________________
%AACARSAGARAAGAR
पूर्वप्रतिपन्नानामपि सामान्येन उत्कृष्टजघन्यतः परिमाणं कोटिपृथक्त्वं भणितं भवति, स्वस्थानविशेषवत् , यथालन्दिकानां त्विति गाथार्थः॥५२॥ कयमित्थ पसंगेणं एसो अब्भुज्जओ इह विहारो । संलेहणासमोखलु सुविसुद्धो होइ णायबो॥१५५३॥
कृतमत्र प्रसङ्गेन-विस्तरेण, एषोऽभ्युद्यत इह विहारः प्रवचने संलेखनासमः खलु, पश्चादासेवनात्, सुविशुद्धो भवति । ज्ञातव्यो यथोदित इति गाथार्थः॥५३ ॥ पाएण चरमकाले जमेस भणिओसयाणमणवजो।भयणाए अण्णया पुण गुरुकज्जाईहिं पडिबद्धा१५५४|| | प्रायेण चरमकाले यदेष भणितः सूत्रे सतामनवद्यः, भजनयाऽन्यदा पुनः स्याद्वा न वा, गुरुकायोंदिभिः प्रतिबन्धादिति गाथार्थः ॥ ५४॥ केई भणंति एसो गुरुसंजमजोगओ पहाणोति । थेरविहाराओऽवि हु अञ्चतं अप्पमायाओ ॥१५५५॥
केचन भणन्त्येषः-अभ्युद्यतविहारः गुरुसंयमयोगतः कारणात्प्रधान इति, स्थविरविहारादपि सकाशात् , अत्यन्ताप्रमादाद्धेतोरिति गाथार्थः॥ ५५॥ अण्णे परत्थविरहा नेवं एसो अइह पहाणोत्ति।एअस्सवि तदभावे पडिवत्तिणिसेहओ चेव ॥१५५६॥
Jan Education International
For Private Personel Use Only