ ॥ १२६३ ॥ एसा य होइ नियमा तयहिगदोसविणिवारणी जेण । तेण णिवित्तिपहाणा विन्ने बुद्धिमतेणं ॥ १२६४ ॥ सा इह परिणयजलदलविसुद्धरूवाओं होइ विष्णेआ । अत्थवओ महंतो सो सो धम्महेउत्ति ॥ १२६५ ॥ एतो चिr निद्दोसं सिप्पाइविहाणमो जिनिंदस्स । लेसेण सदोपि हु बहुदोसनिवारणत्तेणं ॥ १२६६ ॥ वरबोहिलाभओ सो सनुत्तमपुण्णसंजुओ भयवं । एगंतपर हिअरओ विसुद्धजोगो महासत्तो ॥ १२६७ ॥ बहुगुणं पयाणं तं णाऊणं तहेव देसेइ । ते रक्तस्स तओ जहोचिअं कह भवे दोसो ? ॥ १२६८ ॥ तत्थ पहाणो अंसो बहु दोसनिवारणेह जगगुरुणो । नागाइरक्खणे जह कहणदोसेऽवि सुहजोगो ॥ १२६९ ।। एव णिवित्तिपहाणा विष्णेआ तत्तओ अहिंसेअं । जयणावओ व ( उ ) विहिणा पूआइगयावि एमेव ॥ १२७० ॥ सिअ आउवगारो ण होइ इह कोइ पूयणिजाणं । कयकिच्चत्तणओ तह जायइ आसायणा चेवं ॥ १२७१ ॥ तअहिग निघत्तीए गुणतरं णत्थि एत्थ निअमेणं । इअ एअगया हिंसा सदोसमो होइ णायचा ॥ १२७२ ॥ उगाराभावेऽवि हु चिंतामणिजलणचंदणाईणं । विहिसेवगस्स जायइ तेहिंतो सो पसिद्धमिणं ॥ १२७३ ॥ इअ कय किचेहिंतो तभावे णत्थि कोइवि विरोहो । एतोचिअ ता (ते) पुज्जा का खलु आसायणा तीए १२७४ ॥ अगणिवित्तविहं भावेणाहिगरणा णिवित्तीओ । तदंसणसुहजोगा गुणंतरं तीऍ परिसुद्धं ॥ १॥ १२७५ ॥ ational यतनातो निवृत्तिः फलं ॥ २८८ ॥ jainelibrary.org Page #595 -------------------------------------------------------------------------- ________________ ता एअगया चेवं हिंसा गुणकारिणित्ति विन्नेआ।तह भणिअणायओ चिय एसा अप्पेह जयणाए ॥१२७६॥ तह संभवंतरूवं सवं सवण्णुवयणओ एअं । तं णिच्छिअकहिआगमपउत्तगुरुसंपयाएहिं ॥ १२७७ ॥ वेअवयणं तु नेवं अपोरसेअंतु तं मयं जेणं । इअमचंतविरुद्धं वयणं च अपोरसेअं च ॥ १२७८ ॥ जं वुच्चइत्ति वयणं पुरिसाभावे अ नेअमेअंति । ता तस्सेवाभावो णिअमेण अपोरसे अत्ते ॥ १२७९ ॥ तत्वावारविउत्तं ण य कत्थह सुबईह तं वयणं । सवणेऽवि अ णासंका अदिस्सकत्तुब्भवाऽवेइ ॥ १२८०॥ अद्दिस्सकत्तिगं णो अण्णं सुबइ कहं णु आसंका ?। सुबइ पिसायवयणं कयाइ एअंतु ण सदेव ॥१२८१॥ वण्णायपोरसेअं लोइअवयणाणवीह सवेसिं । वेअम्मि को विसेसो? जेण तहिं एसऽसग्गाहो ॥१२८२ ॥ णय णिच्छओविहुतओ जुज्जइ पायं कहिंचि सण्णाया।जं तस्सऽत्थपगासणविसएह अइंदिया सत्ती ॥१२८३॥ नो पुरिसमित्तगम्मा तदतिसओऽविहु ण बहुमओ तुम्हं । लोइअवयणेहिंतो दिदं च कहिंचि वेहम्मं ॥१२८४॥ ताणिह पोरसेआणि अपोरसेआणि वेयवयणाणि । सग्गुवसिअमुहाणं दिट्ठो तह अत्थभेओऽवि ॥१२८५॥ न य तं सहावओ चिय सत्थपगासणपरं पईओघ । समयविभेआजोगा मिच्छत्तपगासजोगा य ॥१२८६॥ इंदीवरम्मि दीवो पगासई रत्तयं असंतपि । चंदोऽवि पीअवत्थं धवलं न य निच्छओ तत्तो ॥ १२८७ ॥ एवं नो कहिआगमपओगगुरुसंपयायभावोऽवि । जुज्जइ सुहो इहं खलु णाएणं छिण्णमूलत्ता ॥१२८८ ॥ ण कयाइ इओ कस्सइइइ णिच्छयमो कहिंचि वत्थुम्मिाजाओत्ति कहा एवं जं सो तत्तं स वामोहो ॥१२८९॥ पश्चव.४५ For Private & Personal use only aigainelibrary.org / Page #596 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणा गुण्णा ॥ २८९ ॥ Jain Education तत्तो अ आगमो जो विणेअसत्ताण सोऽवि एमेव । तस्स पओगो चेवं अणिवारणगं च णिअमेणं ॥ १२९० ॥ वं परंपराएं माणं एत्थ गुरुसंपयाओऽवि । ख्वविसेसहवणे जह जचंघाण सवेसिं ॥। १२९१ ॥ भवओऽवि अ सङ्घण्णू सवो आगमपुरस्सरो जेणं । ता सो अपोरुसेओ इअरो वाऽणागमा जो उ ।। १२९२ ॥ नोभयमवि जमणाई बीअंकुरजीवकम्मजोगसमं । अहवऽत्थतो उ एवं ण वयणउ वत्तहीणं तं ॥ १२९३ ॥ draणम्मि सवं गाएणासंभवंतरूवं जं । ता इअरवयणसिद्धं वत्थू कह सिज्झई तत्तो ? ॥ १२९४ ॥ हिरणगुणारयणे कदाचिदवि होंति उवल साधम्मा । एवं वयणंतरगुणा ण होंति सामण्णवयणम्मि ॥ १२९५ ता एवं सण्णाओ ण बुहेणऽट्टाणठावणाए उ । सइ लहुओ कायत्रो चास पंचासणापणं ॥ १२९६ ।। तह वेए चित्र भणिअं सामण्णेणं जहा ण हिंसिजा । भूआणि फलुदेसा पुणो अ हिंसिज्ज तत्थेव ॥ १२९७ ॥ ता तस्स पमाणत्तेऽवि एत्थ णिअमेण होइ दोसोति । फलसिद्धीएवि सामण्णदोसविणिवारणाभावा ॥ १२९८ ॥ जह विज्जगम्मि दाहं ओहेण निसेहिउं पुणो भणिअं । गंडाइखयनिमित्तं करिज्ज विहिणा तयं चेव ।। १२९९ ।। ततोऽवि कीरमाणे ओहणिसेहुन्भवो तहिं दोसो । जायह फलसिद्धीअवि एअं इत्थंपि विष्णेअं ॥। १३०० ॥ कयमित्थ पसंगेणं जहोचिआवेव दवभावथया । अण्णोऽण्णसमणुविद्धा निअमेणं होंति नायवा ।। १३०१ ।। ★ ॥ २८९ ॥ अपवरिअस पढमो सहकारिविसेसभूअमो सेओ । इअरस्स बज्झचाया इअरोचिअ एस परमत्थो । १३०२ ॥ carrify काउं ण तरह जो अप्पवीरिअत्तेणं । परिसुद्धं भावश्यं काही सोऽसंभवो एस ॥। १३०३ ॥ वेदप्रामाव्यनिरासः Page #597 -------------------------------------------------------------------------- ________________ जं सो उक्किट्टयरं अविक्खई वीरिअं इहं णिअमा। णहि पलसयंपि वोढुं असमत्थो पव्वयं वहई ॥ १३०४॥ जो बज्झच्चाएणं णो इत्तिरिअंपि णिग्गहं कुणइ । इह अप्पणो सया से सबच्चाएण कह कुजा? ॥ १३०५ । आरंभचाएणं णाणाइगुणेसु वड्डमाणेसु । दवट्ठयहाणीवि हुन होइ दोसाय परिसुद्धा ॥ १३०६ ॥ एत्तोच्चिय णिहिट्ठो धम्मम्मि चउबिहम्मिवि कमोऽ। इह दाणसीलतवभावणामए अण्णहाऽजोगा॥१३०७॥ संतं बज्झमणिचं थाणे दाणंपि जो ण विअरेह । इय खुडगो कहं सो सीलं अइदुद्धरं धरइ ? ॥ १३०८ ॥ अस्सीलो अ ण जायइ सुद्धस्स तवस्स हंदि विसओऽवि । __ जहसत्तीऍऽतवस्सी भावइ कह भावणाजालं ? ॥ १३०९ ॥ इत्थं च दाणधम्मो दद्वत्थयरूवमो गहेअघो । सेसा उ सुपरिसुद्धा णेआ भावत्थयसख्वा ॥ १३१०॥ इअ आगमजुत्तीहि अतं तं सुत्तमहिगिच्च धीरेहिं । दवत्थयादिरूवं विवेइयवं सवुद्धीए ॥ १३११॥ एसेह थयपरिण्णा समासओ रणिआ मए तुम्भं । वित्थरओ भावत्थो इमीऍ सुत्ताओं णायचो ॥१३१२॥ एवंविहमण्णंपि हु सो वक्खाणेइ नवरमायरिओ। णाऊण सीससंपयमुज्जुत्तो पवयणहिअम्मि ॥ १३१३ ॥ इअ अणुओगाणुण्णा लेसेण णिदंसिअत्ति इयरा उ । एअस्स चेव कज्जइ कयाइ अण्णस्स गुणजोगा॥१३१४॥ सुत्तत्थे णिम्माओ पिअदढधम्मोऽणुवत्तणाकुसलो। जाईकुलसंपण्णो गंभीरो लद्धिमंतो अ॥१३१५॥ संगहृवग्गहनिरओ कयकरणो पवयणाणुरागी अ। एवं विहो उ भणिओ गणसामी जिणवरिंदहिं॥१३१६॥ MKARACARAKASAMA+CC ( ainelibrary.org Jain Educat i onal For Private Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणा णुण्णा ॥ २९० ॥ Jain Educat गीअस्था कयकरणा कुलजा परिणामिआ य गंभीरा । चिरदिक्खिय बुड्डा अज्जावि पवित्तिणी भणिआ ।। १३१७ ।। अगुणविमुके जो देइ गणं पवित्तिणिपयं वा । जोऽवि पडिच्छह नवरं सो पावइ आणमाईणि ॥ १३१८ ॥ बूढो गणहरसहो गोअमपमुहेहिं पुरिससीहेहिं । जो तं ठवइ अपत्ते जाणतो सो महापावो ॥ १३१९ ॥ कालोचिअगुणरहिओ जो अ ठवावेइ तह निविद्वेपि । जो अणुपालइ सम्मं विशुद्धभावो ससत्तीए ॥ १३२० ॥ एव पवत्तिणिसहो जो बूढो अज्जचंदाईहिं । जो तं ठवइ अपत्ते जाणतो सो महापावो ।। १३२१ ॥ कालोचिअगुणरहिआ जा अ ठवावेइ तह णिविद्वेपि । जो अणुपालइ सम्मं विशुद्धभावा ससत्तीए ।। १३२२ ।। लोग अवधाओ जत्थ गुरू एरिसा तहिं सीसा । लट्ठयरा अण्णेसिं अणायरो होइ अ गुणेसु ॥ १३२३ ॥ गुरुरगुणमलणाए गुरुअरबंधोत्ति ते परिचत्ता । तद् हिअनि ओअणाए आणाकोवेण अप्पावि ।। १३२४ ॥ तम्हा तित्राणं आराहिंतो जहोइअगुणेसु । दिज्ज गणं गीअत्थे णाऊण पवित्तिणिपयं वा ।। १३२५ ॥ दिक्खावएहिं पत्तो घिइमं पिंडेसणाविण्णाआ । पेढाइधरो अणुवत्तओ अ जोगो सलद्वी ए ।। १३२६ ॥ सोsa समं गुरुणा पुढो व गुरुदत्तजोग्गपरिवारो । विहरह तयभावम्मी विहिणा व समत्तकप्पेणं ॥ १३२७॥ ॥ २९० ॥ जाओ अ अजाओ अदुविहो कप्पो उ होइ णायो । एक्किकोऽवि अ दुविहो समत्तकप्पो अ असमत्तो ॥ १३२८ ॥ अथ जायको अग्गीओ खलु भवे अजाओ उ । पणगं समन्तकप्पो तदूणगो होइ असमत्तो ॥ १३२९ ॥ द्रव्येsयोग्यो भावे ऽपि गणदानगुणाः ainelibrary.org Page #599 -------------------------------------------------------------------------- ________________ उउबद्धे वासासु उ सत्त समत्तो तदूणगो इअरो । असमत्ताजायाणं आहेण ण होइ आहवं ॥ १३३० ॥ हवइ समत्ते कप्पे कम्मि अण्णोऽण्णसंगयाणंपि । गीअजुआणाभवं जहसंगारं दुवेण्हंपि ॥ १३३१ ॥ वणी गुणगणेणं जा अहिआ होइ सेसवहणीणं । दिक्खासुआइणा परिणया य जोगा सलद्वीए । १३३२ ॥ he ण होइ सलद्धी वयणीणं गुरुपरिक्खियं तासिं । जं सवमेव पायं लहुसगदोसा य णिअमेणं ॥ १३३३ ॥ तं चण सिस्सिणिगाओ उचिए बिसयम्मि होइ उवलडी । कालायरणाहिं तह पसंमि ण लहुत्तदोसाचि ॥ १३३४ ॥ जायसमत्तविभासा बहुतरदोसा इमाण कायवा । सुत्ताणुसारओ खलु अहिगाइ कथं पसंगेणं ॥ १३३५ ॥ एत्थाणुजाणणविही सीसं काऊण वामपासम्मि । देवे वंदेह गुरू सीसो वंदित्तु तो भगइ || १३३६ ।। इच्छाकारेणऽम्हं दिसाइ अणुजाणहत्ति आयरिओ । इच्छामोत्ति भणित्ता उस्सग्गं कुणइ उ तयत्थं ॥ १३३७ ॥ सत्य नवकार पारणं कड्डि थयं ताहे । नवकारपुत्रयं चित्र कड्डेइ अणुण्णदिति ॥ १३३८ ॥ सोऽवि भाविअप्पासुणेइ जह वंदिउं पुणो भगइ | इच्छाकारेणऽम्हं दिसाइ अणुजाणह तहेव ॥ १३३९ ॥ आह गुरू खमासमणाणं हत्थेणिनस्स साहुस्स । अणुजाणिअं दिलाइ सीसो वंदितु तो भगइ ॥ १३४० ॥ संदिसह किं भणामो वंदित्तु पवेअहा गुरू भगइ | वंदित्तु पवेअयई भगइ गुरू तत्थ विहिणा उ ॥ १३४९ ॥ वंदित्तु तओ तुमं पवेइअं संदिसहत्ति साहूणं । पवेएम भणइ सीसो गुरुराह पवेअय तओ उ ।। १३४२ ॥ वंदित्तु णमोक्कारं कहूंतो से गुरुं पयक्खिणइ । सोऽवि अ देवाईणं व वासे दाऊण तो पच्छा ॥ १३४३ ॥ Inelibrary.org Page #600 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ॥२९१ ॥ सीसम्म पक्खिवंतो भण्णइ तं गुरुगुणेहिं बढाहि । एवं तु तिष्णि वारा उवविसह तओ गुरू पच्छा ॥ १३४४ ॥ सेसं जह सामइए दिसाह अणु जाणणाणिमित्तं तु । णवरं इह उस्सग्गो उवविसइ तओ गुरुसमीवे ॥ १३४५ ॥ दिति अतो वंदणयं सीसाइ तओ गुरुवि अणुसहिँ । दोपहवि करेइ तह जह अण्णोऽवि अ बुज्झई कोई ॥१३४६ ॥ उत्तममिअं पयं जिणवरेहिं लोगुत्तमेहिं पण्णत्तं । उत्तमफलसंजणयं उत्तमजणसेविअं लोए ।। १३४७ ॥ धण्णाण णिवेसिज्जइ घण्णा गच्छंति पारमेअस्स । गंतुं इमस्स पारं पारं वञ्चति दुक्खाणं ।। १३४८ ॥ संपाविण परमे णाणाई दुहितायणसमत्थे । भवभय भी आण दर्द ताणं जो कुणइ सो घण्णो ॥ १३४९ ॥ अण्णाणवाहिगहिआ जइवि न सम्मं इहाउरा होंति । तहवि पुण भावविजा तेसिं अवर्णिति तं वाहिं ॥ १३५० ॥ ताऽसि भावविज्जो भवदुक्खनिवीडिया तुहं एए । हंदि सरणं पवण्णा मोएअड्डा पयत्तेणं ॥ १३५१ ॥ मोइ अप्पमत्तो पर हिअकरणम्मि णिच्चमुजत्तो। भवसोक्खापडिबद्धो पडबद्धो मोक्खसोक्खम्मि ॥ १३५२ ॥ ता एरिसोचिअ तुमं तहवि अ भणिओऽसि समयणीईए। णिअयावत्था सरिसं भवया णिश्चपि कायां ।। १३५३ ।। तुहिंपि न एसो संसाराडविमहाकडिल्लमि । सिद्धिपुरसत्थवाहो जत्तेण खर्णपि मोत्तो ॥ १३५४ ॥ णय पडिकूलेअवं वयणं एअस्स नाणरासिस्स । एवं गिहवासचाओ जं सफलो होइ तुम्हाणं ॥ १३५५ ॥ हरा परमगुरूणं आणाभंगो निसेविओ होइ । विहला य होति तम्मी निअमा इहलोअपरलोआ ॥ १३५६ ॥ ता कुलवहुणाणंकज्जे निव्भन्थिएहिवि कर्हिचि । एअस्स पायमूलं आमरणंतं न मोत्तवं ॥ १३५७ ॥ Jain Educaticntional गणानुवि धिः अनुशास्तिश्च ॥२९१॥ ainelibrary.org Page #601 -------------------------------------------------------------------------- ________________ Jain Educat णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ । घण्णा आवकहाए गुरुकुलवासं ण मुंचति ॥ १३५८ ॥ एवं चिअ वयिणीणं अणुसट्ठि कुणइ एत्थ आयरिओ । तह अज्जचंदणमिगावईण साहेइ परमगुणे ।। १३५९ ।। भइ सलद्वीअपि हु पुवं तुह गुरुपरिक्खिआ आसि । लद्वी बत्थाईणं णिअमा एगंतनिद्दोसा ॥ १३६० ॥ इह तु आयतो जाओसि तुमंति एत्थ वत्थुम्मि । ता जह बहुगुणतरयं होइ इमं तह णु कायचं ॥ १३६१ ।। तु सपरिवारो आयरिअं तिप्पद क्खिणीकाउं । वंदइ पवेयणम्मी ओसरणे चैव य विभासा ।। १३६२ ।। अह समयविहाणं पालेइ तओ गणं तु मज्झत्थो । णिष्फाएइ अ अण्णे णिअगुणसरिसे पयत्तेणं ॥ १३६३ ॥ अणुओगगणाणुण्णा एवेसा वण्णिआ समासेणं । संलेहणत्ति दारं अओ परं किन्तइस्सामि ॥ १३६४ ॥ अणुओगगणागुण्णा कयाऍ तयणुपालणं विहिणा । जंता करेइ ( धीरो ) सम्मं जाऽऽवइओ चरमकालो उ ।। १३६५ ।। संलेहणा इहं खलु तवकिरिया जिणवरेहिं पण्णत्ता । जं तीऍ संलिहिज्जइ देहकसायाइ णिअमेणं ।। १३६६ ।। हे सवचि तव किरिआ जइवि एरिसी होइ । तहवि अ इमा विसिट्ठा धिप्पइ जा चरिमकालम्मि ॥ १३६७॥ परिवालिऊण विहिणा गणिमाइपयं जईणमिअमुचिअं । अब्भुजुओ विहारो अहवा अब्भुज्जुअं मरणं ।। १३६८ ।। सो अ विहारोव हु जहा संलेहणासमो चेव । ता ण विरुद्धो णेओ एत्थं संलेहणादारे ॥ १३६९ ॥ भणिऊण इमं पढमं लेसुद्देसेण पच्छओ वोच्छं । दाराणुवाइगं चित्र सम्मं अब्भुज्जुअं मरणं ॥ १३७० ॥ national jainelibrary.org Page #602 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणा गुणा ॥ २९२ ॥ Jain Education अवोच्छित्तमण पंच तुलण उवगरणमेव परिकम्मो । तवसत्तमुपगत्ते उवसग्गसंहे अ वडरुक्खे ॥ १३७१ ॥ दारगाहा || सो पुछारकाले जागरमाणो उ धम्मजागरिअं । उत्तमपसत्थझाणो हिअएण इमं विचिंतेइ ।। १३७२ ।। अणुपालिओ उ दीहो परिआओ वायणा तहा दिण्णा । णिव्काइआ य सीसा मज्झं किं संपयं जुत्तं ? ॥ १३७३ ॥ किं णु विहारेणऽभुजण विहरामऽणुत्तरगुणेणं । आऊ अब्भुज्जयसासणेण विहिणा अणुमरामि ॥ १३७४ ॥ पारद्वावोच्छिती इहि उचिअकरणा इहरहा उ । विरसावसाणओ णो इत्थं दारस्स संपाओ ॥ १३७५ ॥ दारं जिणसुद्धजहालंदा तिविहो अब्भुजओ इह विहारो । अब्भुजयमरणंपि अ पाउगमे इंगिणि परिण्णा ॥ १३७६ ॥ सयमेव आउकालं णाउं पुच्छित्तु वा बहुं सेसं । सुबहुगुणला भकखी विहारमभुज्जयं भयई ॥ १३७७ ॥ गणिवझायवित्त थेरगणच्छे हुआ इमे पंच । पायमहिगारिणो इह तेसिमिमा होइ तुला उ ॥ १३७८ ॥ गणणिक्खे वित्तिरिओ गणिस्स जो वा ठिओ जहिं ठाणे । जो तं अप्पसमस्स उ णिक्खिवई इत्तरं चैव ॥ १३७९ ॥ पिच्छामु ताव एए केरिसया होंतिमस्स ठाणस्स ? । जोग्गाणवि पाएणं णिवहणं दुक्करं होइ ॥ १३८० ॥ णय बहुगुणचाणं थेवगुणपसाहणं वुहजणाणं । इट्ठे कयाइ कजं कुसला सुपइट्टि आरंभा ।। १३८१ ॥ द्वारं ॥ उवगरणं सुद्धेसणमाणजुअं जमुचिअं सकप्पस्स । तं गिन्हइ तयभावे अहागडं जाव उचिअं तु ॥ १३८२ ॥ जाए उचिए अ त वोसिरह अहागडं विहाणेण । इअ आणा निरयस्सिह विण्णेअं तंपि तेण समं ॥ १३८३ ॥ tional अभ्युद्यतः विहारे प रिकर्म ॥ २९२ ॥ nelibrary.org Page #603 -------------------------------------------------------------------------- ________________ आणा इत्थ पमाणं विण्णेआ सङ्घहा उ परलोए । आराहणाऍ तीए धम्मो बज्झं पुण निमित्तं ॥ १३८४ ॥ saगरणं उबगारे तीए आराहणस्स वहतं । पावइ जहत्थनामं इहरा अहिगरणमो भणिअं ।। १३८५ ॥ दारं ॥ परिकम्मं पुण इह इंदिया इविणिअमणभावणा णेआ। तमवायादालोअण विहिणा सम्मं तओ कुणइ ।। १३८६ ।। इंद कसा जोगा विणियमिआ तेण पुत्रमेव णणु । सचं तहावि जयई तज्जय सिद्धिं गर्णेतो उ ॥ १३८७ ।। इंदिअजोगेहिं तहा हऽहिगारो जहा कसाएहिं । एएहिं विणा णेए दुहवुडीबी अभूआउ || १३८८ ॥ जेण उ तेऽवि कलाया णो इंदिअजोगविरहओ हुंति । तविणिमपि तओ तयत्थमेवेत्थ कायवं ।। १३८९ ।। दारं । इअ परिकम्मिअभावोऽणवभत्थं पोरिसाइ तिगुणतवं । कुणइ छुहाविजयट्ठा गिरिणइसीहेण दिहंतो ।। १३९० ॥ इक्किकं ताव तवं करेइ जह तेण कीरमाणेणं । हाणी ण होइ जइआवि होइ छम्मासुवस्सग्गो ।। १३९१ ॥ अप्पाहारस्स ण इंदिआई विसएस संपयर्हति । नेअ किलम्मइ तवसा रसिएसन सज्जई आवि ।। १३९२ ।। तव भावणाएँ पंचिंदिआणि दंताणि जस्स वसमेंति । इंदिअजोग्गायरिओ समाहिकरणाई कारेइ ॥ १३९३ ॥ इअ तवणिम्माओ खलु पच्छा सो सत्तभावणं कुणइ । निद्दाभयविजयद्वा तत्थ उ पडिमा इमा पञ्च ॥ १३९४ ॥ पढमा उवयम्मी बीया वाहिं तया चउक्केमि । सुन्नघरम्मि चउत्थी तह पंचमिआ मसाणंमि ॥। १३९५ ॥ एआसु थेवथेवं पुत्रवत्तं जिणेह णिदं सो । मूसगछिका उ तदा भयं च सहसुग्भवं अजिअं ।। १३९६ ।। Panelibrary.org Page #604 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा परिकर्मणा तपःसत्त्वभावने ॥२९३॥ एएण सो कमेणं डिंभगतक्करसुराइकयमेअंजिणिऊण महासत्तो वहइ भरं निभओ सयलं ॥१३९७ ॥ अह सुत्तभावणं सो एगग्गमणो अणाउलो भयवं । कालपरिमाणहेउं सऽभत्थं सवहा कुणइ ॥ १३९८॥ उस्सासाओ पाणू तओ अ थोवो तओऽविअ मुहुत्तो। एएहिं पोरिसीओ ताहिंपि णिसाइ जाणेइ ॥१३९९॥ एत्तो उवओगाओ सदेव सोऽमूढलक्खयाए उ । दोसं अपावमाणो करेइ किच्चं अविवरीअं॥१४००॥ मेहाइच्छण्णेसं उभओकालं अहव उवसग्गे । पहाइ भिक्खपंथे जाणइ कालं विणा छायं ॥ १४०१॥ एगत्तभावणं तह गुरुमाइसु दिढिमाइपरिहारा । भावइ छिण्णममत्तो तत्तं हिअयम्मि काऊणं ॥ १४०२॥ एगो आया संजोगिअं तुऽसेसं इमस्स (पिमं तु) पाएणं । । दुक्खणिमित्तं सवं मोत्तुं (एयं) मज्झत्थभावं तु ॥१४०३ ॥ इय भाविअपरमत्थो समसुहदुक्खोऽबहीअरो होइ । तत्तो अ सो कमेणं साहेइ जहिच्छि कजं ॥१४०४॥ एगत्तभावणाए ण कामभोगे गणे सरीरे वा। सज्जइ वेरग्गगओ फासेइ अणुत्तरं करणं ॥ १४०५ ॥ दारं ॥ इअ एगत्तसमेओ सारीरं माणसं च दुविहंपि । भावइ बलं महप्पा उस्सग्गधिइसरूवं तु ॥ १४०६॥ पायं उस्सग्गेणं तस्स ठि (धि ) ई भावणाबला एसो । संघयणेवि हु जायइ इहि भाराइबलतुल्लो ॥१४०७॥ सह सुहभावेण तहा जंता मुहभावथिजरूवा उ । एत्तो चिअ कायचा धिई णिहाणाइलाभेव ॥ १४०८॥। धिइबलणिबद्धकच्छो कम्मजयहाऍ उज्जओ महमं । सवत्था अविसाई उवसग्गसहो दढं होइ॥१४०९॥दारं ॥ AACACANC+C-44440CANC4600 ॥२९३ ॥ Jain Education Ilhinelibrary.org For Private Personal Use Only ational Page #605 -------------------------------------------------------------------------- ________________ सासु भावणासुं एसो उ ( य ) विही उ होइ ओहेणं । एत्थं चसद्दगहिओ तयंतरं चेव केहन्ति ॥ १४१० ॥ frontour seat गच्छे ठिअ कुणइ दुविह परिकम्मं । आहारोवहिमाइसु ताहे पडिबाई कप्पं ॥ १४११ ॥ तइआए अलेवार्ड पंचण्णयरीऍ भयह आहारं । दोण्हण्णयरीऍ पुणो उवहिं च अहागडं चैव ॥ १४१२ ॥ पाणिपडिग्गहपत्तो सचेल ( सचेलचेल ) भेएण वावि दुविहं तु । जो जहरूवो होही सो तह परिकम्मए अप्पं ॥ १४१३ ॥ दारं ॥ निम्माओ अ तहिं सो गच्छाई सवहाऽणुजाणित्ता । पुछोइआण सम्मं पच्छा उबवूहिओ विहिणा ॥ १४१४ ॥ खामेह तओ संघ सवालबुङ्कं जहोचिअं एवं । अञ्चतं संविग्गो पुवविरुद्धे विसेसेण ॥ १४१५ ॥ किंचि माणं भे वट्टि मए पुष्टिं । तं भे खामेमि अहं णिस्सल्लो णिक्कसाओन्ति ॥ १४१६ ॥ दवाई अणुकूले महाविभूईऍ अह जिणाईणं । अन्भासे पडिवज्जइ जिणकप्पं असइ वडरुक्खे || १४१७ ॥ दारं ॥ दाराशुवायमो इह सो पुण तइआए भावणासारं । काऊण तं विहाणं णिरविक्खो सङ्घहा वयइ ॥ १४१८ ॥ पक्खीपत्तुवगरणे गच्छारामा विणिग्गए तम्मि । चक्खुविसयं अईए अयंति आनंदिया साहू ॥ १४१९ ॥ आभोएवं खेत्तं णिवाघाएण मासणिवाहिं । गंतॄण तत्थ विहरइ एस विहारो समासेण ॥ १४२० ॥ एत्थ य सामायारी इमस्स जा होइ तं पवक्खामि । भयणाएँ दसविहाए गुरुवएसानुसारेण ॥ १४२१ ॥ इच्छा मिच्छ तहकार आवस्सि निसीहिया य आपुच्छा । पडिपुच्छ छंदण णिमंतणा य उवसंपया चेव १४२२ Jain Educationational en 4 ainelibrary.org Page #606 -------------------------------------------------------------------------- ________________ C श्रीपश्चव. ३ गणागुण्णा ॥२९४॥ MSCALCASSAMACARALLY आवस्सिणिसीहिमिच्छापुच्छणमुवसंपयंमि गिहिएसु । अण्णा सामायारी ण होइ से सेसिआ पंच ॥१४२३॥ वलभावना आवस्सिअंनिसीहिअ मोत्तुं उवसंपयं च गिहिए । सेसा सामायारी ण होइ जिणकप्पिए सत्त॥१४२४॥ प्रतिपत्तिः अहवावि चक्कवाले सामायारी उ जस्स जा जोग्गा । सा सवा वत्तवा सुअमाईआ इमा मेरा ॥ १४२५ ॥ द्वाराणि सुअसंघयणुवसग्गे आयंके वेअणा कइ जणा उ । थंडिल्ल वसहि केचिर उच्चारे चेव पासवणे ॥१४२६॥ ओवासे तणफलए सारक्खणया य संथवणया योपाहुडिअ अग्गिदीवे ओहाण वसे कइ जणाओ॥१४२७॥ भिक्खायरिआ पाणय लेवालेवे अतह अलेवे । आयंबिलपडिमाई जिणकप्पे मासकप्पे उ॥१४२८॥दारगाहा। आयारवत्थु तइयं जहण्णयं होइ नवमपुवस्स। तहियं कालण्णाणं दस उक्कोसेण भिगाइं ॥१४२९ ॥ दारं॥ पढमिल्लुयसंघयणा धिईऍ पुण बजकुड्डसामाणा।पडिवजंति इमं खलु कप्पं सेसा ण उकयाइ ॥१४३०॥ दारं। दिवाई उवसग्गा भइआ एअस्स जइ पुण हवंति । तो अवहिओ विसहइ णिचलचित्तो महासत्तो॥१४३१॥ दारं ॥ आयंको जरमाई सोऽवि हु भइओ इमस्स जइ होइ। णिप्पडिकम्मसरीरो अहिआसइ तंपि एमेव ॥ १४३२॥ दारं ॥ ॥२९४॥ अन्भुवगमिआ उवकमा य तस्स वेअणा भवे दुविहा । धुवलोआई पढमा जराविवागाइआ बीआ॥१४३३॥ एगोअ एस भयवं णिरवेक्खे सबहेव सवस्थाभावेण होइ निअमा वसहीओ दवओ भइओ॥१४३४॥दारं॥ Jain Educat onal For Private Personal use only S nelibrary.org Page #607 -------------------------------------------------------------------------- ________________ पञ्चव. ५० उच्चारे पासवणे उस्सग्गं कुणइ थंडिले पढमे । तत्थेव य परिजुग्णे कप किचो उज्झई वत्थे ॥ १४३५ ॥ दारं ॥ अममत्ताsपरिकम्मा दारबिल भंगजोगपरिहीणा । जिणवसही थेराणवि मोत्तूण पमजणमकज्जे ॥ १४३६ ॥ दारं ॥ चिरकालं वसहिह एवं पुच्छंति जायणासमए । जत्थ गिही सा वसही ण होइ एअस्स णिअमेण ॥ १४३७ ॥ नो उच्चारो एत्थं आयरिअवो कयाइदवि जत्थ । एवं भणंति साविहु पडिकुट्ठा चेव एअस्स ॥ १४३८ ॥ दारं ॥ पासवर्णपि अ एत्थं इमंमि देसंमि ण उण अन्नत्थ । कायति भणती हु जाए एसावि णो जोग्गा ॥ १४३९ ॥ दारं ॥ ओवासोऽवि हु एत्थं एसो तुज्झति न पुण एसोत्ति । अवि भणति जहिअं सावि ण सुद्धा इमस्स भवे ॥। १४४० ॥ दारं ॥ एवं तणफलगेसु अ जत्थ विआरो तु होइ निअमेणं । एसावि हु दवा इमस्स एवंविहा चेव ॥ ९४४१ ॥ दारं ॥ सारक्खणत्ति तत्थेव किंचि वत्थुमहिगिच गोणाई । जाए तस्सा रक्खणमाह गिही सावि हु अजोगा || १४४२ ॥ संठवणा सक्कारो पडमाणीए णुवेहमो भंते ! | कायति अ जीएवि भणइ गिही सा वऽजोग्गति ।। १४४३ ॥ दारं ॥ अण्णं वा अभिओगं चसद्दसंसूइअं जहिं कुणइ । दाया चित्तसरूवं जोगा सावि एअस्स || १४४४ ।। दारं ॥ %%%% % % 4x Page #608 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ।। २९५ ॥ पाहुडिआ जीऍ बली कज्जह ओसक्कणाइअं तत्थ । farara ठाण सउणा अग्गहणे अंतरायं च ।। १४४५ ।। दारं ॥ अग्गित्ति साऽगिणी जा पमजणे रेणुमाइवाघाओ । अपमज्जणे अकिरिआ जोईफुसणंमि अ विभासा ॥। १४४६ ॥ दारं ॥ दीवत्ति सदीया जातीऍ विसेसो उ होइ जोइम्मि । एत्तो चिअ इह भेओ सेसा पुवोइआ दोसा ॥। १४४७ ॥ दारं ओहाणं अम्हाणवि गेहस्सुवओगदायगो तंसि । होहिसि भणति ठंते जीए एसावि से ण भवे ।। १४४८ ॥ दारं । तह कइ जत्ति तुम्हे वसहिह एत्थंति एवमवि जीए । भइ गिeasyण्णाए परिहरए णवरमेअंपि ।। १४४९ ।। दारं । सुहममवि हु अचिअत्तं परिहरएसो परस्स निअमेणं । जं तेण तुसद्दाओ वज्जड़ अण्णंपि तजणणीं ।। १४५० ।। दारं । भिक्खाअरिआ णियमा तइआए एसणा अभिग्गहिआ । एअस्स पुत्रभणिआ एक्काविअ होइ भत्तस्स ॥ १४५१ ॥ दारं । पाणगगहणं एवं ण सेसकालं पओअणाभावा । जाणइ सुआइसयओ सुद्धमसुद्धं च सो सवो ॥ १४५२ ॥ दारं । जिनकल्पः ॥ २९५ ॥ Page #609 -------------------------------------------------------------------------- ________________ लेवालेवंति इहं लेवाडेणं अलेवडं जं तु । अण्णेण असंमिस्सं दुर्गापि इह होइ विण्णेअं ॥ १४५३ ॥ दारं ॥ अल्लेवं पयईए केवलपि हु न तस्सरूवं तु । अण्णे उ लेवकारी अलेवमिति सूरओ विंति ॥ १४५४ ॥ दारं ॥ बिलमे अपि हु अइसोसपुरीस भेअदोसाओ । उस्सग्गिअं तु किं पुण पयईए अणुगुणं जं से ॥ १४५५ ॥ दारं ॥ पडिमत्ति अ मासाई आईसद्दा अभिग्गहा सेसा । णो खलु एस पवज्जइ जं तत्थ ठिओ विसेसेणं ॥ १४५६ ।। दारं ॥ जिणकष्पत्ति अ दारं असेसदाराण विसयमो एस। एअंमि एस मेरा अववायविवज्जिआ णिअमा ॥ १४५७॥ दारं ॥ मासं निवसइ खित्ते छवीहीओ अ कुणइ तत्थविअ । एगेगमडइ कम्माइवजणत्थं पइदिणं तु ॥ १४५८ ॥ दारं ॥ कह पुण होज्जा कम्मं एत्थ पसंगेण सेसयं किंपि । वोच्छामि समासेणं सीसजणविबोहणद्वा ॥ १४५९ ॥ अभिगहिए सदा भत्तोगाहिमग बीय तिअ पूई । 1 चोअग निश्वयति अ उक्कोसेणं च सत्त जणा ॥ १४६० ॥ [ सरछोडगाहा ] जिणकष्पाभिग्गहिअं दहुं तवसोसिअं महासत्तं । संवेगागयसद्धा काई सही भणिजाहि ॥ १४६१ ॥ किं काहामि अण्णा ? एसो साहू ण गिव्हए एअं । णत्थि महं तारिसयं अण्णं जमलज्जिआ दाहं ॥ १४६२ ॥ सहपत्ते अहं कलं काऊण भोअणं विउलं । दाहामि पयत्तेणं ताहे भई अ सो भयवं ।। १४६३ ॥ अणिआओ वसहीओ भ्रमरकुलाणं च गोउलाणं च । समणाणं सउणाणं सारइआणं च मेहाणं ॥ १४६४ ॥ तीए अ उवक्खडिअं मुक्का वीही अ तेण धीरेण । अद्दीणमपरितंतो बिइअं च पहिडिओ वीहिं ॥। १४६५ ।। Jain Educanational jainelibrary.org Page #610 -------------------------------------------------------------------------- ________________ 5 जिनकल्पा श्रीपञ्चव. ३गणाणुण्णा ॥२९६॥ पढमदिवसम्मि कम्मं तिणि अदिवसाणि पूह होइ। पूईसु तिसुण कप्पइ कप्पइ तइए कए कप्पे ॥१४६६॥ उग्गाहिमए अजं नवि आए कल्ल तस्स दाहामो । दोषिण दिवसाणि कम्मं तहआई पूह होइ ॥१४६७ ॥ तिहिं कप्पेहिं न कप्पइ कप्पइ तंछदृसत्तमदिणम्मि। अकरणदिअहो पढमोसेसाजं एक दोषिण दिणा॥१४६८॥ अह सत्तमम्मि दिअहे पढमं वीहिं पुणोऽवि हिंडतं । दट्टण सा य सड्डी तं मुणिवसभं भणिजाहि ॥१४६९॥ किं णागयऽस्थ तइआ? असबओ मे कओ तुह निमित्तं। इति पुट्ठो सो भयवं बिइआए से इमं भणइ ॥१४७०॥ अणिआओ वसहीओ इचाइ जमेव वणिअं पुत्विं । आणाए कम्माई परिहरमाणो विसुद्धमणो ॥ १४७१॥ चोएई पढमदिणे जइ कोइ करिज तस्स कम्माई । तत्थ ठिअंणाऊणं अजंपिउं चेव तत्थ कहं ॥१४७२॥ चोअग! एवंपि इहं जइ उ करिजाहि कोइ कम्माई।ण हि सोतंण विआणइ सुआइसयजोगओभयवं ॥१४७३॥ एसो उण से कप्पो जं सत्तमगम्मि चेव दिवसम्मि । एगत्थ अडइ एवं आरंभविवजणणिमित्तं ॥१४७४॥ इअ अणिअयवित्तिं तं दह्र सद्घाणवी तदारंभे । अणिअयमोण पवित्ती होइ तहा वारणाओ अ॥१४७५ ॥ इअरेऽवाऽऽणाउचिअ गुरुमाइनिमित्तओ पइदिणंपि । दोसं अपिच्छमाणा अडंति मज्झत्थभावेण ॥१४७६॥ एवं तु ते अहंता वसही एक्काए कइ वसिजाहि ! । वीहीए अ अडंता एगाए कइ अडिजाहि ॥ १४७७॥ एगाए वसहीए उक्कोसेणं वसंति सत्त जणा। अवरोप्परसंभासं वचिंता कहवि जोएणं ॥ १४७८ ॥ वीहीए एकाए एक्को चिअ पइदिणं अडइ एसो। अण्णे भणंति भयणा सा य ण जुत्तिक्खमाणेआ॥१४७९॥ ज्ज तस्स कममा आणाए कामयवं विहारमाणिजाहि ॥ | ॥२९६॥ X Jain Educat i onal S ainelibrary.org Page #611 -------------------------------------------------------------------------- ________________ DUCACAISASSANGALOKALOCAUTOCA* एएसिं सत्त वीही एत्तो चिअपायसोजओ भणिआ।कह नाम अणोमाणं? हविज गुणकारणं णिअमा ॥१४८०॥ अइसइणो अ जमेए चीहिविभागं अओ विआणति । ठाणाईएहिं धीरा समयपसिद्धेहि लिंगेहिं ॥१४८१ ॥ एसा समायारी एएसि समासओ समक्खाया। एत्तो खित्तादीअं ठिइमेएसिं तु वक्खामि ॥ १४८२॥ खित्ते कालचरित्ते तित्थे परिआएँ आगमे वेए। कप्पे लिंगे लेसा झाणे गणणा अभिगहा य ॥१४८३ ॥ पञ्चावण मुंडावण मणसाऽऽवणेऽवि से अणुग्घाया। कारण णिप्पडिकम्मे भत्तं पंथो अतइआए ॥१४८४ ॥ द्वारगाथाद्वयं खित्ते दुहेह मग्गण जम्मणओ चेव संतिभावे अ। जम्मणओ जहिं जाओ संतीभावो अजहिं कप्पो॥१४८५॥ जम्मणसंतीभावेसु होज सवासु कम्मभूमीसु।साहरणे पुण भइओ कम्मे व अकम्मभूमे वा॥१४८६॥दारं॥ उस्सप्पिणिए दोसुं जम्मणओ तिसु असंतिभावेणं । उस्सप्पिणि विवरीओ जम्मण ओ संतिभावेण ॥१४८७॥ णोसप्पिणिउस्सप्पिणि होइ पलिभागसो चउत्थम्मि।काले पलिभागेसु असंहरणे होइ सवेसुं॥१४८८॥दारं पढमे वा बीए वा पडिवज्जइ संजमम्मि जिणकप्पं । पुवपडिवन्नओ पुण अण्णयरे संजमे हुज्जा ॥ १४८९ ॥ मज्झिमतित्थयराणं पढमे पुरिमंतिमाण बीअम्मि । पच्छा विसुद्धजोगा अण्णयरं पावइ तयं तु ॥ १४९० ॥ तित्थेत्ति नियमओ चिय होइ स तित्थम्मि न पुण तदभावे। विगएऽणुप्पपणे वा जाईस रणाइएहिं तु ॥१४९१॥ LOCASC+C+CCASSAMASCAMSADANGACA Jain Educat ional For Private Personal Use Only inelibrary.org Page #612 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ॥ २९७ ॥ अहिअंगयरं गुणठाणं होइ अतित्थंमि एस किं ण भवे ? | एसा एअस्स टिई पण्णत्ता बीअरागेहिं ॥। १४९२ ॥ परिआओ अदुभेओ गिहिजइभेएहिं होइ णायो । एक्केक्को उ दुभेओ जहण्णउक्कोसओ चेव ॥। १४९३ ॥ एअस्स एस ओ गिहिपरिआओ जहण्ण गुणतीसा । जइपरिआए वीसा दोस्रुवि मुक्कोस देसॄणा ।। १४९४ ।। दारं । अप्पु णाहिज्जइ आगममेसो पहुच तं जम्मं । जमुचिअपगिट्ठजोगाराहणओ चेव कयकिच्चो ।। १४९५ ।। पुवाहीअं तु तयं पायं अणुसरइ निच्चमेवेस । एगग्गमणो सम्मं विस्सो असिगाइखयहेऊ ॥। १४९६ ॥ ओ पवित्तिकाले इत्थीवज्जो उ होइ एगयरो । पुत्रपडिवन्नगो पुण होज सवेओ अवेओ वा ॥ १४९७ ॥ उवसमसेढीए खलु वेए उवसामिअंमि उ अवेओ । न उ खविए तज्जम्मे केवल पडिसेहभावाओ ।। १४९८ ।। दारं ।। टिअमट्ठिए अ कप्पे आचेलक्काइएस ठाणेसुं । सर्व्वसु ठिआ पढमो चउ ठिअ छसु अट्टिआ बिइओ ।। १४९९ ॥ आचेलक्कुद्देसिअं सिजाय रैरायपिंडे किइकम्मे । वर्यजिपडिक्कमणे मांसपजो सर्वणकप्पे ॥ १५०० ॥ लिंगम्मि होइ भयणा पडिवज्जइ उभयलिंगसंपन्नो । उवरिंतु भावलिंगं पुत्रपवण्णस्स णिअमेण ॥ १५०१ ॥ इअरं तु जिण्णभावाइएहिं सययं न होइवि कयाई । णय तेण विणावि तहा जायइ से भावपरिहाणी ।। १५०२ ।। दारं ॥ लेसासु विसुद्धा पडिवजह तीसु न पुण सेसासु । पुत्रपडिवन्नओ पुण होजा सवासुवि कहंचि ॥। १५०३ ।। जिनकल्पः ॥ २९७ ॥ Page #613 -------------------------------------------------------------------------- ________________ Jain Educatio णचंतसंकि लिट्टासु थेवकालं व हंदि इअरासु । चित्ता कम्माण गई तहावि विरिअं फलं देइ ।। १५०४ ॥ दारं ॥ झामिवि धम्मेणं पडिवज्जइ सो पत्रमाणेणं । इअरेसुवि झाणेसुं पुषपवण्णो ण पडिसिद्धो ॥। १५०५ ।। एवं च कुसलजोगे उद्दामे तिवकम्मपरिणामा । रोद्दट्टेसुवि भावे इमस्स पायं निरणुबंधो ॥। १५०६ ॥ दारं ॥ गणणत्तिसपुत्तं एएसिं एगदेव उक्कोसा । होइ पडिवजमाणे पहुच इअरा उ एगाई ॥। १५०७ ॥ पडवन्नगाण उ एसा उक्कोसिआ उचिअखित्ते । होइ सहस्सपुहुतं इअरा एवंविहा चेव ॥ १५०८ ॥ दारं ॥ दवाई आभिग्गह विचित्तरूवा ण होंति इत्तिरिआ । एअस्स आवकहिओ कप्पो चिअभिग्गहो जेण ॥। १५०९ ॥ एयम्मि गोअराई णिअया णिअमेण णिरववाया य। तप्पालणं चिअ परं एअस्स विसुद्विठाणं तु ॥ १५१०॥ दारं ॥ पावे ण एसो अण्णं कप्पट्ठिओत्ति काऊणं । आणाउ तह पयट्टो चरमाणसणिव णिरविक्खो ।। १५११ ।। वएसं पुण विअर धुवपवावं विआणिडं कंची । तंपि जहाssसणेणं गुणओ ण दिसादविक्खाए । १५१२ ॥ दारं ॥ मुंडावणावि एवं विण्णेआ एत्थ चोअगो आह । पवज्जाणंतरमो णिअमा एसत्ति कीस पुढो ? ।। १५९३ ॥ गुरुराह ण णिअमो पवइअस्सवि इमीऍ पडिसेहो । अजोगस्साहसई [ पलिभग्गादोवि ] होइ जओ अओ पुढो दारं ॥ १५१४ ॥ आवण्णस्स मणेrsवि अइआरं निअमओ अ सुहुमंपि । पच्छित्तं चउगुरुगा सवजहण्णं तु णेअत्रं ।। १५१५ ।। rational jainelibrary.org Page #614 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ॥ २९८ ॥ Jain Education जम्हा उत्तरकप्पो एसोऽभत्तट्टमाइसरिसो उ । एगग्गयापहाणो तभंगे गुरुअरो दोसो ॥ १५१६ ॥ दारं ॥ कारण मालवणमो तं पुण नाणाइअं सुपरिस्रुद्धं । एअस्स तं न विजइ उचियं तव (प) साहणा पायं ॥ १५१७ ॥ Rare निरवयक्खो आदत्तं चिअ दर्द समाणितो । वहइ एस महप्पा कि लिट्टकम् मक्खयणिमित्तं ॥ १५१८ ॥ freefsकम्मसरीरो अच्छिमलाईवि णावणेइ सया । पाणतिएवि अ तहा वसणंमि न वहई बीए । १५१९ ॥ अप्पबहुत्तालोअणविसयाईओ उ होइ एसोत्ति । अह्वा सुभभावाओ बहुअंपेअं चिअ इमस्स ॥ १५२० ॥ आए पोरुसीए भिक्खाकालो विहारकालो अ । सेसासु तु उस्सग्गो पायं अप्पा य विद्दन्ति ॥ १५२१ ॥ जंघाबलम्म खीणे अविहरमाणोऽवि णवर णावज्जे । तत्थेव अहाकप्पं कुणइ अ जोगं महाभागो ॥ १५२२॥ दारं ॥ एसेव गमो णिअमा सुद्धे परिहारिए अहालंदे । नाणत्ती उ जिणेहिं पडिवजह गच्छ गच्छे वा ॥ १५२३ ॥ तवभावणणाणत्तं करिंति आयंबिलेण परिकम्मं । इत्तरिअ थेरकप्पे जिणकप्पे आवकहिआ उ ॥ १५२४ ॥ पुणे जिणकष्पं वा अहंती तं चैव वा पुणो कप्पं । गच्छं वा यंति पुणो तिष्णिवि ठाणा सिम विरुद्धा ॥ १५२५ ॥ इत्तरिआणुवसग्गा आयंका वेयणा य ण भवंति । आवकहिआण भइआ तहेव छग्गामभागा उ ।। १५२६ ।। खि कारि तिथे परिआगमागमे वेए । कप्पे लिंगे लेसा झाणे गणणा अभिगहा य ॥ १५२७ ॥ पावण मुंडावण मणसाऽऽवण्णेऽवि से अणुग्धाया । कारणणिपडिकम्मा भत्तं पंथो अ तइआए ।। १५२८ ।। दारगाहा ॥ जिनकल्प यथालन्दा दिव ।। २९८ । Snelibrary.org Page #615 -------------------------------------------------------------------------- ________________ SCORR ECEMORROSCOROGRESS खित्ते भरहेरवए होंति साहरणवजिआ णिअमा। एत्तो चिअविणेअंजमित्थ कालेऽविणाणत्तं ॥१५२९॥ तुल्ला जहण्णठाणा संजमठाणाण पढमबिइआणं । तत्तो असंखलोए गंतुं परिहारिअढाणा ॥ १५३०॥ ताणवि असंखलोगा अविरुद्धाचेव पढमबीआणं। उवरिंपि तओसंखा संजमठाणा उ दोण्हंपि ॥ १५३१॥ सहाणे पडिवत्ती अण्णेसुवि होज पुवपडिवन्नो । तेसुवि वहतो सो तीअणयं पप्प बुच्चइ उ ॥१५३२॥ ठिअकप्पम्मी णिमा एमेव य होइ दुविहलिंगेऽवि। लेसा झाणा दोषिणवि हवंति जिणकप्पतुल्लाउ॥१५३३॥६|| गणओ तिण्णेव गणा जहाणपडिवत्ति सयसमुकोसा । उक्कोसजहण्णेणं सयसोच्चिअपुवपडिवण्णा ॥१५३४॥ सत्तावीस जहण्णा सहस्स उक्कोसओ अपडिवत्ती।सयसोसहस्ससोवा पडिवण्ण जहाण उकोसा ॥१५३५॥ पडिवजमाण भइया इकोऽवि हु होज ऊणपक्खेवे। पुच्चपडिवन्नयाविहु भइआ एगो पुहुत्तं वा॥१५३६॥दारं॥ एअं खलु णाणसं एत्थं परिहारिआण जिणकप्पा । अहलंदिआण एत्तो णाणत्तमिणं पवक्खामि ॥१५३७॥ लंदंतु होइ कालोसो पुण उक्कोस मज्झिम जहण्णो। उदउल्ल करो जाविह सुक्का ता होइ उ जहण्णो॥१५३८॥ उक्कोस पुचकोडी मज्झे पुण होति गठाणा उ । एत्थ पुण पंचरत्तं उक्कोसं होअहालंदं ॥ १५३९ ॥ जम्हा उ पंचरत्तं चरंति तम्हा उ हुँतऽहालंदी। पंचेच होइ गच्छो तेसिं उक्कोसपरिमाणं ॥१५४०॥ जा चेव य जिणकप्पे मेरा सच्चेव लंदिआणंपि । णाणत्तं पुण सुत्ते भिक्खाचरि मास कप्पे अ॥१५४१॥ पडिबद्धा इअरेऽवि अ एकिका ते जिणा य थेरा य।अत्थस्स उ देसम्मी असमत्ते तेऽवि पडिबंधो॥१५४२॥ Jain Educationacional For Private & Personel Use Only Vijainelibrary.org Page #616 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ॥ २९९ ॥ लग्गादिमुत्तरंते तो पडिवजित्तु खित्तबाहि ठिआ । गिण्हंति जं अगहिअं तत्थ य गंतूण आयरिओ ॥। १५४३ ॥ तेसिं तयं पयच्छ खित्तं एन्ताण तेसिमे दोसा । वन्दतमवंदते लोगम्मी होइ परिवाओ । १५४४ ॥ ण तरिज जई गंतु आयरिओ ताहे एइ सो चेव । अंतरपल्लीपडिवस भगामबहि अण्णवसही वा ॥। १५४५ ॥ तीए अ अपरिभोए ते वदंती ण वंदई सो उ । तं घित्तुमपडिबंधा ताऍं जहिच्छाएँ विहरति ॥। १५४६ ॥ जिणकप्पिआ व तहिअं किंचि तिगिच्छं तु ते उ न करिंति । पिडिकम्मसरीरा अवि अच्छिमलंपि णऽवर्णिति ।। १५४७ ॥ Jain Educatio national धेराणं णाणत्तं अतरंते अपिणंति गच्छस्स । तेऽवि असि फासुएणं करिंति सर्व्वं तु परिकम्मं ।। १५४८ ।। एक्किकपडिग्गहगा सप्पाउरणा हवंति थेरा उ । जे पुणऽमी जिणकप्पे भय तेसिं वत्थपायाई ॥। १५४९ ।। गणमाणओ जहण्णा तिष्णि गणा सयग्गसो अ उक्कोसा । पुरिसपमाणं पण्णरस सहस्ससो चेव उक्कोसो ॥। १५५० ॥ पडिवजमाणगा वा एक्कादि हविज्ज ऊणपक्खेवे । होंति जहण्णा एए सयग्गसो चेव उक्कोसा ।। १५५१ ॥ पडवनगाणवि उक्कोस जहण्णओ परीमाणं । कोडिपुहत्तं भणिअं होइ अहालंदिआणं तु ॥ १५५२ ॥ कयमित्थ पसंगेणं एसो अब्भुजओ इह बिहारो। संलेहणासमो खलु सुविसुद्धो होइ णायचो ॥ १५५३ ॥ पाएण चरमकाले जमेस भणिओ सयाणमणवजो । भयणाए अण्णया पुण गुरुकज्जाईहिं पडिबद्धा ॥ १५५४ ॥ यथालन्दकल्पः ॥ २९९ ॥ ainelibrary.org Page #617 -------------------------------------------------------------------------- ________________ Jain Education केई भांति एसो गुरुसंजमजोगओ पहाणोत्ति । थेरविहाराओऽवि हु अचंतं अप्पमायाओ ।। १५५५ ।। अपणे परत्थविरहा नेवं एसो अ इह पहाणोति । एअस्सवि तदभावे पडिवत्तिणिसेहओ चेव ।। १५५६ ॥ अन्भुजयमेगयरं पडिवज्जिकामों सोवि पवावे । गणिगुणसलद्धिओ खलु एमेव अलद्विजुत्तोऽवि ॥ १५५७ ॥ एव पहाणो एसो एगंतेणेव आगमा सिद्धो । जुत्तीएऽवि अ नेओ सपरुवगारो महं जम्हा ।। १५५८ ॥ ण य एतो उवगारो अण्णो णिवाणसाहणं परमं । जं चरणं साहिजइ कस्सइ सुहभावजोएण ।। १५५९ ।। अञ्चतिअसुहहेऊ एअं अण्णेसि णिअमओ चेव । परिणमइ अप्पणोऽवि हु कीरंतं हंदि एमेव ॥ १५६० ।। गुरुसंजमजोगोऽवि हु विष्णेओ सपरसंजमो जत्थ । सम्मं पवद्रुमाणो थेरविहारे अ सो होइ ॥ १५६१ ॥ अचंतमप्पमाओऽवि भावओ एस होइ णायचो । जं सुहभावेण सया सम्मं अण्णेसि तक्करणं ।। १५६२ ।। जइ एवं कीस मुणी थेरविहारं विहाय गीआवि ? । पडिवजंति इमं नणु कालोचिअमणसणसमाणं ।। १५६३ ॥ तक्काले उचिअस्सा आणा आराहणा पहाणेसा । इहरा उ आयहाणी निष्फलसत्तिक्खया णेआ ।। १५६४ ।। अह्वाऽऽणाभंगाओ एसो अहिगगुणसाहणसहस्स । हीणकरणेण आणा सत्तीऍ समावि जइअवं ॥ १५६५ ।। एतो अ इमं एवं जं दसपुवीण सुधई सुत्ते । एअस्स पडिस्सेहो तयण्णहा अहिगगुणभावा ।। १५६६ ।। एवं तत्तं नाउं विसेसओ एव सत्तिरहिएहिं । सपरुवगारे जन्तो कायचो अप्पमत्तेहिं ॥ १५६७ ॥ सोय ण रविहारं मोतुं अन्नत्थ होइ सुद्धो उ । एतो चिअ पडिसिद्धो अजायसम्मत्तप्पो अ ॥ १५६८ ।। ional Ginelibrary.org Page #618 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ॥ ३०० ॥ Jain Educatio अजाओगी आणं असमत्तो पणगसत्तगा हिट्ठा। उउवासासुं भणिओ जहक्कमं वीरागेहिं ॥ १५६९ ।। पडिसिद्धवज्जगाणं थेरविहारो अ होइ सुद्धोत्ति । इहरा आणाभंगो संसारपवडणो यिमा ॥ १५७० ॥ कमित्थ पसंगेणं सविसयणिअया पहाणया एवं । दट्टवा बुद्धिमया गओ अ अब्भुज्जयविहारो ॥ १५७१ ॥ अभुजयमरणं पुण अमरणधम्मेहिं वण्णिअं तिविहं । पायवइंगिणिमरणं भत्तपरिण्णा य धीरेहिं ॥। १५७२ ॥ संलेहणापुरस्सरमेअं पाएण वा तयं पुष्वि । वोच्छं तओ कमेणं समासओ उज्जयं मरणं ॥ १५७३ ॥ चत्र विचित्ता विगईणिजूहिआई चत्तारि । संवच्छरे उ दोणि उ एगंतरिअं च आयामं ॥ १५७४ ॥ विगो अ तो छम्मासे परिमिअं च आयामं । अण्णेऽवि अ छम्मासे होइ विगिट्टं तवोकम्मं ।। १५७५ ।। वासं कोडीसहिअं आयामं तह य आणुपुवीए । संघयणादणुरुवं एतो अडाइनिअमेण ॥ १५७६ ॥ देहम्मि असं लिहिए सहसा धाऊहिं खिजमाणेहिं । जायह अज्झाणं सरीरिणो चरमकालम्मि ॥ १५७७ ॥ विहिणा उ थेवथेवं खविजमाणेहिं संभवइ णेअं । भवविडविवीअभूअं इत्थ य जुत्ती इमा णेआ ।। १५७८ ॥ सइ सुहभावस्स तहा थेवविवक्खत्तणेण नो बाहा । जायइ बलेण महया थेवस्सारंभभावाओ ॥ १५७९ ॥ ओकमणं एवं सम्पडिआरं महाबलं णेअं । उचिआणासंपायण सह सुहभावं विसेसेणं ॥। १५८० ॥ थेवमुकमणिज्जं बज्झं अभितरं च एअस्स । जाइ इअ गोअरन्तं तहा तहा समय भेएणं ।। १५८१ ॥ जुगवं तुखवितं उदग्गभावेण पायसो जीवं । चावइ सुहजोगाओ बहुगुरुसेण्णं व सुहडंति ॥। १५८२ ॥ tional अभ्युद्यतमरणं ॥ ३०० ॥ ainelibrary.org Page #619 -------------------------------------------------------------------------- ________________ आहऽप्पवहणिमित्तं एसा कह जुजई जइजणस्स । समभाववित्तिणो तह समयत्थविरोहओ चेव ? ॥१५८३॥ तिविहाऽतिवायकिरिआ अप्पपरोभयगया जओ भणिया। बहुसो अणिट्ठफलया धीरेहिं अणंतनाणीहि ॥ १५८४ ॥ भण्णइ सच्चं एअंण उ एसा अप्पवहणिमित्तंति । तल्लक्खणविरहाओ विहिआणुट्टाणभावेण ॥ १५८५॥ जा खलु पमत्तजोगा णिअमा रागाइदोससंसत्ता । आणाओ बहिभूआ सा होअइवायकिरिआ य ॥१५८६ ॥ जा पुण एअविउत्ता सुहभावविवहणा अ नियमेणं । सा होइ सुद्धकिरिआ तल्लक्खणजोगओ चेव ॥ १५८७॥ पडिवजह अ इमं जो पायं किअकिच्चिमो उ इह जम्मे। मुहमरणमित्तकिचो तस्सेसा जायइ जहुत्ता ॥१५८॥ १५८८॥ मरणपडिआरभूआ एसा एवं च ण मरणनिमित्ता।जह गंडछेअकिरिआ णो आयविराहणारूवा ॥१५८९॥ अन्भत्था सुहजोगा असवत्ता पायसो जहासमयं । एसो इमस्स उचिओ अमरणधम्मेहिं निद्दिट्टो॥ १५९०॥ ता आराहेमु इमं चरमं चरमगुणसाहगं सम्म । सुहभावविवड्डी खलु एवमिह पवत्तमाणस्स ॥ १५९१ ॥ उचिए काले एसा समयंमिवि वपिणआ जिणिदेहिं । तम्हा तओ ण दुहा विहिआणुहाणओ चेव ॥१५९२॥ भावमवि संलिहेई जिणप्पणीएण झाणजोएणं । भूअत्थभावणाहिं परिवड्डा बोहिमूलाई ॥१५९३ ॥ भावेइ भाविअप्पा विसेसओ नवरि तम्मि कालम्मि । पयईए निग्गुणत्तं संसारमहासमुदस्स ॥ १५९४ ।। पञ्चव.५१ For Private Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ॥ ३०१ ॥ जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ करूं रोद्दो भवसमुद्दो ।। १५९५ ।। tosहं जेण मए अणोरपारम्मि नवरमेअंमि । भवसयसहस्सदुलहं लद्धं सद्धम्मजाणंति ॥ १५९६ ॥ एअस्स पहावेणं पालिजंतस्स सइ पयत्तेणं । जम्मंतरेऽचि जीवा पावंति ण दुक्खदोगच्चं ॥ १५९७ ॥ चिंतामणी अपु अमपुवो य कप्परुखोत्ति । एवं परमो मंतो एअं परमामयं एत्थ ।। १५९८ ॥ इच्छं वेआवडिअं गुरुमाईणं महाणुभावाणं । जेसि पहावेणेअं पत्तं तह पालिअं चैव ॥ १५९९ ॥ तेसि णमो तेसि णमो भावेण पुणो पुणोऽवि तेसि णमो । अणुवकयपहिअरया जे एयं दिति जीवाणं ॥ १६०० ॥ नो इतो हि मण्णं विज्जइ भुवणेऽवि भवजीवाणं । जाअइ अओचिअ जओ उत्तरणं भवसमुद्दाओ || १६०१ ॥ एत्थ उस थाणा तयण्णसंजोगदुक्ख सयक लिया । रोद्दाणुबंधजुत्ता अच्चतं सव्वहा पावा ।। १६०२ ॥ किं एतो करं ? पत्ताण कहिंचि मणुअजम्मंमि । जं इत्थवि होइ रई अचंतं दुक्खफलयंमि || १६०३ ॥ तह चैव सुमभावे भावइ संवेगकारए सम्मं । पवयणगन्भवभूए अकरणनिअमाइसुद्धफले ॥ १६०४ ॥ परसावज्जच्चावणजोएणं तस्स जो सयं चाओ । संवेगसारगरुओ सो अकरणणियमवरहेऊ ।। १६०५ ॥ परिशुद्ध माणं पुचावरजोगसंगयं जं तं । हेमघडत्थाणीअं सयावि णिअमेण इट्ठफलं ।। १६०६ ॥ जं पुण अपरिसुद्धं भिम्मयघडतुल्लमो तयं णेअं । फलमित्तसाहगं चिअ ण साजुबंधं सुहफलंमि ॥ १६८७ ॥ धम्मंमि अ अइआरे सुहुमेऽणाभोगसंगएऽ वित्ति । ओहेण चयइ सवे गरहा पडिवक्खभावेण ॥। १६०८ ॥ नात्मबधः अनशनभावना ॥ ३०१ ॥ Page #621 -------------------------------------------------------------------------- ________________ MexicoCOM सो चेव भावणाओ कयाइ उल्लसिअविरिअपरिणामो। पावइ सेढिं केवलमेवमओ णो पुणो मरई ॥१६०९॥ जइवि न पावइ सेढिं तहावि संवेगभावणाजुत्तो। णिअमेण सोगई लहइ तहय जिणधम्मबोहिं च ॥१६१०॥ जमिह सुहभावणाए अइसयभावेण भाविओ जीवो । जम्मंतरेऽवि जायइ एवंविहभाबजुत्तो अ॥१६११॥ एसेव बोहिलाभो सुहभावबलेण जो उ जीवस्स । पेचावि सुहो भावो वासिअतिल तिल्लनाएणं ॥१६१२॥ संलिहिऊणऽप्पाणं एवं पचप्पिणित्तु फलगाई । गुरुमाइए अ सम्म खमाविउ भावसुद्धीए ॥१६१३ ॥ उक्वूहिऊण सेसे पडिबद्धे तंमि तह विसेसेणं । धम्मे उज्जमिअवं संजोगा इह विओगंता ॥ १६१४ ॥ अथ वंदिऊण देवे जहाविहिं सेसए अ गुरुमाई। पच्चक्खाइत्तु तओ तयंतिगे सबमाहारं ॥१६१५॥ समभावम्मि ठिअप्पा सम्म सिद्धंतभणिअमग्गेण । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥ १६१६॥ सवत्थापडिबद्धो दंडाययमाइठाणमिह ठाउं । जावजीवं चिट्ठइ णिचिहो पायवसमाणो ॥१६१७ ॥ पढ मिल्लुगसंघयणे महाणुभावा करिति एवमिणं । एअंसुहभावचिअ णिचलपयकारणं परमं ॥ १६१८॥ णिवाघाइममेअंभणिअंइह पक्कमाणुसारेणं । संभवइ अ इअरंपिटु भणियमिणं वीअरागेहिं ॥ १६१९ ॥ सीहाईअभिभूओ पायवगमणं करेइ थिरचित्तो। आमि पहुप्पंते विआणिउं नवर गीअत्थो ॥ १६२० ॥ संघयणाभावाओ इअ एवं काउ जो उ असमत्थो । सो पुण थेवयरागं कालं संलेहणं काउं ॥१६२१॥ इंगिणिमरणं विहिणा भत्तपरिणं व सत्तिओ कुणइ । संवेगभाविअमणो काउं णीसल्लमप्पाणं ॥ १६२२॥ Jain Education 1 1 For Private Personel Use Only Heamelibrary.org Page #622 -------------------------------------------------------------------------- ________________ श्रीपञ्चन. ३ गणाशुण्णा ॥ ३०२ ॥ Jain Education 1 इंगिणिमरणविहाणं आपञ्चजं तु विअडणं दाउँ । संलेहणं च काउं जहासमाही जहाकालं ॥। १६२३ ॥ पचक्ख आहारं चउविहं नियमओ गुरुसमीवे । इंगिअदेसम्मि तहा चिद्वंपि हु इंगिअं कुणइ ॥ १६२४ || उत्तर परिअत्तइकाइअमाईसु होइ उ विभासा। किश्चंपि अप्पणश्चिअ जुंजइ नियमेण धिइवलिओ ॥ १६२५ ॥ भत्तपरिण्णाएव हु आपवज्जं तु विअडणं देइ । पुत्रिं सीअलगोवि हु पच्छा संजायसंवेगो ।। १६२६ ।। वजह अ संकिलिडं विसेसओ णवर भावणं एसो । उल्लसिअजीवविरिओ तओ अ आराहणं लहइ १६२७ कंदष्पदेवकिन्विस अभिओगा आसुरा य सम्मोहा। एसा उ संकिलिट्ठा पंचविहा भावना भणिआ १६२८ जो संजओवि एआसु अप्पसत्थासु वहइ कहंचि । सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥ १६२९ ॥ कंदपे कुक्कुइएदवसीले आवि हासणपरे अ । विम्हाविंतो अ परं कंदष्पं भावणं कुणः ॥ १६३०॥ पडिदारगाहा ॥ कहकहकहस्सहसणं कंदप्पो अणिहुआ य संलावा । कंदष्पकहाकहणं कंदप्पुवएस संसा य ॥१६३१ ॥ दारं ॥ भमुहणणाइएहिं वयणेहि अ तेहिं तेहिं तह चिट्ठ । कुणइ जह कुक्कुअं चित्र हसइ परो अप्पणा अहसं ॥। १६३२ ॥ दारं ॥ भासइ दुअं दुअं गच्छई अ दपिअब गोविसो सरए । सङ्घद्वद्दवकारी फुट्टइव ठिओवि दप्पेणं ॥। १६३३ ॥ दा. dearणेहि हासं जणयंतो अप्पणो परेसिं च । अह हासणोत्ति भण्णइ घयणोव छले णिअच्छंतो ॥१६३४॥ दा. सुरजालमाइएहिं तु विम्हयं कुणइ तहिजणस्स । तेसु ण विम्हयइ सयं आहह्कुहेड एसुं च ॥ १६३५ ।। दारं ॥ tional अनशनविधिः इंगि नीमरणं ॥ ३०२ ॥ inelibrary.org Page #623 -------------------------------------------------------------------------- ________________ KANGANACACANCCROCOCCCCC नाणस्स केवलीणं धम्मायरिआण सवसाहणं। भासं अवण्ण माई किविसियं भावणं कुणइ ॥१६३६॥ पडि. काया वया यते चिअते चेव पमाय अप्पमाया योमोक्खाहिआरिआणं जोइसजोणीहिं किं कजं?॥१६३७॥दारं सब्वेविण पडियोहेइण याविसेसेण देइ उवएसं। पडितप्पइ ण गुरूणविणाओ अइणिहिअट्ठो उ॥१६३८॥दा०13 जच्चाईहिं अवण्णं विहसइ वट्टइ णयावि उववाए।अहिओछिद्दप्पेही पगासवाई अणणुलोमो॥१६३९॥दारं॥ अविसहणा तुरियगई अणाणुवित्ती अ अवि गुरूणपि।। . खणमित्तपीइरोसा गिहिवच्छलगा य संचइआ॥ १६४०॥ दारं ॥ गृहइ आयसहावं छायइ अ गुणे परस्स संतेवि । चोरो छ सघसंकी गूदायारो हवइ मायी ॥१६४१॥ दारं ॥ कोउअ भूईकम्मे पसिणा इअरे णिमित्तमाजीवी। इड्डिरससायगुरुओ अभिओगं भावणं कुणइ ॥१६४२॥ पडिदारं ॥ विम्हवणहोमसिरपरिरयाइ खारडहणाणि धूमे अ । असरिसवेसग्गहणा अवयासण धंभणंबंधं ॥१६४३॥दारं।। भूईअ महिआए सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडगरक्खा अभिओगमाईआ॥१६४४॥ दारं॥ पण्हो उ होइ पसिणं जं पासइ वा सयं तु तं पसिणं । अंगुहच्छिट्टपए दप्पणे अ असितोअकुडाई (कुद्धाई॥ पा.)॥१६४५ ॥ दारं ॥ पसिणापसिणं सुमिणे विजासिटुं कहइ अण्णस्स । अहवा आईखणिआघंटिअसिढेपरिकहेइ ॥१६४६॥ दारं॥ GARLSARA%AGACHA Jan Education Intemann For Private Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणापुण्णा ॥ ३०३ ॥ Jain Educatio तिहिं होइ णिमित्तं ती पडुप्पण्ण णागयं चैव । एत्थ सुभासुभभेअं अहिगरणेतर विभासाए । १६४७ ॥ या गारवा कुणमाणो आभिओगिअं बंधे। बीअं गारवरहिओ कुवइ आराह उच्चं च ।। १६४८ ॥ दारं ।। अणुबद्धग्गहोचिअ संतत्ततत्रो निमित्तमाएसी । णिक्किव निराणुकंपो आसुरिअं भावणं कुणइ ।। १६४९ ।। णिञ्चं विग्गहसीलो काऊण य णाणुतप्पई पच्छा । ण य खामिओ पसीअइ अवराहीणं दुविहंपि ॥ १६५० ॥ दारं ॥ आहारउबहिसिज्जामु जस्स भावो उ निचलंसत्तो । भावोबहओ कुणइ अ तवोवहाणं तयट्टाए । १६५१ ॥ तिविहं हवइ निमित्तं एकिकं छविहं तु विष्णेअं । अभिमाणाभिनिवेसा वागरि आलुरं कुणइ ॥ १६५२॥ दारं ॥ चकमणाईत्तो सुणिक्कियो धावराइसत्तेसुं । काउं व णाणुतप्पइ एरिसओ णिक्किवो होइ ।। १६५३ ॥ दारं ॥ जो उपर कंपतं दणण कंपए कढिणभावो । एसो उ णिरणुकंपो पण्णत्तो वीरागेहिं ॥ १६५४ || दारं ॥ उम्मग्गदेसओ मग्गदूसओ मग्गविप्पडीबत्ती । मोहेण य मोहित्ता सम्मोहं भावणं कुणइ ॥ १६५५ ॥ पडिदार ॥ नाणाइ अ दूसिंतो तश्विरीअं तु उद्दिसह मग्गं । उम्मग्गदेसओ एस होइ अहिओ अ सपरेसिं ॥। १६५६ ।। णाणाइ तिविहग्गं दूसइ जो जे अ मग्गपडिवण्णे । अवुहो जाईए खलु भण्णइ सो मग्गदूसोत्ति ।। १६५७॥दारं ॥ जो पुण तमेव मग्गं दूसिउं पंडिओ सतकाए । उम्मग्गं पडिवज्जइ विष्पडिवन्नेस मग्गस्स ॥ १६५८ ॥ दारं ।। तह २ उवहयमइओ मुज्झइ णाणचरणंतरालेसुं । इड्डीओ अ बहुविहा दहुं जत्तो तओ मोहो || १६५९ ॥ जो पुण मोहेइ परं सम्भावेगं च कइअवेणं वा । समयंतरम्मि सो पुण मोहित्ता घेप्पइ सऽणेणं ॥ १६६० ।। ational कान्दर्पि क्याद्या भावनाः ॥ ३०३ ॥ mainelibrary.org Page #625 -------------------------------------------------------------------------- ________________ ॥ एयाओ भावणाओ भाविता देवदुग्गई जंति । तत्तोऽचि बुआ संता प (रिं) ति भवसागरमर्णतं ॥ १६६१ ॥ एयाओ विसेसेणं परिहरई चरणविग्धभूआओ । एअनिरोहाओ चिअ सम्मं चरणंपि पावेइ ।। १६६२ ॥ आहण चरणविरुद्धा एआओ एत्थ चैव जं भणिअं । जो संजओऽवि भइओ चरणविहीणो अ इच्चाई ॥ १६६३ ववहारणया चरणं एआसुं जं असंकि लिट्टोऽवि । कोई कंदप्पाई सेवइ पण उ णिच्छयणएणं ॥ १६६४ ॥ अक्खंडं गुणठाणं इट्ठ एअस्स नियमओ चेव । सइ उचियपवित्तीए सुत्तेऽवि जओ इमं भणियं ।। १६६५ ।। जो जहवायं न कुणइ मिच्छद्दिट्ठी तओ हु को अण्णो ? । बढेइ अ मिच्छन्तं परस्स संकं जणेमाणो ।। १६६६ ॥ कंदरपाईबाओ न चेह चरणम्मि सुवइ कहंचि (हिंवि ) । ता एअसेवपि हु तवायविराहगं चैव ॥ १६६७ ॥ किंतु असं खिजाई संजमठाणाई जेण चरणेऽवि । भणियाई जाइभेया तेण न दोसो इहं कोइ ॥ १६६८ ।। एकण विसेसेणं तच्चाओ तेण होइ कायो । पुत्रिं तु भाविआणवि पच्छायावाइजोएणं ॥ १६६९ ॥ कयमित्थ पसंगेणं पगयं वोच्छामि सवनयसुद्धं । भत्तपरिण्णाए खलु विहाणसेसं समासेणं ॥ १६७० ॥ विघडण अभुद्वाणं उचिअं संलेहणं च काऊणं । पञ्चकखइ आहारं तिविहं च चउन्विहं वावि ॥ १६७१ ॥ उत्त परितइ सयमणेणावि कारवइ किंचि । जत्थ समत्थो नवरं समाहिजणगं अपडिबद्धो ॥। १६७२ ॥ तादी सत्ताइसु जिणिंदवयणेण तह य अच्चत्थं । भावेइ तिवभावो परमं संवेगमावण्णो ॥ १६७३ ।। सुझाओ धम्म तं देहसमाहिसंभवं पायें । ता धम्मापीडाए देहसमाहिम्मि जइअवं ॥ १६७४ ॥ 10 %, % % % % % % Page #626 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ॥ ३०४ ॥ Jain Educatio " इहरा छेवट्टम्मी संघयणे थिरधिईऍ रहिअस्स । देहस्सऽसमाहीए कत्तो सुहझाणभावोन्ति ? ॥ १६७५ ॥ तयभावम्मि अ असूहा जायइ लेसावि तस्स णियमेणं । तत्तो अ परभवम्मि अ तल्लेसेसुं तु उववाओ ।। १६७६ ॥ तम्हा उ सुहं झाणं पञ्चक्खाणिस्स सहजत्तेणं । संपाडेअवं खलु गीअत्थेणं सुआणाएं ॥ १६७७ ॥ सोचिअ अप्पविद्धो दुल्लहलंभस्स विरइभावस्स । अप्परिवडणत्थं चित्र तं तं चिट्ठे करावेह ॥ १६७८ ॥ तहवि तथा अद्दीणो जिणवरवयणमि जायबहुमाणो । संसाराओं विरतो जिणेहिं आराहओ भणिओ ।। १६७९ ॥ जं सो सावि पायं मणेण संविग्गपक्खिओ चेव । इअरो उ विरइरयणं न लहइ चरमेऽवि कालम्मि ॥ १६८० ॥ संविगखिओ पुण अण्णत्थ पर्याहिओऽवि कारणं । घम्मे चिअ तलिच्छो दढरतित्थिव पुरिसम्मि ॥ १६८१ ॥ ततो चि भावाओ णिमित्तभूअंमि चरमकालम्मि । उक्करिसविसेसेणं कोई विरइंपि पावेह ॥ १६८२ ॥ जो पुण किलिट्ठचित्तो णिरविक्खोऽणत्थदंड पडिबद्धो । लिंगोवघायकारी ण लहइ सो चरमकालेऽचि ।। १६८३ ।। चोइ कहं समणो किलिट्ठचित्ताइदोसवं होइ । गुरुकम्मपरिणईओ पायं तह दवसमणो अ ॥ १६८४ ॥ गुरुकम्मओ पाओ सो खलु पावो जओ तभोऽणेगे । चोद्दसपुष्षधरावि हु अनंतकाए परिवसंति ।। १६८५ ।। दुक्खं लग्भइ नाणं नाणं लहूणं भावणा दुक्खं । भाविअमईवि जीवो विसएस विरज्जई दुक्खं ॥ १६८६ ।। अने उ पढमगं चित्र चरित्तमोहक्खओवस महीणा । पवइआ ण लहंती पच्छावि चरित्तपरिणामं ॥ १६८७ ॥ चरणभावाभावी भक्तपरिज्ञाध्यानम् ॥ ३०४ ॥ ainelibrary.org Page #627 -------------------------------------------------------------------------- ________________ मिच्छट्ठिीआव हुई इह होंति दवलिंगधरा । ता तेर्सि कह ण हुंती कि लिट्ठचित्ताइआ दोसा ॥ १६८८ ॥ एत्थ य आहारो खलु उवलक्खणमेव होइ णायहो । वोसिरइ त सवं उवउत्तो भावसलंपि ॥ १६८९ ।। roive अप्पाणं संवेगाइसयओ चरमकाले । मण्णइ विसुद्धभावो जो सो आराहओ भणिओ ।। १६९० ।। सत्थापडिबद्धो मज्झत्थो जीविए अ मरणे अ । चरणपरिणामजुत्तो जो सो आराहओ भणिओ ॥१६९१ ॥ सो भावओ चि खविडं तं पुचदुक्कडं कम्मं । जायइ विसुद्धजम्मो जोगो अ पुणोऽवि चरणस्स ॥ १६९२ ॥ एसो अ होइ तिविहो उक्कोसो मज्झिमो जहण्णो अ । लेसादारेण फुडं वोच्छामि विसेसमेएसिं ॥ १६९३ ॥ सुक्काए लेसाए उक्कोसगमंसगं परिणमित्ता । जो मरह सो हु णिअमा उक्कोसाराहओ होइ ॥ १६९४ ।। जे सेसा सुकाए अंसा जे आवि पम्हलेसाए । ते पुण जो सो भणिओ मज्झिमओ वी अरागेहिं ॥ १६९५ ॥ तेजलेसाए जे अंसा अह ते उ जे परिणमित्ता । मरह तओऽवि हु णेओ जहण्णमाराहओ इत्थ ।। १६९६ ॥ एसो पुन सम्मत्ताइभंगओ चेव होइ विष्णेओ । ण उ लेसामित्तेणं तं जमभवाणवि सुराणं ॥ १६९७ ॥ आराहगो अ जीवो तत्तो खविऊण दुक्कडं कम्मं । जायइ विसुद्धजम्मा जोगोऽवि पुणोवि चरणस्स ॥ १६९८ ॥ आराहिऊण एवं सत्तट्ठभवाणमारओ चेव । तेलुक्कमत्थअत्थो गच्छद्द सिद्धिं णिओगेणं ॥ १६९९ ॥ सवण्णुदरिसी निरुवमसुहसंगओ उ सो तत्थ । जम्माइदोसरहिओ चिट्ठद्द भयवं सया कालं ॥ १७०० ॥ एयाणि पंच वत्थु आराहिंता जहागमं सम्मं । तीअद्धाऍ अनंता सिद्धा जीवा धुअकिलेसा ॥ १७०१ ॥ Page #628 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३गणागुण्णा ACCOSMC-SC-Core amsumamerimslim ॥३०५॥ एयाणि पंच वत्थू आराहिता जहागम सम्म । इहिपि हु संखिज्जा सिझंति विवक्खिए काले ॥१७०२॥ ४ लेश्याभिएयाणि पंच वत्थू आराहित्ता जहागमं सबं । एसद्धाएऽणंता सिज्झिस्संती धुवं जीवा ॥ १७०३ ॥ राराधकता | पंचवस्तु एयाणि पंच वत्थू एमेव विराहिउंतिकालंमि । एत्थ अणेगे जीवा संसारपवडगा भणिआ ॥१७०४ ॥ फलंच शाणाऊण एवमेअं एआणाराहणाएँ जइअवं । न हु अपणो पडियारो होइ इहं भवसमुइंमि ॥ १७०५ ॥ स्वायत्तता एत्थवि मूलं णेअं एगतेणेव भवसत्तेहिं । सद्धाइभावओ खलु आगमपरतंतया णवरं ॥ १७०६॥ जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विजइ छउमत्थाणं तम्हा एत्थेव जइअचं ॥ १७०७ ॥ सुअबज्झायरणरया पमाणयंता तहाविहं लोअं। भुवणगुरुणो वरागा पमाणयं नावगच्छंति ॥ १७०८॥ सुत्तेण चोइओ जो अण्णं उद्दिसिअ तं ण पडिवज्जे । सो तत्तवायवज्झो न होइ धम्ममि अहिगारी ॥१७०९॥ तीअबहुस्सुयणायं तकिरिआदरिसणा कह पमाणं ? । वोच्छिजंती अइमा सुद्धा इह दीसई चेव ॥१७१०॥ आगमपरतंतेहिं तम्हा णिचंपि सिद्धिकंखीहिं । सबमणुहाणं खलु कायवं अप्पमत्तेहिं॥१७११॥ एवं करितेहि इमं सत्तणुरूवं अणुंपि किरियाए । सद्धाणुमोअणाहिं सेसंपि कयंति दळुव्वं ॥ १७१२॥ इअ पंचवत्थुगमिणं उद्धरिअंरुदसुअसत्रुधाओ। आयाणुसरणत्थं भवविरह इच्छमाणेणं ॥ १७१३ ॥ CAM Jain Education For Private Personal use only Page #629 -------------------------------------------------------------------------- ________________ गाहग्गं पुण इत्थं णवरं गणिऊण ठाविअं एयं । सीसाण हिअट्ठाए सत्तरस सयाणि माणेण ॥ १७१४॥ ॥ इति सूरिपुरन्दरश्रीमद्हरिभद्रसूरीश्वरविरचितं पश्चवस्तुप्रकरणं समाप्तम् ॥ CRICROCARRIGANGACA-MASTEMES इति श्रेष्ठि देवचन्दलालभाई जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ६९. Jnin Educat onal ainelibrary.org Page #630 -------------------------------------------------------------------------- ________________ (ENTER STOR SODSAXGe EXKXLXXLXKXKXKXKXKXKXKWANININKAI इति पञ्चवस्तुप्रकरणं समाप्तम् // इति श्रेष्ठि देवचन्दलालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 69. in Education Intematon For Private & Personal use only