SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ %AACARSAGARAAGAR पूर्वप्रतिपन्नानामपि सामान्येन उत्कृष्टजघन्यतः परिमाणं कोटिपृथक्त्वं भणितं भवति, स्वस्थानविशेषवत् , यथालन्दिकानां त्विति गाथार्थः॥५२॥ कयमित्थ पसंगेणं एसो अब्भुज्जओ इह विहारो । संलेहणासमोखलु सुविसुद्धो होइ णायबो॥१५५३॥ कृतमत्र प्रसङ्गेन-विस्तरेण, एषोऽभ्युद्यत इह विहारः प्रवचने संलेखनासमः खलु, पश्चादासेवनात्, सुविशुद्धो भवति । ज्ञातव्यो यथोदित इति गाथार्थः॥५३ ॥ पाएण चरमकाले जमेस भणिओसयाणमणवजो।भयणाए अण्णया पुण गुरुकज्जाईहिं पडिबद्धा१५५४|| | प्रायेण चरमकाले यदेष भणितः सूत्रे सतामनवद्यः, भजनयाऽन्यदा पुनः स्याद्वा न वा, गुरुकायोंदिभिः प्रतिबन्धादिति गाथार्थः ॥ ५४॥ केई भणंति एसो गुरुसंजमजोगओ पहाणोति । थेरविहाराओऽवि हु अञ्चतं अप्पमायाओ ॥१५५५॥ केचन भणन्त्येषः-अभ्युद्यतविहारः गुरुसंयमयोगतः कारणात्प्रधान इति, स्थविरविहारादपि सकाशात् , अत्यन्ताप्रमादाद्धेतोरिति गाथार्थः॥ ५५॥ अण्णे परत्थविरहा नेवं एसो अइह पहाणोत्ति।एअस्सवि तदभावे पडिवत्तिणिसेहओ चेव ॥१५५६॥ Jan Education International For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy